| |
|

This overlay will guide you through the buttons:

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् । तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ 9.1 ॥
स्थितः स कमलोद्भवः तव हि नाभि-पङ्केरुहे कुतस् स्विद् इदम् अम्बुधौ उदितम् इति अन् आलोकायन् । तद्-ईक्षण-कुतूहलात् प्रतिदिशम् विवृत्त-आनन चतुर्-वदन-ताम् अगात् विकस-दष्ट-दृष्टि-अम्बुजाम् ॥ ९।१ ॥
sthitaḥ sa kamalodbhavaḥ tava hi nābhi-paṅkeruhe kutas svid idam ambudhau uditam iti an ālokāyan . tad-īkṣaṇa-kutūhalāt pratidiśam vivṛtta-ānana catur-vadana-tām agāt vikasa-daṣṭa-dṛṣṭi-ambujām .. 9.1 ..
महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ 9.2 ॥
महा-अर्णव-विघूर्णितम् कमलम् एव तत् केवलम् विलोक्य तद्-उपाश्रयम् तव तनुम् तु न अलोकयन् । कः एष कमल-उदरे महति निस्सहायः हि अहम् कुतस् स्विद् इदम् अम्बुजम् समजनि इति चिन्ताम् अगात् ॥ ९।२ ॥
mahā-arṇava-vighūrṇitam kamalam eva tat kevalam vilokya tad-upāśrayam tava tanum tu na alokayan . kaḥ eṣa kamala-udare mahati nissahāyaḥ hi aham kutas svid idam ambujam samajani iti cintām agāt .. 9.2 ..
अमुष्य हि सरोरुहः किमपि कारणं सम्भवे दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना । स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् ॥ 9.3 ॥
अमुष्य हि सरोरुहः किम् अपि कारणम् सम्भवे दिति-स्म कृत-निश्चयः स खलु नाळ-रन्ध्र-अध्वना । स्व-योग-बल-विद्यया समवरूढवान् प्रौढ-धीः त्वदीय-मति-मोहनम् न तु कळेबरम् दृष्टवान् ॥ ९।३ ॥
amuṣya hi saroruhaḥ kim api kāraṇam sambhave diti-sma kṛta-niścayaḥ sa khalu nāl̤a-randhra-adhvanā . sva-yoga-bala-vidyayā samavarūḍhavān prauḍha-dhīḥ tvadīya-mati-mohanam na tu kal̤ebaram dṛṣṭavān .. 9.3 ..
ततस्सकलनाळिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ 9.4 ॥
ततस् सकल-नाळिका-विवर-मार्ग-गः मार्गयन् प्रयस्य शत-वत्सरम् किम् अपि ना एव संदृष्टवान् । निवृत्य कमल-उदरे सुख-निषण्णः एकाग्र-धीः समाधि-बलम् आदधे भवत्-अनुग्रह-एकाग्रही ॥ ९।४ ॥
tatas sakala-nāl̤ikā-vivara-mārga-gaḥ mārgayan prayasya śata-vatsaram kim api nā eva saṃdṛṣṭavān . nivṛtya kamala-udare sukha-niṣaṇṇaḥ ekāgra-dhīḥ samādhi-balam ādadhe bhavat-anugraha-ekāgrahī .. 9.4 ..
शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः । अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ 9.5 ॥
शतेन परिवत्सरैः दृढ-समाधि-बन्ध-उल्लसत् प्रबोध-विशदीकृतः स खलु पद्मिनी-सम्भवः । अदृष्ट-चरम् अद्भुतम् तव हि रूपम् अन्तर् दृशा व्यचष्ट परितुष्ट-धीः भुजग-भोग-भाग-आश्रयम् ॥ ९।५ ॥
śatena parivatsaraiḥ dṛḍha-samādhi-bandha-ullasat prabodha-viśadīkṛtaḥ sa khalu padminī-sambhavaḥ . adṛṣṭa-caram adbhutam tava hi rūpam antar dṛśā vyacaṣṭa parituṣṭa-dhīḥ bhujaga-bhoga-bhāga-āśrayam .. 9.5 ..
किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ् मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ 9.6 ॥
किरीट-मुकुट-उल्लसत्-कटक-हार-केयूर-युज् मणि-स्फुरित-मेखलम् सु परिवीत-पीत-अंबरम् । कलाय-कुसुम-प्रभम् गल-तल-उल्लसत्-कौस्तुभम् वपुः तत् अयि भावये कमल-जन्मने दर्शितम् ॥ ९।६ ॥
kirīṭa-mukuṭa-ullasat-kaṭaka-hāra-keyūra-yuj maṇi-sphurita-mekhalam su parivīta-pīta-aṃbaram . kalāya-kusuma-prabham gala-tala-ullasat-kaustubham vapuḥ tat ayi bhāvaye kamala-janmane darśitam .. 9.6 ..
श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ 9.7 ॥
श्रुति-प्रकर-दर्शित-प्रचुर-वैभव श्रीपते हरे जय जय प्रभो पदम् उपैषि दिष्ट्या दृशोः । कुरुष्व धियम् आशु मे भुवन-निर्मितौ कर्मठाः मिति द्रुहिण-वर्णित-स्व-गुण-बंहिमा पाहि माम् ॥ ९।७ ॥
śruti-prakara-darśita-pracura-vaibhava śrīpate hare jaya jaya prabho padam upaiṣi diṣṭyā dṛśoḥ . kuruṣva dhiyam āśu me bhuvana-nirmitau karmaṭhāḥ miti druhiṇa-varṇita-sva-guṇa-baṃhimā pāhi mām .. 9.7 ..
लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ 9.8 ॥
लभस्व भुवन-त्रयी-रचन-दक्ष-ताम् अक्ष-ताम् गृहाण मद्-अनुग्रहम् कुरु तपः च भूयस् विधे । भवतु अखिल-साधनी मयि च भक्तिः अति उत्कटे ति उदीर्य गिरम् आदधाः मुदित-चेतसम् वेधसम् ॥ ९।८ ॥
labhasva bhuvana-trayī-racana-dakṣa-tām akṣa-tām gṛhāṇa mad-anugraham kuru tapaḥ ca bhūyas vidhe . bhavatu akhila-sādhanī mayi ca bhaktiḥ ati utkaṭe ti udīrya giram ādadhāḥ mudita-cetasam vedhasam .. 9.8 ..
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ 9.9 ॥
शतम् कृत-तपाः ततस् स खलु दिव्य-संवत्सरा नव आप्य च तपः-बलम् मति-बलम् च पूर्व-अधिकम् । उदीक्ष्य किल कम्पितम् पयसि पङ्कजम् वायुना भवत्-बल-विजृम्भितः पवन-पाथसी पीतवान् ॥ ९।९ ॥
śatam kṛta-tapāḥ tatas sa khalu divya-saṃvatsarā nava āpya ca tapaḥ-balam mati-balam ca pūrva-adhikam . udīkṣya kila kampitam payasi paṅkajam vāyunā bhavat-bala-vijṛmbhitaḥ pavana-pāthasī pītavān .. 9.9 ..
तवैव कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ 9.10 ॥
तव एव कृपया पुनर् सरसिजेन तेन एव सः प्रकल्प्य भुवन-त्रयीम् प्रववृते प्रजा-निर्मितौ । तथाविध-कृपा-भरः गुरु-मरुत्-पुर-अधीश्वर त्वम् आशु परिपाहि माम् गुरु-दया-उक्षितैः ईक्षितैः ॥ ९।१० ॥
tava eva kṛpayā punar sarasijena tena eva saḥ prakalpya bhuvana-trayīm pravavṛte prajā-nirmitau . tathāvidha-kṛpā-bharaḥ guru-marut-pura-adhīśvara tvam āśu paripāhi mām guru-dayā-ukṣitaiḥ īkṣitaiḥ .. 9.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In