तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धंनाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ 86.2 ॥
PADACHEDA
तावत् त्वम् रामशाली त्वरितम् उपगतः खण्डित-प्राय-सैन्यम् सौभ-ईशम् तम् न्यरुन्धाः स च किल गदया शार्ङ्गम् अभ्रंशयत् ते । माया-तातम् व्यहिंसीत् अपि तव पुरतस् तत् त्वया अपि क्षणार्धम् न अज्ञायि इति आहुः एके तत् इदम् अवमतम् व्यासः एव न्यषेधीत् ॥ ८६।२ ॥
TRANSLITERATION
tāvat tvam rāmaśālī tvaritam upagataḥ khaṇḍita-prāya-sainyam saubha-īśam tam nyarundhāḥ sa ca kila gadayā śārṅgam abhraṃśayat te . māyā-tātam vyahiṃsīt api tava puratas tat tvayā api kṣaṇārdham na ajñāyi iti āhuḥ eke tat idam avamatam vyāsaḥ eva nyaṣedhīt .. 86.2 ..