रमाजाने जाने यदिह तव भक्तेषु विभवोन सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलंप्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ 89.1 ॥
ramājāne jāne yadiha tava bhakteṣu vibhavona sampadyaḥ sadyastadiha madakṛttvādaśaminām | praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃpraśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā || 89.1 ||
सद्यःप्रसादरुषितान्विधिशङ्करादीन्कचिद्विभो निजगुणानुगुणं भजन्तः । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्यास्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ 89.2 ॥
sadyaḥprasādaruṣitānvidhiśaṅkarādīnkacidvibho nijaguṇānuguṇaṃ bhajantaḥ | bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyāspaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin || 89.2 ||
शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ 89.3 ॥
śakunijaḥ sa hi nāradamekadā tvaritatoṣamapṛcchadadhīśvaram | sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu || 89.3 ||
तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिनेशिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनंजगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ 89.4 ॥
tapastaptv ghoraṃ sa khalu kupitaḥ saptamadineśiraśchittvā sadyaḥ puraharamupasthāpya purataḥ | atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃjagannāthādvavre bhavati vimukhānāṃ kva śubhadhīḥ || 89.4 ||
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रंदैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वंदूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ 89.5 ॥
moktāraṃ bandhamukto hariṇapatiriva prādravatso'tha rudraṃdaityādbhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ | tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃdūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya || 89.5 ||
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचासन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातंभ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ 89.6 ॥
bhadraṃ te śākuneya bhramasi kimadhunā tvaṃ piśācasya vācāsandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga maulau | itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃbhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva || 89.6 ||
भृगुं किल सरस्वतीनिकटवासिनस्तापसास्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौहरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ 89.7 ॥
bhṛguṃ kila sarasvatīnikaṭavāsinastāpasāstrimurtiṣu samādiśannadhikasattvatāṃ veditum | ayaṃ punaranādarāduditaruddharoṣe vidhauhare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt || 89.7 ||
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वांविप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत्सदा मेत्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ 89.8 ॥
suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃvipre vinighnati padena mudotthitastvam | sarvaṃ kṣamasva munivarya bhavetsadā metvatpādacihnamiha bhūṣaṇamityavādīḥ || 89.8 ||
निश्चित्य ते च सुदृढं त्वयि बद्धभावाःसारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनंसत्त्वोच्चयैकतनुमेव वयं भजामः ॥ 89.9 ॥
niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥsārasvatā munivarā dadhire vimokṣam | tvāmevamacyuta punaścyutidoṣahīnaṃsattvoccayaikatanumeva vayaṃ bhajāmaḥ || 89.9 ||
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिवस्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपविनताभाग्यनिवहंपरीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ 89.10 ॥
jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhirivastutaṃ viṣṇo saccitparamarasanirdvaitavapuṣam | parātmānaṃ bhūman paśupavinatābhāgyanivahaṃparītapaśrāntyai pavanapuravāsin paribhaje || 89.10 ||