क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू । यदुकुलमहिळावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ 84.1 ॥
kvacidatha tapanoparāgakāle puri nidadhatkṛtavarmakāmasūnū | yadukulamahiळ्āvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam || 84.1 ||
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयं । द्विजगणपरिमुक्तवित्तराशिः सममिळथाः कुरुपाण्डवादिमित्रैः ॥ 84.2 ॥
bahutarajanatāhitāya tatra tvamapi punanvinimajjya tīrthatoyaṃ | dvijagaṇaparimuktavittarāśiḥ samamiळthāḥ kurupāṇḍavādimitraiḥ || 84.2 ||
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ 84.3 ॥
tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā | taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ || 84.3 ||
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ 84.4 ॥
tadanu ca bhagavan nirīkṣya gopānatikutukādupagamya mānayitvā | cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ || 84.4 ||
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ 84.5 ॥
sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām | atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ || 84.5 ||
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् । इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ 84.6 ॥
ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilamban'ābhūt | iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye || 84.6 ||
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ 84.7 ॥
apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham | paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti || 84.7 ||
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ 84.8 ॥
sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ | samabhavadamutaḥ paraṃ tu tāsāṃ paramasukhaikyamayī bhavadvicintā || 84.8 ||
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ 84.9 ॥
munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ | tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau || 84.9 ||
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ 84.10 ॥
sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ | yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ || 84.10 ||
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥ 84.11 ॥
vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām | pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara pāhi māṃ gadebhyaḥ || 84.11 ||