Narayaneeyam

Dashakam 98

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रानो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥ 98.1 ॥
yasminnetadvibhātaṃ yata idamabhavadyena cedaṃ ya etadyo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā | yo vācāṃ dūradūre punarapi manasāṃ yasya devā munīndrāno vidyustattvarūpaṃ kimu punarapare kṛṣṇa tasmai namaste || 98.1 ||

Adhyaya : 1003

Shloka :   1

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मातस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥ 98.2 ॥
janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasminlokānāmūteya yaḥ svayamanubhajate tāni māyānusārī | bibracchaktīrarūpo'pi ca bahutararūpo'vabhātyaddhutātmātasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo namaste || 98.2 ||

Adhyaya : 1004

Shloka :   2

नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसंन द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98.3 ॥
no tiryañcanna martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃna dravyaṃ karma jātiṃ guṇamapi sadasadvāpi te rūpamāhuḥ | śiṣṭaṃ yatsyānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastatkṛcchreṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste || 98.3 ||

Adhyaya : 1005

Shloka :   3

मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्यागम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ 98.4 ॥
māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedairbhūtagrāmendriyādyairapi sakalajagatsvapnasaṅkalpakalpam | bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyāgambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste || 98.4 ||

Adhyaya : 1006

Shloka :   4

शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्तित्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वंप्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥ 98.5 ॥
śabdabrahmeti karmetyaṇuriti bhagavan kāla ityālapantitvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam | vedāntairyattu gītaṃ puruṣaparacidātmābhidhaṃ tattu tattvaṃprekṣāmātreṇa mūlaprakṛtivikṛtikṛt kṛṣṇa tasmai namaste || 98.5 ||

Adhyaya : 1007

Shloka :   5

सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपाधत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभेसंसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ 98.6 ॥
sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpādhatte yāsāvavidyā guṇaphaṇimativadviśvadṛśyāvabhāsam | vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhesaṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste || 98.6 ||

Adhyaya : 1008

Shloka :   6

भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥ 98.7 ॥
bhūṣāsu svarṇavadvā jagati ghaṭaśarāvādike mṛttikāvattattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste | svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvadvidyālābhe tathaiva sphuṭamapi vikaset kṛṣṇa tasmai namaste || 98.7 ||

Adhyaya : 1009

Shloka :   7

यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्येयद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥ 98.8 ॥
yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānyeyadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam | yenaivāropitāḥ prāṅnijapadamapi te cyāvitāraśca paścāttasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa kurmaḥ praṇāmam || 98.8 ||

Adhyaya : 1010

Shloka :   8

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यंत्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वंत्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ 98.9 ॥
trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃtrīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam | tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramakrāntaviśvaṃtraikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām || 98.9 ||

Adhyaya : 1011

Shloka :   9

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहंनिर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ 98.10 ॥
satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃnirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam | nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamantarnissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam || 98.10 ||

Adhyaya : 1012

Shloka :   10

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतंसंभ्राम्यत्क्रूरवेगं क्षणमनु जगदाछिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बंविष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥ 98.11 ॥
durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃsaṃbhrāmyatkrūravegaṃ kṣaṇamanu jagadāchidya sandhāvamānam | cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃviṣṇo kāruṇyasindho pavanapurapate pāhi sarvāmayaughāt || 98.11 ||

Adhyaya : 1013

Shloka :   11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In