नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानंदेव श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्याप्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ 99.5 ॥
PADACHEDA
नो जातः जायमानः अपि च समधिगतः त्वद्-महिम्नः अवसानम् देव श्रेयांसि विद्वान् प्रतिमुहुर् अपि ते नाम शंसामि विष्णो । तम् त्वाम् संस्तौमि नानाविध-नुति-वचनैः अस्य लोकत्रयस्य अपि ऊर्ध्वम् विभ्राजमाने विरचित-वसतिम् तत्र वैकुण्ठ-लोके ॥ ९९।५ ॥
TRANSLITERATION
no jātaḥ jāyamānaḥ api ca samadhigataḥ tvad-mahimnaḥ avasānam deva śreyāṃsi vidvān pratimuhur api te nāma śaṃsāmi viṣṇo . tam tvām saṃstaumi nānāvidha-nuti-vacanaiḥ asya lokatrayasya api ūrdhvam vibhrājamāne viracita-vasatim tatra vaikuṇṭha-loke .. 99.5 ..
हे लोकाः विष्णुः एतत् भवनम् अजनयत् तत् न जानीथ यूयम् युष्माकम् हि अन्तर-स्थम् किम् अपि तत् अपरम् विद्यते विष्णु-रूपम् । नीहार-प्रख्य-माया-परिवृत-मनसः मोहिताः नाम-रूपैः प्राण-प्रीत्या एक-तृप्ताः चरथ मख-पराः हन्त ना इच्छा मुकुन्दे ॥ ९९।७ ॥
TRANSLITERATION
he lokāḥ viṣṇuḥ etat bhavanam ajanayat tat na jānītha yūyam yuṣmākam hi antara-stham kim api tat aparam vidyate viṣṇu-rūpam . nīhāra-prakhya-māyā-parivṛta-manasaḥ mohitāḥ nāma-rūpaiḥ prāṇa-prītyā eka-tṛptāḥ caratha makha-parāḥ hanta nā icchā mukunde .. 99.7 ..
yat tu trailokya-rūpam dadhat api ca tatas nirgata-ananta-śuddha-jñāna-ātmā vartase tvam tava khalu mahimā saḥ api tāvān kim anyat . stokaḥ te bhāgaḥ eva akhila-bhuvana-tayā dṛśyate tri-aṃśa-kalpam bhūyiṣṭham sāndra-moda-ātmakam upari tatas bhāti tasmai namaḥ te .. 99.9 ..
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वंव्यक्तञ्चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तींमूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥ 99.10 ॥
PADACHEDA
अव्यक्तम् ते स्वरूपम् दुरधिगमतमम् तत् तु शुद्ध-एक-सत्त्वम् व्यक्तम् च अपि एतत् एव स्फुटम् अमृत-रस-अम्भोधि-कल्लोल-तुल्यम् । सर्व-उत्कृष्टाम् अभीष्टाम् तत् इह गुण-रसेन एव चित्तम् हरन्तीम् मूर्तिम् ते संश्रये अहम् पवनपुर-पते पाहि माम् कृष्ण रोगात् ॥ ९९।१० ॥
TRANSLITERATION
avyaktam te svarūpam duradhigamatamam tat tu śuddha-eka-sattvam vyaktam ca api etat eva sphuṭam amṛta-rasa-ambhodhi-kallola-tulyam . sarva-utkṛṣṭām abhīṣṭām tat iha guṇa-rasena eva cittam harantīm mūrtim te saṃśraye aham pavanapura-pate pāhi mām kṛṣṇa rogāt .. 99.10 ..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.