त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ 93.3 ॥
tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūmansarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam . gṛhṇīyāmīśa tattadviṣayaparicate'pyaprasaktiṃ samīrādvyāptatvañcātmano me gaganaguruvaśādbhātu nirlepatā ca .. 93.3 ..
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतोर्गेहे चित्ते कळत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ 93.9 ॥
hī hī me dehamohaṃ tyaja pavanapurādhīśa yatpremahetorgehe citte kal̤atrādiṣu ca vivaśitāstvatpadaṃ vismaranti . so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmpratañcākṣikarṇatvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje .. 93.9 ..