त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ 93.3 ॥
PADACHEDA
त्वद्-कारुण्ये प्रवृत्ते कः इव न हि गुरुः लोक-वृत्ते अपि भूमन् सर्व-आक्रान्ता अपि भूमिः न हि चलति ततस् सत्-क्षमाम् शिक्षयेयम् । गृह्णीयाम् ईश तद्-तद्-विषय-परिचते अपि अप्रसक्तिम् समीरात् व्याप्त-त्वम् च आत्मनः मे गगन-गुरु-वशात् भातु निर्लेप-ता च ॥ ९३।३ ॥
TRANSLITERATION
tvad-kāruṇye pravṛtte kaḥ iva na hi guruḥ loka-vṛtte api bhūman sarva-ākrāntā api bhūmiḥ na hi calati tatas sat-kṣamām śikṣayeyam . gṛhṇīyām īśa tad-tad-viṣaya-paricate api aprasaktim samīrāt vyāpta-tvam ca ātmanaḥ me gagana-guru-vaśāt bhātu nirlepa-tā ca .. 93.3 ..
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतोर्गेहे चित्ते कळत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ 93.9 ॥
PADACHEDA
ही ही मे देह-मोहम् त्यज पवनपुर-अधीश यद्-प्रेम-हेतोः गेहे चित्ते कळत्र-आदिषु च विवशिताः त्वद्-पदम् विस्मरन्ति । सः अयम् वह्नेः शुनः वा परम् इह परतस् विकर्षन्ति अवशम् अतस् इतस् कः अपि न त्वद्-पद-अब्जे ॥ ९३।९ ॥
TRANSLITERATION
hī hī me deha-moham tyaja pavanapura-adhīśa yad-prema-hetoḥ gehe citte kal̤atra-ādiṣu ca vivaśitāḥ tvad-padam vismaranti . saḥ ayam vahneḥ śunaḥ vā param iha paratas vikarṣanti avaśam atas itas kaḥ api na tvad-pada-abje .. 93.9 ..