नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसंन द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98.3 ॥
PADACHEDA
नो तिर्यञ्चन् न मर्त्यम् न च सुरम् असुरम् न स्त्रियम् नो पुमांसम् न द्रव्यम् कर्म जातिम् गुणम् अपि सत्-असत् वा अपि ते रूपम् आहुः । शिष्टम् यत् स्यात् निषेधे सति निगम-शतैः लक्षण-आवृत्तितः तत् कृच्छ्रेण आवेद्यमानम् परम-सुख-मयम् भाति तस्मै नमः ते ॥ ९८।३ ॥
TRANSLITERATION
no tiryañcan na martyam na ca suram asuram na striyam no pumāṃsam na dravyam karma jātim guṇam api sat-asat vā api te rūpam āhuḥ . śiṣṭam yat syāt niṣedhe sati nigama-śataiḥ lakṣaṇa-āvṛttitaḥ tat kṛcchreṇa āvedyamānam parama-sukha-mayam bhāti tasmai namaḥ te .. 98.3 ..
भूषासु स्वर्ण-वत् वा जगति घट-शराव-आदिके मृत्तिका-वत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तत् अधुना अपि अद्वितीयम् वपुः ते । स्वप्न-द्रष्टुः प्रबोधे तिमिर-लय-विधौ जीर्ण-रज्जोः च यद्वत् विद्या-लाभे तथा एव स्फुटम् अपि विकसेत् कृष्ण तस्मै नमः ते ॥ ९८।७ ॥
TRANSLITERATION
bhūṣāsu svarṇa-vat vā jagati ghaṭa-śarāva-ādike mṛttikā-vat tattve sañcintyamāne sphurati tat adhunā api advitīyam vapuḥ te . svapna-draṣṭuḥ prabodhe timira-laya-vidhau jīrṇa-rajjoḥ ca yadvat vidyā-lābhe tathā eva sphuṭam api vikaset kṛṣṇa tasmai namaḥ te .. 98.7 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.