Panini Sutras

Adhyaya - 1

Padaha - 3

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
भूवादयो धातवः । १.३.१ ।
bhūvādayo dhātavaḥ | 1.3.1 ।
भूवादयः & धातवः
bhūvādayaḥ & dhātavaḥ

Adhyaya : 1

Padaha : 3

Sutra :   1

उपदेशेऽजनुनासिक इत् । १.३.२ ।
upadeśe'janunāsika it | 1.3.2 ।
उपदेशे & अच् & अनुनासिकः & इत्
upadeśe & ac & anunāsikaḥ & it

Adhyaya : 1

Padaha : 3

Sutra :   2

हलन्त्यम् । १.३.३ ।
halantyam | 1.3.3 ।
हल् & अन्त्यम् &॥
hal & antyam &||

Adhyaya : 1

Padaha : 3

Sutra :   3

न विभक्तौ तुस्माः । १.३.४ ।
na vibhaktau tusmāḥ | 1.3.4 ।
न & विभक्तौ & तुस्माः
na & vibhaktau & tusmāḥ

Adhyaya : 1

Padaha : 3

Sutra :   4

आदिर्ञिटुडवः । १.३.५ ।
ādirñiṭuḍavaḥ | 1.3.5 ।
आदिः & ञिटुडवः
ādiḥ & ñiṭuḍavaḥ

Adhyaya : 1

Padaha : 3

Sutra :   5

षः प्रत्ययस्य । १.३.६ ।
ṣaḥ pratyayasya | 1.3.6 ।
षः & प्रत्ययस्य
ṣaḥ & pratyayasya

Adhyaya : 1

Padaha : 3

Sutra :   6

चुटू । १.३.७ ।
cuṭū | 1.3.7 ।
चुटू
cuṭū

Adhyaya : 1

Padaha : 3

Sutra :   7

लशक्वतद्धिते । १.३.८ ।
laśakvataddhite | 1.3.8 ।
लशकु & अतद्धिते
laśaku & ataddhite

Adhyaya : 1

Padaha : 3

Sutra :   8

तस्य लोपः । १.३.९ ।
tasya lopaḥ | 1.3.9 ।
तस्य & लोपः
tasya & lopaḥ

Adhyaya : 1

Padaha : 3

Sutra :   9

यथासंख्यमनुदेशः समानाम् । १.३.१० ।
yathāsaṃkhyamanudeśaḥ samānām | 1.3.10 ।
यथासंख्यम् & अनुदेशः & समानाम्
yathāsaṃkhyam & anudeśaḥ & samānām

Adhyaya : 1

Padaha : 3

Sutra :   10

स्वरितेनाधिकारः । १.३.११ ।
svaritenādhikāraḥ | 1.3.11 ।
स्वरितेन & अधिकारः
svaritena & adhikāraḥ

Adhyaya : 1

Padaha : 3

Sutra :   11

अनुदात्तङित आत्मनेपदम् । १.३.१२ ।
anudāttaṅita ātmanepadam | 1.3.12 ।
अनुदात्तङितः & आत्मनेपदम्
anudāttaṅitaḥ & ātmanepadam

Adhyaya : 1

Padaha : 3

Sutra :   12

भावकर्म्मणोः । १.३.१३ ।
bhāvakarmmaṇoḥ | 1.3.13 ।
भावकर्म्मणोः
bhāvakarmmaṇoḥ

Adhyaya : 1

Padaha : 3

Sutra :   13

कर्त्तरि कर्म्मव्यतिहारे । १.३.१४ ।
karttari karmmavyatihāre | 1.3.14 ।
कर्त्तरि & कर्म्मव्यतिहारे
karttari & karmmavyatihāre

Adhyaya : 1

Padaha : 3

Sutra :   14

न गतिहिंसार्थेभ्यः । १.३.१५ ।
na gatihiṃsārthebhyaḥ | 1.3.15 ।
न & गतिहिंसार्थेभ्यः
na & gatihiṃsārthebhyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   15

इतरेतरान्योन्योपपदाच्च । १.३.१६ ।
itaretarānyonyopapadācca | 1.3.16 ।
इतरेतरान्योन्योपपदात् & च
itaretarānyonyopapadāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   16

नेर्विशः । १.३.१७ ।
nerviśaḥ | 1.3.17 ।
नेः & विशः
neḥ & viśaḥ

Adhyaya : 1

Padaha : 3

Sutra :   17

परिव्यवेभ्यः क्रियः । १.३.१८ ।
parivyavebhyaḥ kriyaḥ | 1.3.18 ।
परिव्यवेभ्यः & क्रियः
parivyavebhyaḥ & kriyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   18

विपराभ्यां जेः । १.३.१९ ।
viparābhyāṃ jeḥ | 1.3.19 ।
विपराभ्याम् & जेः
viparābhyām & jeḥ

Adhyaya : 1

Padaha : 3

Sutra :   19

आङो दोऽनास्यविहरणे । १.३.२० ।
āṅo do'nāsyaviharaṇe | 1.3.20 ।
आङः & दः & अनास्यविहरणे
āṅaḥ & daḥ & anāsyaviharaṇe

Adhyaya : 1

Padaha : 3

Sutra :   20

क्रीडोऽनुसम्परिभ्यश्च । १.३.२१ ।
krīḍo'nusamparibhyaśca | 1.3.21 ।
क्रीडः & अनुसम्परिभ्यः & च
krīḍaḥ & anusamparibhyaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   21

समवप्रविभ्यः स्थः । १.३.२२ ।
samavapravibhyaḥ sthaḥ | 1.3.22 ।
समवप्रविभ्यः & स्थः
samavapravibhyaḥ & sthaḥ

Adhyaya : 1

Padaha : 3

Sutra :   22

प्रकाशनस्थेयाख्ययोश्च । १.३.२३ ।
prakāśanastheyākhyayośca | 1.3.23 ।
प्रकाशनस्थेयाख्ययोः & च
prakāśanastheyākhyayoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   23

उदोऽनूर्द्ध्वकर्मणि । १.३.२४ ।
udo'nūrddhvakarmaṇi | 1.3.24 ।
उदः & अनूर्ध्वकर्मणि
udaḥ & anūrdhvakarmaṇi

Adhyaya : 1

Padaha : 3

Sutra :   24

उपान्मन्त्रकरणे । १.३.२५ ।
upānmantrakaraṇe | 1.3.25 ।
उपात् & मन्त्रकरणे
upāt & mantrakaraṇe

Adhyaya : 1

Padaha : 3

Sutra :   25

अकर्मकाच्च । १.३.२६ ।
akarmakācca | 1.3.26 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   26

उद्विभ्यां तपः । १.३.२७ ।
udvibhyāṃ tapaḥ | 1.3.27 ।
उद्विभ्याम् & तपः
udvibhyām & tapaḥ

Adhyaya : 1

Padaha : 3

Sutra :   27

आङो यमहनः । १.३.२८ ।
āṅo yamahanaḥ | 1.3.28 ।
आङः & यमहनः
āṅaḥ & yamahanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   28

समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः । १.३.२९ ।
samo gamyṛcchi - pracchi - svaratyarti - śruvidibhyaḥ | 1.3.29 ।
समः & गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः
samaḥ & gamyṛcchi- pracchi- svaratyarti-śruvidibhyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   29

निसमुपविभ्यो ह्वः । १.३.३० ।
nisamupavibhyo hvaḥ | 1.3.30 ।
निसमुपविभ्यः & ह्वः
nisamupavibhyaḥ & hvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   30

स्पर्द्धायामाङः । १.३.३१ ।
sparddhāyāmāṅaḥ | 1.3.31 ।
स्पर्द्धायाम् & आङः
sparddhāyām & āṅaḥ

Adhyaya : 1

Padaha : 3

Sutra :   31

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १.३.३२ ।
gandhanāvakṣepaṇa - sevanasāhasikya - pratiyatnaprakathano - payogeṣu kṛñaḥ | 1.3.32 ।
गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु & कृञः
gandhanāvakṣepaṇa - sevanasāhasikya-pratiyatnaprakathano - payogeṣu & kṛñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   32

अधेः प्रसहने । १.३.३३ ।
adheḥ prasahane | 1.3.33 ।
अधेः & प्रसहने
adheḥ & prasahane

Adhyaya : 1

Padaha : 3

Sutra :   33

वेः शब्दकर्म्मणः । १.३.३४ ।
veḥ śabdakarmmaṇaḥ | 1.3.34 ।
वेः & शब्दकर्म्मणः
veḥ & śabdakarmmaṇaḥ

Adhyaya : 1

Padaha : 3

Sutra :   34

अकर्मकाच्च । १.३.३५ ।
akarmakācca | 1.3.35 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   35

सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । १.३.३६ ।
sammānanotsañjanācārya - karaṇajñānabhṛtivigaṇanavyayeṣu niyaḥ | 1.3.36 ।
सम्माननोत्सञ्जनाचार्य - करणज्ञानभृतिविगणनव्ययेषु & नियः
sammānanotsañjanācārya - karaṇajñānabhṛtivigaṇanavyayeṣu & niyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   36

कर्तृस्थे चाशरीरे कर्मणि । १.३.३७ ।
kartṛsthe cāśarīre karmaṇi | 1.3.37 ।
कर्तृस्थे & च & अशरीरे & कर्मणि
kartṛsthe & ca & aśarīre & karmaṇi

Adhyaya : 1

Padaha : 3

Sutra :   37

वृत्तिसर्गतायनेषु क्रमः । १.३.३८ ।
vṛttisargatāyaneṣu kramaḥ | 1.3.38 ।
वृत्तिसर्गतायनेषु & क्रमः
vṛttisargatāyaneṣu & kramaḥ

Adhyaya : 1

Padaha : 3

Sutra :   38

उपपराभ्याम् । १.३.३९ ।
upaparābhyām | 1.3.39 ।
उपपराभ्याम्
upaparābhyām

Adhyaya : 1

Padaha : 3

Sutra :   39

आङ उद्गमने । १.३.४० ।
āṅa udgamane | 1.3.40 ।
आङः & उद्गमने
āṅaḥ & udgamane

Adhyaya : 1

Padaha : 3

Sutra :   40

वेः पादविहरणे । १.३.४१ ।
veḥ pādaviharaṇe | 1.3.41 ।
वेः & पादविहरणे
veḥ & pādaviharaṇe

Adhyaya : 1

Padaha : 3

Sutra :   41

प्रोपाभ्यां समर्थाभ्याम् । १.३.४२ ।
propābhyāṃ samarthābhyām | 1.3.42 ।
प्रोपाभ्याम् & समर्थाभ्याम्
propābhyām & samarthābhyām

Adhyaya : 1

Padaha : 3

Sutra :   42

अनुपसर्गाद्वा । १.३.४३ ।
anupasargādvā | 1.3.43 ।
अनुपसर्गात् & वा
anupasargāt & vā

Adhyaya : 1

Padaha : 3

Sutra :   43

अपह्नवे ज्ञः । १.३.४४ ।
apahnave jñaḥ | 1.3.44 ।
अपह्नवे & ज्ञः
apahnave & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   44

अकर्मकाच्च । १.३.४५ ।
akarmakācca | 1.3.45 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   45

सम्प्रतिभ्यामनाध्याने । १.३.४६ ।
sampratibhyāmanādhyāne | 1.3.46 ।
सम्प्रतिभ्याम् & अनाध्याने
sampratibhyām & anādhyāne

Adhyaya : 1

Padaha : 3

Sutra :   46

भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । १.३.४७ ।
bhāsanopasambhāṣājñāna - yatnavimatyupamantraṇeṣu vadaḥ | 1.3.47 ।
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु & वदः
bhāsanopasambhāṣājñāna - yatnavimatyupamantraṇeṣu & vadaḥ

Adhyaya : 1

Padaha : 3

Sutra :   47

व्यक्तवाचां समुच्चारणे । १.३.४८ ।
vyaktavācāṃ samuccāraṇe | 1.3.48 ।
व्यक्तवाचाम् & समुच्चारणे
vyaktavācām & samuccāraṇe

Adhyaya : 1

Padaha : 3

Sutra :   48

अनोरकर्मकात् । १.३.४९ ।
anorakarmakāt | 1.3.49 ।
अनोः & अकर्मकात्
anoḥ & akarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   49

विभाषा विप्रलापे । १.३.५० ।
vibhāṣā vipralāpe | 1.3.50 ।
विभाषा & विप्रलापे
vibhāṣā & vipralāpe

Adhyaya : 1

Padaha : 3

Sutra :   50

अवाद्ग्रः । १.३.५१ ।
avādgraḥ | 1.3.51 ।
अवात् & ग्रः
avāt & graḥ

Adhyaya : 1

Padaha : 3

Sutra :   51

समः प्रतिज्ञाने । १.३.५२ ।
samaḥ pratijñāne | 1.3.52 ।
समः & प्रतिज्ञाने
samaḥ & pratijñāne

Adhyaya : 1

Padaha : 3

Sutra :   52

उदश्चरः सकर्मकात् । १.३.५३ ।
udaścaraḥ sakarmakāt | 1.3.53 ।
उदः & चरः & सकर्मकात्
udaḥ & caraḥ & sakarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   53

समस्तृतीयायुक्तात् । १.३.५४ ।
samastṛtīyāyuktāt | 1.3.54 ।
समः & तृतीयायुक्तात्
samaḥ & tṛtīyāyuktāt

Adhyaya : 1

Padaha : 3

Sutra :   54

दाणश्च सा चेच्चतुर्थ्यर्थे । १.३.५५ ।
dāṇaśca sā ceccaturthyarthe | 1.3.55 ।
दाणः & च & सा & चेत् & चतुर्थ्यर्थे
dāṇaḥ & ca & sā & cet & caturthyarthe

Adhyaya : 1

Padaha : 3

Sutra :   55

उपाद्यमः स्वकरणे । १.३.५६ ।
upādyamaḥ svakaraṇe | 1.3.56 ।
उपात् & यमः & स्वकरणे
upāt & yamaḥ & svakaraṇe

Adhyaya : 1

Padaha : 3

Sutra :   56

ज्ञाश्रुस्मृदृशां सनः । १.३.५७ ।
jñāśrusmṛdṛśāṃ sanaḥ | 1.3.57 ।
ज्ञाश्रुस्मृदृशाम् & सनः
jñāśrusmṛdṛśām & sanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   57

नानोर्ज्ञः । १.३.५८ ।
nānorjñaḥ | 1.3.58 ।
न & अनोः & ज्ञः
na & anoḥ & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   58

प्रत्याङ्भ्यां श्रुवः । १.३.५९ ।
pratyāṅbhyāṃ śruvaḥ | 1.3.59 ।
प्रत्याङ्भ्याम् & श्रुवः
pratyāṅbhyām & śruvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   59

शदेः शितः । १.३.६० ।
śadeḥ śitaḥ | 1.3.60 ।
शदेः & शितः
śadeḥ & śitaḥ

Adhyaya : 1

Padaha : 3

Sutra :   60

म्रियतेर्लुङ्‌लिङोश्च । १.३.६१ ।
mriyaterluṅ‌liṅośca | 1.3.61 ।
म्रियते & लुङ्‌लिङोः & च
mriyate & luṅ‌liṅoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   61

पूर्ववत् सनः । १.३.६२ ।
pūrvavat sanaḥ | 1.3.62 ।
पूर्ववत् & सनः
pūrvavat & sanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   62

आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । १.३.६३ ।
āmpratyayavat kṛño'nuprayogasya | 1.3.63 ।
आम्प्रत्ययवत् & कृञः & अनुप्रयोगस्य
āmpratyayavat & kṛñaḥ & anuprayogasya

Adhyaya : 1

Padaha : 3

Sutra :   63

प्रोपाभ्यां युजेरयज्ञपात्रेषु । १.३.६४ ।
propābhyāṃ yujerayajñapātreṣu | 1.3.64 ।
प्रोपाभ्याम् & युजेः & अयज्ञपात्रेषु
propābhyām & yujeḥ & ayajñapātreṣu

Adhyaya : 1

Padaha : 3

Sutra :   64

समः क्ष्णुवः । १.३.६५ ।
samaḥ kṣṇuvaḥ | 1.3.65 ।
समः & क्ष्णुवः
samaḥ & kṣṇuvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   65

भुजोऽनवने । १.३.६६ ।
bhujo'navane | 1.3.66 ।
भुजः & अनवने
bhujaḥ & anavane

Adhyaya : 1

Padaha : 3

Sutra :   66

णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । १.३.६७ ।
ṇeraṇau yat karma ṇau cet sa kartā'nādhyāne | 1.3.67 ।
णेः & अणौ & यत् & कर्म & णौ & चेत् & सः & कर्ता & अनाध्याने
ṇeḥ & aṇau & yat & karma & ṇau & cet & saḥ & kartā & anādhyāne

Adhyaya : 1

Padaha : 3

Sutra :   67

भीस्म्योर्हेतुभये । १.३.६८ ।
bhīsmyorhetubhaye | 1.3.68 ।
भीस्म्योः & हेतुभये
bhīsmyoḥ & hetubhaye

Adhyaya : 1

Padaha : 3

Sutra :   68

गृधिवञ्च्योः प्रलम्भने । १.३.६९ ।
gṛdhivañcyoḥ pralambhane | 1.3.69 ।
गृधिवञ्च्योः & प्रलम्भने
gṛdhivañcyoḥ & pralambhane

Adhyaya : 1

Padaha : 3

Sutra :   69

लियः सम्माननशालिनीकरणयोश्च । १.३.७० ।
liyaḥ sammānanaśālinīkaraṇayośca | 1.3.70 ।
लियः & सम्माननशालिनीकरणयोः & च
liyaḥ & sammānanaśālinīkaraṇayoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   70

मिथ्योपपदात् कृञोऽभ्यासे । १.३.७१ ।
mithyopapadāt kṛño'bhyāse | 1.3.71 ।
मिथ्योपपदात् & कृञः & अभ्यासे
mithyopapadāt & kṛñaḥ & abhyāse

Adhyaya : 1

Padaha : 3

Sutra :   71

स्वरितञितः कर्त्रभिप्राये क्रियाफले । १.३.७२ ।
svaritañitaḥ kartrabhiprāye kriyāphale | 1.3.72 ।
स्वरितञितः & कर्त्रभिप्राये & क्रियाफले
svaritañitaḥ & kartrabhiprāye & kriyāphale

Adhyaya : 1

Padaha : 3

Sutra :   72

अपाद्वदः । १.३.७३ ।
apādvadaḥ | 1.3.73 ।
अपात् & वदः
apāt & vadaḥ

Adhyaya : 1

Padaha : 3

Sutra :   73

णिचश्च । १.३.७४ ।
ṇicaśca | 1.3.74 ।
णिचः & च
ṇicaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   74

समुदाङ्भ्यो यमोऽग्रन्थे । १.३.७५ ।
samudāṅbhyo yamo'granthe | 1.3.75 ।
समुदाङ्भ्यः & यमः & अग्रन्थे
samudāṅbhyaḥ & yamaḥ & agranthe

Adhyaya : 1

Padaha : 3

Sutra :   75

अनुपसर्गाज्ज्ञः । १.३.७६ ।
anupasargājjñaḥ | 1.3.76 ।
अनुपसर्गात् & ज्ञः
anupasargāt & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   76

विभाषोपपदेन प्रतीयमाने । १.३.७७ ।
vibhāṣopapadena pratīyamāne | 1.3.77 ।
विभाषा & उपपदेन & प्रतीयमाने
vibhāṣā & upapadena & pratīyamāne

Adhyaya : 1

Padaha : 3

Sutra :   77

शेषात् कर्तरि परस्मैपदम् । १.३.७८ ।
śeṣāt kartari parasmaipadam | 1.3.78 ।
शेषात् & कर्तरि & परस्मैपदम्
śeṣāt & kartari & parasmaipadam

Adhyaya : 1

Padaha : 3

Sutra :   78

अनुपराभ्यां कृञः । १.३.७९ ।
anuparābhyāṃ kṛñaḥ | 1.3.79 ।
अनुपराभ्याम् & कृञः
anuparābhyām & kṛñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   79

अभिप्रत्यतिभ्यः क्षिपः । १.३.८० ।
abhipratyatibhyaḥ kṣipaḥ | 1.3.80 ।
अभिप्रत्यतिभ्यः & क्षिपः
abhipratyatibhyaḥ & kṣipaḥ

Adhyaya : 1

Padaha : 3

Sutra :   80

प्राद्वहः । १.३.८१ ।
prādvahaḥ | 1.3.81 ।
प्रात् & वहः
prāt & vahaḥ

Adhyaya : 1

Padaha : 3

Sutra :   81

परेर्मृषः । १.३.८२ ।
parermṛṣaḥ | 1.3.82 ।
परेः & मृषः
pareḥ & mṛṣaḥ

Adhyaya : 1

Padaha : 3

Sutra :   82

व्याङ्परिभ्यो रमः । १.३.८३ ।
vyāṅparibhyo ramaḥ | 1.3.83 ।
व्याङ्परिभ्यः & रमः
vyāṅparibhyaḥ & ramaḥ

Adhyaya : 1

Padaha : 3

Sutra :   83

उपाच्च । १.३.८४ ।
upācca | 1.3.84 ।
उपात् & च
upāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   84

विभाषाऽकर्मकात् । १.३.८५ ।
vibhāṣā'karmakāt | 1.3.85 ।
विभाषा & अकर्मकात्
vibhāṣā & akarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   85

बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । १.३.८६ ।
budhayudhanaśajaneṅ - prudrusrubhyo ṇeḥ | 1.3.86 ।
बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः & णेः
budhayudhanaśajaneṅ- prudrusrubhyaḥ & ṇeḥ

Adhyaya : 1

Padaha : 3

Sutra :   86

निगरणचलनार्थेभ्यः । १.३.८७ ।
nigaraṇacalanārthebhyaḥ | 1.3.87 ।
निगरणचलनार्थेभ्यः & च
nigaraṇacalanārthebhyaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   87

अणावकर्मकाच्चित्तवत्कर्तृकात् । १.३.८८ ।
aṇāvakarmakāccittavatkartṛkāt | 1.3.88 ।
अणौ & अकर्मकात् & चित्तवत्कर्तृकात्
aṇau & akarmakāt & cittavatkartṛkāt

Adhyaya : 1

Padaha : 3

Sutra :   88

न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । १.३.८९ ।
na pādamyāṅyamāṅyasapari - muharucinṛtivadavasaḥ | 1.3.89 ।
न & पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
na & pādamyāṅyamāṅyasapari - muharucinṛtivadavasaḥ

Adhyaya : 1

Padaha : 3

Sutra :   89

वा क्यषः । १.३.९० ।
vā kyaṣaḥ | 1.3.90 ।
वा & क्यषः
vā & kyaṣaḥ

Adhyaya : 1

Padaha : 3

Sutra :   90

द्युद्भ्यो लुङि । १.३.९१ ।
dyudbhyo luṅi | 1.3.91 ।
द्‍युभ्यः & लुङि
d‍yubhyaḥ & luṅi

Adhyaya : 1

Padaha : 3

Sutra :   91

वृद्भ्यः स्यसनोः । १.३.९२ ।
vṛdbhyaḥ syasanoḥ | 1.3.92 ।
वृद्‍भ्यः & स्यसनोः
vṛd‍bhyaḥ & syasanoḥ

Adhyaya : 1

Padaha : 3

Sutra :   92

लुटि च कॢपः । १.३.९३ ।
luṭi ca kḷpaḥ | 1.3.93 ।
लुटि & च & कॢपः
luṭi & ca & kḷpaḥ

Adhyaya : 1

Padaha : 3

Sutra :   93

भूवादयो धातवः । १.३.१ ।
bhūvādayo dhātavaḥ | 1.3.1 ।
भूवादयः & धातवः
bhūvādayaḥ & dhātavaḥ

Adhyaya : 1

Padaha : 3

Sutra :   1

उपदेशेऽजनुनासिक इत् । १.३.२ ।
upadeśe'janunāsika it | 1.3.2 ।
उपदेशे & अच् & अनुनासिकः & इत्
upadeśe & ac & anunāsikaḥ & it

Adhyaya : 1

Padaha : 3

Sutra :   2

हलन्त्यम् । १.३.३ ।
halantyam | 1.3.3 ।
हल् & अन्त्यम् &॥
hal & antyam &||

Adhyaya : 1

Padaha : 3

Sutra :   3

न विभक्तौ तुस्माः । १.३.४ ।
na vibhaktau tusmāḥ | 1.3.4 ।
न & विभक्तौ & तुस्माः
na & vibhaktau & tusmāḥ

Adhyaya : 1

Padaha : 3

Sutra :   4

आदिर्ञिटुडवः । १.३.५ ।
ādirñiṭuḍavaḥ | 1.3.5 ।
आदिः & ञिटुडवः
ādiḥ & ñiṭuḍavaḥ

Adhyaya : 1

Padaha : 3

Sutra :   5

षः प्रत्ययस्य । १.३.६ ।
ṣaḥ pratyayasya | 1.3.6 ।
षः & प्रत्ययस्य
ṣaḥ & pratyayasya

Adhyaya : 1

Padaha : 3

Sutra :   6

चुटू । १.३.७ ।
cuṭū | 1.3.7 ।
चुटू
cuṭū

Adhyaya : 1

Padaha : 3

Sutra :   7

लशक्वतद्धिते । १.३.८ ।
laśakvataddhite | 1.3.8 ।
लशकु & अतद्धिते
laśaku & ataddhite

Adhyaya : 1

Padaha : 3

Sutra :   8

तस्य लोपः । १.३.९ ।
tasya lopaḥ | 1.3.9 ।
तस्य & लोपः
tasya & lopaḥ

Adhyaya : 1

Padaha : 3

Sutra :   9

यथासंख्यमनुदेशः समानाम् । १.३.१० ।
yathāsaṃkhyamanudeśaḥ samānām | 1.3.10 ।
यथासंख्यम् & अनुदेशः & समानाम्
yathāsaṃkhyam & anudeśaḥ & samānām

Adhyaya : 1

Padaha : 3

Sutra :   10

स्वरितेनाधिकारः । १.३.११ ।
svaritenādhikāraḥ | 1.3.11 ।
स्वरितेन & अधिकारः
svaritena & adhikāraḥ

Adhyaya : 1

Padaha : 3

Sutra :   11

अनुदात्तङित आत्मनेपदम् । १.३.१२ ।
anudāttaṅita ātmanepadam | 1.3.12 ।
अनुदात्तङितः & आत्मनेपदम्
anudāttaṅitaḥ & ātmanepadam

Adhyaya : 1

Padaha : 3

Sutra :   12

भावकर्म्मणोः । १.३.१३ ।
bhāvakarmmaṇoḥ | 1.3.13 ।
भावकर्म्मणोः
bhāvakarmmaṇoḥ

Adhyaya : 1

Padaha : 3

Sutra :   13

कर्त्तरि कर्म्मव्यतिहारे । १.३.१४ ।
karttari karmmavyatihāre | 1.3.14 ।
कर्त्तरि & कर्म्मव्यतिहारे
karttari & karmmavyatihāre

Adhyaya : 1

Padaha : 3

Sutra :   14

न गतिहिंसार्थेभ्यः । १.३.१५ ।
na gatihiṃsārthebhyaḥ | 1.3.15 ।
न & गतिहिंसार्थेभ्यः
na & gatihiṃsārthebhyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   15

इतरेतरान्योन्योपपदाच्च । १.३.१६ ।
itaretarānyonyopapadācca | 1.3.16 ।
इतरेतरान्योन्योपपदात् & च
itaretarānyonyopapadāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   16

नेर्विशः । १.३.१७ ।
nerviśaḥ | 1.3.17 ।
नेः & विशः
neḥ & viśaḥ

Adhyaya : 1

Padaha : 3

Sutra :   17

परिव्यवेभ्यः क्रियः । १.३.१८ ।
parivyavebhyaḥ kriyaḥ | 1.3.18 ।
परिव्यवेभ्यः & क्रियः
parivyavebhyaḥ & kriyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   18

विपराभ्यां जेः । १.३.१९ ।
viparābhyāṃ jeḥ | 1.3.19 ।
विपराभ्याम् & जेः
viparābhyām & jeḥ

Adhyaya : 1

Padaha : 3

Sutra :   19

आङो दोऽनास्यविहरणे । १.३.२० ।
āṅo do'nāsyaviharaṇe | 1.3.20 ।
आङः & दः & अनास्यविहरणे
āṅaḥ & daḥ & anāsyaviharaṇe

Adhyaya : 1

Padaha : 3

Sutra :   20

क्रीडोऽनुसम्परिभ्यश्च । १.३.२१ ।
krīḍo'nusamparibhyaśca | 1.3.21 ।
क्रीडः & अनुसम्परिभ्यः & च
krīḍaḥ & anusamparibhyaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   21

समवप्रविभ्यः स्थः । १.३.२२ ।
samavapravibhyaḥ sthaḥ | 1.3.22 ।
समवप्रविभ्यः & स्थः
samavapravibhyaḥ & sthaḥ

Adhyaya : 1

Padaha : 3

Sutra :   22

प्रकाशनस्थेयाख्ययोश्च । १.३.२३ ।
prakāśanastheyākhyayośca | 1.3.23 ।
प्रकाशनस्थेयाख्ययोः & च
prakāśanastheyākhyayoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   23

उदोऽनूर्द्ध्वकर्मणि । १.३.२४ ।
udo'nūrddhvakarmaṇi | 1.3.24 ।
उदः & अनूर्ध्वकर्मणि
udaḥ & anūrdhvakarmaṇi

Adhyaya : 1

Padaha : 3

Sutra :   24

उपान्मन्त्रकरणे । १.३.२५ ।
upānmantrakaraṇe | 1.3.25 ।
उपात् & मन्त्रकरणे
upāt & mantrakaraṇe

Adhyaya : 1

Padaha : 3

Sutra :   25

अकर्मकाच्च । १.३.२६ ।
akarmakācca | 1.3.26 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   26

उद्विभ्यां तपः । १.३.२७ ।
udvibhyāṃ tapaḥ | 1.3.27 ।
उद्विभ्याम् & तपः
udvibhyām & tapaḥ

Adhyaya : 1

Padaha : 3

Sutra :   27

आङो यमहनः । १.३.२८ ।
āṅo yamahanaḥ | 1.3.28 ।
आङः & यमहनः
āṅaḥ & yamahanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   28

समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः । १.३.२९ ।
samo gamyṛcchipracchisvaratyartiśruvidibhyaḥ | 1.3.29 ।
समः & गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः
samaḥ & gamyṛcchi-pracchi-svaratyarti-śruvidibhyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   29

निसमुपविभ्यो ह्वः । १.३.३० ।
nisamupavibhyo hvaḥ | 1.3.30 ।
निसमुपविभ्यः & ह्वः
nisamupavibhyaḥ & hvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   30

स्पर्द्धायामाङः । १.३.३१ ।
sparddhāyāmāṅaḥ | 1.3.31 ।
स्पर्द्धायाम् & आङः
sparddhāyām & āṅaḥ

Adhyaya : 1

Padaha : 3

Sutra :   31

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १.३.३२ ।
gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ | 1.3.32 ।
गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु & कृञः
gandhanāvakṣepaṇasevanasāhasikya-pratiyatnaprakathanopayogeṣu & kṛñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   32

अधेः प्रसहने । १.३.३३ ।
adheḥ prasahane | 1.3.33 ।
अधेः & प्रसहने
adheḥ & prasahane

Adhyaya : 1

Padaha : 3

Sutra :   33

वेः शब्दकर्म्मणः । १.३.३४ ।
veḥ śabdakarmmaṇaḥ | 1.3.34 ।
वेः & शब्दकर्म्मणः
veḥ & śabdakarmmaṇaḥ

Adhyaya : 1

Padaha : 3

Sutra :   34

अकर्मकाच्च । १.३.३५ ।
akarmakācca | 1.3.35 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   35

सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । १.३.३६ ।
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ | 1.3.36 ।
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु & नियः
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu & niyaḥ

Adhyaya : 1

Padaha : 3

Sutra :   36

कर्तृस्थे चाशरीरे कर्मणि । १.३.३७ ।
kartṛsthe cāśarīre karmaṇi | 1.3.37 ।
कर्तृस्थे & च & अशरीरे & कर्मणि
kartṛsthe & ca & aśarīre & karmaṇi

Adhyaya : 1

Padaha : 3

Sutra :   37

वृत्तिसर्गतायनेषु क्रमः । १.३.३८ ।
vṛttisargatāyaneṣu kramaḥ | 1.3.38 ।
वृत्तिसर्गतायनेषु & क्रमः
vṛttisargatāyaneṣu & kramaḥ

Adhyaya : 1

Padaha : 3

Sutra :   38

उपपराभ्याम् । १.३.३९ ।
upaparābhyām | 1.3.39 ।
उपपराभ्याम्
upaparābhyām

Adhyaya : 1

Padaha : 3

Sutra :   39

आङ उद्गमने । १.३.४० ।
āṅa udgamane | 1.3.40 ।
आङः & उद्गमने
āṅaḥ & udgamane

Adhyaya : 1

Padaha : 3

Sutra :   40

वेः पादविहरणे । १.३.४१ ।
veḥ pādaviharaṇe | 1.3.41 ।
वेः & पादविहरणे
veḥ & pādaviharaṇe

Adhyaya : 1

Padaha : 3

Sutra :   41

प्रोपाभ्यां समर्थाभ्याम् । १.३.४२ ।
propābhyāṃ samarthābhyām | 1.3.42 ।
प्रोपाभ्याम् & समर्थाभ्याम्
propābhyām & samarthābhyām

Adhyaya : 1

Padaha : 3

Sutra :   42

अनुपसर्गाद्वा । १.३.४३ ।
anupasargādvā | 1.3.43 ।
अनुपसर्गात् & वा
anupasargāt & vā

Adhyaya : 1

Padaha : 3

Sutra :   43

अपह्नवे ज्ञः । १.३.४४ ।
apahnave jñaḥ | 1.3.44 ।
अपह्नवे & ज्ञः
apahnave & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   44

अकर्मकाच्च । १.३.४५ ।
akarmakācca | 1.3.45 ।
अकर्मकात् & च
akarmakāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   45

सम्प्रतिभ्यामनाध्याने । १.३.४६ ।
sampratibhyāmanādhyāne | 1.3.46 ।
सम्प्रतिभ्याम् & अनाध्याने
sampratibhyām & anādhyāne

Adhyaya : 1

Padaha : 3

Sutra :   46

भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । १.३.४७ ।
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ | 1.3.47 ।
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु & वदः
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu & vadaḥ

Adhyaya : 1

Padaha : 3

Sutra :   47

व्यक्तवाचां समुच्चारणे । १.३.४८ ।
vyaktavācāṃ samuccāraṇe | 1.3.48 ।
व्यक्तवाचाम् & समुच्चारणे
vyaktavācām & samuccāraṇe

Adhyaya : 1

Padaha : 3

Sutra :   48

अनोरकर्मकात् । १.३.४९ ।
anorakarmakāt | 1.3.49 ।
अनोः & अकर्मकात्
anoḥ & akarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   49

विभाषा विप्रलापे । १.३.५० ।
vibhāṣā vipralāpe | 1.3.50 ।
विभाषा & विप्रलापे
vibhāṣā & vipralāpe

Adhyaya : 1

Padaha : 3

Sutra :   50

अवाद्ग्रः । १.३.५१ ।
avādgraḥ | 1.3.51 ।
अवात् & ग्रः
avāt & graḥ

Adhyaya : 1

Padaha : 3

Sutra :   51

समः प्रतिज्ञाने । १.३.५२ ।
samaḥ pratijñāne | 1.3.52 ।
समः & प्रतिज्ञाने
samaḥ & pratijñāne

Adhyaya : 1

Padaha : 3

Sutra :   52

उदश्चरः सकर्मकात् । १.३.५३ ।
udaścaraḥ sakarmakāt | 1.3.53 ।
उदः & चरः & सकर्मकात्
udaḥ & caraḥ & sakarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   53

समस्तृतीयायुक्तात् । १.३.५४ ।
samastṛtīyāyuktāt | 1.3.54 ।
समः & तृतीयायुक्तात्
samaḥ & tṛtīyāyuktāt

Adhyaya : 1

Padaha : 3

Sutra :   54

दाणश्च सा चेच्चतुर्थ्यर्थे । १.३.५५ ।
dāṇaśca sā ceccaturthyarthe | 1.3.55 ।
दाणः & च & सा & चेत् & चतुर्थ्यर्थे
dāṇaḥ & ca & sā & cet & caturthyarthe

Adhyaya : 1

Padaha : 3

Sutra :   55

उपाद्यमः स्वकरणे । १.३.५६ ।
upādyamaḥ svakaraṇe | 1.3.56 ।
उपात् & यमः & स्वकरणे
upāt & yamaḥ & svakaraṇe

Adhyaya : 1

Padaha : 3

Sutra :   56

ज्ञाश्रुस्मृदृशां सनः । १.३.५७ ।
jñāśrusmṛdṛśāṃ sanaḥ | 1.3.57 ।
ज्ञाश्रुस्मृदृशाम् & सनः
jñāśrusmṛdṛśām & sanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   57

नानोर्ज्ञः । १.३.५८ ।
nānorjñaḥ | 1.3.58 ।
न & अनोः & ज्ञः
na & anoḥ & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   58

प्रत्याङ्भ्यां श्रुवः । १.३.५९ ।
pratyāṅbhyāṃ śruvaḥ | 1.3.59 ।
प्रत्याङ्भ्याम् & श्रुवः
pratyāṅbhyām & śruvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   59

शदेः शितः । १.३.६० ।
śadeḥ śitaḥ | 1.3.60 ।
शदेः & शितः
śadeḥ & śitaḥ

Adhyaya : 1

Padaha : 3

Sutra :   60

म्रियतेर्लुङ्‌लिङोश्च । १.३.६१ ।
mriyaterluṅ‌liṅośca | 1.3.61 ।
म्रियते & लुङ्‌लिङोः & च
mriyate & luṅ‌liṅoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   61

पूर्ववत् सनः । १.३.६२ ।
pūrvavat sanaḥ | 1.3.62 ।
पूर्ववत् & सनः
pūrvavat & sanaḥ

Adhyaya : 1

Padaha : 3

Sutra :   62

आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । १.३.६३ ।
āmpratyayavat kṛño'nuprayogasya | 1.3.63 ।
आम्प्रत्ययवत् & कृञः & अनुप्रयोगस्य
āmpratyayavat & kṛñaḥ & anuprayogasya

Adhyaya : 1

Padaha : 3

Sutra :   63

प्रोपाभ्यां युजेरयज्ञपात्रेषु । १.३.६४ ।
propābhyāṃ yujerayajñapātreṣu | 1.3.64 ।
प्रोपाभ्याम् & युजेः & अयज्ञपात्रेषु
propābhyām & yujeḥ & ayajñapātreṣu

Adhyaya : 1

Padaha : 3

Sutra :   64

समः क्ष्णुवः । १.३.६५ ।
samaḥ kṣṇuvaḥ | 1.3.65 ।
समः & क्ष्णुवः
samaḥ & kṣṇuvaḥ

Adhyaya : 1

Padaha : 3

Sutra :   65

भुजोऽनवने । १.३.६६ ।
bhujo'navane | 1.3.66 ।
भुजः & अनवने
bhujaḥ & anavane

Adhyaya : 1

Padaha : 3

Sutra :   66

णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । १.३.६७ ।
ṇeraṇau yat karma ṇau cet sa kartā'nādhyāne | 1.3.67 ।
णेः & अणौ & यत् & कर्म & णौ & चेत् & सः & कर्ता & अनाध्याने
ṇeḥ & aṇau & yat & karma & ṇau & cet & saḥ & kartā & anādhyāne

Adhyaya : 1

Padaha : 3

Sutra :   67

भीस्म्योर्हेतुभये । १.३.६८ ।
bhīsmyorhetubhaye | 1.3.68 ।
भीस्म्योः & हेतुभये
bhīsmyoḥ & hetubhaye

Adhyaya : 1

Padaha : 3

Sutra :   68

गृधिवञ्च्योः प्रलम्भने । १.३.६९ ।
gṛdhivañcyoḥ pralambhane | 1.3.69 ।
गृधिवञ्च्योः & प्रलम्भने
gṛdhivañcyoḥ & pralambhane

Adhyaya : 1

Padaha : 3

Sutra :   69

लियः सम्माननशालिनीकरणयोश्च । १.३.७० ।
liyaḥ sammānanaśālinīkaraṇayośca | 1.3.70 ।
लियः & सम्माननशालिनीकरणयोः & च
liyaḥ & sammānanaśālinīkaraṇayoḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   70

मिथ्योपपदात् कृञोऽभ्यासे । १.३.७१ ।
mithyopapadāt kṛño'bhyāse | 1.3.71 ।
मिथ्योपपदात् & कृञः & अभ्यासे
mithyopapadāt & kṛñaḥ & abhyāse

Adhyaya : 1

Padaha : 3

Sutra :   71

स्वरितञितः कर्त्रभिप्राये क्रियाफले । १.३.७२ ।
svaritañitaḥ kartrabhiprāye kriyāphale | 1.3.72 ।
स्वरितञितः & कर्त्रभिप्राये & क्रियाफले
svaritañitaḥ & kartrabhiprāye & kriyāphale

Adhyaya : 1

Padaha : 3

Sutra :   72

अपाद्वदः । १.३.७३ ।
apādvadaḥ | 1.3.73 ।
अपात् & वदः
apāt & vadaḥ

Adhyaya : 1

Padaha : 3

Sutra :   73

णिचश्च । १.३.७४ ।
ṇicaśca | 1.3.74 ।
णिचः & च
ṇicaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   74

समुदाङ्भ्यो यमोऽग्रन्थे । १.३.७५ ।
samudāṅbhyo yamo'granthe | 1.3.75 ।
समुदाङ्भ्यः & यमः & अग्रन्थे
samudāṅbhyaḥ & yamaḥ & agranthe

Adhyaya : 1

Padaha : 3

Sutra :   75

अनुपसर्गाज्ज्ञः । १.३.७६ ।
anupasargājjñaḥ | 1.3.76 ।
अनुपसर्गात् & ज्ञः
anupasargāt & jñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   76

विभाषोपपदेन प्रतीयमाने । १.३.७७ ।
vibhāṣopapadena pratīyamāne | 1.3.77 ।
विभाषा & उपपदेन & प्रतीयमाने
vibhāṣā & upapadena & pratīyamāne

Adhyaya : 1

Padaha : 3

Sutra :   77

शेषात् कर्तरि परस्मैपदम् । १.३.७८ ।
śeṣāt kartari parasmaipadam | 1.3.78 ।
शेषात् & कर्तरि & परस्मैपदम्
śeṣāt & kartari & parasmaipadam

Adhyaya : 1

Padaha : 3

Sutra :   78

अनुपराभ्यां कृञः । १.३.७९ ।
anuparābhyāṃ kṛñaḥ | 1.3.79 ।
अनुपराभ्याम् & कृञः
anuparābhyām & kṛñaḥ

Adhyaya : 1

Padaha : 3

Sutra :   79

अभिप्रत्यतिभ्यः क्षिपः । १.३.८० ।
abhipratyatibhyaḥ kṣipaḥ | 1.3.80 ।
अभिप्रत्यतिभ्यः & क्षिपः
abhipratyatibhyaḥ & kṣipaḥ

Adhyaya : 1

Padaha : 3

Sutra :   80

प्राद्वहः । १.३.८१ ।
prādvahaḥ | 1.3.81 ।
प्रात् & वहः
prāt & vahaḥ

Adhyaya : 1

Padaha : 3

Sutra :   81

परेर्मृषः । १.३.८२ ।
parermṛṣaḥ | 1.3.82 ।
परेः & मृषः
pareḥ & mṛṣaḥ

Adhyaya : 1

Padaha : 3

Sutra :   82

व्याङ्परिभ्यो रमः । १.३.८३ ।
vyāṅparibhyo ramaḥ | 1.3.83 ।
व्याङ्परिभ्यः & रमः
vyāṅparibhyaḥ & ramaḥ

Adhyaya : 1

Padaha : 3

Sutra :   83

उपाच्च । १.३.८४ ।
upācca | 1.3.84 ।
उपात् & च
upāt & ca

Adhyaya : 1

Padaha : 3

Sutra :   84

विभाषाऽकर्मकात् । १.३.८५ ।
vibhāṣā'karmakāt | 1.3.85 ।
विभाषा & अकर्मकात्
vibhāṣā & akarmakāt

Adhyaya : 1

Padaha : 3

Sutra :   85

बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । १.३.८६ ।
budhayudhanaśajaneṅprudrusrubhyo ṇeḥ | 1.3.86 ।
बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः & णेः
budhayudhanaśajaneṅ-prudrusrubhyaḥ & ṇeḥ

Adhyaya : 1

Padaha : 3

Sutra :   86

निगरणचलनार्थेभ्यः । १.३.८७ ।
nigaraṇacalanārthebhyaḥ | 1.3.87 ।
निगरणचलनार्थेभ्यः & च
nigaraṇacalanārthebhyaḥ & ca

Adhyaya : 1

Padaha : 3

Sutra :   87

अणावकर्मकाच्चित्तवत्कर्तृकात् । १.३.८८ ।
aṇāvakarmakāccittavatkartṛkāt | 1.3.88 ।
अणौ & अकर्मकात् & चित्तवत्कर्तृकात्
aṇau & akarmakāt & cittavatkartṛkāt

Adhyaya : 1

Padaha : 3

Sutra :   88

न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । १.३.८९ ।
na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ | 1.3.89 ।
न & पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
na & pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ

Adhyaya : 1

Padaha : 3

Sutra :   89

वा क्यषः । १.३.९० ।
vā kyaṣaḥ | 1.3.90 ।
वा & क्यषः
vā & kyaṣaḥ

Adhyaya : 1

Padaha : 3

Sutra :   90

द्युद्भ्यो लुङि । १.३.९१ ।
dyudbhyo luṅi | 1.3.91 ।
द्‍युभ्यः & लुङि
d‍yubhyaḥ & luṅi

Adhyaya : 1

Padaha : 3

Sutra :   91

वृद्भ्यः स्यसनोः । १.३.९२ ।
vṛdbhyaḥ syasanoḥ | 1.3.92 ।
वृद्‍भ्यः & स्यसनोः
vṛd‍bhyaḥ & syasanoḥ

Adhyaya : 1

Padaha : 3

Sutra :   92

लुटि च कॢपः । १.३.९३ ।
luṭi ca kḷpaḥ | 1.3.93 ।
लुटि & च & कॢपः
luṭi & ca & kḷpaḥ

Adhyaya : 1

Padaha : 3

Sutra :   93

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In