Narayaneeyam

Dashakam 85

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
ततो मगधभूमृता चिरनिरोधसंक्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणोदयाचत स मागधक्षपणमेव किं भूयसा ॥ 85.1 ॥
tato magadhabhūmṛtā ciranirodhasaṃkleśitaṃśatāṣṭakayutāyutadvitayamīśa bhūmībhṛtām | anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇodayācata sa māgadhakṣapaṇameva kiṃ bhūyasā || 85.1 ||

Adhyaya : 868

Shloka :   1

यियासुरभिमागधं तदनु नारदोदीरिताद्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवेशशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ 85.2 ॥
yiyāsurabhimāgadhaṃ tadanu nāradodīritādyudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ | viruddhajayino'dhvarādubhayasiddhirityuddhaveśaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm || 85.2 ||

Adhyaya : 869

Shloka :   2

अशेषदयितायुते त्वयि समागते धर्मजोविजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । श्रियं निरुपमां वहन्नहह भक्तदासायितंभवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ 85.3 ॥
aśeṣadayitāyute tvayi samāgate dharmajovijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ | śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃbhavantamayi māgadhe prahitavānsabhīmārjunam || 85.3 ||

Adhyaya : 870

Shloka :   3

गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयोययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ 85.4 ॥
girivrajapuraṃ gatāstadanu deva yūyaṃ trayoyayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham | apūrṇasukṛtaṃ tvamuṃ pavanajena saṃgrāmayannirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ || 85.4 ||

Adhyaya : 871

Shloka :   4

अशान्तसमरोद्धतं विटपपाटनासंज्ञयानिपात्य जरसस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परांदिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ 85.5 ॥
aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayānipātya jarasassutaṃ pavanajena niṣpāṭitam | vimucya nṛpatīnmudā samanugṛhya bhaktiṃ parāṃdideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ || 85.5 ||

Adhyaya : 872

Shloka :   5

प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरंप्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकंचकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ 85.6 ॥
pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃprasannabhṛtakībhavatsakalarājakavyākulam | tvamapyayi jagatpate dvijapadāvanejādikaṃcakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ || 85.6 ||

Adhyaya : 873

Shloka :   6

ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिंविचार्य सहदेववागनुगतस्स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मनेतदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ 85.7 ॥
tatassavanakarmaṇi pravaramagryapūjāvidhiṃvicārya sahadevavāganugatassa dharmātmajaḥ | vyadhatta bhavate mudā sadasi viśvabhūtātmanetadā sasuramānuṣaṃ bhuvanameva tṛptiḥ dadhau || 85.7 ||

Adhyaya : 874

Shloka :   7

ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहोसभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासनादुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ 85.8 ॥
tatassapadi cedipo muninṛpeṣu tiṣṭhatsvahosabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum | iti tvayi sa durvacovitatimudvamannāsanādudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ || 85.8 ||

Adhyaya : 875

Shloka :   8

निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ 85.9 ॥
nivārya nijapakṣagānabhimukhasya vidveṣiṇastvameva jahṛṣe śiro danujadāriṇā svāriṇā | janustritayalabdhayā satatacintayā śuddhadhīstvayā sa paramekatāmadhṛta yogināṃ durlabhām || 85.9 ||

Adhyaya : 876

Shloka :   9

ततस्सुमहितो त्वया क्रतुवरे निरूढे जनोययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । खलः स तु सुयोधनो धुतमनास्सपत्नश्रियामयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ 85.10 ॥
tatassumahito tvayā kratuvare nirūḍhe janoyayau jayati dharmajo jayati kṛṣṇa ityālapan | khalaḥ sa tu suyodhano dhutamanāssapatnaśriyāmayārpitasabhāmukhe sthalajalabhramādabhramīt || 85.10 ||

Adhyaya : 877

Shloka :   10

तदा हसितमुत्थितं द्रुपदन्दनाभीमयोरपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन्जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ 85.11 ॥
tadā hasitamutthitaṃ drupadandanābhīmayorapāṅgakalayā vibho kimapi tāvadujjṛmbhayan | dharābharanirākṛtau sapadi nāma bījaṃ vapanjanārdana marutpurīnilaya pāhi māmāmayāt || 85.11 ||

Adhyaya : 878

Shloka :   11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In