| |
|

This overlay will guide you through the buttons:

गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् । १.२.१ ।
gāṅkuṭādibhyo'ñṇinṅ it | 1.2.1 ।
gāṅkuṭādibhyo'ñṇinṅ it | 1.2.1 .
gāṅ-kuṭādibhyaḥ & añṇit & ṅit
विज इट् । १.२.२ ।
vija iṭ | 1.2.2 ।
vija iṭ | 1.2.2 .
vijaḥ & iṭ
विभाषोर्णोः । १.२.३ ।
vibhāṣorṇoḥ | 1.2.3 ।
vibhāṣorṇoḥ | 1.2.3 .
vibhāṣā & ūrṇoḥ
सार्वधातुकमपित् । १.२.४ ।
sārvadhātukamapit | 1.2.4 ।
sārvadhātukamapit | 1.2.4 .
sārvadhātukam & apit
असंयोगाल्लिट् कित् । १.२.५ ।
asaṃyogālliṭ kit | 1.2.5 ।
asaṃyogālliṭ kit | 1.2.5 .
asaṃyogāt & liṭ & kit
ईन्धिभवतिभ्यां च । १.२.६ ।
īndhibhavatibhyāṃ ca | 1.2.6 ।
īndhibhavatibhyāṃ ca | 1.2.6 .
īndhibhavatibhyāṃ & ca
मृडमृदगुधकुषक्लिशवदवसः क्त्वा । १.२.७ ।
mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā | 1.2.7 ।
mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā | 1.2.7 .
mṛḍamṛdagudhakuṣakliśavadavasaḥ & ktvā
रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च । १.२.८ ।
rudavidamuṣagrahisvapipracchaḥ saँśca | 1.2.8 ।
rudavidamuṣagrahisvapipracchaḥ sam̐śca | 1.2.8 .
rudavidamuṣagrahisvapipracchaḥ & san & ca
इको झल् । १.२.९ ।
iko jhal | 1.2.9 ।
iko jhal | 1.2.9 .
ikaḥ & jhal
हलन्ताच्च । १.२.१० ।
halantācca | 1.2.10 ।
halantācca | 1.2.10 .
halantāt & ca
लिङ्सिचावात्मनेपदेषु । १.२.११ ।
liṅsicāvātmanepadeṣu | 1.2.11 ।
liṅsicāvātmanepadeṣu | 1.2.11 .
liṅ-sicau & ātmanepadeṣu
उश्च । १.२.१२ ।
uśca | 1.2.12 ।
uśca | 1.2.12 .
uḥ & ca
वा गमः । १.२.१३ ।
vā gamaḥ | 1.2.13 ।
vā gamaḥ | 1.2.13 .
vā & gamaḥ
हनः सिच् । १.२.१४ ।
hanaḥ sic | 1.2.14 ।
hanaḥ sic | 1.2.14 .
hanaḥ & sic
यमो गन्धने । १.२.१५ ।
yamo gandhane | 1.2.15 ।
yamo gandhane | 1.2.15 .
yamaḥ & gandhane
विभाषोपयमने । १.२.१६ ।
vibhāṣopayamane | 1.2.16 ।
vibhāṣopayamane | 1.2.16 .
vibhāṣā & upayamane
स्था घ्वोरिच्च । १.२.१७ ।
sthā ghvoricca | 1.2.17 ।
sthā ghvoricca | 1.2.17 .
sthā-ghvoḥ & it & ca
न क्त्वा सेट् । १.२.१८ ।
na ktvā seṭ | 1.2.18 ।
na ktvā seṭ | 1.2.18 .
na & ktvā (luptavibhaktinirdeśaḥ) seṭ
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । १.२.१९ ।
niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ | 1.2.19 ।
niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ | 1.2.19 .
niṣṭhā & śīṅ-svidimidikṣvididhṛṣaḥ
मृषस्तितिक्षायाम् । १.२.२० ।
mṛṣastitikṣāyām | 1.2.20 ।
mṛṣastitikṣāyām | 1.2.20 .
mṛṣaḥ & titikṣāyām
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । १.२.२१ ।
udupadhādbhāvādikarmaṇoranyatarasyām | 1.2.21 ।
udupadhādbhāvādikarmaṇoranyatarasyām | 1.2.21 .
udupadhāt & bhāvādikarmaṇoḥ & anyatarasyām
पूङः क्त्वा च । १.२.२२ ।
pūṅaḥ ktvā ca | 1.2.22 ।
pūṅaḥ ktvā ca | 1.2.22 .
pūṅaḥ & ktvā (luptavibhaktaḥ) ca
नोपधात्थफान्ताद्वा । १.२.२३ ।
nopadhātthaphāntādvā | 1.2.23 ।
nopadhātthaphāntādvā | 1.2.23 .
nopadhāt & thaphāntāt & vā
वञ्चिलुञ्च्यृतश्च । १.२.२४ ।
vañciluñcyṛtaśca | 1.2.24 ।
vañciluñcyṛtaśca | 1.2.24 .
vañciluñcyṛtaḥ & ca
तृषिमृषिकृशेः काश्यपस्य । १.२.२५ ।
tṛṣimṛṣikṛśeḥ kāśyapasya | 1.2.25 ।
tṛṣimṛṣikṛśeḥ kāśyapasya | 1.2.25 .
tṛṣimṛṣikṛśeḥ & kāśyapasya
रलो व्युपधाद्धलादेः संश्च । १.२.२६ ।
ralo vyupadhāddhalādeḥ saṃśca | 1.2.26 ।
ralo vyupadhāddhalādeḥ saṃśca | 1.2.26 .
ralaḥ & vyupadhādt & halādeḥ & san & ca
ऊकालोऽज्झ्रस्वदीर्घप्लुतः । १.२.२७ ।
ūkālo'jjhrasvadīrghaplutaḥ | 1.2.27 ।
ūkālo'jjhrasvadīrghaplutaḥ | 1.2.27 .
ūkālaḥ & ac & hrasvadīrghaplutaḥ
अचश्च । १.२.२८ ।
acaśca | 1.2.28 ।
acaśca | 1.2.28 .
acaḥ & ca
उच्चैरुदात्तः । १.२.२९ ।
uccairudāttaḥ | 1.2.29 ।
uccairudāttaḥ | 1.2.29 .
uccaiḥ & udāttaḥ
नीचैरनुदात्तः । १.२.३० ।
nīcairanudāttaḥ | 1.2.30 ।
nīcairanudāttaḥ | 1.2.30 .
nīcaiḥ & anudāttaḥ
समाहारः स्वरितः । १.२.३१ ।
samāhāraḥ svaritaḥ | 1.2.31 ।
samāhāraḥ svaritaḥ | 1.2.31 .
samāhāraḥ & svaritaḥ
तस्यादित उदात्तमर्धह्रस्वम् । १.२.३२ ।
tasyādita udāttamardhahrasvam | 1.2.32 ।
tasyādita udāttamardhahrasvam | 1.2.32 .
tasya & āditaḥ & udāttam & ardhahrasvam
एकश्रुति दूरात् सम्बुद्धौ । १.२.३३ ।
ekaśruti dūrāt sambuddhau | 1.2.33 ।
ekaśruti dūrāt sambuddhau | 1.2.33 .
ekaśruti & dūrāt & sambuddhau
यज्ञकर्मण्यजपन्यूङ्खसामसु । १.२.३४ ।
yajñakarmaṇyajapanyūṅkhasāmasu | 1.2.34 ।
yajñakarmaṇyajapanyūṅkhasāmasu | 1.2.34 .
yajñakarmaṇi & ayajapanyūṅkhasāmasu
उच्चैस्तरां वा वषट्कारः । १.२.३५ ।
uccaistarāṃ vā vaṣaṭkāraḥ | 1.2.35 ।
uccaistarāṃ vā vaṣaṭkāraḥ | 1.2.35 .
uccaistarām & vā & vaṣaṭkāraḥ & uccai
विभाषा छन्दसि । १.२.३६ ।
vibhāṣā chandasi | 1.2.36 ।
vibhāṣā chandasi | 1.2.36 .
vibhāṣā & chandasi
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः । १.२.३७ ।
na subrahmaṇyāyāṃ svaritasya tūdāttaḥ | 1.2.37 ।
na subrahmaṇyāyāṃ svaritasya tūdāttaḥ | 1.2.37 .
na & subrahmaṇyāyām & svaritasya & tu & udāttaḥ
देवब्रह्मणोरनुदात्तः । १.२.३८ ।
devabrahmaṇoranudāttaḥ | 1.2.38 ।
devabrahmaṇoranudāttaḥ | 1.2.38 .
devabrahmaṇoḥ & anudāttaḥ
स्वरितात् संहितायामनुदात्तानाम् । १.२.३९ ।
svaritāt saṃhitāyāmanudāttānām | 1.2.39 ।
svaritāt saṃhitāyāmanudāttānām | 1.2.39 .
svaritāt & saṃhitāyām & anudāttānām
उदात्तस्वरितपरस्य सन्नतरः । १.२.४० ।
udāttasvaritaparasya sannataraḥ | 1.2.40 ।
udāttasvaritaparasya sannataraḥ | 1.2.40 .
udāttasvaritaparasya & sannataraḥ
अपृक्त एकाल् प्रत्ययः । १.२.४१ ।
apṛkta ekāl pratyayaḥ | 1.2.41 ।
apṛkta ekāl pratyayaḥ | 1.2.41 .
apṛktaḥ & ekāl & pratyayaḥ
तत्पुरुषः समानाधिकरणः कर्मधारयः । १.२.४२ ।
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ | 1.2.42 ।
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ | 1.2.42 .
tatpuruṣaḥ & samānādhikaraṇaḥ & karmadhārayaḥ
प्रथमानिर्दिष्टं समास उपसर्जनम् । १.२.४३ ।
prathamānirdiṣṭaṃ samāsa upasarjanam | 1.2.43 ।
prathamānirdiṣṭaṃ samāsa upasarjanam | 1.2.43 .
prathamānirdiṣṭam & samāse & upasarjanam
एकविभक्ति चापूर्वनिपाते । १.२.४४ ।
ekavibhakti cāpūrvanipāte | 1.2.44 ।
ekavibhakti cāpūrvanipāte | 1.2.44 .
ekavibhakti & ca & āpūrvanipāte
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । १.२.४५ ।
arthavadadhāturapratyayaḥ prātipadikam | 1.2.45 ।
arthavadadhāturapratyayaḥ prātipadikam | 1.2.45 .
arthavat & adhātuḥ & apratyayaḥ & prātipadikam
कृत्तद्धितसमासाश्च । १.२.४६ ।
kṛttaddhitasamāsāśca | 1.2.46 ।
kṛttaddhitasamāsāśca | 1.2.46 .
kṛttaddhitasamāsāḥ & ca
ह्रस्वो नपुंसके प्रातिपदिकस्य । १.२.४७ ।
hrasvo napuṃsake prātipadikasya | 1.2.47 ।
hrasvo napuṃsake prātipadikasya | 1.2.47 .
hrasvaḥ & napuṃsake & prātipadikasya
गोस्त्रियोरुपसर्ज्जनस्य । १.२.४८ ।
gostriyorupasarjjanasya | 1.2.48 ।
gostriyorupasarjjanasya | 1.2.48 .
gostriyoḥ & upasarjanasya
लुक् तद्धितलुकि । १.२.४९ ।
luk taddhitaluki | 1.2.49 ।
luk taddhitaluki | 1.2.49 .
luk & taddhitaluki
इद्गोण्याः । १.२.५० ।
idgoṇyāḥ | 1.2.50 ।
idgoṇyāḥ | 1.2.50 .
it & goṇyāḥ
लुपि युक्तवद्व्यक्तिवचने । १.२.५१ ।
lupi yuktavadvyaktivacane | 1.2.51 ।
lupi yuktavadvyaktivacane | 1.2.51 .
lupi & yuktavat & vyaktivacane
विशेषणानां चाजातेः । १.२.५२ ।
viśeṣaṇānāṃ cājāteḥ | 1.2.52 ।
viśeṣaṇānāṃ cājāteḥ | 1.2.52 .
viśeṣaṇānām & ca & ā & jāteḥ
तदशिष्यं संज्ञाप्रमाणत्वात् । १.२.५३ ।
tadaśiṣyaṃ saṃjñāpramāṇatvāt | 1.2.53 ।
tadaśiṣyaṃ saṃjñāpramāṇatvāt | 1.2.53 .
tat & aśiṣyam & saṃjñāpramāṇatvāt
लुब्योगाप्रख्यानात् । १.२.५४ ।
lubyogāprakhyānāt | 1.2.54 ।
lubyogāprakhyānāt | 1.2.54 .
lup & yogāprakhyānāt
योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १.२.५५ ।
yogapramāṇe ca tadabhāve'darśanaṃ syāt | 1.2.55 ।
yogapramāṇe ca tadabhāve'darśanaṃ syāt | 1.2.55 .
yogapramāṇe & ca & tadabhāve & adarśanam & syāt tiṅantapadama
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १.२.५६ ।
pradhānapratyayārthavacanamarthasyānyapramāṇatvāt | 1.2.56 ।
pradhānapratyayārthavacanamarthasyānyapramāṇatvāt | 1.2.56 .
pradhānapratyayārthavacanam & arthasya & anyapramāṇatvāt
कालोपसर्जने च तुल्यम् । १.२.५७ ।
kālopasarjane ca tulyam | 1.2.57 ।
kālopasarjane ca tulyam | 1.2.57 .
kālopasarjane & ca & tulyam
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । १.२.५८ ।
jātyākhyāyāmekasmin bahuvacanamanyatarasyām | 1.2.58 ।
jātyākhyāyāmekasmin bahuvacanamanyatarasyām | 1.2.58 .
jātyākhyāyām & ekasmin & bahuvacanam & anyatarasyām
अस्मदो द्वायोश्च । १.२.५९ ।
asmado dvāyośca | 1.2.59 ।
asmado dvāyośca | 1.2.59 .
asmadaḥ & dvāyoḥ & ca
फल्गुनीप्रोष्ठपदानां च नक्षत्रे । १.२.६० ।
phalgunīproṣṭhapadānāṃ ca nakṣatre | 1.2.60 ।
phalgunīproṣṭhapadānāṃ ca nakṣatre | 1.2.60 .
phalgunīproṣṭhapadānām & ca & nakṣatre
छन्दसि पुनर्वस्वोरेकवचनम् । १.२.६१ ।
chandasi punarvasvorekavacanam | 1.2.61 ।
chandasi punarvasvorekavacanam | 1.2.61 .
chandasi & punarvasvoḥ & ekavacanam
विशाखयोश्च । १.२.६२ ।
viśākhayośca | 1.2.62 ।
viśākhayośca | 1.2.62 .
viśākhayoḥ & ca
तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य १.२.६३ ।
tiṣyapunarvasvornakṣatradvaṃdve bahuvacanasya 1.2.63 ।
tiṣyapunarvasvornakṣatradvaṃdve bahuvacanasya 1.2.63 .
tiṣyapunarvasvoḥ & nakṣatradvaṃdve & bahuvacanasya & dvivacanam & nityam
सरूपाणामेकशेष एकविभक्तौ । १.२.६४ ।
sarūpāṇāmekaśeṣa ekavibhaktau | 1.2.64 ।
sarūpāṇāmekaśeṣa ekavibhaktau | 1.2.64 .
sarūpāṇām & ekaśeṣaḥ & ekavibhaktau
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १.२.६५ ।
vṛddho yūnā tallakṣaṇaścedeva viśeṣaḥ | 1.2.65 ।
vṛddho yūnā tallakṣaṇaścedeva viśeṣaḥ | 1.2.65 .
vṛddhaḥ & yūnā & tallakṣaṇaḥ & cet & eva & viśeṣaḥ
स्त्री पुंवच्च । १.२.६६ ।
strī puṃvacca | 1.2.66 ।
strī puṃvacca | 1.2.66 .
strī & puṃvat & ca
पुमान् स्त्रिया । १.२.६७ ।
pumān striyā | 1.2.67 ।
pumān striyā | 1.2.67 .
pumān & striyā
भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । १.२.६८ ।
bhrātṛputrau svasṛduhitṛbhyām | 1.2.68 ।
bhrātṛputrau svasṛduhitṛbhyām | 1.2.68 .
bhrātṛputrau & svasṛduhitṛbhyām
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । १.२.६९ ।
napuṃsakamanapuṃsakenaikavaccāsyānyatarasyām | 1.2.69 ।
napuṃsakamanapuṃsakenaikavaccāsyānyatarasyām | 1.2.69 .
napuṃsakam & anapuṃsakena & ekavat & ca & asya & anyatarasyām
पिता मात्रा । १.२.७० ।
pitā mātrā | 1.2.70 ।
pitā mātrā | 1.2.70 .
pitā & mātrā
श्वशुरः श्वश्र्वा । १.२.७१ ।
śvaśuraḥ śvaśrvā | 1.2.71 ।
śvaśuraḥ śvaśrvā | 1.2.71 .
śvaśuraḥ & śvaśrvā
त्यदादीनि सर्वैर्नित्यम् । १.२.७२ ।
tyadādīni sarvairnityam | 1.2.72 ।
tyadādīni sarvairnityam | 1.2.72 .
tyadādīni & sarvauḥ & nityam
ग्राम्यपशुसंघेषु अतरुणेषु स्त्री । १.२.७३ ।
grāmyapaśusaṃgheṣu ataruṇeṣu strī | 1.2.73 ।
grāmyapaśusaṃgheṣu ataruṇeṣu strī | 1.2.73 .
grāmyapaśusaṃgheṣu & ataruṇeṣu & strī &||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In