| |
|

This overlay will guide you through the buttons:

शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते । नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ 94.1 ॥
śuddhā niṣkāmadharmaiḥ pravaragurugirā tatsvarūpaṃ paraṃ teśuddhaṃ dehendriyādivyapagatamakhilavyāptamāvedayante . nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ tevahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi .. 94.1 ..
आचार्याख्याधरस्थारणिसमनुमिळच्छिष्यरूपोत्तरारण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरेदाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ 94.2 ॥
ācāryākhyādharasthāraṇisamanumil̤acchiṣyarūpottarāraṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne . karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūredāhyābhāvena vidyāśikhini ca virate tvanmayī khalvavasthā .. 94.2 ..
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायोनैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषड्कर्मयोगाः । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्तामत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥ 94.3 ॥
evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyonaikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaḍkarmayogāḥ . durvaikalyairakalyā api nigamapathāstatphalānyapyavāptāmattāstvāṃ vismarantaḥ prasajati patane yāntyanantānviṣādān .. 94.3 ..
त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्तेत्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ । एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणांतन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो ॥ 94.4 ॥
tvallokādanyalokaḥ kvanu bhayarahito yatparārdhadvayāntetvadbhītassatyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābha . evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃtanme tvaṃ chindhi bandhaṃ varada kṛpaṇabandho kṛpāpūrasindho .. 94.4 ..
याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौमायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेकोभुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ 94.5 ॥
yāthārthyāttvanmayasyaiva hi mama na vibho vastuto bandhamokṣaumāyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau . baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvadekobhuṅkte dehadrumastho viṣayaphalarasānnāparo nirvyathātmā .. 94.5 ..
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरेतन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारंयेन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिळत्त्वत्प्रबोधस्त्वदात्मा ॥ 94.6 ॥
jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūretannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat . tanme viṣṇo kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃyena syāṃ maṅkṣu kiñcidguruvacanamil̤attvatprabodhastvadātmā .. 94.6 ..
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराःसच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ 94.7 ॥
śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecitkaṣṭaṃ vandhyaśras sakalamalāharā divyalīlāvatārāḥsaccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam .. 94.7 ..
यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ 94.8 ॥
yo yāvānyādṛśo vā tvamiti kimapi naivāvagacchāmi bhūmannevañcānanyabhāvastvadanubhajanamevādriye caidyavairin . tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādirbhūyānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi .. 94.8 ..
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहंत्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वांत्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ 94.9 ॥
yadyallabhyeta tattattava samupahṛtaṃ deva dāso'smi te'haṃtvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva . sūryāgnibrāhmaṇātmādiṣu lasitacaturbāhumārādhaye tvāṃtvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ .. 94.9 ..
ऐक्यं ते दानोहोमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापंत्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासांतन्मे त्वद्भक्तिमेव दृढय हर गदान्कृष्ण वातालयेश ॥ 94.10 ॥
aikyaṃ te dānohomavrataniyamatapassāṅkhyayogairdurāpaṃtvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram . bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃtanme tvadbhaktimeva dṛḍhaya hara gadānkṛṣṇa vātālayeśa .. 94.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In