| |
|

This overlay will guide you through the buttons:

प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ 82.1 ॥
pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃhatvā ratyā sahāpto nijapuramaharadrukmikanyāṃ ca dhanyām . tatputro'thāniruddho guṇanidhiravahadrocanāṃ rukmipautrīṃtatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt .. 82.1 ..
बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥ 82.2 ॥
bāṇasya sā balisutasya sahasrabāhormāheśvarasya mahitā duhitā kiloṣā . tvatpautramenamaniruddhamadṛṣṭapūrvaṃ svapne'nubhūya bhagavan virahāturā'bhūt .. 82.2 ..
योगिन्यतीव कुशला खलु चित्रलेखातस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशायामानेष्ट योगबलतो भवतो निकेतात् ॥ 82.3 ॥
yoginyatīva kuśalā khalu citralekhātasyāḥ sakhī vilikhatī taruṇānaśeṣān . tatrāniruddhamuṣayā viditaṃ niśāyāmāneṣṭa yogabalato bhavato niketāt .. 82.3 ..
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ 82.4 ॥
kanyāpure dayitayā sukhamāramantaṃ cainaṃ kathañcana babandhuṣi śarvabandhau . śrīnāradoktatadudantadurantaroṣaistvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ .. 82.4 ..
पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । महाप्राणो बाणो जटिति युयुधानेन युयुधेगुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ 82.5 ॥
purīpālaḥ śailapriyaduhitṛnātho'sya bhagavānsamaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe . mahāprāṇo bāṇo jaṭiti yuyudhānena yuyudheguhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe .. 82.5 ..
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशेद्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवःस कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ 82.6 ॥
niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśedrutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ . parāskandatskandaḥ kusumaśarabāṇaiśca sacivaḥsa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide .. 82.6 ..
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणेव्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात्प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ 82.7 ॥
cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇevyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa . jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sajvaro'gātprāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ .. 82.7 ..
बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तंमुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ 82.8 ॥
bāṇaṃ nānāyudhograṃ punarabhipatitaṃ durpadoṣādvitanvannirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ . tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃmuktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ .. 82.8 ..
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणेयमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरेविभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ 82.9 ॥
muhustāvacchakraṃ varuṇamajayo nandaharaṇeyamaṃ bālānītau davadahanapāne'nilasakham . vidhiṃ vatsasteye giriśamiha bāṇasya samarevibho viśvotkarṣī tadayamavatāro jayati te .. 82.9 ..
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥ 82.10 ॥
dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan . nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara pāhi mām .. 82.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In