| |
|

This overlay will guide you through the buttons:

वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वातानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ 92.1 ॥
vaidaissarvāṇi karmāṇyaphalaparatayā varṇitānīti budhvātāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa . mā bhūdvedairniṣiddhe kuhacidapi manaḥkarmavācāḥ pravṛttirdurvarjjañcedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe .. 92.1 ..
यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिंहृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥ 92.2 ॥
yastvanyaḥ karmayogastava bhajanamayastatra cābhīṣṭamūrtiṃhṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā . puṣpairgandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtairnityaṃ varyāṃ saparyāṃ vidadhadayi vibho tvatprasādaṃ bhajeyam .. 92.2 ..
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तोदृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ 92.3 ॥
strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhāstvatpādāsannayātāndvijakulajanuṣo hanta śocāmyaśāntān . vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayantodṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthā mām .. 92.3 ..
पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रंनिर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्तेनिन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ 92.4 ॥
papo'yaṃ kṛṣṇa rāmetyabhilapati nijaṃ gūhituṃ duścāritraṃnirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni . bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃstenindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām .. 92.4 ..
श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभिस्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गंनीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ 92.5 ॥
śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhistretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante . sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃnīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante .. 92.5 ..
सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्तेदैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् ॥ 92.6 ॥
so'yaṃ kāleyakālo jayati muraripo yatra saṅkīrtanādyairniryatnaireva mārgairakhilada nacirāttvatprasādaṃ bhajante . jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayantedaivāttatraiva jātānviṣayaviṣarasairmā vibho vañcayāsmān .. 92.6 ..
भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैःकावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ 92.7 ॥
bhaktāstāvatkalau syurdramil̤abhuvi tato bhūriśastatra coccaiḥkāverīṃ tāmraparṇīmanukila dhṛtamālāñca puṇyāṃ pratīcīm . hā māmapyetadantarbhavamapi ca vibho kiñcidañcidrasaṃ tvayyāśāpāśairnibadhya bhramaya na bhagavan pūraya tvanniṣevām .. 92.7 ..
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षिद्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ 92.8 ॥
dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅmahīkṣitparīkṣiddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī guṇāṃśāt . tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīruryattu prāgeva rogādibhirapaharate tatra hā śikṣayainam .. 92.8 ..
गङ्गा गीता च गायत्र्यपि च तुळसिका गोपिकाचन्दनं तत्साळग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः । एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्याक्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ 92.9 ॥
gaṅgā gītā ca gāyatryapi ca tul̤asikā gopikācandanaṃ tatsāl̤agrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ . etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyākṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ .. 92.9 ..
देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन्योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वंतन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः ॥ 92.10 ॥
devarṣīṇāṃ pitṝṇāmapi na punarṛṇī kiṅgaro vā sa bhūmanyo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā . tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃtanme pāpotthatāpānpavanapurapate rundi bhaktiṃ praṇīyāḥ .. 92.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In