| |
|

This overlay will guide you through the buttons:

यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रानो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥ 98.1 ॥
यस्मिन् एतत् विभातम् यतस् इदम् अभवत् येन च इदम् यः एतत् यः अस्मात् उत्तीर्ण-रूपः खलु सकलम् इदम् भासितम् यस्य भासा । यः वाचाम् दूर-दूरे पुनर् अपि मनसाम् यस्य देवाः विद्युः तत्त्व-रूपम् किमु पुनर् अपरे कृष्ण तस्मै नमः ते ॥ ९८।१ ॥
yasmin etat vibhātam yatas idam abhavat yena ca idam yaḥ etat yaḥ asmāt uttīrṇa-rūpaḥ khalu sakalam idam bhāsitam yasya bhāsā . yaḥ vācām dūra-dūre punar api manasām yasya devāḥ vidyuḥ tattva-rūpam kimu punar apare kṛṣṇa tasmai namaḥ te .. 98.1 ..
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मातस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥ 98.2 ॥
जन्म अथो कर्म नाम स्फुटम् इह गुण-दोष-आदिकम् वा न यस्मिन् यः स्वयम् अनुभजते तानि माया-अनुसारी । बिब्रत्-शक्तीः अरूपः अपि च बहुतर-रूपः अवभाति अद्धुत-आत्मा अ तस्मै कैवल्य-धाम्ने पर-रस-परिपूर्णाय विष्णो नमः ते ॥ ९८।२ ॥
janma atho karma nāma sphuṭam iha guṇa-doṣa-ādikam vā na yasmin yaḥ svayam anubhajate tāni māyā-anusārī . bibrat-śaktīḥ arūpaḥ api ca bahutara-rūpaḥ avabhāti addhuta-ātmā a tasmai kaivalya-dhāmne para-rasa-paripūrṇāya viṣṇo namaḥ te .. 98.2 ..
नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसंन द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98.3 ॥
नो तिर्यञ्चन् न मर्त्यम् न च सुरम् असुरम् न स्त्रियम् नो पुमांसम् न द्रव्यम् कर्म जातिम् गुणम् अपि सत्-असत् वा अपि ते रूपम् आहुः । शिष्टम् यत् स्यात् निषेधे सति निगम-शतैः लक्षण-आवृत्तितः तत् कृच्छ्रेण आवेद्यमानम् परम-सुख-मयम् भाति तस्मै नमः ते ॥ ९८।३ ॥
no tiryañcan na martyam na ca suram asuram na striyam no pumāṃsam na dravyam karma jātim guṇam api sat-asat vā api te rūpam āhuḥ . śiṣṭam yat syāt niṣedhe sati nigama-śataiḥ lakṣaṇa-āvṛttitaḥ tat kṛcchreṇa āvedyamānam parama-sukha-mayam bhāti tasmai namaḥ te .. 98.3 ..
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्यागम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ 98.4 ॥
मायायाम् बिम्बितः त्वम् सृजसि महत्-अहङ्कार-तन्मात्र-भेदैः भूत-ग्राम-इन्द्रिय-आद्यैः अपि सकल-जगत्-स्वप्न-सङ्कल्प-कल्पम् । भूयस् संहृत्य सर्वम् कमठः इव पदानि आत्मना काल-शक्त्या अगम्भीरे जायमाने तमसि वितिमिरः भासि तस्मै नमः ते ॥ ९८।४ ॥
māyāyām bimbitaḥ tvam sṛjasi mahat-ahaṅkāra-tanmātra-bhedaiḥ bhūta-grāma-indriya-ādyaiḥ api sakala-jagat-svapna-saṅkalpa-kalpam . bhūyas saṃhṛtya sarvam kamaṭhaḥ iva padāni ātmanā kāla-śaktyā agambhīre jāyamāne tamasi vitimiraḥ bhāsi tasmai namaḥ te .. 98.4 ..
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्तित्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वंप्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥ 98.5 ॥
शब्दब्रह्म इति कर्म इति अणुः इति भगवन् कालः इति आलपन्ति त्वाम् एकम् विश्व-हेतुम् सकल-मय-तया सर्वथा कल्प्यमानम् । वेदान्तैः यत् तु गीतम् पुरुष-पर-चित्-आत्म-अभिधम् तत् तु तत्त्वं प्रेक्षा-मात्रेण मूलप्रकृति-विकृति-कृत् कृष्ण तस्मै नमः ते ॥ ९८।५ ॥
śabdabrahma iti karma iti aṇuḥ iti bhagavan kālaḥ iti ālapanti tvām ekam viśva-hetum sakala-maya-tayā sarvathā kalpyamānam . vedāntaiḥ yat tu gītam puruṣa-para-cit-ātma-abhidham tat tu tattvaṃ prekṣā-mātreṇa mūlaprakṛti-vikṛti-kṛt kṛṣṇa tasmai namaḥ te .. 98.5 ..
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपाधत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभेसंसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ 98.6 ॥
सत्त्वेन असत्-तया वा न च खलु सत्-असत्-त्वेन निर्वाच्य-रूपा आधत्ते या असौ अविद्या गुण-फणि-मति-वत् विश्व-दृश्य-अवभासम् । विद्या-त्वम् सा एव याता श्रुति-वचन-लवैः यद्-कृपा-स्यन्द-लाभे संसार-अरण्य-सद्यस् त्रुटन-परशु-ताम् एति तस्मै नमः ते ॥ ९८।६ ॥
sattvena asat-tayā vā na ca khalu sat-asat-tvena nirvācya-rūpā ādhatte yā asau avidyā guṇa-phaṇi-mati-vat viśva-dṛśya-avabhāsam . vidyā-tvam sā eva yātā śruti-vacana-lavaiḥ yad-kṛpā-syanda-lābhe saṃsāra-araṇya-sadyas truṭana-paraśu-tām eti tasmai namaḥ te .. 98.6 ..
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥ 98.7 ॥
भूषासु स्वर्ण-वत् वा जगति घट-शराव-आदिके मृत्तिका-वत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तत् अधुना अपि अद्वितीयम् वपुः ते । स्वप्न-द्रष्टुः प्रबोधे तिमिर-लय-विधौ जीर्ण-रज्जोः च यद्वत् विद्या-लाभे तथा एव स्फुटम् अपि विकसेत् कृष्ण तस्मै नमः ते ॥ ९८।७ ॥
bhūṣāsu svarṇa-vat vā jagati ghaṭa-śarāva-ādike mṛttikā-vat tattve sañcintyamāne sphurati tat adhunā api advitīyam vapuḥ te . svapna-draṣṭuḥ prabodhe timira-laya-vidhau jīrṇa-rajjoḥ ca yadvat vidyā-lābhe tathā eva sphuṭam api vikaset kṛṣṇa tasmai namaḥ te .. 98.7 ..
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्येयद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥ 98.8 ॥
यद्-भीत्या उदेति सूर्यः दहति च दहनः वाति वायुः तथा अन्ये इयत्-भीताः पद्मज-आद्याः पुनर् उचित-बलीन् आहरन्ते अनुकालम् । येन एव आरोपिताः प्राक् निज-पदम् अपि ते च्यावितारः च पश्चात् तस्मै विश्वम् नियन्त्रे वयम् अपि भवते कृष्ण कुर्मः प्रणामम् ॥ ९८।८ ॥
yad-bhītyā udeti sūryaḥ dahati ca dahanaḥ vāti vāyuḥ tathā anye iyat-bhītāḥ padmaja-ādyāḥ punar ucita-balīn āharante anukālam . yena eva āropitāḥ prāk nija-padam api te cyāvitāraḥ ca paścāt tasmai viśvam niyantre vayam api bhavate kṛṣṇa kurmaḥ praṇāmam .. 98.8 ..
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यंत्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वंत्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ 98.9 ॥
त्रैलोक्यम् भावयन्तम् त्रिगुण-मयम् इदम् त्र्यक्षरस्य एक-वाच्यम् त्रि-ईशानाम् ऐक्य-रूपम् त्रिभिः अपि निगमैः गीयमान-स्वरूपम् । तिस्रः अवस्थाः विदन्तम् त्रि-युग-जनि-जुषम् त्रि-क्रम-क्रान्त-विश्वम् त्रैकाल्ये भेद-हीनम् त्रिभिः अहम् अनिशम् योग-भेदैः भजे त्वाम् ॥ ९८।९ ॥
trailokyam bhāvayantam triguṇa-mayam idam tryakṣarasya eka-vācyam tri-īśānām aikya-rūpam tribhiḥ api nigamaiḥ gīyamāna-svarūpam . tisraḥ avasthāḥ vidantam tri-yuga-jani-juṣam tri-krama-krānta-viśvam traikālye bheda-hīnam tribhiḥ aham aniśam yoga-bhedaiḥ bhaje tvām .. 98.9 ..
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहंनिर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ 98.10 ॥
सत्यम् शुद्धम् विबुद्धम् जयति तव वपुः नित्यम् उक्तम् निरीहम् निर्द्वन्द्वम् निर्विकारम् निखिल-गुण-गण-व्यञ्जन-आधार-भूतम् । निर्मूलम् निर्मलम् तत् निरवधि-महिम-उल्लासि निर्लीनम् अन्तर् निस्सङ्गानाम् मुनीनाम् निरुपम-परमानन्द-सान्द्र-प्रकाशम् ॥ ९८।१० ॥
satyam śuddham vibuddham jayati tava vapuḥ nityam uktam nirīham nirdvandvam nirvikāram nikhila-guṇa-gaṇa-vyañjana-ādhāra-bhūtam . nirmūlam nirmalam tat niravadhi-mahima-ullāsi nirlīnam antar nissaṅgānām munīnām nirupama-paramānanda-sāndra-prakāśam .. 98.10 ..
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतंसंभ्राम्यत्क्रूरवेगं क्षणमनु जगदाछिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बंविष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥ 98.11 ॥
दुर्वारम् द्वादश-अरम् त्रि-शत-परिमिलत्-षष्टि-पर्व-अभिवीतम् संभ्राम्यत्-क्रूर-वेगम् क्षणम् अनु जगत् आछिद्य सन्धावमानम् । चक्रम् ते काल-रूपम् व्यथयतु न तु माम् त्वद्-पद-एक-अवलम्बम् विष्णो कारुण्य-सिन्धो पवनपुर-पते पाहि सर्व-आमय-ओघात् ॥ ९८।११ ॥
durvāram dvādaśa-aram tri-śata-parimilat-ṣaṣṭi-parva-abhivītam saṃbhrāmyat-krūra-vegam kṣaṇam anu jagat āchidya sandhāvamānam . cakram te kāla-rūpam vyathayatu na tu mām tvad-pada-eka-avalambam viṣṇo kāruṇya-sindho pavanapura-pate pāhi sarva-āmaya-oghāt .. 98.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In