याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौमायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेकोभुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ 94.5 ॥
yāthārthyāttvanmayasyaiva hi mama na vibho vastuto bandhamokṣaumāyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau . baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvadekobhuṅkte dehadrumastho viṣayaphalarasānnāparo nirvyathātmā .. 94.5 ..
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराःसच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ 94.7 ॥
śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecitkaṣṭaṃ vandhyaśras sakalamalāharā divyalīlāvatārāḥsaccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam .. 94.7 ..