| |
|

This overlay will guide you through the buttons:

रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ 83.1 ॥
rāme'thagokulagate pramadāprasakte hūtānupetayamunādamane madāndhe . svairaṃ samāramati sevakavādamūḍho dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ .. 83.1 ..
नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः सभायाम् ॥ 83.2 ॥
nārāyaṇo'hamavatīrṇa ihāsmi bhūmaudhatse kila tvamapi māmakalakṣaṇāni . utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃdūto jagāda sakalairhasitaḥ sabhāyām .. 83.2 ..
दूतेऽथ यातवति यादवसैनिकस्त्वंयातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । तापेन वक्षसि कृताङ्कमनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ 83.3 ॥
dūte'tha yātavati yādavasainikastvaṃyāto dadarśitha vapuḥ kila pauṇḍrakīyam . tāpena vakṣasi kṛtāṅkamanalpamūlyaśrīkaustubhaṃ makarakuṇḍalapītacelam .. 83.3 ..
कालायसं निजसुदर्शनमस्यतोऽस्यकालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनांतन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ 83.4 ॥
kālāyasaṃ nijasudarśanamasyato'syakālānalotkarakireṇa sudarśanena . śīrṣaṃ cakartitha mamarditha cāsya senāṃtanmitrakāśipaśiro'pi cakartha kāśyām .. 83.4 ..
जाड्येन बालकगिराऽपि किलाहमेवश्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत्को नाम कस्य सुकृतं कथमित्यवेयात् ॥ 83.5 ॥
jāḍyena bālakagirā'pi kilāhamevaśrīvāsudeva iti rūḍhamatiściraṃ saḥ . sāyujyameva bhavadaikyadhiyā gato'bhūtko nāma kasya sukṛtaṃ kathamityaveyāt .. 83.5 ..
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ 83.6 ॥
kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ śarvaṃ prapūjya bhavate vihitābhicāraḥ . kṛtyānalaṃ kamapi bāṇaraṇātibhītairbhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat .. 83.6 ..
तालप्रमाणचरणामखिलं दहन्तींकृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे कमपि नो चलितो विभो त्वंपार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ 83.7 ॥
tālapramāṇacaraṇāmakhilaṃ dahantīṃkṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ . dyūtotsave kamapi no calito vibho tvaṃpārśvasthamāśu visasarjitha kālacakram .. 83.7 ..
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या । रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ 83.8 ॥
abhyāpatatyamitadhāmni bhavanmahāstre hā heti vidrutavatī khalu ghorakṛtyā . roṣātsudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ puploṣa cakramapi kāśipurāmadhākṣīt .. 83.8 ..
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरातव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरान्तिकेझटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ 83.9 ॥
sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purātava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ . narakasacivo deśakleśaṃ sṛjan nagarāntikejhaṭiti halinā yudhyannaddhā papāta talāhataḥ .. 83.9 ..
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणांयातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानींतं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥ 83.10 ॥
sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃyātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ . te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃtaṃ tvāṃ durbodhalīlaṃ pavanapurapate tāpaśāntyai niṣeve .. 83.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In