| |
|

This overlay will guide you through the buttons:

साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानंविन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यंतस्यामात्यं द्युमन्तं व्यजनि च समरस्सप्तविंशत्यहान्तः ॥ 86.1 ॥
साल्वः भैष्मी-विवाहे यदु-बल-विजितः चन्द्रचूडात् विमानम् विन्दन् सौभम् स मायी त्वयि वसति कुरून् त्वद्-पुरीम् अभ्यभाङ्क्षीत् । प्रद्युम्नः तम् निरुन्धन् अखिल-यदु-भटैः न्यग्रहीत् उग्र-वीर्यम् तस्य अमात्यम् द्युमन्तम् व्यजनि च समरः सप्तविंशति-अह-अन्तर् ॥ ८६।१ ॥
sālvaḥ bhaiṣmī-vivāhe yadu-bala-vijitaḥ candracūḍāt vimānam vindan saubham sa māyī tvayi vasati kurūn tvad-purīm abhyabhāṅkṣīt . pradyumnaḥ tam nirundhan akhila-yadu-bhaṭaiḥ nyagrahīt ugra-vīryam tasya amātyam dyumantam vyajani ca samaraḥ saptaviṃśati-aha-antar .. 86.1 ..
तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धंनाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ 86.2 ॥
तावत् त्वम् रामशाली त्वरितम् उपगतः खण्डित-प्राय-सैन्यम् सौभ-ईशम् तम् न्यरुन्धाः स च किल गदया शार्ङ्गम् अभ्रंशयत् ते । माया-तातम् व्यहिंसीत् अपि तव पुरतस् तत् त्वया अपि क्षणार्धम् न अज्ञायि इति आहुः एके तत् इदम् अवमतम् व्यासः एव न्यषेधीत् ॥ ८६।२ ॥
tāvat tvam rāmaśālī tvaritam upagataḥ khaṇḍita-prāya-sainyam saubha-īśam tam nyarundhāḥ sa ca kila gadayā śārṅgam abhraṃśayat te . māyā-tātam vyahiṃsīt api tava puratas tat tvayā api kṣaṇārdham na ajñāyi iti āhuḥ eke tat idam avamatam vyāsaḥ eva nyaṣedhīt .. 86.2 ..
क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रेणोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यंसर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ 86.3 ॥
क्षिप्त्वा सौभम् गदा-चूर्णितम् उदकनिधौ मङ्क्षु साल्वे अपि चक्रेण उत्कृत्ते दन्त-वक्त्रः प्रसभम् अभिपतन् अभ्यमुञ्चत् गदाम् ते । कौमोदक्या हतः असौ अपि सुकृत-निधिः चैद्य-वत् प्राप दैक्यम् सर्वेषाम् एष पूर्वम् त्वयि धृत-मनसाम् मोक्षण-अर्थः अवतारः ॥ ८६।३ ॥
kṣiptvā saubham gadā-cūrṇitam udakanidhau maṅkṣu sālve api cakreṇa utkṛtte danta-vaktraḥ prasabham abhipatan abhyamuñcat gadām te . kaumodakyā hataḥ asau api sukṛta-nidhiḥ caidya-vat prāpa daikyam sarveṣām eṣa pūrvam tvayi dhṛta-manasām mokṣaṇa-arthaḥ avatāraḥ .. 86.3 ..
त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाःक्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदी चिन्तितोऽथप्राप्तश् शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ 86.4 ॥
त्वयि आयाते अथ जाते किल कुरु-सदसि द्यूतके संयतायाः क्रन्दन्त्याः याज्ञसेन्याः स करुणम् अकृथाः चेल-मालाम् अनन्ताम् । अन्न-अन्त-प्राप्त-शर्व-अंश-ज-मुनि-चकित-द्रौपदी चिन्तितः अथ प्राप्तः शाक-अन्नम् अश्नन् मुनि-गणम् अकृथाः तृप्तिमन्तम् वन-अन्ते ॥ ८६।४ ॥
tvayi āyāte atha jāte kila kuru-sadasi dyūtake saṃyatāyāḥ krandantyāḥ yājñasenyāḥ sa karuṇam akṛthāḥ cela-mālām anantām . anna-anta-prāpta-śarva-aṃśa-ja-muni-cakita-draupadī cintitaḥ atha prāptaḥ śāka-annam aśnan muni-gaṇam akṛthāḥ tṛptimantam vana-ante .. 86.4 ..
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकःकौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेणव्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ 86.5 ॥
युद्ध-उद्योगे अथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वम् एकः कौरव्ये दत्त-सैन्यः करि-पुरम् अगमः दूत्य-कृत् पाण्डव-अर्थम् । भीष्म-द्रोण-आदिमान् ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन् विश्वरूपम् मुनि-सदसि पुरीम् क्षोभयित्वा आगतः अभूः ॥ ८६।५ ॥
yuddha-udyoge atha mantre milati sati vṛtaḥ phalgunena tvam ekaḥ kauravye datta-sainyaḥ kari-puram agamaḥ dūtya-kṛt pāṇḍava-artham . bhīṣma-droṇa-ādimān ye tava khalu vacane dhikkṛte kauraveṇa vyāvṛṇvan viśvarūpam muni-sadasi purīm kṣobhayitvā āgataḥ abhūḥ .. 86.5 ..
जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुंखिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्माधर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ॥ 86.6 ॥
जिष्णोः त्वम् कृष्ण सूतः खलु समर-मुखे बन्धु-घाते दया-लुं खिन्नम् तम् वीक्ष्य वीरम् किम् इदम् अयि सखे नित्यः एकः अयम् आत्मा । कः वध्यः कः अत्र हन्ता तत् इह वध-भियम् प्रोज्झ्य मयि अर्पित-आत्म-अधर्म्यम् युद्धम् चर इति प्रकृतिम् अनयथा दर्शयन् विश्वरूपम् ॥ ८६।६ ॥
jiṣṇoḥ tvam kṛṣṇa sūtaḥ khalu samara-mukhe bandhu-ghāte dayā-luṃ khinnam tam vīkṣya vīram kim idam ayi sakhe nityaḥ ekaḥ ayam ātmā . kaḥ vadhyaḥ kaḥ atra hantā tat iha vadha-bhiyam projjhya mayi arpita-ātma-adharmyam yuddham cara iti prakṛtim anayathā darśayan viśvarūpam .. 86.6 ..
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्तेनित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशालीवाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ 86.7 ॥
भक्त-उत्तंसे अथ भीष्मे तव धरणि-भर-क्षेप-कृत्या-एक-सक्ते नित्यम् नित्यम् विभिन्दति अयुत-समधिकम् प्राप्त-सादे च पार्थे । निश्शस्त्र-त्व-प्रतिज्ञाम् विजहत् अरि-वरम् धारयन् क्रोध-शाली इव आधावन् प्राञ्जलिम् तम् नत-शिरसम् अथो वीक्ष्य मोदात् अपागाः ॥ ८६।७ ॥
bhakta-uttaṃse atha bhīṣme tava dharaṇi-bhara-kṣepa-kṛtyā-eka-sakte nityam nityam vibhindati ayuta-samadhikam prāpta-sāde ca pārthe . niśśastra-tva-pratijñām vijahat ari-varam dhārayan krodha-śālī iva ādhāvan prāñjalim tam nata-śirasam atho vīkṣya modāt apāgāḥ .. 86.7 ..
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रंवक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिंतत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ 86.8 ॥
युद्धे द्रोणस्य हस्ति-स्थिर-रण-भगदत्त-ईरितम् वैष्णव-अस्त्रम् वक्षसि आधत्त चक्र-स्थगित-रवि-महाः प्रार्दयन् सिन्धुराजम् । नाग-अस्त्रे कर्ण-मुक्ते क्षितिम् अवनमयन् केवलम् तत्र अपि पार्थम् किम् इव न हि भवान् पाण्डवानाम् अकार्षीत् ॥ ८६।८ ॥
yuddhe droṇasya hasti-sthira-raṇa-bhagadatta-īritam vaiṣṇava-astram vakṣasi ādhatta cakra-sthagita-ravi-mahāḥ prārdayan sindhurājam . nāga-astre karṇa-mukte kṣitim avanamayan kevalam tatra api pārtham kim iva na hi bhavān pāṇḍavānām akārṣīt .. 86.8 ..
युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छन्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्तेसम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीन्ते ॥ 86.9 ॥
युद्ध-आदौ तीर्थ-गामी स खलु हलधरः नैमिश-क्षेत्रम् ऋच्छन् अप्रत्युत्थायि-सूत-क्षय-कृत् अथ सुतम् तद्-पदे कल्पयित्वा । यज्ञ-घ्नम् बल्वलम् पर्वणि परिदलयन् स्नात-तीर्थः रण-अन्ते सम्प्राप्तः भीम-दुर्योधन-रणम् अशमम् वीक्ष्य यातः पुरीन् ते ॥ ८६।९ ॥
yuddha-ādau tīrtha-gāmī sa khalu haladharaḥ naimiśa-kṣetram ṛcchan apratyutthāyi-sūta-kṣaya-kṛt atha sutam tad-pade kalpayitvā . yajña-ghnam balvalam parvaṇi paridalayan snāta-tīrthaḥ raṇa-ante samprāptaḥ bhīma-duryodhana-raṇam aśamam vīkṣya yātaḥ purīn te .. 86.9 ..
संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्यातन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रेरक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥ 86.10 ॥
संसुप्त-द्रौपदेय-क्षपण-हत-धियम् द्रौणिम् एत्य त्वद्-उक्त्या अ तद्-मुक्तम् ब्राह्मम् अस्त्रम् समहृत विजयः मौलि-रत्नम् च जह्रे । उच्छित्त्यै पाण्डवानाम् पुनर् अपि च विशति उत्तरा-गर्भम् अस्त्रेः अक्षन् अङ्गुष्ठ-मात्रः किल जठरम् अगाः चक्रपाणिः विभो त्वम् ॥ ८६।१० ॥
saṃsupta-draupadeya-kṣapaṇa-hata-dhiyam drauṇim etya tvad-uktyā a tad-muktam brāhmam astram samahṛta vijayaḥ mauli-ratnam ca jahre . ucchittyai pāṇḍavānām punar api ca viśati uttarā-garbham astreḥ akṣan aṅguṣṭha-mātraḥ kila jaṭharam agāḥ cakrapāṇiḥ vibho tvam .. 86.10 ..
धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामंसम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥ 86.11 ॥
धर्म-ओघम् धर्मसूनोः अभिदधत् अखिलम् छन्द-मृत्युः स भीष्मः त्वाम् पश्यन् भक्ति-भूम्ना एव हि सपदि ययौ निष्कल-ब्रह्म-भूयम् । संयाज्य अथ अश्वमेधैः त्रिभिः अति महितैः धर्मजम् पूर्ण-कामम् सम्प्राप्तः द्वारकाम् त्वम् पवनपुर-पते पाहि माम् सर्व-रोगात् ॥ ८६।११ ॥
dharma-ogham dharmasūnoḥ abhidadhat akhilam chanda-mṛtyuḥ sa bhīṣmaḥ tvām paśyan bhakti-bhūmnā eva hi sapadi yayau niṣkala-brahma-bhūyam . saṃyājya atha aśvamedhaiḥ tribhiḥ ati mahitaiḥ dharmajam pūrṇa-kāmam samprāptaḥ dvārakām tvam pavanapura-pate pāhi mām sarva-rogāt .. 86.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In