| |
|

This overlay will guide you through the buttons:

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मासर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्भ्रान्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वाव्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ 93.1 ॥
bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmāsarvaṃ tvaktvā careyaṃ sakalamapi jagadvīkṣya māyāvilāsam . nānātvādbhrāntijanyātsati khalu guṇadoṣāvabodhe vidhirvāvyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ .. 93.1 ..
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवस्सन्त्यनन्तास्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेतास्तापोच्छित्तेरुपायं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥ 93.2 ॥
kṣuttṛṣṇālopamātre satatakṛtadhiyo jantavassantyanantāstebhyo vijñānavattvātpuruṣa iha varastajjanirdurlabhaiva . tatrāpyātmātmanaḥ syātsuhṛdapi ca ripuryastvayi nyastacetāstāpocchitterupāyaṃ smarati sa hi suhṛtsvātmavairī tato'nyaḥ .. 93.2 ..
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ 93.3 ॥
tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūmansarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam . gṛhṇīyāmīśa tattadviṣayaparicate'pyaprasaktiṃ samīrādvyāptatvañcātmano me gaganaguruvaśādbhātu nirlepatā ca .. 93.3 ..
स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णांसर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यांतोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ 93.4 ॥
svacchaḥ syāṃ pāvano'haṃ madhura udakavadvahnivanmā sma gṛhṇāṃsarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām . puṣṭirnaṣṭiḥ kalānāṃṃ śaśina iva tanornātmano'stīti vidyāṃtoyādivyastamārtāṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt .. 93.4 ..
स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवंप्राप्त प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः । मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागीभूयासं किन्तु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥ 93.5 ॥
snehādvyādhāstaputrapraṇayamṛtakapotāyito mā sma bhūvaṃprāpta prāśnansaheya kṣudhamapi śayuvatsindhuvatsyāmagādhaḥ . mā paptaṃ yoṣidādau śikhini śalabhavadbhṛṅgavatsārabhāgībhūyāsaṃ kintu tadvaddhanacayanavaśānmāhamīśa praṇeśam .. 93.5 ..
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघंहर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । नात्यासज्जेय भोज्ये झष इव बिळिशे पिङ्गलावन्निराशःसुप्यां भर्तव्ययोगात्कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥ 93.6 ॥
mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃhartānyastaṃ hi mādhvīhara iva mṛgavanmā guhaṃ grāmyagītaiḥ . nātyāsajjeya bhojye jhaṣa iva bil̤iśe piṅgalāvannirāśaḥsupyāṃ bhartavyayogātkurara iva vibho sāmiṣo'nyairna hanyai .. 93.6 ..
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयंकन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषंगेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ 93.7 ॥
varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃkanyāyā ekaśeṣo valaya iva vibho varjitānyonyaghoṣaḥ . tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃgeheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu .. 93.7 ..
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयांत्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिंधत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ 93.8 ॥
tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhātpratīyāṃtvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt . viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃdhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt .. 93.8 ..
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतोर्गेहे चित्ते कळत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ 93.9 ॥
hī hī me dehamohaṃ tyaja pavanapurādhīśa yatpremahetorgehe citte kal̤atrādiṣu ca vivaśitāstvatpadaṃ vismaranti . so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmpratañcākṣikarṇatvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje .. 93.9 ..
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष । नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहंक्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥ 93.10 ॥
durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogānhṛtvā bhaktiṃ draḍhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa . nūnaḥ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃkṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa .. 93.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In