| |
|

This overlay will guide you through the buttons:

सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमन्तकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ 80.1 ॥
satrājitastvamatha lubdhavadarkalabdhaṃdivyaṃ syamantakamaṇiṃ bhagavannayācīḥ . tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃtasyātmajāṃ tvayi ratāṃ chalato vivoḍhum .. 80.1 ..
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्()भ्राता गलभुवि वहन्प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ 80.2 ॥
adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasāprasenastad()bhrātā galabhuvi vahanprāpa mṛgayām . ahannenaṃ siṃho maṇimahasi māṃsabhramavaśātkapīndrastaṃ hatvā maṇimapi ca bālāya dadivān .. 80.2 ..
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरंजनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरःप्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ 80.3 ॥
śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃjanānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā . tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥprasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām .. 80.3 ..
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभिश्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥ 80.4 ॥
bhavantamavitarkayannativayāḥ svayaṃ jāmbavānmukundaśaraṇaṃ hi māṃ ka iha roddhumityālapan . vibho raghupate hare jaya jayetyalaṃ muṣṭibhiściraṃ tava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ .. 80.4 ..
बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ 80.5 ॥
buddhvātha tena dattāṃ navaramaṇīṃ varamaṇīṃ ca parigṛhṇan . anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ .. 80.5 ..
तदनु स खलु व्रीडालोलो विलोलविलोचनांदुहितरमहो धीमान्भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपिप्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ 80.6 ॥
tadanu sa khalu vrīḍālolo vilolavilocanāṃduhitaramaho dhīmānbhāmāṃ giraiva parārpitām . adita maṇinā tubhyaṃ labhyaṃ sametya bhavānapipramuditamanāstasyaivādānmaṇīṃ gahanāśayaḥ .. 80.6 ..
व्रीलाकुलां रमयति त्वयि सत्यभामांकौन्तेयदाहकथयाथ कुरून्प्रयाते । ही गान्दिनेयकृतवर्मगिरा निपात्यसत्राजितं शतधनुर्मणिमाजहार ॥ 80.7 ॥
vrīlākulāṃ ramayati tvayi satyabhāmāṃkaunteyadāhakathayātha kurūnprayāte . hī gāndineyakṛtavarmagirā nipātyasatrājitaṃ śatadhanurmaṇimājahāra .. 80.7 ..
शोकात्कुरूनुपगतामवलोक्य कान्तांहत्वा द्रुतं शतधुनं समहर्षयस्ताम् । रत्ने सशङ्क इव मैथिलगेहमेत्यरामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ 80.8 ॥
śokātkurūnupagatāmavalokya kāntāṃhatvā drutaṃ śatadhunaṃ samaharṣayastām . ratne saśaṅka iva maithilagehametyarāmo gadāṃ samaśiśikṣata dhārtarāṣṭram .. 80.8 ..
अक्रूर एष भगवन् भवदिच्छयैवसत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान्पुनस्त्वंतस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ 80.9 ॥
akrūra eṣa bhagavan bhavadicchayaivasatrājitaḥ kucaritasya yuyoja hiṃsām . akrūrato maṇimanāhṛtavānpunastvaṃtasyaiva bhūtimupadhātumiti bruvanti .. 80.9 ..
भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान्प्रशमवानहमित्युदीर्णंगर्वं ध्रुवं शमयितुं भवता कृतैव ॥ 80.10 ॥
bhaktastvayi sthirataraḥ sa hi gāndineyastasyaiva kāpathamatiḥ kathamīśa jātā . vijñānavānpraśamavānahamityudīrṇaṃgarvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva .. 80.10 ..
यातं भयेन कृतवर्मयुतं पुनस्तमाहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन्भामाकुचान्तरशयः पवनेश पायाः ॥ 80.11 ॥
yātaṃ bhayena kṛtavarmayutaṃ punastamāhūya tadvinihitaṃ ca maṇiṃ prakāśya . tatraiva suvratadhare vinidhāya tuṣyanbhāmākucāntaraśayaḥ pavaneśa pāyāḥ .. 80.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In