vṛka-bhṛgu-suni-mohinī-ambarīṣa-ādi-vṛtteṣu ayi tava hi mahat-tvam sarva-śarva-ādi-jaitram . sthitam iha paramātman niṣkala-arvāk abhinnam kim api yat avabhātam tat hi rūpam tava eva .. 90.1 ..
mūrti-traya-īśvara-sadāśiva-pañcakam yat prāhuḥ parātma-vapuḥ eva sadāśivaḥ asmin . tatra īśvaraḥ tu sa vikuṇṭha-padaḥ tvam eva tritvam punar bhajasi satya-pade tri-bhāge .. 90.2 ..
tatra api sāttvika-tanum tava viṣṇum āhuḥ dhātā tu sattva-viral̤aḥ rajasā eva pūrṇaḥ . satva-utkaṭa-tvam api ca asti tamaḥ-vikāra-ceṣṭā-ādikam ca tava śaṅkara-nāmni mūrtau .. 90.3 ..
tam ca trimūrti-atigatam purapūruṣam tvām śarva-ātmanā api khalu sarva-maya-tva-hetoḥ . śaṃsanti upāsanā-vidhau tat api svatas tu tvad-rūpam iti ati dṛḍham bahu naḥ pramāṇam .. 90.4 ..
श्रीशङ्करोऽपि भगवान्सकलेषु तावत्त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादिव्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ 90.5 ॥
PADACHEDA
श्री-शङ्करः अपि भगवान् सकलेषु तावत् त्वाम् एव मानयति यः न हि पक्षपाती । त्वद्-निष्ठम् एव स हि नाम-सहस्रक-आदि-व्याख्यत् भवत्-स्तुति-परः च गतिम् गतः अन्ते ॥ ९०।५ ॥
TRANSLITERATION
śrī-śaṅkaraḥ api bhagavān sakaleṣu tāvat tvām eva mānayati yaḥ na hi pakṣapātī . tvad-niṣṭham eva sa hi nāma-sahasraka-ādi-vyākhyat bhavat-stuti-paraḥ ca gatim gataḥ ante .. 90.5 ..
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ 90.7 ॥
PADACHEDA
समस्त-सारे च पुराण-संग्रहे विसंशयम् त्वद्-महिमा एव वर्ण्यते । त्रिमूर्ति-युज्-सत्य-पद-त्रि-भागतः परम् पदम् ते कथितम् न शूलिनः ॥ ९०।७ ॥
TRANSLITERATION
samasta-sāre ca purāṇa-saṃgrahe visaṃśayam tvad-mahimā eva varṇyate . trimūrti-yuj-satya-pada-tri-bhāgataḥ param padam te kathitam na śūlinaḥ .. 90.7 ..
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्तेतेषां फलं हि दृढयैव तदीयभक्त्या । व्यासो हि तेन कृतवानधिकारिहेतोःस्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ 90.9 ॥
PADACHEDA
ये स्व-प्रकृति-अनुगुणाः गिरिशम् भजन्त एतेषाम् फलम् हि दृढया एव तदीय-भक्त्या । व्यासः हि तेन कृतवान् अधिकारि-हेतोः स्कान्द-आदिकेषु तव हानि-वचः-अर्थवादैः ॥ ९०।९ ॥
TRANSLITERATION
ye sva-prakṛti-anuguṇāḥ giriśam bhajanta eteṣām phalam hi dṛḍhayā eva tadīya-bhaktyā . vyāsaḥ hi tena kṛtavān adhikāri-hetoḥ skānda-ādikeṣu tava hāni-vacaḥ-arthavādaiḥ .. 90.9 ..
yat kiñcid api aviduṣā api vibho mayā uktam tat mantra-śāstra-vacana-ādi abhidṛṣṭam eva . vyāsa-ukti-sāra-maya-bhāgavata-upagīta-kleśān vidhūya kuru bhakti-bharam parātman .. 90.11 ..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.