| |
|

This overlay will guide you through the buttons:

समर्थः पदविधिः । २.१.१ ।
samarthaḥ padavidhiḥ | 2.1.1 ।
samarthaḥ padavidhiḥ | 2.1.1 .
samarthaḥ & padavidhiḥ
सुबामन्त्रिते पराङ्गवत् स्वरे । २.१.२ ।
subāmantrite parāṅgavat svare | 2.1.2 ।
subāmantrite parāṅgavat svare | 2.1.2 .
sup & āmantrite & parāṅgavat & svare
प्राक् कडारात् समासः । २.१.३ ।
prāk kaḍārāt samāsaḥ | 2.1.3 ।
prāk kaḍārāt samāsaḥ | 2.1.3 .
prāk & kaḍārāt‌ & samāsaḥ
सह सुपा । २.१.४ ।
saha supā | 2.1.4 ।
saha supā | 2.1.4 .
saha & supā
अव्ययीभावः । २.१.५ ।
avyayībhāvaḥ | 2.1.5 ।
avyayībhāvaḥ | 2.1.5 .
avyayībhāvaḥ
अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु । २.१.६ ।
avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathā''nupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu | 2.1.6 ।
avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathā''nupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu | 2.1.6 .
avyayam & vibhaktisamīpasamṛddhi-vyṛd‍dhyarthābhāvātyayāsamprati-śabdaprādurbhāvapaścādyathā''nupūrvyayaugapadyasādṛśya-sampattisākalyāntavacaneṣu
यथाऽसादृये । २.१.७ ।
yathā'sādṛye | 2.1.7 ।
yathā'sādṛye | 2.1.7 .
yathā & asādṛye
यावदवधारणे । २.१.८ ।
yāvadavadhāraṇe | 2.1.8 ।
yāvadavadhāraṇe | 2.1.8 .
yāvat & avadhāraṇe
सुप्प्रतिना मात्राऽर्थे । २.१.९ ।
suppratinā mātrā'rthe | 2.1.9 ।
suppratinā mātrā'rthe | 2.1.9 .
sup & pratinā & mātrā'rthe
अक्षशलाकासंख्याः परिणा । २.१.१० ।
akṣaśalākāsaṃkhyāḥ pariṇā | 2.1.10 ।
akṣaśalākāsaṃkhyāḥ pariṇā | 2.1.10 .
akṣaśalākāsaṃkhyāḥ & pariṇā
विभाषा । २.१.११ ।
vibhāṣā | 2.1.11 ।
vibhāṣā | 2.1.11 .
vibhāṣā
अपपरिबहिरञ्चवः पञ्चम्या । २.१.१२ ।
apaparibahirañcavaḥ pañcamyā | 2.1.12 ।
apaparibahirañcavaḥ pañcamyā | 2.1.12 .
apaparibahirañcavaḥ & pañcamyā
आङ् मर्यादाऽभिविध्योः । २.१.१३ ।
āṅ maryādā'bhividhyoḥ | 2.1.13 ।
āṅ maryādā'bhividhyoḥ | 2.1.13 .
āṅ & maryādā'bhividhyoḥ
लक्षणेनाभिप्रती आभिमुख्ये । २.१.१४ ।
lakṣaṇenābhipratī ābhimukhye | 2.1.14 ।
lakṣaṇenābhipratī ābhimukhye | 2.1.14 .
lakṣaṇena & abhipratī & ābhimukhye
अनुर्यत्समया । २.१.१५ ।
anuryatsamayā | 2.1.15 ।
anuryatsamayā | 2.1.15 .
anuḥ & yatsamayā
यस्य चायामः । २.१.१६ ।
yasya cāyāmaḥ | 2.1.16 ।
yasya cāyāmaḥ | 2.1.16 .
yasya & ca & āyāmaḥ
तिष्ठद्गुप्रभृतीनि च । २.१.१७ ।
tiṣṭhadguprabhṛtīni ca | 2.1.17 ।
tiṣṭhadguprabhṛtīni ca | 2.1.17 .
tiṣṭhadguprabhṛtīni & ca
पारे मध्ये षष्ठ्या वा । २.१.१८ ।
pāre madhye ṣaṣṭhyā vā | 2.1.18 ।
pāre madhye ṣaṣṭhyā vā | 2.1.18 .
pāre , madhye (ubhayatra luptaprathamāntanirdeśaḥ) ṣaṣṭhyā & vā
संख्या वंश्येन । २.१.१९ ।
saṃkhyā vaṃśyena | 2.1.19 ।
saṃkhyā vaṃśyena | 2.1.19 .
saṃkhyā & vaṃśyena
नदीभिश्च । २.१.२० ।
nadībhiśca | 2.1.20 ।
nadībhiśca | 2.1.20 .
nadībhiḥ & ca
अन्यपदार्थे च संज्ञायाम् । २.१.२१ ।
anyapadārthe ca saṃjñāyām | 2.1.21 ।
anyapadārthe ca saṃjñāyām | 2.1.21 .
anyapadārthe & ca & saṃjñāyām
तत्पुरुषः । २.१.२२ ।
tatpuruṣaḥ | 2.1.22 ।
tatpuruṣaḥ | 2.1.22 .
tatpuruṣaḥ
द्विगुश्च । २.१.२३ ।
dviguśca | 2.1.23 ।
dviguśca | 2.1.23 .
dviguḥ & ca
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २.१.२४ ।
dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ | 2.1.24 ।
dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ | 2.1.24 .
dvitīyā & śritātītapatitagatātyastaprāptāpannaiḥ
स्वयं क्तेन । २.१.२५ ।
svayaṃ ktena | 2.1.25 ।
svayaṃ ktena | 2.1.25 .
svayam & ktena
खट्वा क्षेपे । २.१.२६ ।
khaṭvā kṣepe | 2.1.26 ।
khaṭvā kṣepe | 2.1.26 .
khaṭvā & kṣepe
सामि । २.१.२७ ।
sāmi | 2.1.27 ।
sāmi | 2.1.27 .
sāmi
कालाः । २.१.२८ ।
kālāḥ | 2.1.28 ।
kālāḥ | 2.1.28 .
kālāḥ
अत्यन्तसंयोगे च । २.१.२९ ।
atyantasaṃyoge ca | 2.1.29 ।
atyantasaṃyoge ca | 2.1.29 .
atyantasaṃyoge & ca
तृतीया तत्कृतार्थेन गुणवचनेन । २.१.३० ।
tṛtīyā tatkṛtārthena guṇavacanena | 2.1.30 ।
tṛtīyā tatkṛtārthena guṇavacanena | 2.1.30 .
tṛtīyā & tatkṛta (luptatṛtīyāntanirdeśaḥ) arthena & guṇavacanena
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । २.१.३१ ।
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ | 2.1.31 ।
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ | 2.1.31 .
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ
कर्तृकरणे कृता बहुलम् । २.१.३२ ।
kartṛkaraṇe kṛtā bahulam | 2.1.32 ।
kartṛkaraṇe kṛtā bahulam | 2.1.32 .
kartṛkaraṇe & kṛtā & bahulam
कृत्यैरधिकार्थवचने । २.१.३३ ।
kṛtyairadhikārthavacane | 2.1.33 ।
kṛtyairadhikārthavacane | 2.1.33 .
kṛtyaiḥ & adhikārthavacane
अन्नेन व्यञ्जनम् । २.१.३४ ।
annena vyañjanam | 2.1.34 ।
annena vyañjanam | 2.1.34 .
annena & vyañjanam
भक्ष्येण मिश्रीकरणम् । २.१.३५ ।
bhakṣyeṇa miśrīkaraṇam | 2.1.35 ।
bhakṣyeṇa miśrīkaraṇam | 2.1.35 .
bhakṣyeṇa & miśrīkaraṇam
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । २.१.३६ ।
caturthī tadarthārthabalihitasukharakṣitaiḥ | 2.1.36 ।
caturthī tadarthārthabalihitasukharakṣitaiḥ | 2.1.36 .
caturthī & tadarthārthabalihitasukharakṣitaiḥ
पञ्चमी भयेन । २.१.३७ ।
pañcamī bhayena | 2.1.37 ।
pañcamī bhayena | 2.1.37 .
pañcamī & bhayena
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । २.१.३८ ।
apetāpoḍhamuktapatitāpatrastairalpaśaḥ | 2.1.38 ।
apetāpoḍhamuktapatitāpatrastairalpaśaḥ | 2.1.38 .
apetāpoḍhamuktapatitāpatrastaiḥ & alpaśaḥ
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन । २.१.३९ ।
stokāntikadūrārthakṛcchrāṇi ktena | 2.1.39 ।
stokāntikadūrārthakṛcchrāṇi ktena | 2.1.39 .
stokāntikadūrārthakṛcchrāṇi & ktena
सप्तमी शौण्डैः । २.१.४० ।
saptamī śauṇḍaiḥ | 2.1.40 ।
saptamī śauṇḍaiḥ | 2.1.40 .
saptamī & śauṇḍaiḥ
सिद्धशुष्कपक्वबन्धैश्च । २.१.४१ ।
siddhaśuṣkapakvabandhaiśca | 2.1.41 ।
siddhaśuṣkapakvabandhaiśca | 2.1.41 .
siddhaśuṣkapakvabandhaiḥ & ca
ध्वाङ्क्षेण क्षेपे । २.१.४२ ।
dhvāṅkṣeṇa kṣepe | 2.1.42 ।
dhvāṅkṣeṇa kṣepe | 2.1.42 .
dhvāṅ-kṣeṇa & kṣepe
कृत्यैर्ऋणे । २.१.४३ ।
kṛtyairṛṇe | 2.1.43 ।
kṛtyairṛṇe | 2.1.43 .
kṛtyaiḥ & ṛṇe
संज्ञायाम् । २.१.४४ ।
saṃjñāyām | 2.1.44 ।
saṃjñāyām | 2.1.44 .
saṃjñāyām
क्तेनाहोरात्रावयवाः । २.१.४५ ।
ktenāhorātrāvayavāḥ | 2.1.45 ।
ktenāhorātrāvayavāḥ | 2.1.45 .
ktena & ahorātrāvayavāḥ
तत्र । २.१.४६ ।
tatra | 2.1.46 ।
tatra | 2.1.46 .
tatra
क्षेपे । २.१.४७ ।
kṣepe | 2.1.47 ।
kṣepe | 2.1.47 .
kṣepe
पात्रेसमितादयश्च । २.१.४८ ।
pātresamitādayaśca | 2.1.48 ।
pātresamitādayaśca | 2.1.48 .
pātresaṃmitādayaḥ & ca
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । २.१.४९ ।
pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena | 2.1.49 ।
pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena | 2.1.49 .
pūrvakālaikasarvajaratpurāṇanavakevalāḥ & samānādhikaraṇena
दिक्संख्ये संज्ञायाम् । २.१.५० ।
diksaṃkhye saṃjñāyām | 2.1.50 ।
diksaṃkhye saṃjñāyām | 2.1.50 .
diksaṅ-khye & saṃjñāyām
तद्धितार्थोत्तरपदसमाहारे च । २.१.५१ ।
taddhitārthottarapadasamāhāre ca | 2.1.51 ।
taddhitārthottarapadasamāhāre ca | 2.1.51 .
taddhitārthottarapadasamāhāre & ca
संख्यापूर्वो द्विगुः । २.१.५२ ।
saṃkhyāpūrvo dviguḥ | 2.1.52 ।
saṃkhyāpūrvo dviguḥ | 2.1.52 .
saṃkhyāpūrvaḥ & dviguḥ
कुत्सितानि कुत्सनैः । २.१.५३ ।
kutsitāni kutsanaiḥ | 2.1.53 ।
kutsitāni kutsanaiḥ | 2.1.53 .
kutsitāni & kutsanaiḥ
पापाणके कुत्सितैः । २.१.५४ ।
pāpāṇake kutsitaiḥ | 2.1.54 ।
pāpāṇake kutsitaiḥ | 2.1.54 .
pāpāṇake & kutsitaiḥ
उपमानानि सामान्यवचनैः । २.१.५५ ।
upamānāni sāmānyavacanaiḥ | 2.1.55 ।
upamānāni sāmānyavacanaiḥ | 2.1.55 .
upamānāni & sāmānyavacanaiḥ
उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २.१.५६ ।
upamitaṃ vyāghrādibhiḥ sāmānyāprayoge | 2.1.56 ।
upamitaṃ vyāghrādibhiḥ sāmānyāprayoge | 2.1.56 .
upamitam & vyāghrādibhiḥ & sāmānyāprayoge
विशेषणं विशेष्येण बहुलम् । २.१.५७ ।
viśeṣaṇaṃ viśeṣyeṇa bahulam | 2.1.57 ।
viśeṣaṇaṃ viśeṣyeṇa bahulam | 2.1.57 .
viśeṣaṇam & viśeṣyeṇa & bahulam
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । २.१.५८ ।
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāśca | 2.1.58 ।
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāśca | 2.1.58 .
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāḥ & ca
श्रेण्यादयः कृतादिभिः । २.१.५९ ।
śreṇyādayaḥ kṛtādibhiḥ | 2.1.59 ।
śreṇyādayaḥ kṛtādibhiḥ | 2.1.59 .
śreṇyādayaḥ & kṛtādibhiḥ
क्तेन नञ्विशिष्टेनानञ् । २.१.६० ।
ktena nañviśiṣṭenānañ | 2.1.60 ।
ktena nañviśiṣṭenānañ | 2.1.60 .
ktena & nañviśiṣṭena & anañ
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । २.१.६१ ।
sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ | 2.1.61 ।
sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ | 2.1.61 .
sanmahatparamottamotkṛṣṭāḥ & pūjyamānaiḥ
वृन्दारकनागकुञ्जरैः पूज्यमानम् । २.१.६२ ।
vṛndārakanāgakuñjaraiḥ pūjyamānam | 2.1.62 ।
vṛndārakanāgakuñjaraiḥ pūjyamānam | 2.1.62 .
vṛndārakanāgakuñjaraiḥ & pūjyamānam
कतरकतमौ जातिपरिप्रश्ने । २.१.६३ ।
katarakatamau jātiparipraśne | 2.1.63 ।
katarakatamau jātiparipraśne | 2.1.63 .
katarakatamau & jātiparipraśne
किं क्षेपे । २.१.६४ ।
kiṃ kṣepe | 2.1.64 ।
kiṃ kṣepe | 2.1.64 .
kim & kṣepe
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः । २.१.६५ ।
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehatbaṣkayaṇīpravaktṝśrotriyādhyāpakadhūrtairjātiḥ | 2.1.65 ।
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehatbaṣkayaṇīpravaktṝśrotriyādhyāpakadhūrtairjātiḥ | 2.1.65 .
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadvaṣkayaṇīpravaktṝ-śrotriyādhyāpakadhūrtaiḥ & jātiḥ
प्रशंसावचनैश्च । २.१.६६ ।
praśaṃsāvacanaiśca | 2.1.66 ।
praśaṃsāvacanaiśca | 2.1.66 .
praśaṃsāvacanaiḥ & ca
युवा खलतिपलितवलिनजरतीभिः । २.१.६७ ।
yuvā khalatipalitavalinajaratībhiḥ | 2.1.67 ।
yuvā khalatipalitavalinajaratībhiḥ | 2.1.67 .
yuvā & khalatipalitavalinajaratībhiḥ
कृत्यतुल्याख्या अजात्या । २.१.६८ ।
kṛtyatulyākhyā ajātyā | 2.1.68 ।
kṛtyatulyākhyā ajātyā | 2.1.68 .
kṛtyatulyākhyāḥ & ajātyā
वर्णो वर्णेन । २.१.६९ ।
varṇo varṇena | 2.1.69 ।
varṇo varṇena | 2.1.69 .
varṇaḥ & varṇena
कुमारः श्रमणाऽऽदिभिः । २.१.७० ।
kumāraḥ śramaṇā''dibhiḥ | 2.1.70 ।
kumāraḥ śramaṇā''dibhiḥ | 2.1.70 .
kumāraḥ & śramaṇā''dibhiḥ
चतुष्पादो गर्भिण्या । २.१.७१ ।
catuṣpādo garbhiṇyā | 2.1.71 ।
catuṣpādo garbhiṇyā | 2.1.71 .
catuṣpādaḥ & garbhiṇyā
मयूरव्यंसकादयश्च । २.१.७२ ।
mayūravyaṃsakādayaśca | 2.1.72 ।
mayūravyaṃsakādayaśca | 2.1.72 .
mayūravyaṃsakādayaḥ & ca

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In