नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसंन द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98.3 ॥
no tiryañcanna martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃna dravyaṃ karma jātiṃ guṇamapi sadasadvāpi te rūpamāhuḥ . śiṣṭaṃ yatsyānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastatkṛcchreṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste .. 98.3 ..