| |
|

This overlay will guide you through the buttons:

वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वातानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ 92.1 ॥
वैदैः सर्वाणि कर्माणि अफल-पर-तया वर्णितानि इति त्वयि अर्पितानि एव हि समनुचरन् यानि नैष्कर्म्यम् ईश । मा भूत् वेदैः निषिद्धे कुहचिद् अपि मनः-कर्म-वाचाः प्रवृत्तिः दुर्वर्जम् चेद् अवाप्तम् तत् अपि खलु भवति अर्पये चित्-प्रकाशे ॥ ९२।१ ॥
vaidaiḥ sarvāṇi karmāṇi aphala-para-tayā varṇitāni iti tvayi arpitāni eva hi samanucaran yāni naiṣkarmyam īśa . mā bhūt vedaiḥ niṣiddhe kuhacid api manaḥ-karma-vācāḥ pravṛttiḥ durvarjam ced avāptam tat api khalu bhavati arpaye cit-prakāśe .. 92.1 ..
यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिंहृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥ 92.2 ॥
यः तु अन्यः कर्म-योगः तव भजन-मयः तत्र च अभीष्ट-मूर्तिम् हृद्याम् सत्त्व-एकरूपाम् दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैः गन्धैः निवेद्यैः अपि च विरचितैः शक्तितः भक्ति-पूतैः नित्यम् वर्याम् सपर्याम् विदधत्-अयि विभो त्वद्-प्रसादम् भजेयम् ॥ ९२।२ ॥
yaḥ tu anyaḥ karma-yogaḥ tava bhajana-mayaḥ tatra ca abhīṣṭa-mūrtim hṛdyām sattva-ekarūpām dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā . puṣpaiḥ gandhaiḥ nivedyaiḥ api ca viracitaiḥ śaktitaḥ bhakti-pūtaiḥ nityam varyām saparyām vidadhat-ayi vibho tvad-prasādam bhajeyam .. 92.2 ..
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तोदृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ 92.3 ॥
स्त्री-शूद्राः त्वद्-कथा-आदि-श्रवण-विरहिताः आसताम् ते दया-अर्हाः त्वद्-पाद-आसन्न-यातान् द्विज-कुल-जनुषः हन्त शोचामि अशान्तान् । वृत्ति-अर्थम् ते यजन्तः बहु-कथितम् अपि त्वाम् अन् आकर्णयन्तः दृप्ताः विद्या-अभिजात्यैः किमु न विदधते तादृशः मा कृथाः माम् ॥ ९२।३ ॥
strī-śūdrāḥ tvad-kathā-ādi-śravaṇa-virahitāḥ āsatām te dayā-arhāḥ tvad-pāda-āsanna-yātān dvija-kula-januṣaḥ hanta śocāmi aśāntān . vṛtti-artham te yajantaḥ bahu-kathitam api tvām an ākarṇayantaḥ dṛptāḥ vidyā-abhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthāḥ mām .. 92.3 ..
पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रंनिर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्तेनिन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ 92.4 ॥
पपः अयम् कृष्ण राम इति अभिलपति निजम् गूहितुम् दुश्चारित्रम् निर्लज्जस्य अस्य वाचा बहुतर-कथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्य-शीलः भजति किल सदा विष्णुम् इत्थम् बुधान् ते निन्दन्ति उच्चैस् हसन्ति त्वयि निहित-रतीन् तादृशम् मा कृथाः माम् ॥ ९२।४ ॥
papaḥ ayam kṛṣṇa rāma iti abhilapati nijam gūhitum duścāritram nirlajjasya asya vācā bahutara-kathanīyāni me vighnitāni . bhrātā me vandhya-śīlaḥ bhajati kila sadā viṣṇum ittham budhān te nindanti uccais hasanti tvayi nihita-ratīn tādṛśam mā kṛthāḥ mām .. 92.4 ..
श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभिस्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गंनीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ 92.5 ॥
श्वेत-छायम् कृते त्वाम् मुनि-वर-प्रीणयन्ते तपोभिः त्रेतायाम् स्रुच्-स्रुव-आदि-अङ्कितम् अरुण-तनुम् यज्ञ-रूपम् यजन्ते । सेवन्ते तन्त्र-मार्गैः विलसत्-अरि-गदम् द्वापरे श्यामल-अङ्गम् नीलम् सङ्कीर्तन-आद्यैः इह कलि-समये मानुषाः त्वाम् भजन्ते ॥ ९२।५ ॥
śveta-chāyam kṛte tvām muni-vara-prīṇayante tapobhiḥ tretāyām sruc-sruva-ādi-aṅkitam aruṇa-tanum yajña-rūpam yajante . sevante tantra-mārgaiḥ vilasat-ari-gadam dvāpare śyāmala-aṅgam nīlam saṅkīrtana-ādyaiḥ iha kali-samaye mānuṣāḥ tvām bhajante .. 92.5 ..
सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्तेदैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् ॥ 92.6 ॥
सः अयम् कालेय-कालः जयति मुररिपो यत्र सङ्कीर्तन-आद्यैः निर्यत्नैः एव मार्गैः अखिल-द नचिरात् त्वद्-प्रसादम् भजन्ते । जाताः त्रेता-कृत-आदौ अपि हि किल कलौ सम्भवम् कामयन्ते दैवात् तत्र एव जातान् विषय-विष-रसैः मा विभो वञ्चय अस्मान् ॥ ९२।६ ॥
saḥ ayam kāleya-kālaḥ jayati muraripo yatra saṅkīrtana-ādyaiḥ niryatnaiḥ eva mārgaiḥ akhila-da nacirāt tvad-prasādam bhajante . jātāḥ tretā-kṛta-ādau api hi kila kalau sambhavam kāmayante daivāt tatra eva jātān viṣaya-viṣa-rasaiḥ mā vibho vañcaya asmān .. 92.6 ..
भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैःकावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ 92.7 ॥
भक्ताः तावत् कलौ स्युः द्रमिळ-भुवि ततस् भूरिशस् तत्र च उच्चैस् कावेरीम् ताम्रपर्णीम् अनु किल धृत-मालाम् च पुण्याम् प्रतीचीम् । हा माम् अपि एतद्-अन्तर्भवम् अपि च विभो त्वयि आशा-पाशैः निबध्य भ्रमय न भगवन् पूरय त्वद्-निषेवाम् ॥ ९२।७ ॥
bhaktāḥ tāvat kalau syuḥ dramil̤a-bhuvi tatas bhūriśas tatra ca uccais kāverīm tāmraparṇīm anu kila dhṛta-mālām ca puṇyām pratīcīm . hā mām api etad-antarbhavam api ca vibho tvayi āśā-pāśaiḥ nibadhya bhramaya na bhagavan pūraya tvad-niṣevām .. 92.7 ..
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षिद्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ 92.8 ॥
दृष्ट्वा धर्म-द्रुहम् तम् कलिम् अपकरुणम् प्राक् महीक्षित्-परीक्षित् हन्तुम् व्याकृष्ट-खड्गः अपि न विनिहतवान् सार-वेदी गुण-अंशात् । त्वद्-सेवा अदि आशु सिध्येत् असत् इह न तथा त्वद्-परे च एष भीरुः यत् तु प्राक् एव रोग-आदिभिः अपहरते तत्र हा शिक्षय एनम् ॥ ९२।८ ॥
dṛṣṭvā dharma-druham tam kalim apakaruṇam prāk mahīkṣit-parīkṣit hantum vyākṛṣṭa-khaḍgaḥ api na vinihatavān sāra-vedī guṇa-aṃśāt . tvad-sevā adi āśu sidhyet asat iha na tathā tvad-pare ca eṣa bhīruḥ yat tu prāk eva roga-ādibhiḥ apaharate tatra hā śikṣaya enam .. 92.8 ..
गङ्गा गीता च गायत्र्यपि च तुळसिका गोपिकाचन्दनं तत्साळग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः । एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्याक्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ 92.9 ॥
गङ्गा गीता च गायत्री अपि च तुळसिका गोपिका-चन्दनम् तद्-साळग्राम-अभिपूजा तथा एकादशी नाम-वर्णाः । एतानि अष्ट अपि अयत्न-अन्ययि कलि-समये त्वद्-प्रसाद-प्रवृद्ध्या अक्षिप्रम् मुक्ति-प्रदानि इति अभिदधुः ऋषयः तेषु माम् सज्जयेथाः ॥ ९२।९ ॥
gaṅgā gītā ca gāyatrī api ca tul̤asikā gopikā-candanam tad-sāl̤agrāma-abhipūjā tathā ekādaśī nāma-varṇāḥ . etāni aṣṭa api ayatna-anyayi kali-samaye tvad-prasāda-pravṛddhyā akṣipram mukti-pradāni iti abhidadhuḥ ṛṣayaḥ teṣu mām sajjayethāḥ .. 92.9 ..
देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन्योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वंतन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः ॥ 92.10 ॥
देव-ऋषीणाम् पितॄणाम् अपि न पुनर् ऋणी किङ्गरः वा स भूमन् यः असौ सर्व-आत्मना त्वाम् शरणम् उपगतः सर्व-कृत्यानि हित्वा । तस्य उत्पन्नम् विकर्म अपि अखिलम् अपनुदसि एव चित्त-स्थितः त्वम् तत् मे पाप-उत्थ-तापान् पवनपुर-पते रुन्दि भक्तिम् प्रणीयाः ॥ ९२।१० ॥
deva-ṛṣīṇām pitṝṇām api na punar ṛṇī kiṅgaraḥ vā sa bhūman yaḥ asau sarva-ātmanā tvām śaraṇam upagataḥ sarva-kṛtyāni hitvā . tasya utpannam vikarma api akhilam apanudasi eva citta-sthitaḥ tvam tat me pāpa-uttha-tāpān pavanapura-pate rundi bhaktim praṇīyāḥ .. 92.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In