| |
|

This overlay will guide you through the buttons:

भूवादयो धातवः । १.३.१ ।
bhūvādayo dhātavaḥ | 1.3.1 ।
bhūvādayo dhātavaḥ | 1.3.1 .
bhūvādayaḥ & dhātavaḥ
उपदेशेऽजनुनासिक इत् । १.३.२ ।
upadeśe'janunāsika it | 1.3.2 ।
upadeśe'janunāsika it | 1.3.2 .
upadeśe & ac & anunāsikaḥ & it
हलन्त्यम् । १.३.३ ।
halantyam | 1.3.3 ।
halantyam | 1.3.3 .
hal & antyam &||
न विभक्तौ तुस्माः । १.३.४ ।
na vibhaktau tusmāḥ | 1.3.4 ।
na vibhaktau tusmāḥ | 1.3.4 .
na & vibhaktau & tusmāḥ
आदिर्ञिटुडवः । १.३.५ ।
ādirñiṭuḍavaḥ | 1.3.5 ।
ādirñiṭuḍavaḥ | 1.3.5 .
ādiḥ & ñiṭuḍavaḥ
षः प्रत्ययस्य । १.३.६ ।
ṣaḥ pratyayasya | 1.3.6 ।
ṣaḥ pratyayasya | 1.3.6 .
ṣaḥ & pratyayasya
चुटू । १.३.७ ।
cuṭū | 1.3.7 ।
cuṭū | 1.3.7 .
cuṭū
लशक्वतद्धिते । १.३.८ ।
laśakvataddhite | 1.3.8 ।
laśakvataddhite | 1.3.8 .
laśaku & ataddhite
तस्य लोपः । १.३.९ ।
tasya lopaḥ | 1.3.9 ।
tasya lopaḥ | 1.3.9 .
tasya & lopaḥ
यथासंख्यमनुदेशः समानाम् । १.३.१० ।
yathāsaṃkhyamanudeśaḥ samānām | 1.3.10 ।
yathāsaṃkhyamanudeśaḥ samānām | 1.3.10 .
yathāsaṃkhyam & anudeśaḥ & samānām
स्वरितेनाधिकारः । १.३.११ ।
svaritenādhikāraḥ | 1.3.11 ।
svaritenādhikāraḥ | 1.3.11 .
svaritena & adhikāraḥ
अनुदात्तङित आत्मनेपदम् । १.३.१२ ।
anudāttaṅita ātmanepadam | 1.3.12 ।
anudāttaṅita ātmanepadam | 1.3.12 .
anudāttaṅitaḥ & ātmanepadam
भावकर्म्मणोः । १.३.१३ ।
bhāvakarmmaṇoḥ | 1.3.13 ।
bhāvakarmmaṇoḥ | 1.3.13 .
bhāvakarmmaṇoḥ
कर्त्तरि कर्म्मव्यतिहारे । १.३.१४ ।
karttari karmmavyatihāre | 1.3.14 ।
karttari karmmavyatihāre | 1.3.14 .
karttari & karmmavyatihāre
न गतिहिंसार्थेभ्यः । १.३.१५ ।
na gatihiṃsārthebhyaḥ | 1.3.15 ।
na gatihiṃsārthebhyaḥ | 1.3.15 .
na & gatihiṃsārthebhyaḥ
इतरेतरान्योन्योपपदाच्च । १.३.१६ ।
itaretarānyonyopapadācca | 1.3.16 ।
itaretarānyonyopapadācca | 1.3.16 .
itaretarānyonyopapadāt & ca
नेर्विशः । १.३.१७ ।
nerviśaḥ | 1.3.17 ।
nerviśaḥ | 1.3.17 .
neḥ & viśaḥ
परिव्यवेभ्यः क्रियः । १.३.१८ ।
parivyavebhyaḥ kriyaḥ | 1.3.18 ।
parivyavebhyaḥ kriyaḥ | 1.3.18 .
parivyavebhyaḥ & kriyaḥ
विपराभ्यां जेः । १.३.१९ ।
viparābhyāṃ jeḥ | 1.3.19 ।
viparābhyāṃ jeḥ | 1.3.19 .
viparābhyām & jeḥ
आङो दोऽनास्यविहरणे । १.३.२० ।
āṅo do'nāsyaviharaṇe | 1.3.20 ।
āṅo do'nāsyaviharaṇe | 1.3.20 .
āṅaḥ & daḥ & anāsyaviharaṇe
क्रीडोऽनुसम्परिभ्यश्च । १.३.२१ ।
krīḍo'nusamparibhyaśca | 1.3.21 ।
krīḍo'nusamparibhyaśca | 1.3.21 .
krīḍaḥ & anusamparibhyaḥ & ca
समवप्रविभ्यः स्थः । १.३.२२ ।
samavapravibhyaḥ sthaḥ | 1.3.22 ।
samavapravibhyaḥ sthaḥ | 1.3.22 .
samavapravibhyaḥ & sthaḥ
प्रकाशनस्थेयाख्ययोश्च । १.३.२३ ।
prakāśanastheyākhyayośca | 1.3.23 ।
prakāśanastheyākhyayośca | 1.3.23 .
prakāśanastheyākhyayoḥ & ca
उदोऽनूर्द्ध्वकर्मणि । १.३.२४ ।
udo'nūrddhvakarmaṇi | 1.3.24 ।
udo'nūrddhvakarmaṇi | 1.3.24 .
udaḥ & anūrdhvakarmaṇi
उपान्मन्त्रकरणे । १.३.२५ ।
upānmantrakaraṇe | 1.3.25 ।
upānmantrakaraṇe | 1.3.25 .
upāt & mantrakaraṇe
अकर्मकाच्च । १.३.२६ ।
akarmakācca | 1.3.26 ।
akarmakācca | 1.3.26 .
akarmakāt & ca
उद्विभ्यां तपः । १.३.२७ ।
udvibhyāṃ tapaḥ | 1.3.27 ।
udvibhyāṃ tapaḥ | 1.3.27 .
udvibhyām & tapaḥ
आङो यमहनः । १.३.२८ ।
āṅo yamahanaḥ | 1.3.28 ।
āṅo yamahanaḥ | 1.3.28 .
āṅaḥ & yamahanaḥ
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः । १.३.२९ ।
samo gamyṛcchipracchisvaratyartiśruvidibhyaḥ | 1.3.29 ।
samo gamyṛcchipracchisvaratyartiśruvidibhyaḥ | 1.3.29 .
samaḥ & gamyṛcchi-pracchi-svaratyarti-śruvidibhyaḥ
निसमुपविभ्यो ह्वः । १.३.३० ।
nisamupavibhyo hvaḥ | 1.3.30 ।
nisamupavibhyo hvaḥ | 1.3.30 .
nisamupavibhyaḥ & hvaḥ
स्पर्द्धायामाङः । १.३.३१ ।
sparddhāyāmāṅaḥ | 1.3.31 ।
sparddhāyāmāṅaḥ | 1.3.31 .
sparddhāyām & āṅaḥ
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १.३.३२ ।
gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ | 1.3.32 ।
gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ | 1.3.32 .
gandhanāvakṣepaṇasevanasāhasikya-pratiyatnaprakathanopayogeṣu & kṛñaḥ
अधेः प्रसहने । १.३.३३ ।
adheḥ prasahane | 1.3.33 ।
adheḥ prasahane | 1.3.33 .
adheḥ & prasahane
वेः शब्दकर्म्मणः । १.३.३४ ।
veḥ śabdakarmmaṇaḥ | 1.3.34 ।
veḥ śabdakarmmaṇaḥ | 1.3.34 .
veḥ & śabdakarmmaṇaḥ
अकर्मकाच्च । १.३.३५ ।
akarmakācca | 1.3.35 ।
akarmakācca | 1.3.35 .
akarmakāt & ca
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । १.३.३६ ।
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ | 1.3.36 ।
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ | 1.3.36 .
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu & niyaḥ
कर्तृस्थे चाशरीरे कर्मणि । १.३.३७ ।
kartṛsthe cāśarīre karmaṇi | 1.3.37 ।
kartṛsthe cāśarīre karmaṇi | 1.3.37 .
kartṛsthe & ca & aśarīre & karmaṇi
वृत्तिसर्गतायनेषु क्रमः । १.३.३८ ।
vṛttisargatāyaneṣu kramaḥ | 1.3.38 ।
vṛttisargatāyaneṣu kramaḥ | 1.3.38 .
vṛttisargatāyaneṣu & kramaḥ
उपपराभ्याम् । १.३.३९ ।
upaparābhyām | 1.3.39 ।
upaparābhyām | 1.3.39 .
upaparābhyām
आङ उद्गमने । १.३.४० ।
āṅa udgamane | 1.3.40 ।
āṅa udgamane | 1.3.40 .
āṅaḥ & udgamane
वेः पादविहरणे । १.३.४१ ।
veḥ pādaviharaṇe | 1.3.41 ।
veḥ pādaviharaṇe | 1.3.41 .
veḥ & pādaviharaṇe
प्रोपाभ्यां समर्थाभ्याम् । १.३.४२ ।
propābhyāṃ samarthābhyām | 1.3.42 ।
propābhyāṃ samarthābhyām | 1.3.42 .
propābhyām & samarthābhyām
अनुपसर्गाद्वा । १.३.४३ ।
anupasargādvā | 1.3.43 ।
anupasargādvā | 1.3.43 .
anupasargāt & vā
अपह्नवे ज्ञः । १.३.४४ ।
apahnave jñaḥ | 1.3.44 ।
apahnave jñaḥ | 1.3.44 .
apahnave & jñaḥ
अकर्मकाच्च । १.३.४५ ।
akarmakācca | 1.3.45 ।
akarmakācca | 1.3.45 .
akarmakāt & ca
सम्प्रतिभ्यामनाध्याने । १.३.४६ ।
sampratibhyāmanādhyāne | 1.3.46 ।
sampratibhyāmanādhyāne | 1.3.46 .
sampratibhyām & anādhyāne
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । १.३.४७ ।
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ | 1.3.47 ।
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ | 1.3.47 .
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu & vadaḥ
व्यक्तवाचां समुच्चारणे । १.३.४८ ।
vyaktavācāṃ samuccāraṇe | 1.3.48 ।
vyaktavācāṃ samuccāraṇe | 1.3.48 .
vyaktavācām & samuccāraṇe
अनोरकर्मकात् । १.३.४९ ।
anorakarmakāt | 1.3.49 ।
anorakarmakāt | 1.3.49 .
anoḥ & akarmakāt
विभाषा विप्रलापे । १.३.५० ।
vibhāṣā vipralāpe | 1.3.50 ।
vibhāṣā vipralāpe | 1.3.50 .
vibhāṣā & vipralāpe
अवाद्ग्रः । १.३.५१ ।
avādgraḥ | 1.3.51 ।
avādgraḥ | 1.3.51 .
avāt & graḥ
समः प्रतिज्ञाने । १.३.५२ ।
samaḥ pratijñāne | 1.3.52 ।
samaḥ pratijñāne | 1.3.52 .
samaḥ & pratijñāne
उदश्चरः सकर्मकात् । १.३.५३ ।
udaścaraḥ sakarmakāt | 1.3.53 ।
udaścaraḥ sakarmakāt | 1.3.53 .
udaḥ & caraḥ & sakarmakāt
समस्तृतीयायुक्तात् । १.३.५४ ।
samastṛtīyāyuktāt | 1.3.54 ।
samastṛtīyāyuktāt | 1.3.54 .
samaḥ & tṛtīyāyuktāt
दाणश्च सा चेच्चतुर्थ्यर्थे । १.३.५५ ।
dāṇaśca sā ceccaturthyarthe | 1.3.55 ।
dāṇaśca sā ceccaturthyarthe | 1.3.55 .
dāṇaḥ & ca & sā & cet & caturthyarthe
उपाद्यमः स्वकरणे । १.३.५६ ।
upādyamaḥ svakaraṇe | 1.3.56 ।
upādyamaḥ svakaraṇe | 1.3.56 .
upāt & yamaḥ & svakaraṇe
ज्ञाश्रुस्मृदृशां सनः । १.३.५७ ।
jñāśrusmṛdṛśāṃ sanaḥ | 1.3.57 ।
jñāśrusmṛdṛśāṃ sanaḥ | 1.3.57 .
jñāśrusmṛdṛśām & sanaḥ
नानोर्ज्ञः । १.३.५८ ।
nānorjñaḥ | 1.3.58 ।
nānorjñaḥ | 1.3.58 .
na & anoḥ & jñaḥ
प्रत्याङ्भ्यां श्रुवः । १.३.५९ ।
pratyāṅbhyāṃ śruvaḥ | 1.3.59 ।
pratyāṅbhyāṃ śruvaḥ | 1.3.59 .
pratyāṅbhyām & śruvaḥ
शदेः शितः । १.३.६० ।
śadeḥ śitaḥ | 1.3.60 ।
śadeḥ śitaḥ | 1.3.60 .
śadeḥ & śitaḥ
म्रियतेर्लुङ्लिङोश्च । १.३.६१ ।
mriyaterluṅliṅośca | 1.3.61 ।
mriyaterluṅliṅośca | 1.3.61 .
mriyate & luṅ‌liṅoḥ & ca
पूर्ववत् सनः । १.३.६२ ।
pūrvavat sanaḥ | 1.3.62 ।
pūrvavat sanaḥ | 1.3.62 .
pūrvavat & sanaḥ
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । १.३.६३ ।
āmpratyayavat kṛño'nuprayogasya | 1.3.63 ।
āmpratyayavat kṛño'nuprayogasya | 1.3.63 .
āmpratyayavat & kṛñaḥ & anuprayogasya
प्रोपाभ्यां युजेरयज्ञपात्रेषु । १.३.६४ ।
propābhyāṃ yujerayajñapātreṣu | 1.3.64 ।
propābhyāṃ yujerayajñapātreṣu | 1.3.64 .
propābhyām & yujeḥ & ayajñapātreṣu
समः क्ष्णुवः । १.३.६५ ।
samaḥ kṣṇuvaḥ | 1.3.65 ।
samaḥ kṣṇuvaḥ | 1.3.65 .
samaḥ & kṣṇuvaḥ
भुजोऽनवने । १.३.६६ ।
bhujo'navane | 1.3.66 ।
bhujo'navane | 1.3.66 .
bhujaḥ & anavane
णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । १.३.६७ ।
ṇeraṇau yat karma ṇau cet sa kartā'nādhyāne | 1.3.67 ।
ṇeraṇau yat karma ṇau cet sa kartā'nādhyāne | 1.3.67 .
ṇeḥ & aṇau & yat & karma & ṇau & cet & saḥ & kartā & anādhyāne
भीस्म्योर्हेतुभये । १.३.६८ ।
bhīsmyorhetubhaye | 1.3.68 ।
bhīsmyorhetubhaye | 1.3.68 .
bhīsmyoḥ & hetubhaye
गृधिवञ्च्योः प्रलम्भने । १.३.६९ ।
gṛdhivañcyoḥ pralambhane | 1.3.69 ।
gṛdhivañcyoḥ pralambhane | 1.3.69 .
gṛdhivañcyoḥ & pralambhane
लियः सम्माननशालिनीकरणयोश्च । १.३.७० ।
liyaḥ sammānanaśālinīkaraṇayośca | 1.3.70 ।
liyaḥ sammānanaśālinīkaraṇayośca | 1.3.70 .
liyaḥ & sammānanaśālinīkaraṇayoḥ & ca
मिथ्योपपदात् कृञोऽभ्यासे । १.३.७१ ।
mithyopapadāt kṛño'bhyāse | 1.3.71 ।
mithyopapadāt kṛño'bhyāse | 1.3.71 .
mithyopapadāt & kṛñaḥ & abhyāse
स्वरितञितः कर्त्रभिप्राये क्रियाफले । १.३.७२ ।
svaritañitaḥ kartrabhiprāye kriyāphale | 1.3.72 ।
svaritañitaḥ kartrabhiprāye kriyāphale | 1.3.72 .
svaritañitaḥ & kartrabhiprāye & kriyāphale
अपाद्वदः । १.३.७३ ।
apādvadaḥ | 1.3.73 ।
apādvadaḥ | 1.3.73 .
apāt & vadaḥ
णिचश्च । १.३.७४ ।
ṇicaśca | 1.3.74 ।
ṇicaśca | 1.3.74 .
ṇicaḥ & ca
समुदाङ्भ्यो यमोऽग्रन्थे । १.३.७५ ।
samudāṅbhyo yamo'granthe | 1.3.75 ।
samudāṅbhyo yamo'granthe | 1.3.75 .
samudāṅbhyaḥ & yamaḥ & agranthe
अनुपसर्गाज्ज्ञः । १.३.७६ ।
anupasargājjñaḥ | 1.3.76 ।
anupasargājjñaḥ | 1.3.76 .
anupasargāt & jñaḥ
विभाषोपपदेन प्रतीयमाने । १.३.७७ ।
vibhāṣopapadena pratīyamāne | 1.3.77 ।
vibhāṣopapadena pratīyamāne | 1.3.77 .
vibhāṣā & upapadena & pratīyamāne
शेषात् कर्तरि परस्मैपदम् । १.३.७८ ।
śeṣāt kartari parasmaipadam | 1.3.78 ।
śeṣāt kartari parasmaipadam | 1.3.78 .
śeṣāt & kartari & parasmaipadam
अनुपराभ्यां कृञः । १.३.७९ ।
anuparābhyāṃ kṛñaḥ | 1.3.79 ।
anuparābhyāṃ kṛñaḥ | 1.3.79 .
anuparābhyām & kṛñaḥ
अभिप्रत्यतिभ्यः क्षिपः । १.३.८० ।
abhipratyatibhyaḥ kṣipaḥ | 1.3.80 ।
abhipratyatibhyaḥ kṣipaḥ | 1.3.80 .
abhipratyatibhyaḥ & kṣipaḥ
प्राद्वहः । १.३.८१ ।
prādvahaḥ | 1.3.81 ।
prādvahaḥ | 1.3.81 .
prāt & vahaḥ
परेर्मृषः । १.३.८२ ।
parermṛṣaḥ | 1.3.82 ।
parermṛṣaḥ | 1.3.82 .
pareḥ & mṛṣaḥ
व्याङ्परिभ्यो रमः । १.३.८३ ।
vyāṅparibhyo ramaḥ | 1.3.83 ।
vyāṅparibhyo ramaḥ | 1.3.83 .
vyāṅparibhyaḥ & ramaḥ
उपाच्च । १.३.८४ ।
upācca | 1.3.84 ।
upācca | 1.3.84 .
upāt & ca
विभाषाऽकर्मकात् । १.३.८५ ।
vibhāṣā'karmakāt | 1.3.85 ।
vibhāṣā'karmakāt | 1.3.85 .
vibhāṣā & akarmakāt
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । १.३.८६ ।
budhayudhanaśajaneṅprudrusrubhyo ṇeḥ | 1.3.86 ।
budhayudhanaśajaneṅprudrusrubhyo ṇeḥ | 1.3.86 .
budhayudhanaśajaneṅ-prudrusrubhyaḥ & ṇeḥ
निगरणचलनार्थेभ्यः । १.३.८७ ।
nigaraṇacalanārthebhyaḥ | 1.3.87 ।
nigaraṇacalanārthebhyaḥ | 1.3.87 .
nigaraṇacalanārthebhyaḥ & ca
अणावकर्मकाच्चित्तवत्कर्तृकात् । १.३.८८ ।
aṇāvakarmakāccittavatkartṛkāt | 1.3.88 ।
aṇāvakarmakāccittavatkartṛkāt | 1.3.88 .
aṇau & akarmakāt & cittavatkartṛkāt
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । १.३.८९ ।
na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ | 1.3.89 ।
na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ | 1.3.89 .
na & pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ
वा क्यषः । १.३.९० ।
vā kyaṣaḥ | 1.3.90 ।
vā kyaṣaḥ | 1.3.90 .
vā & kyaṣaḥ
द्युद्भ्यो लुङि । १.३.९१ ।
dyudbhyo luṅi | 1.3.91 ।
dyudbhyo luṅi | 1.3.91 .
d‍yubhyaḥ & luṅi
वृद्भ्यः स्यसनोः । १.३.९२ ।
vṛdbhyaḥ syasanoḥ | 1.3.92 ।
vṛdbhyaḥ syasanoḥ | 1.3.92 .
vṛd‍bhyaḥ & syasanoḥ
लुटि च कॢपः । १.३.९३ ।
luṭi ca kḷpaḥ | 1.3.93 ।
luṭi ca kḷpaḥ | 1.3.93 .
luṭi & ca & kḷpaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In