Panini Sutras

Adhyaya - 2

Padaha - 1

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
समर्थः पदविधिः । २.१.१ ।
samarthaḥ padavidhiḥ | 2.1.1 ।
समर्थः & पदविधिः
samarthaḥ & padavidhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   1

सुबामन्त्रिते पराङ्गवत्‌ स्वरे । २.१.२ ।
subāmantrite parāṅgavat‌ svare | 2.1.2 ।
सुप् & आमन्त्रिते & पराङ्गवत् & स्वरे
sup & āmantrite & parāṅgavat & svare

Adhyaya : 2

Padaha : 1

Sutra :   2

प्राक् कडारात्‌ समासः । २.१.३ ।
prāk kaḍārāt‌ samāsaḥ | 2.1.3 ।
प्राक् & कडारात्‌ & समासः
prāk & kaḍārāt‌ & samāsaḥ

Adhyaya : 2

Padaha : 1

Sutra :   3

सह सुपा । २.१.४ ।
saha supā | 2.1.4 ।
सह & सुपा
saha & supā

Adhyaya : 2

Padaha : 1

Sutra :   4

अव्ययीभावः । २.१.५ ।
avyayībhāvaḥ | 2.1.5 ।
अव्ययीभावः
avyayībhāvaḥ

Adhyaya : 2

Padaha : 1

Sutra :   5

अव्ययं विभक्तिसमीप - समृद्धिव्यृद्ध्यर्था - भावात्ययासम्प्रतिशब्द - प्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौग - पद्यसादृश्यसम्पत्ति - साकल्यान्तवचनेषु । २.१.६ ।
avyayaṃ vibhaktisamīpa - samṛddhivyṛddhyarthā - bhāvātyayāsampratiśabda - prādurbhāvapaścādyathā'' nupūrvyayauga - padyasādṛśyasampatti - sākalyāntavacaneṣu | 2.1.6 ।
अव्ययम् & विभक्तिसमीपसमृद्धि- व्यृद्‍ध्यर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथाऽ - ऽनुपूर्व्ययौगपद्यसादृश्य- सम्पत्तिसाकल्यान्तवचनेषु
avyayam & vibhaktisamīpasamṛddhi- vyṛd‍dhyarthābhāvātyayāsamprati- śabdaprādurbhāvapaścādyathā'' nupūrvyayaugapadyasādṛśya- sampattisākalyāntavacaneṣu

Adhyaya : 2

Padaha : 1

Sutra :   6

यथाऽसादृये । २.१.७ ।
yathā'sādṛye | 2.1.7 ।
यथा & असादृये
yathā & asādṛye

Adhyaya : 2

Padaha : 1

Sutra :   7

यावदवधारणे । २.१.८ ।
yāvadavadhāraṇe | 2.1.8 ।
यावत् & अवधारणे
yāvat & avadhāraṇe

Adhyaya : 2

Padaha : 1

Sutra :   8

सुप्प्रतिना मात्राऽर्थे । २.१.९ ।
suppratinā mātrā'rthe | 2.1.9 ।
सुप् & प्रतिना & मात्राऽर्थे
sup & pratinā & mātrā'rthe

Adhyaya : 2

Padaha : 1

Sutra :   9

अक्षशलाकासंख्याः परिणा । २.१.१० ।
akṣaśalākāsaṃkhyāḥ pariṇā | 2.1.10 ।
अक्षशलाकासंख्याः & परिणा
akṣaśalākāsaṃkhyāḥ & pariṇā

Adhyaya : 2

Padaha : 1

Sutra :   10

विभाषा । २.१.११ ।
vibhāṣā | 2.1.11 ।
विभाषा
vibhāṣā

Adhyaya : 2

Padaha : 1

Sutra :   11

अपपरिबहिरञ्चवः पञ्चम्या । २.१.१२ ।
apaparibahirañcavaḥ pañcamyā | 2.1.12 ।
अपपरिबहिरञ्चवः & पञ्चम्या
apaparibahirañcavaḥ & pañcamyā

Adhyaya : 2

Padaha : 1

Sutra :   12

आङ् मर्यादाऽभिविध्योः । २.१.१३ ।
āṅ maryādā'bhividhyoḥ | 2.1.13 ।
आङ् & मर्यादाऽभिविध्योः
āṅ & maryādā'bhividhyoḥ

Adhyaya : 2

Padaha : 1

Sutra :   13

लक्षणेनाभिप्रती आभिमुख्ये । २.१.१४ ।
lakṣaṇenābhipratī ābhimukhye | 2.1.14 ।
लक्षणेन & अभिप्रती & आभिमुख्ये
lakṣaṇena & abhipratī & ābhimukhye

Adhyaya : 2

Padaha : 1

Sutra :   14

अनुर्यत्समया । २.१.१५ ।
anuryatsamayā | 2.1.15 ।
अनुः & यत्समया
anuḥ & yatsamayā

Adhyaya : 2

Padaha : 1

Sutra :   15

यस्य चायामः । २.१.१६ ।
yasya cāyāmaḥ | 2.1.16 ।
यस्य & च & आयामः
yasya & ca & āyāmaḥ

Adhyaya : 2

Padaha : 1

Sutra :   16

तिष्ठद्गुप्रभृतीनि च । २.१.१७ ।
tiṣṭhadguprabhṛtīni ca | 2.1.17 ।
तिष्ठद्गुप्रभृतीनि & च
tiṣṭhadguprabhṛtīni & ca

Adhyaya : 2

Padaha : 1

Sutra :   17

पारे मध्ये षष्ठ्या वा । २.१.१८ ।
pāre madhye ṣaṣṭhyā vā | 2.1.18 ।
पारे , मध्ये (उभयत्र लुप्तप्रथमान्तनिर्देशः) षष्ठ्या & वा
pāre , madhye (ubhayatra luptaprathamāntanirdeśaḥ) ṣaṣṭhyā & vā

Adhyaya : 2

Padaha : 1

Sutra :   18

संख्या वंश्येन । २.१.१९ ।
saṃkhyā vaṃśyena | 2.1.19 ।
संख्या & वंश्येन
saṃkhyā & vaṃśyena

Adhyaya : 2

Padaha : 1

Sutra :   19

नदीभिश्च । २.१.२० ।
nadībhiśca | 2.1.20 ।
नदीभिः & च
nadībhiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   20

अन्यपदार्थे च संज्ञायाम्‌ । २.१.२१ ।
anyapadārthe ca saṃjñāyām‌ | 2.1.21 ।
अन्यपदार्थे & च & संज्ञायाम्
anyapadārthe & ca & saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   21

तत्पुरुषः । २.१.२२ ।
tatpuruṣaḥ | 2.1.22 ।
तत्पुरुषः
tatpuruṣaḥ

Adhyaya : 2

Padaha : 1

Sutra :   22

द्विगुश्च । २.१.२३ ।
dviguśca | 2.1.23 ।
द्विगुः & च
dviguḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   23

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २.१.२४ ।
dvitīyā śritātītapatitagatātyasta prāptāpannaiḥ | 2.1.24 ।
द्वितीया & श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
dvitīyā & śritātītapatitagatātyasta - prāptāpannaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   24

स्वयं क्तेन । २.१.२५ ।
svayaṃ ktena | 2.1.25 ।
स्वयम् & क्तेन
svayam & ktena

Adhyaya : 2

Padaha : 1

Sutra :   25

खट्वा क्षेपे । २.१.२६ ।
khaṭvā kṣepe | 2.1.26 ।
खट्वा & क्षेपे
khaṭvā & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   26

सामि । २.१.२७ ।
sāmi | 2.1.27 ।
सामि
sāmi

Adhyaya : 2

Padaha : 1

Sutra :   27

कालाः । २.१.२८ ।
kālāḥ | 2.1.28 ।
कालाः
kālāḥ

Adhyaya : 2

Padaha : 1

Sutra :   28

अत्यन्तसंयोगे च । २.१.२९ ।
atyantasaṃyoge ca | 2.1.29 ।
अत्यन्तसंयोगे & च
atyantasaṃyoge & ca

Adhyaya : 2

Padaha : 1

Sutra :   29

तृतीया तत्कृतार्थेन गुणवचनेन । २.१.३० ।
tṛtīyā tatkṛtārthena guṇavacanena | 2.1.30 ।
तृतीया & तत्कृत & अर्थेन & गुणवचनेन
tṛtīyā & tatkṛta (luptatṛtīyāntanirdeśaḥ) arthena & guṇavacanena

Adhyaya : 2

Padaha : 1

Sutra :   30

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । २.१.३१ ।
pūrvasadṛśasamonārtha - kalahanipuṇamiśraślakṣṇaiḥ | 2.1.31 ।
पूर्वसदृशसमोनार्थ - कलहनिपुणमिश्रश्लक्ष्णैः
pūrvasadṛśasamonārtha - kalahanipuṇamiśraślakṣṇaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   31

कर्तृकरणे कृता बहुलम्‌ । २.१.३२ ।
kartṛkaraṇe kṛtā bahulam‌ | 2.1.32 ।
कर्तृकरणे & कृता & बहुलम्
kartṛkaraṇe & kṛtā & bahulam

Adhyaya : 2

Padaha : 1

Sutra :   32

कृत्यैरधिकार्थवचने । २.१.३३ ।
kṛtyairadhikārthavacane | 2.1.33 ।
कृत्यैः & अधिकार्थवचने
kṛtyaiḥ & adhikārthavacane

Adhyaya : 2

Padaha : 1

Sutra :   33

अन्नेन व्यञ्जनम्‌ । २.१.३४ ।
annena vyañjanam‌ | 2.1.34 ।
अन्नेन & व्यञ्जनम्
annena & vyañjanam

Adhyaya : 2

Padaha : 1

Sutra :   34

भक्ष्येण मिश्रीकरणम्‌ । २.१.३५ ।
bhakṣyeṇa miśrīkaraṇam‌ | 2.1.35 ।
भक्ष्येण & मिश्रीकरणम्
bhakṣyeṇa & miśrīkaraṇam

Adhyaya : 2

Padaha : 1

Sutra :   35

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । २.१.३६ ।
caturthī tadarthārthabalihitasukharakṣitaiḥ | 2.1.36 ।
चतुर्थी & तदर्थार्थबलिहितसुखरक्षितैः
caturthī & tadarthārthabalihitasukharakṣitaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   36

पञ्चमी भयेन । २.१.३७ ।
pañcamī bhayena | 2.1.37 ।
पञ्चमी & भयेन
pañcamī & bhayena

Adhyaya : 2

Padaha : 1

Sutra :   37

अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । २.१.३८ ।
apetāpoḍhamuktapatitā - patrastairalpaśaḥ | 2.1.38 ।
अपेतापोढमुक्तपतितापत्रस्तैः & अल्पशः
apetāpoḍhamuktapatitā - patrastaiḥ & alpaśaḥ

Adhyaya : 2

Padaha : 1

Sutra :   38

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन । २.१.३९ ।
stokāntikadūrārthakṛcchrāṇi ktena | 2.1.39 ।
स्तोकान्तिकदूरार्थकृच्छ्राणि & क्तेन
stokāntikadūrārthakṛcchrāṇi & ktena

Adhyaya : 2

Padaha : 1

Sutra :   39

सप्तमी शौण्डैः । २.१.४० ।
saptamī śauṇḍaiḥ | 2.1.40 ।
सप्तमी & शौण्डैः
saptamī & śauṇḍaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   40

सिद्धशुष्कपक्वबन्धैश्च । २.१.४१ ।
siddhaśuṣkapakvabandhaiśca | 2.1.41 ।
सिद्धशुष्कपक्वबन्धैः & च
siddhaśuṣkapakvabandhaiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   41

ध्वाङ्क्षेण क्षेपे । २.१.४२ ।
dhvāṅkṣeṇa kṣepe | 2.1.42 ।
ध्वाङ्-क्षेण & क्षेपे
dhvāṅ-kṣeṇa & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   42

कृत्यैर्ऋणे । २.१.४३ ।
kṛtyairṛṇe | 2.1.43 ।
कृत्यैः & ऋणे
kṛtyaiḥ & ṛṇe

Adhyaya : 2

Padaha : 1

Sutra :   43

संज्ञायाम्‌ । २.१.४४ ।
saṃjñāyām‌ | 2.1.44 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   44

क्तेनाहोरात्रावयवाः । २.१.४५ ।
ktenāhorātrāvayavāḥ | 2.1.45 ।
क्तेन & अहोरात्रावयवाः
ktena & ahorātrāvayavāḥ

Adhyaya : 2

Padaha : 1

Sutra :   45

तत्र । २.१.४६ ।
tatra | 2.1.46 ।
तत्र
tatra

Adhyaya : 2

Padaha : 1

Sutra :   46

क्षेपे । २.१.४७ ।
kṣepe | 2.1.47 ।
क्षेपे
kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   47

पात्रेसमितादयश्च । २.१.४८ ।
pātresamitādayaśca | 2.1.48 ।
पात्रेसंमितादयः & च
pātresaṃmitādayaḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   48

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । २.१.४९ ।
pūrvakālaikasarvajarat - purāṇanavakevalāḥ samānādhikaraṇena | 2.1.49 ।
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः & समानाधिकरणेन
pūrvakālaikasarvajarat - purāṇanavakevalāḥ & samānādhikaraṇena

Adhyaya : 2

Padaha : 1

Sutra :   49

दिक्संख्ये संज्ञायाम्‌ । २.१.५० ।
diksaṃkhye saṃjñāyām‌ | 2.1.50 ।
दिक्सङ्-ख्ये & संज्ञायाम्
diksaṅ-khye & saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   50

तद्धितार्थोत्तरपदसमाहारे च । २.१.५१ ।
taddhitārthottarapadasamāhāre ca | 2.1.51 ।
तद्धितार्थोत्तरपदसमाहारे & च
taddhitārthottarapadasamāhāre & ca

Adhyaya : 2

Padaha : 1

Sutra :   51

संख्यापूर्वो द्विगुः । २.१.५२ ।
saṃkhyāpūrvo dviguḥ | 2.1.52 ।
संख्यापूर्वः & द्विगुः
saṃkhyāpūrvaḥ & dviguḥ

Adhyaya : 2

Padaha : 1

Sutra :   52

कुत्सितानि कुत्सनैः । २.१.५३ ।
kutsitāni kutsanaiḥ | 2.1.53 ।
कुत्सितानि & कुत्सनैः
kutsitāni & kutsanaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   53

पापाणके कुत्सितैः । २.१.५४ ।
pāpāṇake kutsitaiḥ | 2.1.54 ।
पापाणके & कुत्सितैः
pāpāṇake & kutsitaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   54

उपमानानि सामान्यवचनैः । २.१.५५ ।
upamānāni sāmānyavacanaiḥ | 2.1.55 ।
उपमानानि & सामान्यवचनैः
upamānāni & sāmānyavacanaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   55

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २.१.५६ ।
upamitaṃ vyāghrādibhiḥ sāmānyāprayoge | 2.1.56 ।
उपमितम् & व्याघ्रादिभिः & सामान्याप्रयोगे
upamitam & vyāghrādibhiḥ & sāmānyāprayoge

Adhyaya : 2

Padaha : 1

Sutra :   56

विशेषणं विशेष्येण बहुलम्‌ । २.१.५७ ।
viśeṣaṇaṃ viśeṣyeṇa bahulam‌ | 2.1.57 ।
विशेषणम् & विशेष्येण & बहुलम्
viśeṣaṇam & viśeṣyeṇa & bahulam

Adhyaya : 2

Padaha : 1

Sutra :   57

पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । २.१.५८ ।
pūrvāparaprathamacaramajaghan - yasamāna madhyamadhyamavīrāśca | 2.1.58 ।
पूर्वापरप्रथमचरमजघन् यसमानमध्यमध्यमवीराः & च
pūrvāparaprathamacaramajaghan - yasamānamadhyamadhyamavīrāḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   58

श्रेण्यादयः कृतादिभिः । २.१.५९ ।
śreṇyādayaḥ kṛtādibhiḥ | 2.1.59 ।
श्रेण्यादयः & कृतादिभिः
śreṇyādayaḥ & kṛtādibhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   59

क्तेन नञ्विशिष्टेनानञ् । २.१.६० ।
ktena nañviśiṣṭenānañ | 2.1.60 ।
क्तेन & नञ्विशिष्टेन & अनञ्
ktena & nañviśiṣṭena & anañ

Adhyaya : 2

Padaha : 1

Sutra :   60

सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । २.१.६१ ।
sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ | 2.1.61 ।
सन्महत्परमोत्तमोत्कृष्टाः & पूज्यमानैः
sanmahatparamottamotkṛṣṭāḥ & pūjyamānaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   61

वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ । २.१.६२ ।
vṛndārakanāgakuñjaraiḥ pūjyamānam‌ | 2.1.62 ।
वृन्दारकनागकुञ्जरैः & पूज्यमानम्
vṛndārakanāgakuñjaraiḥ & pūjyamānam

Adhyaya : 2

Padaha : 1

Sutra :   62

कतरकतमौ जातिपरिप्रश्ने । २.१.६३ ।
katarakatamau jātiparipraśne | 2.1.63 ।
कतरकतमौ & जातिपरिप्रश्ने
katarakatamau & jātiparipraśne

Adhyaya : 2

Padaha : 1

Sutra :   63

किं क्षेपे । २.१.६४ ।
kiṃ kṣepe | 2.1.64 ।
किम् & क्षेपे
kim & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   64

पोटायुवतिस्तोककतिपयगृष्टिधेनु - वशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः । २.१.६५ ।
poṭāyuvatistokakatipayagṛṣṭidhenu - vaśāvehatbaṣkayaṇīpravaktṝ - śrotriyādhyāpakadhūrtair jātiḥ | 2.1.65 ।
पोटायुवतिस्तोककतिपयगृष्टिधेनु - वशावेहद्वष्कयणीप्रवक्तॄ- श्रोत्रियाध्यापकधूर्तैः & जातिः
poṭāyuvatistokakatipayagṛṣṭidhenu - vaśāvehadvaṣkayaṇīpravaktṝ- śrotriyādhyāpakadhūrtaiḥ & jātiḥ

Adhyaya : 2

Padaha : 1

Sutra :   65

प्रशंसावचनैश्च । २.१.६६ ।
praśaṃsāvacanaiśca | 2.1.66 ।
प्रशंसावचनैः & च
praśaṃsāvacanaiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   66

युवा खलतिपलितवलिनजरतीभिः । २.१.६७ ।
yuvā khalatipalitavalinajaratībhiḥ | 2.1.67 ।
युवा & खलतिपलितवलिनजरतीभिः
yuvā & khalatipalitavalinajaratībhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   67

कृत्यतुल्याख्या अजात्या । २.१.६८ ।
kṛtyatulyākhyā ajātyā | 2.1.68 ।
कृत्यतुल्याख्याः & अजात्या
kṛtyatulyākhyāḥ & ajātyā

Adhyaya : 2

Padaha : 1

Sutra :   68

वर्णो वर्णेन । २.१.६९ ।
varṇo varṇena | 2.1.69 ।
वर्णः & वर्णेन
varṇaḥ & varṇena

Adhyaya : 2

Padaha : 1

Sutra :   69

कुमारः श्रमणाऽऽदिभिः । २.१.७० ।
kumāraḥ śramaṇā''dibhiḥ | 2.1.70 ।
कुमारः & श्रमणाऽऽदिभिः
kumāraḥ & śramaṇā''dibhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   70

चतुष्पादो गर्भिण्या । २.१.७१ ।
catuṣpādo garbhiṇyā | 2.1.71 ।
चतुष्पादः & गर्भिण्या
catuṣpādaḥ & garbhiṇyā

Adhyaya : 2

Padaha : 1

Sutra :   71

मयूरव्यंसकादयश्च । २.१.७२ ।
mayūravyaṃsakādayaśca | 2.1.72 ।
मयूरव्यंसकादयः & च
mayūravyaṃsakādayaḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   72

समर्थः पदविधिः । २.१.१ ।
samarthaḥ padavidhiḥ | 2.1.1 ।
समर्थः & पदविधिः
samarthaḥ & padavidhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   1

सुबामन्त्रिते पराङ्गवत्‌ स्वरे । २.१.२ ।
subāmantrite parāṅgavat‌ svare | 2.1.2 ।
सुप् & आमन्त्रिते & पराङ्गवत् & स्वरे
sup & āmantrite & parāṅgavat & svare

Adhyaya : 2

Padaha : 1

Sutra :   2

प्राक् कडारात्‌ समासः । २.१.३ ।
prāk kaḍārāt‌ samāsaḥ | 2.1.3 ।
प्राक् & कडारात्‌ & समासः
prāk & kaḍārāt‌ & samāsaḥ

Adhyaya : 2

Padaha : 1

Sutra :   3

सह सुपा । २.१.४ ।
saha supā | 2.1.4 ।
सह & सुपा
saha & supā

Adhyaya : 2

Padaha : 1

Sutra :   4

अव्ययीभावः । २.१.५ ।
avyayībhāvaḥ | 2.1.5 ।
अव्ययीभावः
avyayībhāvaḥ

Adhyaya : 2

Padaha : 1

Sutra :   5

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु । २.१.६ ।
avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathā''nupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu | 2.1.6 ।
अव्ययम् & विभक्तिसमीपसमृद्धि-व्यृद्‍ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-सम्पत्तिसाकल्यान्तवचनेषु
avyayam & vibhaktisamīpasamṛddhi-vyṛd‍dhyarthābhāvātyayāsamprati-śabdaprādurbhāvapaścādyathā''nupūrvyayaugapadyasādṛśya-sampattisākalyāntavacaneṣu

Adhyaya : 2

Padaha : 1

Sutra :   6

यथाऽसादृये । २.१.७ ।
yathā'sādṛye | 2.1.7 ।
यथा & असादृये
yathā & asādṛye

Adhyaya : 2

Padaha : 1

Sutra :   7

यावदवधारणे । २.१.८ ।
yāvadavadhāraṇe | 2.1.8 ।
यावत् & अवधारणे
yāvat & avadhāraṇe

Adhyaya : 2

Padaha : 1

Sutra :   8

सुप्प्रतिना मात्राऽर्थे । २.१.९ ।
suppratinā mātrā'rthe | 2.1.9 ।
सुप् & प्रतिना & मात्राऽर्थे
sup & pratinā & mātrā'rthe

Adhyaya : 2

Padaha : 1

Sutra :   9

अक्षशलाकासंख्याः परिणा । २.१.१० ।
akṣaśalākāsaṃkhyāḥ pariṇā | 2.1.10 ।
अक्षशलाकासंख्याः & परिणा
akṣaśalākāsaṃkhyāḥ & pariṇā

Adhyaya : 2

Padaha : 1

Sutra :   10

विभाषा । २.१.११ ।
vibhāṣā | 2.1.11 ।
विभाषा
vibhāṣā

Adhyaya : 2

Padaha : 1

Sutra :   11

अपपरिबहिरञ्चवः पञ्चम्या । २.१.१२ ।
apaparibahirañcavaḥ pañcamyā | 2.1.12 ।
अपपरिबहिरञ्चवः & पञ्चम्या
apaparibahirañcavaḥ & pañcamyā

Adhyaya : 2

Padaha : 1

Sutra :   12

आङ् मर्यादाऽभिविध्योः । २.१.१३ ।
āṅ maryādā'bhividhyoḥ | 2.1.13 ।
आङ् & मर्यादाऽभिविध्योः
āṅ & maryādā'bhividhyoḥ

Adhyaya : 2

Padaha : 1

Sutra :   13

लक्षणेनाभिप्रती आभिमुख्ये । २.१.१४ ।
lakṣaṇenābhipratī ābhimukhye | 2.1.14 ।
लक्षणेन & अभिप्रती & आभिमुख्ये
lakṣaṇena & abhipratī & ābhimukhye

Adhyaya : 2

Padaha : 1

Sutra :   14

अनुर्यत्समया । २.१.१५ ।
anuryatsamayā | 2.1.15 ।
अनुः & यत्समया
anuḥ & yatsamayā

Adhyaya : 2

Padaha : 1

Sutra :   15

यस्य चायामः । २.१.१६ ।
yasya cāyāmaḥ | 2.1.16 ।
यस्य & च & आयामः
yasya & ca & āyāmaḥ

Adhyaya : 2

Padaha : 1

Sutra :   16

तिष्ठद्गुप्रभृतीनि च । २.१.१७ ।
tiṣṭhadguprabhṛtīni ca | 2.1.17 ।
तिष्ठद्गुप्रभृतीनि & च
tiṣṭhadguprabhṛtīni & ca

Adhyaya : 2

Padaha : 1

Sutra :   17

पारे मध्ये षष्ठ्या वा । २.१.१८ ।
pāre madhye ṣaṣṭhyā vā | 2.1.18 ।
पारे , मध्ये (उभयत्र लुप्तप्रथमान्तनिर्देशः) षष्ठ्या & वा
pāre , madhye (ubhayatra luptaprathamāntanirdeśaḥ) ṣaṣṭhyā & vā

Adhyaya : 2

Padaha : 1

Sutra :   18

संख्या वंश्येन । २.१.१९ ।
saṃkhyā vaṃśyena | 2.1.19 ।
संख्या & वंश्येन
saṃkhyā & vaṃśyena

Adhyaya : 2

Padaha : 1

Sutra :   19

नदीभिश्च । २.१.२० ।
nadībhiśca | 2.1.20 ।
नदीभिः & च
nadībhiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   20

अन्यपदार्थे च संज्ञायाम्‌ । २.१.२१ ।
anyapadārthe ca saṃjñāyām‌ | 2.1.21 ।
अन्यपदार्थे & च & संज्ञायाम्
anyapadārthe & ca & saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   21

तत्पुरुषः । २.१.२२ ।
tatpuruṣaḥ | 2.1.22 ।
तत्पुरुषः
tatpuruṣaḥ

Adhyaya : 2

Padaha : 1

Sutra :   22

द्विगुश्च । २.१.२३ ।
dviguśca | 2.1.23 ।
द्विगुः & च
dviguḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   23

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २.१.२४ ।
dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ | 2.1.24 ।
द्वितीया & श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
dvitīyā & śritātītapatitagatātyastaprāptāpannaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   24

स्वयं क्तेन । २.१.२५ ।
svayaṃ ktena | 2.1.25 ।
स्वयम् & क्तेन
svayam & ktena

Adhyaya : 2

Padaha : 1

Sutra :   25

खट्वा क्षेपे । २.१.२६ ।
khaṭvā kṣepe | 2.1.26 ।
खट्वा & क्षेपे
khaṭvā & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   26

सामि । २.१.२७ ।
sāmi | 2.1.27 ।
सामि
sāmi

Adhyaya : 2

Padaha : 1

Sutra :   27

कालाः । २.१.२८ ।
kālāḥ | 2.1.28 ।
कालाः
kālāḥ

Adhyaya : 2

Padaha : 1

Sutra :   28

अत्यन्तसंयोगे च । २.१.२९ ।
atyantasaṃyoge ca | 2.1.29 ।
अत्यन्तसंयोगे & च
atyantasaṃyoge & ca

Adhyaya : 2

Padaha : 1

Sutra :   29

तृतीया तत्कृतार्थेन गुणवचनेन । २.१.३० ।
tṛtīyā tatkṛtārthena guṇavacanena | 2.1.30 ।
तृतीया & तत्कृत (लुप्ततृतीयान्तनिर्देशः) अर्थेन & गुणवचनेन
tṛtīyā & tatkṛta (luptatṛtīyāntanirdeśaḥ) arthena & guṇavacanena

Adhyaya : 2

Padaha : 1

Sutra :   30

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । २.१.३१ ।
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ | 2.1.31 ।
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   31

कर्तृकरणे कृता बहुलम्‌ । २.१.३२ ।
kartṛkaraṇe kṛtā bahulam‌ | 2.1.32 ।
कर्तृकरणे & कृता & बहुलम्
kartṛkaraṇe & kṛtā & bahulam

Adhyaya : 2

Padaha : 1

Sutra :   32

कृत्यैरधिकार्थवचने । २.१.३३ ।
kṛtyairadhikārthavacane | 2.1.33 ।
कृत्यैः & अधिकार्थवचने
kṛtyaiḥ & adhikārthavacane

Adhyaya : 2

Padaha : 1

Sutra :   33

अन्नेन व्यञ्जनम्‌ । २.१.३४ ।
annena vyañjanam‌ | 2.1.34 ।
अन्नेन & व्यञ्जनम्
annena & vyañjanam

Adhyaya : 2

Padaha : 1

Sutra :   34

भक्ष्येण मिश्रीकरणम्‌ । २.१.३५ ।
bhakṣyeṇa miśrīkaraṇam‌ | 2.1.35 ।
भक्ष्येण & मिश्रीकरणम्
bhakṣyeṇa & miśrīkaraṇam

Adhyaya : 2

Padaha : 1

Sutra :   35

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । २.१.३६ ।
caturthī tadarthārthabalihitasukharakṣitaiḥ | 2.1.36 ।
चतुर्थी & तदर्थार्थबलिहितसुखरक्षितैः
caturthī & tadarthārthabalihitasukharakṣitaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   36

पञ्चमी भयेन । २.१.३७ ।
pañcamī bhayena | 2.1.37 ।
पञ्चमी & भयेन
pañcamī & bhayena

Adhyaya : 2

Padaha : 1

Sutra :   37

अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । २.१.३८ ।
apetāpoḍhamuktapatitāpatrastairalpaśaḥ | 2.1.38 ।
अपेतापोढमुक्तपतितापत्रस्तैः & अल्पशः
apetāpoḍhamuktapatitāpatrastaiḥ & alpaśaḥ

Adhyaya : 2

Padaha : 1

Sutra :   38

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन । २.१.३९ ।
stokāntikadūrārthakṛcchrāṇi ktena | 2.1.39 ।
स्तोकान्तिकदूरार्थकृच्छ्राणि & क्तेन
stokāntikadūrārthakṛcchrāṇi & ktena

Adhyaya : 2

Padaha : 1

Sutra :   39

सप्तमी शौण्डैः । २.१.४० ।
saptamī śauṇḍaiḥ | 2.1.40 ।
सप्तमी & शौण्डैः
saptamī & śauṇḍaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   40

सिद्धशुष्कपक्वबन्धैश्च । २.१.४१ ।
siddhaśuṣkapakvabandhaiśca | 2.1.41 ।
सिद्धशुष्कपक्वबन्धैः & च
siddhaśuṣkapakvabandhaiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   41

ध्वाङ्क्षेण क्षेपे । २.१.४२ ।
dhvāṅkṣeṇa kṣepe | 2.1.42 ।
ध्वाङ्-क्षेण & क्षेपे
dhvāṅ-kṣeṇa & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   42

कृत्यैर्ऋणे । २.१.४३ ।
kṛtyairṛṇe | 2.1.43 ।
कृत्यैः & ऋणे
kṛtyaiḥ & ṛṇe

Adhyaya : 2

Padaha : 1

Sutra :   43

संज्ञायाम्‌ । २.१.४४ ।
saṃjñāyām‌ | 2.1.44 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   44

क्तेनाहोरात्रावयवाः । २.१.४५ ।
ktenāhorātrāvayavāḥ | 2.1.45 ।
क्तेन & अहोरात्रावयवाः
ktena & ahorātrāvayavāḥ

Adhyaya : 2

Padaha : 1

Sutra :   45

तत्र । २.१.४६ ।
tatra | 2.1.46 ।
तत्र
tatra

Adhyaya : 2

Padaha : 1

Sutra :   46

क्षेपे । २.१.४७ ।
kṣepe | 2.1.47 ।
क्षेपे
kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   47

पात्रेसमितादयश्च । २.१.४८ ।
pātresamitādayaśca | 2.1.48 ।
पात्रेसंमितादयः & च
pātresaṃmitādayaḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   48

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । २.१.४९ ।
pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena | 2.1.49 ।
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः & समानाधिकरणेन
pūrvakālaikasarvajaratpurāṇanavakevalāḥ & samānādhikaraṇena

Adhyaya : 2

Padaha : 1

Sutra :   49

दिक्संख्ये संज्ञायाम्‌ । २.१.५० ।
diksaṃkhye saṃjñāyām‌ | 2.1.50 ।
दिक्सङ्-ख्ये & संज्ञायाम्
diksaṅ-khye & saṃjñāyām

Adhyaya : 2

Padaha : 1

Sutra :   50

तद्धितार्थोत्तरपदसमाहारे च । २.१.५१ ।
taddhitārthottarapadasamāhāre ca | 2.1.51 ।
तद्धितार्थोत्तरपदसमाहारे & च
taddhitārthottarapadasamāhāre & ca

Adhyaya : 2

Padaha : 1

Sutra :   51

संख्यापूर्वो द्विगुः । २.१.५२ ।
saṃkhyāpūrvo dviguḥ | 2.1.52 ।
संख्यापूर्वः & द्विगुः
saṃkhyāpūrvaḥ & dviguḥ

Adhyaya : 2

Padaha : 1

Sutra :   52

कुत्सितानि कुत्सनैः । २.१.५३ ।
kutsitāni kutsanaiḥ | 2.1.53 ।
कुत्सितानि & कुत्सनैः
kutsitāni & kutsanaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   53

पापाणके कुत्सितैः । २.१.५४ ।
pāpāṇake kutsitaiḥ | 2.1.54 ।
पापाणके & कुत्सितैः
pāpāṇake & kutsitaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   54

उपमानानि सामान्यवचनैः । २.१.५५ ।
upamānāni sāmānyavacanaiḥ | 2.1.55 ।
उपमानानि & सामान्यवचनैः
upamānāni & sāmānyavacanaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   55

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २.१.५६ ।
upamitaṃ vyāghrādibhiḥ sāmānyāprayoge | 2.1.56 ।
उपमितम् & व्याघ्रादिभिः & सामान्याप्रयोगे
upamitam & vyāghrādibhiḥ & sāmānyāprayoge

Adhyaya : 2

Padaha : 1

Sutra :   56

विशेषणं विशेष्येण बहुलम्‌ । २.१.५७ ।
viśeṣaṇaṃ viśeṣyeṇa bahulam‌ | 2.1.57 ।
विशेषणम् & विशेष्येण & बहुलम्
viśeṣaṇam & viśeṣyeṇa & bahulam

Adhyaya : 2

Padaha : 1

Sutra :   57

पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । २.१.५८ ।
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāśca | 2.1.58 ।
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः & च
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   58

श्रेण्यादयः कृतादिभिः । २.१.५९ ।
śreṇyādayaḥ kṛtādibhiḥ | 2.1.59 ।
श्रेण्यादयः & कृतादिभिः
śreṇyādayaḥ & kṛtādibhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   59

क्तेन नञ्विशिष्टेनानञ् । २.१.६० ।
ktena nañviśiṣṭenānañ | 2.1.60 ।
क्तेन & नञ्विशिष्टेन & अनञ्
ktena & nañviśiṣṭena & anañ

Adhyaya : 2

Padaha : 1

Sutra :   60

सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । २.१.६१ ।
sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ | 2.1.61 ।
सन्महत्परमोत्तमोत्कृष्टाः & पूज्यमानैः
sanmahatparamottamotkṛṣṭāḥ & pūjyamānaiḥ

Adhyaya : 2

Padaha : 1

Sutra :   61

वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ । २.१.६२ ।
vṛndārakanāgakuñjaraiḥ pūjyamānam‌ | 2.1.62 ।
वृन्दारकनागकुञ्जरैः & पूज्यमानम्
vṛndārakanāgakuñjaraiḥ & pūjyamānam

Adhyaya : 2

Padaha : 1

Sutra :   62

कतरकतमौ जातिपरिप्रश्ने । २.१.६३ ।
katarakatamau jātiparipraśne | 2.1.63 ।
कतरकतमौ & जातिपरिप्रश्ने
katarakatamau & jātiparipraśne

Adhyaya : 2

Padaha : 1

Sutra :   63

किं क्षेपे । २.१.६४ ।
kiṃ kṣepe | 2.1.64 ।
किम् & क्षेपे
kim & kṣepe

Adhyaya : 2

Padaha : 1

Sutra :   64

पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः । २.१.६५ ।
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehatbaṣkayaṇīpravaktṝśrotriyādhyāpakadhūrtairjātiḥ | 2.1.65 ।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तॄ-श्रोत्रियाध्यापकधूर्तैः & जातिः
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadvaṣkayaṇīpravaktṝ-śrotriyādhyāpakadhūrtaiḥ & jātiḥ

Adhyaya : 2

Padaha : 1

Sutra :   65

प्रशंसावचनैश्च । २.१.६६ ।
praśaṃsāvacanaiśca | 2.1.66 ।
प्रशंसावचनैः & च
praśaṃsāvacanaiḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   66

युवा खलतिपलितवलिनजरतीभिः । २.१.६७ ।
yuvā khalatipalitavalinajaratībhiḥ | 2.1.67 ।
युवा & खलतिपलितवलिनजरतीभिः
yuvā & khalatipalitavalinajaratībhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   67

कृत्यतुल्याख्या अजात्या । २.१.६८ ।
kṛtyatulyākhyā ajātyā | 2.1.68 ।
कृत्यतुल्याख्याः & अजात्या
kṛtyatulyākhyāḥ & ajātyā

Adhyaya : 2

Padaha : 1

Sutra :   68

वर्णो वर्णेन । २.१.६९ ।
varṇo varṇena | 2.1.69 ।
वर्णः & वर्णेन
varṇaḥ & varṇena

Adhyaya : 2

Padaha : 1

Sutra :   69

कुमारः श्रमणाऽऽदिभिः । २.१.७० ।
kumāraḥ śramaṇā''dibhiḥ | 2.1.70 ।
कुमारः & श्रमणाऽऽदिभिः
kumāraḥ & śramaṇā''dibhiḥ

Adhyaya : 2

Padaha : 1

Sutra :   70

चतुष्पादो गर्भिण्या । २.१.७१ ।
catuṣpādo garbhiṇyā | 2.1.71 ।
चतुष्पादः & गर्भिण्या
catuṣpādaḥ & garbhiṇyā

Adhyaya : 2

Padaha : 1

Sutra :   71

मयूरव्यंसकादयश्च । २.१.७२ ।
mayūravyaṃsakādayaśca | 2.1.72 ।
मयूरव्यंसकादयः & च
mayūravyaṃsakādayaḥ & ca

Adhyaya : 2

Padaha : 1

Sutra :   72

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In