Panini Sutras

Adhyaya - 1

Padaha - 2

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् । १.२.१ ।
gāṅkuṭādibhyo'ñṇinṅ it | 1.2.1 ।
गाङ्-कुटादिभ्यः & अञ्णित् & ङित्
gāṅ-kuṭādibhyaḥ & añṇit & ṅit

Adhyaya : 1

Padaha : 2

Sutra :   1

विज इट् । १.२.२ ।
vija iṭ | 1.2.2 ।
विजः & इट्
vijaḥ & iṭ

Adhyaya : 1

Padaha : 2

Sutra :   2

विभाषोर्णोः । १.२.३ ।
vibhāṣorṇoḥ | 1.2.3 ।
विभाषा & ऊर्णोः
vibhāṣā & ūrṇoḥ

Adhyaya : 1

Padaha : 2

Sutra :   3

सार्वधातुकमपित् । १.२.४ ।
sārvadhātukamapit | 1.2.4 ।
सार्वधातुकम् & अपित्
sārvadhātukam & apit

Adhyaya : 1

Padaha : 2

Sutra :   4

असंयोगाल्लिट् कित् । १.२.५ ।
asaṃyogālliṭ kit | 1.2.5 ।
असंयोगात् & लिट् & कित्
asaṃyogāt & liṭ & kit

Adhyaya : 1

Padaha : 2

Sutra :   5

ईन्धिभवतिभ्यां च । १.२.६ ।
īndhibhavatibhyāṃ ca | 1.2.6 ।
ईन्धिभवतिभ्यां & च
īndhibhavatibhyāṃ & ca

Adhyaya : 1

Padaha : 2

Sutra :   6

मृडमृदगुधकुषक्लिशवदवसः क्त्वा । १.२.७ ।
mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā | 1.2.7 ।
मृडमृदगुधकुषक्लिशवदवसः & क्त्वा
mṛḍamṛdagudhakuṣakliśavadavasaḥ & ktvā

Adhyaya : 1

Padaha : 2

Sutra :   7

रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च । १.२.८ ।
rudavidamuṣagrahisvapipracchaḥ saँśca | 1.2.8 ।
रुदविदमुषग्रहिस्वपिप्रच्छः & सन् & च
rudavidamuṣagrahisvapipracchaḥ & san & ca

Adhyaya : 1

Padaha : 2

Sutra :   8

इको झल् । १.२.९ ।
iko jhal | 1.2.9 ।
इकः & झल्
ikaḥ & jhal

Adhyaya : 1

Padaha : 2

Sutra :   9

हलन्ताच्च । १.२.१० ।
halantācca | 1.2.10 ।
हलन्तात् & च
halantāt & ca

Adhyaya : 1

Padaha : 2

Sutra :   10

लिङ्सिचावात्मनेपदेषु । १.२.११ ।
liṅsicāvātmanepadeṣu | 1.2.11 ।
लिङ्-सिचौ & आत्मनेपदेषु
liṅ-sicau & ātmanepadeṣu

Adhyaya : 1

Padaha : 2

Sutra :   11

उश्च । १.२.१२ ।
uśca | 1.2.12 ।
उः & च
uḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   12

वा गमः । १.२.१३ ।
vā gamaḥ | 1.2.13 ।
वा & गमः
vā & gamaḥ

Adhyaya : 1

Padaha : 2

Sutra :   13

हनः सिच् । १.२.१४ ।
hanaḥ sic | 1.2.14 ।
हनः & सिच्
hanaḥ & sic

Adhyaya : 1

Padaha : 2

Sutra :   14

यमो गन्धने । १.२.१५ ।
yamo gandhane | 1.2.15 ।
यमः & गन्धने
yamaḥ & gandhane

Adhyaya : 1

Padaha : 2

Sutra :   15

विभाषोपयमने । १.२.१६ ।
vibhāṣopayamane | 1.2.16 ।
विभाषा & उपयमने
vibhāṣā & upayamane

Adhyaya : 1

Padaha : 2

Sutra :   16

स्था घ्वोरिच्च । १.२.१७ ।
sthā ghvoricca | 1.2.17 ।
स्था-घ्वोः & इत् & च
sthā-ghvoḥ & it & ca

Adhyaya : 1

Padaha : 2

Sutra :   17

न क्त्वा सेट् । १.२.१८ ।
na ktvā seṭ | 1.2.18 ।
न & क्त्वा (लुप्तविभक्तिनिर्देशः) सेट्
na & ktvā (luptavibhaktinirdeśaḥ) seṭ

Adhyaya : 1

Padaha : 2

Sutra :   18

निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । १.२.१९ ।
niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ | 1.2.19 ।
निष्ठा & शीङ्-स्विदिमिदिक्ष्विदिधृषः
niṣṭhā & śīṅ-svidimidikṣvididhṛṣaḥ

Adhyaya : 1

Padaha : 2

Sutra :   19

मृषस्तितिक्षायाम् । १.२.२० ।
mṛṣastitikṣāyām | 1.2.20 ।
मृषः & तितिक्षायाम्
mṛṣaḥ & titikṣāyām

Adhyaya : 1

Padaha : 2

Sutra :   20

उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । १.२.२१ ।
udupadhādbhāvādi - karmaṇoranyatarasyām | 1.2.21 ।
उदुपधात् & भावादिकर्मणोः & अन्यतरस्याम्
udupadhāt & bhāvādikarmaṇoḥ & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   21

पूङः क्त्वा च । १.२.२२ ।
pūṅaḥ ktvā ca | 1.2.22 ।
पूङः & क्त्वा (लुप्तविभक्तः) च
pūṅaḥ & ktvā (luptavibhaktaḥ) ca

Adhyaya : 1

Padaha : 2

Sutra :   22

नोपधात्थफान्ताद्वा । १.२.२३ ।
nopadhātthaphāntādvā | 1.2.23 ।
नोपधात् & थफान्तात् & वा
nopadhāt & thaphāntāt & vā

Adhyaya : 1

Padaha : 2

Sutra :   23

वञ्चिलुञ्च्यृतश्च । १.२.२४ ।
vañciluñcyṛtaśca | 1.2.24 ।
वञ्चिलुञ्च्यृतः & च
vañciluñcyṛtaḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   24

तृषिमृषिकृशेः काश्यपस्य । १.२.२५ ।
tṛṣimṛṣikṛśeḥ kāśyapasya | 1.2.25 ।
तृषिमृषिकृशेः & काश्यपस्य
tṛṣimṛṣikṛśeḥ & kāśyapasya

Adhyaya : 1

Padaha : 2

Sutra :   25

रलो व्युपधाद्धलादेः संश्च । १.२.२६ ।
ralo vyupadhāddhalādeḥ saṃśca | 1.2.26 ।
रलः & व्युपधाद्त् & हलादेः & सन् & च
ralaḥ & vyupadhādt & halādeḥ & san & ca

Adhyaya : 1

Padaha : 2

Sutra :   26

ऊकालोऽज्झ्रस्वदीर्घप्लुतः । १.२.२७ ।
ūkālo'jjhrasvadīrghaplutaḥ | 1.2.27 ।
ऊकालः & अच् & ह्रस्वदीर्घप्लुतः
ūkālaḥ & ac & hrasvadīrghaplutaḥ

Adhyaya : 1

Padaha : 2

Sutra :   27

अचश्च । १.२.२८ ।
acaśca | 1.2.28 ।
अचः & च
acaḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   28

उच्चैरुदात्तः । १.२.२९ ।
uccairudāttaḥ | 1.2.29 ।
उच्चैः & उदात्तः
uccaiḥ & udāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   29

नीचैरनुदात्तः । १.२.३० ।
nīcairanudāttaḥ | 1.2.30 ।
नीचैः & अनुदात्तः
nīcaiḥ & anudāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   30

समाहारः स्वरितः । १.२.३१ ।
samāhāraḥ svaritaḥ | 1.2.31 ।
समाहारः & स्वरितः
samāhāraḥ & svaritaḥ

Adhyaya : 1

Padaha : 2

Sutra :   31

तस्यादित उदात्तमर्धह्रस्वम् । १.२.३२ ।
tasyādita udāttamardhahrasvam | 1.2.32 ।
तस्य & आदितः & उदात्तम् & अर्धह्रस्वम्
tasya & āditaḥ & udāttam & ardhahrasvam

Adhyaya : 1

Padaha : 2

Sutra :   32

एकश्रुति दूरात् सम्बुद्धौ । १.२.३३ ।
ekaśruti dūrāt sambuddhau | 1.2.33 ।
एकश्रुति & दूरात् & सम्बुद्धौ
ekaśruti & dūrāt & sambuddhau

Adhyaya : 1

Padaha : 2

Sutra :   33

यज्ञकर्मण्यजपन्यूङ्खसामसु । १.२.३४ ।
yajñakarmaṇyajapanyūṅkhasāmasu | 1.2.34 ।
यज्ञकर्मणि & अयजपन्यूङ्खसामसु
yajñakarmaṇi & ayajapanyūṅkhasāmasu

Adhyaya : 1

Padaha : 2

Sutra :   34

उच्चैस्तरां वा वषट्कारः । १.२.३५ ।
uccaistarāṃ vā vaṣaṭkāraḥ | 1.2.35 ।
उच्चैस्तराम् & वा & वषट्कारः & उच्चै
uccaistarām & vā & vaṣaṭkāraḥ & uccai

Adhyaya : 1

Padaha : 2

Sutra :   35

विभाषा छन्दसि । १.२.३६ ।
vibhāṣā chandasi | 1.2.36 ।
विभाषा & छन्दसि
vibhāṣā & chandasi

Adhyaya : 1

Padaha : 2

Sutra :   36

न सुब्रह्मण्यायां स्वरितस्य तूदात्तः । १.२.३७ ।
na subrahmaṇyāyāṃ svaritasya tūdāttaḥ | 1.2.37 ।
न & सुब्रह्मण्यायाम् & स्वरितस्य & तु & उदात्तः
na & subrahmaṇyāyām & svaritasya & tu & udāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   37

देवब्रह्मणोरनुदात्तः । १.२.३८ ।
devabrahmaṇoranudāttaḥ | 1.2.38 ।
देवब्रह्मणोः & अनुदात्तः
devabrahmaṇoḥ & anudāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   38

स्वरितात् संहितायामनुदात्तानाम् । १.२.३९ ।
svaritāt saṃhitāyāmanudāttānām | 1.2.39 ।
स्वरितात् & संहितायाम् & अनुदात्तानाम्
svaritāt & saṃhitāyām & anudāttānām

Adhyaya : 1

Padaha : 2

Sutra :   39

उदात्तस्वरितपरस्य सन्नतरः । १.२.४० ।
udāttasvaritaparasya sannataraḥ | 1.2.40 ।
उदात्तस्वरितपरस्य & सन्नतरः
udāttasvaritaparasya & sannataraḥ

Adhyaya : 1

Padaha : 2

Sutra :   40

अपृक्त एकाल् प्रत्ययः । १.२.४१ ।
apṛkta ekāl pratyayaḥ | 1.2.41 ।
अपृक्तः & एकाल् & प्रत्ययः
apṛktaḥ & ekāl & pratyayaḥ

Adhyaya : 1

Padaha : 2

Sutra :   41

तत्पुरुषः समानाधिकरणः कर्मधारयः । १.२.४२ ।
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ | 1.2.42 ।
तत्पुरुषः & समानाधिकरणः & कर्मधारयः
tatpuruṣaḥ & samānādhikaraṇaḥ & karmadhārayaḥ

Adhyaya : 1

Padaha : 2

Sutra :   42

प्रथमानिर्दिष्टं समास उपसर्जनम् । १.२.४३ ।
prathamānirdiṣṭaṃ samāsa upasarjanam | 1.2.43 ।
प्रथमानिर्दिष्टम् & समासे & उपसर्जनम्
prathamānirdiṣṭam & samāse & upasarjanam

Adhyaya : 1

Padaha : 2

Sutra :   43

एकविभक्ति चापूर्वनिपाते । १.२.४४ ।
ekavibhakti cāpūrvanipāte | 1.2.44 ।
एकविभक्ति & च & आपूर्वनिपाते
ekavibhakti & ca & āpūrvanipāte

Adhyaya : 1

Padaha : 2

Sutra :   44

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । १.२.४५ ।
arthavadadhāturapratyayaḥ prātipadikam | 1.2.45 ।
अर्थवत् & अधातुः & अप्रत्ययः & प्रातिपदिकम्
arthavat & adhātuḥ & apratyayaḥ & prātipadikam

Adhyaya : 1

Padaha : 2

Sutra :   45

कृत्तद्धितसमासाश्च । १.२.४६ ।
kṛttaddhitasamāsāśca | 1.2.46 ।
कृत्तद्धितसमासाः & च
kṛttaddhitasamāsāḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   46

ह्रस्वो नपुंसके प्रातिपदिकस्य । १.२.४७ ।
hrasvo napuṃsake prātipadikasya | 1.2.47 ।
ह्रस्वः & नपुंसके & प्रातिपदिकस्य
hrasvaḥ & napuṃsake & prātipadikasya

Adhyaya : 1

Padaha : 2

Sutra :   47

गोस्त्रियोरुपसर्ज्जनस्य । १.२.४८ ।
gostriyorupasarjjanasya | 1.2.48 ।
गोस्त्रियोः & उपसर्जनस्य
gostriyoḥ & upasarjanasya

Adhyaya : 1

Padaha : 2

Sutra :   48

लुक् तद्धितलुकि । १.२.४९ ।
luk taddhitaluki | 1.2.49 ।
लुक् & तद्धितलुकि
luk & taddhitaluki

Adhyaya : 1

Padaha : 2

Sutra :   49

इद्गोण्याः । १.२.५० ।
idgoṇyāḥ | 1.2.50 ।
इत् & गोण्याः
it & goṇyāḥ

Adhyaya : 1

Padaha : 2

Sutra :   50

लुपि युक्तवद्व्यक्तिवचने । १.२.५१ ।
lupi yuktavadvyaktivacane | 1.2.51 ।
लुपि & युक्तवत् & व्यक्तिवचने
lupi & yuktavat & vyaktivacane

Adhyaya : 1

Padaha : 2

Sutra :   51

विशेषणानां चाजातेः । १.२.५२ ।
viśeṣaṇānāṃ cājāteḥ | 1.2.52 ।
विशेषणानाम् & च & आ & जातेः
viśeṣaṇānām & ca & ā & jāteḥ

Adhyaya : 1

Padaha : 2

Sutra :   52

तदशिष्यं संज्ञाप्रमाणत्वात् । १.२.५३ ।
tadaśiṣyaṃ saṃjñāpramāṇatvāt | 1.2.53 ।
तत् & अशिष्यम् & संज्ञाप्रमाणत्वात्
tat & aśiṣyam & saṃjñāpramāṇatvāt

Adhyaya : 1

Padaha : 2

Sutra :   53

लुब्योगाप्रख्यानात् । १.२.५४ ।
lubyogāprakhyānāt | 1.2.54 ।
लुप् & योगाप्रख्यानात्
lup & yogāprakhyānāt

Adhyaya : 1

Padaha : 2

Sutra :   54

योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १.२.५५ ।
yogapramāṇe ca tadabhāve'darśanaṃ syāt | 1.2.55 ।
योगप्रमाणे & च & तदभावे & अदर्शनम् & स्यात् तिङन्तपदम
yogapramāṇe & ca & tadabhāve & adarśanam & syāt tiṅantapadama

Adhyaya : 1

Padaha : 2

Sutra :   55

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १.२.५६ ।
pradhānapratyayārthavacanam arthasya ānyapramāṇatvāt | 1.2.56 ।
प्रधानप्रत्ययार्थवचनम् & अर्थस्य & अन्यप्रमाणत्वात्
pradhānapratyayārthavacanam & arthasya & anyapramāṇatvāt

Adhyaya : 1

Padaha : 2

Sutra :   56

कालोपसर्जने च तुल्यम् । १.२.५७ ।
kālopasarjane ca tulyam | 1.2.57 ।
कालोपसर्जने & च & तुल्यम्
kālopasarjane & ca & tulyam

Adhyaya : 1

Padaha : 2

Sutra :   57

जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । १.२.५८ ।
jātyākhyāyāmekasmin bahuvacanamanyatarasyām | 1.2.58 ।
जात्याख्यायाम् & एकस्मिन् & बहुवचनम् & अन्यतरस्याम्
jātyākhyāyām & ekasmin & bahuvacanam & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   58

अस्मदो द्वायोश्च । १.२.५९ ।
asmado dvāyośca | 1.2.59 ।
अस्मदः & द्वायोः & च
asmadaḥ & dvāyoḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   59

फल्गुनीप्रोष्ठपदानां च नक्षत्रे । १.२.६० ।
phalgunīproṣṭhapadānāṃ ca nakṣatre | 1.2.60 ।
फल्गुनीप्रोष्ठपदानाम् & च & नक्षत्रे
phalgunīproṣṭhapadānām & ca & nakṣatre

Adhyaya : 1

Padaha : 2

Sutra :   60

छन्दसि पुनर्वस्वोरेकवचनम् । १.२.६१ ।
chandasi punarvasvorekavacanam | 1.2.61 ।
छन्दसि & पुनर्वस्वोः & एकवचनम्
chandasi & punarvasvoḥ & ekavacanam

Adhyaya : 1

Padaha : 2

Sutra :   61

विशाखयोश्च । १.२.६२ ।
viśākhayośca | 1.2.62 ।
विशाखयोः & च
viśākhayoḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   62

तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य १.२.६३ ।
tiṣyapunarvasvornakṣatradvaṃdve bahuvacanasya 1.2.63 ।
तिष्यपुनर्वस्वोः & नक्षत्रद्वंद्वे & बहुवचनस्य & द्विवचनम् & नित्यम्
tiṣyapunarvasvoḥ & nakṣatradvaṃdve & bahuvacanasya & dvivacanam & nityam

Adhyaya : 1

Padaha : 2

Sutra :   63

सरूपाणामेकशेष एकविभक्तौ । १.२.६४ ।
sarūpāṇāmekaśeṣa ekavibhaktau | 1.2.64 ।
सरूपाणाम् & एकशेषः & एकविभक्तौ
sarūpāṇām & ekaśeṣaḥ & ekavibhaktau

Adhyaya : 1

Padaha : 2

Sutra :   64

वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १.२.६५ ।
vṛddho yūnā tallakṣaṇaścedeva viśeṣaḥ | 1.2.65 ।
वृद्धः & यूना & तल्लक्षणः & चेत् & एव & विशेषः
vṛddhaḥ & yūnā & tallakṣaṇaḥ & cet & eva & viśeṣaḥ

Adhyaya : 1

Padaha : 2

Sutra :   65

स्त्री पुंवच्च । १.२.६६ ।
strī puṃvacca | 1.2.66 ।
स्त्री & पुंवत् & च
strī & puṃvat & ca

Adhyaya : 1

Padaha : 2

Sutra :   66

पुमान् स्त्रिया । १.२.६७ ।
pumān striyā | 1.2.67 ।
पुमान् & स्त्रिया
pumān & striyā

Adhyaya : 1

Padaha : 2

Sutra :   67

भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । १.२.६८ ।
bhrātṛputrau svasṛduhitṛbhyām | 1.2.68 ।
भ्रातृपुत्रौ & स्वसृदुहितृभ्याम्
bhrātṛputrau & svasṛduhitṛbhyām

Adhyaya : 1

Padaha : 2

Sutra :   68

नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । १.२.६९ ।
napuṃsakamanapuṃsakena ikavaccā syānyatarasyām | 1.2.69 ।
नपुंसकम् & अनपुंसकेन & एकवत् & च & अस्य & अन्यतरस्याम्
napuṃsakam & anapuṃsakena & ekavat & ca & asya & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   69

पिता मात्रा । १.२.७० ।
pitā mātrā | 1.2.70 ।
पिता & मात्रा
pitā & mātrā

Adhyaya : 1

Padaha : 2

Sutra :   70

श्वशुरः श्वश्र्वा । १.२.७१ ।
śvaśuraḥ śvaśrvā | 1.2.71 ।
श्वशुरः & श्वश्र्वा
śvaśuraḥ & śvaśrvā

Adhyaya : 1

Padaha : 2

Sutra :   71

त्यदादीनि सर्वैर्नित्यम् । १.२.७२ ।
tyadādīni sarvairnityam | 1.2.72 ।
त्यदादीनि & सर्वौः & नित्यम्
tyadādīni & sarvauḥ & nityam

Adhyaya : 1

Padaha : 2

Sutra :   72

ग्राम्यपशुसंघेषु अतरुणेषु स्त्री । १.२.७३ ।
grāmyapaśusaṃgheṣu ataruṇeṣu strī | 1.2.73 ।
ग्राम्यपशुसंघेषु & अतरुणेषु & स्त्री &॥
grāmyapaśusaṃgheṣu & ataruṇeṣu & strī &||

Adhyaya : 1

Padaha : 2

Sutra :   73

गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् । १.२.१ ।
gāṅkuṭādibhyo'ñṇinṅ it | 1.2.1 ।
गाङ्-कुटादिभ्यः & अञ्णित् & ङित्
gāṅ-kuṭādibhyaḥ & añṇit & ṅit

Adhyaya : 1

Padaha : 2

Sutra :   1

विज इट् । १.२.२ ।
vija iṭ | 1.2.2 ।
विजः & इट्
vijaḥ & iṭ

Adhyaya : 1

Padaha : 2

Sutra :   2

विभाषोर्णोः । १.२.३ ।
vibhāṣorṇoḥ | 1.2.3 ।
विभाषा & ऊर्णोः
vibhāṣā & ūrṇoḥ

Adhyaya : 1

Padaha : 2

Sutra :   3

सार्वधातुकमपित् । १.२.४ ।
sārvadhātukamapit | 1.2.4 ।
सार्वधातुकम् & अपित्
sārvadhātukam & apit

Adhyaya : 1

Padaha : 2

Sutra :   4

असंयोगाल्लिट् कित् । १.२.५ ।
asaṃyogālliṭ kit | 1.2.5 ।
असंयोगात् & लिट् & कित्
asaṃyogāt & liṭ & kit

Adhyaya : 1

Padaha : 2

Sutra :   5

ईन्धिभवतिभ्यां च । १.२.६ ।
īndhibhavatibhyāṃ ca | 1.2.6 ।
ईन्धिभवतिभ्यां & च
īndhibhavatibhyāṃ & ca

Adhyaya : 1

Padaha : 2

Sutra :   6

मृडमृदगुधकुषक्लिशवदवसः क्त्वा । १.२.७ ।
mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā | 1.2.7 ।
मृडमृदगुधकुषक्लिशवदवसः & क्त्वा
mṛḍamṛdagudhakuṣakliśavadavasaḥ & ktvā

Adhyaya : 1

Padaha : 2

Sutra :   7

रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च । १.२.८ ।
rudavidamuṣagrahisvapipracchaḥ saँśca | 1.2.8 ।
रुदविदमुषग्रहिस्वपिप्रच्छः & सन् & च
rudavidamuṣagrahisvapipracchaḥ & san & ca

Adhyaya : 1

Padaha : 2

Sutra :   8

इको झल् । १.२.९ ।
iko jhal | 1.2.9 ।
इकः & झल्
ikaḥ & jhal

Adhyaya : 1

Padaha : 2

Sutra :   9

हलन्ताच्च । १.२.१० ।
halantācca | 1.2.10 ।
हलन्तात् & च
halantāt & ca

Adhyaya : 1

Padaha : 2

Sutra :   10

लिङ्सिचावात्मनेपदेषु । १.२.११ ।
liṅsicāvātmanepadeṣu | 1.2.11 ।
लिङ्-सिचौ & आत्मनेपदेषु
liṅ-sicau & ātmanepadeṣu

Adhyaya : 1

Padaha : 2

Sutra :   11

उश्च । १.२.१२ ।
uśca | 1.2.12 ।
उः & च
uḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   12

वा गमः । १.२.१३ ।
vā gamaḥ | 1.2.13 ।
वा & गमः
vā & gamaḥ

Adhyaya : 1

Padaha : 2

Sutra :   13

हनः सिच् । १.२.१४ ।
hanaḥ sic | 1.2.14 ।
हनः & सिच्
hanaḥ & sic

Adhyaya : 1

Padaha : 2

Sutra :   14

यमो गन्धने । १.२.१५ ।
yamo gandhane | 1.2.15 ।
यमः & गन्धने
yamaḥ & gandhane

Adhyaya : 1

Padaha : 2

Sutra :   15

विभाषोपयमने । १.२.१६ ।
vibhāṣopayamane | 1.2.16 ।
विभाषा & उपयमने
vibhāṣā & upayamane

Adhyaya : 1

Padaha : 2

Sutra :   16

स्था घ्वोरिच्च । १.२.१७ ।
sthā ghvoricca | 1.2.17 ।
स्था-घ्वोः & इत् & च
sthā-ghvoḥ & it & ca

Adhyaya : 1

Padaha : 2

Sutra :   17

न क्त्वा सेट् । १.२.१८ ।
na ktvā seṭ | 1.2.18 ।
न & क्त्वा (लुप्तविभक्तिनिर्देशः) सेट्
na & ktvā (luptavibhaktinirdeśaḥ) seṭ

Adhyaya : 1

Padaha : 2

Sutra :   18

निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । १.२.१९ ।
niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ | 1.2.19 ।
निष्ठा & शीङ्-स्विदिमिदिक्ष्विदिधृषः
niṣṭhā & śīṅ-svidimidikṣvididhṛṣaḥ

Adhyaya : 1

Padaha : 2

Sutra :   19

मृषस्तितिक्षायाम् । १.२.२० ।
mṛṣastitikṣāyām | 1.2.20 ।
मृषः & तितिक्षायाम्
mṛṣaḥ & titikṣāyām

Adhyaya : 1

Padaha : 2

Sutra :   20

उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । १.२.२१ ।
udupadhādbhāvādikarmaṇoranyatarasyām | 1.2.21 ।
उदुपधात् & भावादिकर्मणोः & अन्यतरस्याम्
udupadhāt & bhāvādikarmaṇoḥ & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   21

पूङः क्त्वा च । १.२.२२ ।
pūṅaḥ ktvā ca | 1.2.22 ।
पूङः & क्त्वा (लुप्तविभक्तः) च
pūṅaḥ & ktvā (luptavibhaktaḥ) ca

Adhyaya : 1

Padaha : 2

Sutra :   22

नोपधात्थफान्ताद्वा । १.२.२३ ।
nopadhātthaphāntādvā | 1.2.23 ।
नोपधात् & थफान्तात् & वा
nopadhāt & thaphāntāt & vā

Adhyaya : 1

Padaha : 2

Sutra :   23

वञ्चिलुञ्च्यृतश्च । १.२.२४ ।
vañciluñcyṛtaśca | 1.2.24 ।
वञ्चिलुञ्च्यृतः & च
vañciluñcyṛtaḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   24

तृषिमृषिकृशेः काश्यपस्य । १.२.२५ ।
tṛṣimṛṣikṛśeḥ kāśyapasya | 1.2.25 ।
तृषिमृषिकृशेः & काश्यपस्य
tṛṣimṛṣikṛśeḥ & kāśyapasya

Adhyaya : 1

Padaha : 2

Sutra :   25

रलो व्युपधाद्धलादेः संश्च । १.२.२६ ।
ralo vyupadhāddhalādeḥ saṃśca | 1.2.26 ।
रलः & व्युपधाद्त् & हलादेः & सन् & च
ralaḥ & vyupadhādt & halādeḥ & san & ca

Adhyaya : 1

Padaha : 2

Sutra :   26

ऊकालोऽज्झ्रस्वदीर्घप्लुतः । १.२.२७ ।
ūkālo'jjhrasvadīrghaplutaḥ | 1.2.27 ।
ऊकालः & अच् & ह्रस्वदीर्घप्लुतः
ūkālaḥ & ac & hrasvadīrghaplutaḥ

Adhyaya : 1

Padaha : 2

Sutra :   27

अचश्च । १.२.२८ ।
acaśca | 1.2.28 ।
अचः & च
acaḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   28

उच्चैरुदात्तः । १.२.२९ ।
uccairudāttaḥ | 1.2.29 ।
उच्चैः & उदात्तः
uccaiḥ & udāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   29

नीचैरनुदात्तः । १.२.३० ।
nīcairanudāttaḥ | 1.2.30 ।
नीचैः & अनुदात्तः
nīcaiḥ & anudāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   30

समाहारः स्वरितः । १.२.३१ ।
samāhāraḥ svaritaḥ | 1.2.31 ।
समाहारः & स्वरितः
samāhāraḥ & svaritaḥ

Adhyaya : 1

Padaha : 2

Sutra :   31

तस्यादित उदात्तमर्धह्रस्वम् । १.२.३२ ।
tasyādita udāttamardhahrasvam | 1.2.32 ।
तस्य & आदितः & उदात्तम् & अर्धह्रस्वम्
tasya & āditaḥ & udāttam & ardhahrasvam

Adhyaya : 1

Padaha : 2

Sutra :   32

एकश्रुति दूरात् सम्बुद्धौ । १.२.३३ ।
ekaśruti dūrāt sambuddhau | 1.2.33 ।
एकश्रुति & दूरात् & सम्बुद्धौ
ekaśruti & dūrāt & sambuddhau

Adhyaya : 1

Padaha : 2

Sutra :   33

यज्ञकर्मण्यजपन्यूङ्खसामसु । १.२.३४ ।
yajñakarmaṇyajapanyūṅkhasāmasu | 1.2.34 ।
यज्ञकर्मणि & अयजपन्यूङ्खसामसु
yajñakarmaṇi & ayajapanyūṅkhasāmasu

Adhyaya : 1

Padaha : 2

Sutra :   34

उच्चैस्तरां वा वषट्कारः । १.२.३५ ।
uccaistarāṃ vā vaṣaṭkāraḥ | 1.2.35 ।
उच्चैस्तराम् & वा & वषट्कारः & उच्चै
uccaistarām & vā & vaṣaṭkāraḥ & uccai

Adhyaya : 1

Padaha : 2

Sutra :   35

विभाषा छन्दसि । १.२.३६ ।
vibhāṣā chandasi | 1.2.36 ।
विभाषा & छन्दसि
vibhāṣā & chandasi

Adhyaya : 1

Padaha : 2

Sutra :   36

न सुब्रह्मण्यायां स्वरितस्य तूदात्तः । १.२.३७ ।
na subrahmaṇyāyāṃ svaritasya tūdāttaḥ | 1.2.37 ।
न & सुब्रह्मण्यायाम् & स्वरितस्य & तु & उदात्तः
na & subrahmaṇyāyām & svaritasya & tu & udāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   37

देवब्रह्मणोरनुदात्तः । १.२.३८ ।
devabrahmaṇoranudāttaḥ | 1.2.38 ।
देवब्रह्मणोः & अनुदात्तः
devabrahmaṇoḥ & anudāttaḥ

Adhyaya : 1

Padaha : 2

Sutra :   38

स्वरितात् संहितायामनुदात्तानाम् । १.२.३९ ।
svaritāt saṃhitāyāmanudāttānām | 1.2.39 ।
स्वरितात् & संहितायाम् & अनुदात्तानाम्
svaritāt & saṃhitāyām & anudāttānām

Adhyaya : 1

Padaha : 2

Sutra :   39

उदात्तस्वरितपरस्य सन्नतरः । १.२.४० ।
udāttasvaritaparasya sannataraḥ | 1.2.40 ।
उदात्तस्वरितपरस्य & सन्नतरः
udāttasvaritaparasya & sannataraḥ

Adhyaya : 1

Padaha : 2

Sutra :   40

अपृक्त एकाल् प्रत्ययः । १.२.४१ ।
apṛkta ekāl pratyayaḥ | 1.2.41 ।
अपृक्तः & एकाल् & प्रत्ययः
apṛktaḥ & ekāl & pratyayaḥ

Adhyaya : 1

Padaha : 2

Sutra :   41

तत्पुरुषः समानाधिकरणः कर्मधारयः । १.२.४२ ।
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ | 1.2.42 ।
तत्पुरुषः & समानाधिकरणः & कर्मधारयः
tatpuruṣaḥ & samānādhikaraṇaḥ & karmadhārayaḥ

Adhyaya : 1

Padaha : 2

Sutra :   42

प्रथमानिर्दिष्टं समास उपसर्जनम् । १.२.४३ ।
prathamānirdiṣṭaṃ samāsa upasarjanam | 1.2.43 ।
प्रथमानिर्दिष्टम् & समासे & उपसर्जनम्
prathamānirdiṣṭam & samāse & upasarjanam

Adhyaya : 1

Padaha : 2

Sutra :   43

एकविभक्ति चापूर्वनिपाते । १.२.४४ ।
ekavibhakti cāpūrvanipāte | 1.2.44 ।
एकविभक्ति & च & आपूर्वनिपाते
ekavibhakti & ca & āpūrvanipāte

Adhyaya : 1

Padaha : 2

Sutra :   44

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । १.२.४५ ।
arthavadadhāturapratyayaḥ prātipadikam | 1.2.45 ।
अर्थवत् & अधातुः & अप्रत्ययः & प्रातिपदिकम्
arthavat & adhātuḥ & apratyayaḥ & prātipadikam

Adhyaya : 1

Padaha : 2

Sutra :   45

कृत्तद्धितसमासाश्च । १.२.४६ ।
kṛttaddhitasamāsāśca | 1.2.46 ।
कृत्तद्धितसमासाः & च
kṛttaddhitasamāsāḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   46

ह्रस्वो नपुंसके प्रातिपदिकस्य । १.२.४७ ।
hrasvo napuṃsake prātipadikasya | 1.2.47 ।
ह्रस्वः & नपुंसके & प्रातिपदिकस्य
hrasvaḥ & napuṃsake & prātipadikasya

Adhyaya : 1

Padaha : 2

Sutra :   47

गोस्त्रियोरुपसर्ज्जनस्य । १.२.४८ ।
gostriyorupasarjjanasya | 1.2.48 ।
गोस्त्रियोः & उपसर्जनस्य
gostriyoḥ & upasarjanasya

Adhyaya : 1

Padaha : 2

Sutra :   48

लुक् तद्धितलुकि । १.२.४९ ।
luk taddhitaluki | 1.2.49 ।
लुक् & तद्धितलुकि
luk & taddhitaluki

Adhyaya : 1

Padaha : 2

Sutra :   49

इद्गोण्याः । १.२.५० ।
idgoṇyāḥ | 1.2.50 ।
इत् & गोण्याः
it & goṇyāḥ

Adhyaya : 1

Padaha : 2

Sutra :   50

लुपि युक्तवद्व्यक्तिवचने । १.२.५१ ।
lupi yuktavadvyaktivacane | 1.2.51 ।
लुपि & युक्तवत् & व्यक्तिवचने
lupi & yuktavat & vyaktivacane

Adhyaya : 1

Padaha : 2

Sutra :   51

विशेषणानां चाजातेः । १.२.५२ ।
viśeṣaṇānāṃ cājāteḥ | 1.2.52 ।
विशेषणानाम् & च & आ & जातेः
viśeṣaṇānām & ca & ā & jāteḥ

Adhyaya : 1

Padaha : 2

Sutra :   52

तदशिष्यं संज्ञाप्रमाणत्वात् । १.२.५३ ।
tadaśiṣyaṃ saṃjñāpramāṇatvāt | 1.2.53 ।
तत् & अशिष्यम् & संज्ञाप्रमाणत्वात्
tat & aśiṣyam & saṃjñāpramāṇatvāt

Adhyaya : 1

Padaha : 2

Sutra :   53

लुब्योगाप्रख्यानात् । १.२.५४ ।
lubyogāprakhyānāt | 1.2.54 ।
लुप् & योगाप्रख्यानात्
lup & yogāprakhyānāt

Adhyaya : 1

Padaha : 2

Sutra :   54

योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १.२.५५ ।
yogapramāṇe ca tadabhāve'darśanaṃ syāt | 1.2.55 ।
योगप्रमाणे & च & तदभावे & अदर्शनम् & स्यात् तिङन्तपदम
yogapramāṇe & ca & tadabhāve & adarśanam & syāt tiṅantapadama

Adhyaya : 1

Padaha : 2

Sutra :   55

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १.२.५६ ।
pradhānapratyayārthavacanamarthasyānyapramāṇatvāt | 1.2.56 ।
प्रधानप्रत्ययार्थवचनम् & अर्थस्य & अन्यप्रमाणत्वात्
pradhānapratyayārthavacanam & arthasya & anyapramāṇatvāt

Adhyaya : 1

Padaha : 2

Sutra :   56

कालोपसर्जने च तुल्यम् । १.२.५७ ।
kālopasarjane ca tulyam | 1.2.57 ।
कालोपसर्जने & च & तुल्यम्
kālopasarjane & ca & tulyam

Adhyaya : 1

Padaha : 2

Sutra :   57

जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । १.२.५८ ।
jātyākhyāyāmekasmin bahuvacanamanyatarasyām | 1.2.58 ।
जात्याख्यायाम् & एकस्मिन् & बहुवचनम् & अन्यतरस्याम्
jātyākhyāyām & ekasmin & bahuvacanam & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   58

अस्मदो द्वायोश्च । १.२.५९ ।
asmado dvāyośca | 1.2.59 ।
अस्मदः & द्वायोः & च
asmadaḥ & dvāyoḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   59

फल्गुनीप्रोष्ठपदानां च नक्षत्रे । १.२.६० ।
phalgunīproṣṭhapadānāṃ ca nakṣatre | 1.2.60 ।
फल्गुनीप्रोष्ठपदानाम् & च & नक्षत्रे
phalgunīproṣṭhapadānām & ca & nakṣatre

Adhyaya : 1

Padaha : 2

Sutra :   60

छन्दसि पुनर्वस्वोरेकवचनम् । १.२.६१ ।
chandasi punarvasvorekavacanam | 1.2.61 ।
छन्दसि & पुनर्वस्वोः & एकवचनम्
chandasi & punarvasvoḥ & ekavacanam

Adhyaya : 1

Padaha : 2

Sutra :   61

विशाखयोश्च । १.२.६२ ।
viśākhayośca | 1.2.62 ।
विशाखयोः & च
viśākhayoḥ & ca

Adhyaya : 1

Padaha : 2

Sutra :   62

तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य १.२.६३ ।
tiṣyapunarvasvornakṣatradvaṃdve bahuvacanasya 1.2.63 ।
तिष्यपुनर्वस्वोः & नक्षत्रद्वंद्वे & बहुवचनस्य & द्विवचनम् & नित्यम्
tiṣyapunarvasvoḥ & nakṣatradvaṃdve & bahuvacanasya & dvivacanam & nityam

Adhyaya : 1

Padaha : 2

Sutra :   63

सरूपाणामेकशेष एकविभक्तौ । १.२.६४ ।
sarūpāṇāmekaśeṣa ekavibhaktau | 1.2.64 ।
सरूपाणाम् & एकशेषः & एकविभक्तौ
sarūpāṇām & ekaśeṣaḥ & ekavibhaktau

Adhyaya : 1

Padaha : 2

Sutra :   64

वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १.२.६५ ।
vṛddho yūnā tallakṣaṇaścedeva viśeṣaḥ | 1.2.65 ।
वृद्धः & यूना & तल्लक्षणः & चेत् & एव & विशेषः
vṛddhaḥ & yūnā & tallakṣaṇaḥ & cet & eva & viśeṣaḥ

Adhyaya : 1

Padaha : 2

Sutra :   65

स्त्री पुंवच्च । १.२.६६ ।
strī puṃvacca | 1.2.66 ।
स्त्री & पुंवत् & च
strī & puṃvat & ca

Adhyaya : 1

Padaha : 2

Sutra :   66

पुमान् स्त्रिया । १.२.६७ ।
pumān striyā | 1.2.67 ।
पुमान् & स्त्रिया
pumān & striyā

Adhyaya : 1

Padaha : 2

Sutra :   67

भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । १.२.६८ ।
bhrātṛputrau svasṛduhitṛbhyām | 1.2.68 ।
भ्रातृपुत्रौ & स्वसृदुहितृभ्याम्
bhrātṛputrau & svasṛduhitṛbhyām

Adhyaya : 1

Padaha : 2

Sutra :   68

नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । १.२.६९ ।
napuṃsakamanapuṃsakenaikavaccāsyānyatarasyām | 1.2.69 ।
नपुंसकम् & अनपुंसकेन & एकवत् & च & अस्य & अन्यतरस्याम्
napuṃsakam & anapuṃsakena & ekavat & ca & asya & anyatarasyām

Adhyaya : 1

Padaha : 2

Sutra :   69

पिता मात्रा । १.२.७० ।
pitā mātrā | 1.2.70 ।
पिता & मात्रा
pitā & mātrā

Adhyaya : 1

Padaha : 2

Sutra :   70

श्वशुरः श्वश्र्वा । १.२.७१ ।
śvaśuraḥ śvaśrvā | 1.2.71 ।
श्वशुरः & श्वश्र्वा
śvaśuraḥ & śvaśrvā

Adhyaya : 1

Padaha : 2

Sutra :   71

त्यदादीनि सर्वैर्नित्यम् । १.२.७२ ।
tyadādīni sarvairnityam | 1.2.72 ।
त्यदादीनि & सर्वौः & नित्यम्
tyadādīni & sarvauḥ & nityam

Adhyaya : 1

Padaha : 2

Sutra :   72

ग्राम्यपशुसंघेषु अतरुणेषु स्त्री । १.२.७३ ।
grāmyapaśusaṃgheṣu ataruṇeṣu strī | 1.2.73 ।
ग्राम्यपशुसंघेषु & अतरुणेषु & स्त्री &॥
grāmyapaśusaṃgheṣu & ataruṇeṣu & strī &||

Adhyaya : 1

Padaha : 2

Sutra :   73

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In