Narayaneeyam

Dashakam 86

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानंविन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यंतस्यामात्यं द्युमन्तं व्यजनि च समरस्सप्तविंशत्यहान्तः ॥ 86.1 ॥
sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍādvimānaṃvindansaubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt | pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃtasyāmātyaṃ dyumantaṃ vyajani ca samarassaptaviṃśatyahāntaḥ || 86.1 ||
तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धंनाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ 86.2 ॥
tāvattvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃsaubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayatte | māyātātaṃ vyahiṃsīdapi tava puratastattvayāpi kṣaṇārdhaṃnājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt || 86.2 ||
क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रेणोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यंसर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ 86.3 ॥
kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakreṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṃ te | kaumodakyā hato'sāvapi sukṛtanidhiścaidyavatprāpadaikyaṃsarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ || 86.3 ||
त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाःक्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदी चिन्तितोऽथप्राप्तश् शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ 86.4 ॥
tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥkrandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām | annāntaprāptaśarvāṃśajamunicakitadraupadī cintito'thaprāptaś śākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte || 86.4 ||
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकःकौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेणव्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ 86.5 ॥
yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥkauravye dattasainyaḥ karipuramagamo dūtyakṛtpāṇḍavārtham | bhīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇavyāvṛṇvanviśvarūpaṃ munisadasi purīṃ kṣobhayitvāgato'bhūḥ || 86.5 ||
जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुंखिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्माधर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ॥ 86.6 ॥
jiṣṇostvaṃ kṛṣṇa sūtaḥ khalu samaramukhe bandhughāte dayāluṃkhinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe nitya eko'yamātmā | ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmādharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayanviśvarūpam || 86.6 ||
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्तेनित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशालीवाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ 86.7 ॥
bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasaktenityaṃ nityaṃ vibhindatyayutasamadhikaṃ prāptasāde ca pārthe | niśśastratvapratijñāṃ vijahadarivaraṃ dhārayankrodhaśālīvādhāvanprāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ || 86.7 ||
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रंवक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिंतत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ 86.8 ॥
yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃvakṣasyādhatta cakrasthagitaravimahāḥ prārdayansindhurājam | nāgāstre karṇamukte kṣitimavanamayankevalaṃ kṛttamauliṃtatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt || 86.8 ||
युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छन्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्तेसम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीन्ते ॥ 86.9 ॥
yuddhādau tīrthagāmī sa khalu haladharo naimiśakṣetramṛcchannapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā | yajñaghnaṃ balvalaṃ parvaṇi paridalayan snātatīrtho raṇāntesamprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīnte || 86.9 ||
संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्यातन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रेरक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥ 86.10 ॥
saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyātanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahre | ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastrerakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho tvam || 86.10 ||
धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामंसम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥ 86.11 ॥
dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣmastvāṃ paśyanbhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam | saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃsamprāpto dvārakāṃ tvaṃ pavanapurapate pāhi māṃ sarvarogāt || 86.11 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In