traiguṇyāt bhinna-rūpam bhavati hi bhuvane hīna-madhya-uttamam yat jñānam śraddhā ca kartā vasatiḥ api sukham karma ca āhāra-bhedāḥ . tvad-kṣetra-tvad-niṣevā-ādi tu yat iha punar tvad-param tat tu sarvam prāhuḥ nairguṇya-niṣṭham tad-anubhajanataḥ siddhaḥ bhaveyam .. 97.1 ..
tvad-bhāvaḥ yāvat eṣu sphurati na viśadam tāvat evam hi upāstim kurvan aikātmya-bodhe jhaṭiti vikasati tvad-mayaḥ aham careyam . tvad-dharmasya asya tāvat kim api na bhagavan prastutasya praṇāśaḥ tasmāt sarva-ātmanā eva pradiśa mama vibho bhakti-mārgam manojham .. 97.3 ..
tat ca enam bhaktiyogam draḍhayitum ayi me sādhyam ārogyam āyuḥ-diṣṭyā tatra api sevyam tava caraṇam aho bheṣajāya iva dugdham . mārkaṇḍeyaḥ hi pūrvam gaṇaka-nigadita-dvādaśa-abda-āyuḥ uccais sevitvā vatsaram tvām tava bhaṭa-nivahaiḥ drāvayāmāsa mṛtyum .. 97.4 ..
prītyā nārāyaṇa-ākhyaḥ tvam atha nara-sakhaḥ prāptavān asya pārśvaṃtuṣṭyā toṣṭūyamānaḥ sa tu vividha-varaiḥ lobhitaḥ na anumene . draṣṭum māyām tvadīyām kila punar avṛṇot bhakti-tṛpta-antarātmā a māyā-duḥkha-anabhijñaḥ tat api mṛgayate nūnam āścarya-hetoḥ .. 97.6 ..