रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ 83.1 ॥
rāme'thagokulagate pramadāprasakte hūtānupetayamunādamane madāndhe | svairaṃ samāramati sevakavādamūḍho dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ || 83.1 ||
नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः सभायाम् ॥ 83.2 ॥
nārāyaṇo'hamavatīrṇa ihāsmi bhūmaudhatse kila tvamapi māmakalakṣaṇāni | utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃdūto jagāda sakalairhasitaḥ sabhāyām || 83.2 ||
दूतेऽथ यातवति यादवसैनिकस्त्वंयातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । तापेन वक्षसि कृताङ्कमनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ 83.3 ॥
dūte'tha yātavati yādavasainikastvaṃyāto dadarśitha vapuḥ kila pauṇḍrakīyam | tāpena vakṣasi kṛtāṅkamanalpamūlyaśrīkaustubhaṃ makarakuṇḍalapītacelam || 83.3 ||
कालायसं निजसुदर्शनमस्यतोऽस्यकालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनांतन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ 83.4 ॥
kālāyasaṃ nijasudarśanamasyato'syakālānalotkarakireṇa sudarśanena | śīrṣaṃ cakartitha mamarditha cāsya senāṃtanmitrakāśipaśiro'pi cakartha kāśyām || 83.4 ||
जाड्येन बालकगिराऽपि किलाहमेवश्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत्को नाम कस्य सुकृतं कथमित्यवेयात् ॥ 83.5 ॥
jāḍyena bālakagirā'pi kilāhamevaśrīvāsudeva iti rūḍhamatiściraṃ saḥ | sāyujyameva bhavadaikyadhiyā gato'bhūtko nāma kasya sukṛtaṃ kathamityaveyāt || 83.5 ||
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ 83.6 ॥
kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ śarvaṃ prapūjya bhavate vihitābhicāraḥ | kṛtyānalaṃ kamapi bāṇaraṇātibhītairbhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat || 83.6 ||
तालप्रमाणचरणामखिलं दहन्तींकृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे कमपि नो चलितो विभो त्वंपार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ 83.7 ॥
tālapramāṇacaraṇāmakhilaṃ dahantīṃkṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ | dyūtotsave kamapi no calito vibho tvaṃpārśvasthamāśu visasarjitha kālacakram || 83.7 ||
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या । रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ 83.8 ॥
abhyāpatatyamitadhāmni bhavanmahāstre hā heti vidrutavatī khalu ghorakṛtyā | roṣātsudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ puploṣa cakramapi kāśipurāmadhākṣīt || 83.8 ||
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरातव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरान्तिकेझटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ 83.9 ॥
sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purātava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ | narakasacivo deśakleśaṃ sṛjan nagarāntikejhaṭiti halinā yudhyannaddhā papāta talāhataḥ || 83.9 ||
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणांयातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानींतं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥ 83.10 ॥
sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃyātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ | te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃtaṃ tvāṃ durbodhalīlaṃ pavanapurapate tāpaśāntyai niṣeve || 83.10 ||