याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौमायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेकोभुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ 94.5 ॥
PADACHEDA
याथार्थ्यात् त्वद्-मयस्य एव हि मम न विभो वस्तुतस् बन्ध-मोक्षौ माया-अविद्या-तनुभ्याम् तव तु विरचितौ स्वप्न-बोध-उपमौ तौ । बद्धे जीवत्-विमुक्तिम् गतवति च भिदा तावती तावत् एकः भुङ्क्ते देह-द्रुम-स्थः विषय-फल-रसान् न अपरः निर्व्यथा आत्मा ॥ ९४।५ ॥
TRANSLITERATION
yāthārthyāt tvad-mayasya eva hi mama na vibho vastutas bandha-mokṣau māyā-avidyā-tanubhyām tava tu viracitau svapna-bodha-upamau tau . baddhe jīvat-vimuktim gatavati ca bhidā tāvatī tāvat ekaḥ bhuṅkte deha-druma-sthaḥ viṣaya-phala-rasān na aparaḥ nirvyathā ātmā .. 94.5 ..
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराःसच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ 94.7 ॥
PADACHEDA
शब्दब्रह्मणि अपि इह प्रयतित-मनसः त्वाम् न जानन्ति केचिद् कष्टम् सकल-मल-आहराः दिव्य-लीलावताराः सत्-चित्-सान्द्रम् च रूपम् तव न निगदितम् ताम् न वाचम् भ्रियासम् ॥ ९४।७ ॥
TRANSLITERATION
śabdabrahmaṇi api iha prayatita-manasaḥ tvām na jānanti kecid kaṣṭam sakala-mala-āharāḥ divya-līlāvatārāḥ sat-cit-sāndram ca rūpam tava na nigaditam tām na vācam bhriyāsam .. 94.7 ..
यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ 94.8 ॥
PADACHEDA
यः यावान् यादृशः वा त्वम् इति किम् अपि ना एव अवगच्छामि भूमन् एवञ्च च अनन्य-भावः त्वद्-अनुभजनम् एव आद्रिये चैद्यवैरिन् । त्वद्-लिङ्गानाम् त्वद्-अङ्घ्रि-प्रिय-जन-सदसाम् दर्शन-स्पर्शन-आदिः भूयात् मे त्वद्-प्रपूजा-अनति-नुति-गुण-कर्म-अनुकीर्ति-आदरः अपि ॥ ९४।८ ॥
TRANSLITERATION
yaḥ yāvān yādṛśaḥ vā tvam iti kim api nā eva avagacchāmi bhūman evañca ca ananya-bhāvaḥ tvad-anubhajanam eva ādriye caidyavairin . tvad-liṅgānām tvad-aṅghri-priya-jana-sadasām darśana-sparśana-ādiḥ bhūyāt me tvad-prapūjā-anati-nuti-guṇa-karma-anukīrti-ādaraḥ api .. 94.8 ..
yat yat labhyeta tat tat tava samupahṛtam deva dāsaḥ asmi te aham tvad-geha-unmārjana-ādyam bhavatu mama muhur karma nirmāyam eva . sūrya-agni-brāhmaṇa-ātma-ādiṣu lasita-catur-bāhum ārādhaye tvām tvad-prema-ārdra-tva-rūpaḥ mama satatam abhiṣyandatām bhakti-yogaḥ .. 94.9 ..
ऐक्यम् ते दानः होम-व्रत-नियम-तपः-साङ्ख्य-योगैः दुरापम् त्वद्-सङ्गेन एव गोप्यः किल सुकृतितमाः प्रापुः आनन्द-सान्द्रम् । भक्तेषु अन्येषु भूयस्सु अपि बहु-मनुषे भक्तिम् एव त्वम् आसाम् तत् मे त्वद्-भक्तिम् एव दृढय हर गदान् कृष्ण वातालय-ईश ॥ ९४।१० ॥
TRANSLITERATION
aikyam te dānaḥ homa-vrata-niyama-tapaḥ-sāṅkhya-yogaiḥ durāpam tvad-saṅgena eva gopyaḥ kila sukṛtitamāḥ prāpuḥ ānanda-sāndram . bhakteṣu anyeṣu bhūyassu api bahu-manuṣe bhaktim eva tvam āsām tat me tvad-bhaktim eva dṛḍhaya hara gadān kṛṣṇa vātālaya-īśa .. 94.10 ..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.