| |
|

This overlay will guide you through the buttons:

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् । तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ 9.1 ॥
sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe kutaḥ svididamambudhāvuditamityanālokāyan . tadīkṣaṇakutūhalātpratidiśaṃ vivṛttānana ścaturvadanatāmagādvikasadaṣṭadṛṣṭyambujām .. 9.1 ..
महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ 9.2 ॥
mahārṇavavighūrṇitaṃ kamalameva tatkevalaṃ vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan . ka eṣa kamalodare mahati nissahāyo hyahaṃ kutaḥ svididamambujaṃ samajanīti cintāmagāt .. 9.2 ..
अमुष्य हि सरोरुहः किमपि कारणं सम्भवे दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना । स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् ॥ 9.3 ॥
amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhave ditisma kṛtaniścayaḥ sa khalu nāl̤arandhrādhvanā . svayogabalavidyayā samavarūḍhavānprauḍhadhīḥ tvadīyamatimohanaṃ na tu kal̤ebaraṃ dṛṣṭavān .. 9.3 ..
ततस्सकलनाळिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ 9.4 ॥
tatassakalanāl̤ikāvivaramārgago mārgayan prayasya śatavatsaraṃ kimapi naiva saṃdṛṣṭavān . nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ samādhibalamādadhe bhavadanugrahaikāgrahī .. 9.4 ..
शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः । अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ 9.5 ॥
śatena parivatsarairdṛḍhasamādhibandhollasat prabodhaviśadīkṛtaḥ sa khalu padminīsambhavaḥ . adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam .. 9.5 ..
किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ् मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ 9.6 ॥
kirīṭamukuṭollasatkaṭakahārakeyūrayuñ maṇisphuritamekhalaṃ suparivītapītāṃbaram . kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ vapustadayi bhāvaye kamalajanmane darśitam .. 9.6 ..
श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ 9.7 ॥
śrutiprakaradarśitapracuravaibhava śrīpate hare jaya jaya prabho padamupaiṣi diṣṭyā dṛśoḥ . kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhā miti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām .. 9.7 ..
लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ 9.8 ॥
labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe . bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe tyudīrya giramādadhā muditacetasaṃ vedhasam .. 9.8 ..
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ 9.9 ॥
śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam . udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā bhavadbalavijṛmbhitaḥ pavanapāthasī pītavān .. 9.9 ..
तवैव कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ 9.10 ॥
tavaiva kṛpayā punaḥ sarasijena tenaiva saḥ prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau . tathāvidhakṛpābharo gurumarutpurādhīśvara tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ .. 9.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In