| |
|

This overlay will guide you through the buttons:

अनभिहिते । २.३.१ ।
anabhihite | 2.3.1 ।
anabhihite | 2.3.1 .
anabhihite
कर्मणि द्वितीया । २.३.२ ।
karmaṇi dvitīyā | 2.3.2 ।
karmaṇi dvitīyā | 2.3.2 .
karmaṇi & dvitīyā
तृतीया च होश्छन्दसि । २.३.३ ।
tṛtīyā ca hośchandasi | 2.3.3 ।
tṛtīyā ca hośchandasi | 2.3.3 .
tṛtīyā & ca & hoḥ & chandasi
अन्तराऽन्तरेण युक्ते । २.३.४ ।
antarā'ntareṇa yukte | 2.3.4 ।
antarā'ntareṇa yukte | 2.3.4 .
antarā'ntareṇayukte
कालाध्वनोरत्यन्तसंयोगे । २.३.५ ।
kālādhvanoratyantasaṃyoge | 2.3.5 ।
kālādhvanoratyantasaṃyoge | 2.3.5 .
kālādhvanoḥ & atyantasaṃyoge
अपवर्गे तृतीया । २.३.६ ।
apavarge tṛtīyā | 2.3.6 ।
apavarge tṛtīyā | 2.3.6 .
apavarge & tṛtīyā
सप्तमीपञ्चम्यौ कारकमध्ये । २.३.७ ।
saptamīpañcamyau kārakamadhye | 2.3.7 ।
saptamīpañcamyau kārakamadhye | 2.3.7 .
saptamīpañcamyau & kārakamadhye
कर्मप्रवचनीययुक्ते द्वितीया । २.३.८ ।
karmapravacanīyayukte dvitīyā | 2.3.8 ।
karmapravacanīyayukte dvitīyā | 2.3.8 .
karmapravacanīyayukte & dvitīyā
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । २.३.९ ।
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī | 2.3.9 ।
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī | 2.3.9 .
yasmāt & adhikam & yasya & īśvaravacanam & tatra & saptamī
पञ्चमी अपाङ्परिभिः । २.३.१० ।
pañcamī apāṅparibhiḥ | 2.3.10 ।
pañcamī apāṅparibhiḥ | 2.3.10 .
pañcamī & apāṅ-paribhiḥ
प्रतिनिधिप्रतिदाने च यस्मात् । २.३.११ ।
pratinidhipratidāne ca yasmāt | 2.3.11 ।
pratinidhipratidāne ca yasmāt | 2.3.11 .
pratinidhipratidāne & ca & yasmāt
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि । २.३.१२ ।
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani | 2.3.12 ।
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani | 2.3.12 .
gatyarthakarmaṇi & dvitīyācaturthyau & ceṣṭāyām & anadhvani
चतुर्थी सम्प्रदाने । २.३.१३ ।
caturthī sampradāne | 2.3.13 ।
caturthī sampradāne | 2.3.13 .
caturthī & sampradāne
क्रियार्थोपपदस्य च कर्मणि स्थानिनः । २.३.१४ ।
kriyārthopapadasya ca karmaṇi sthāninaḥ | 2.3.14 ।
kriyārthopapadasya ca karmaṇi sthāninaḥ | 2.3.14 .
kriyārthopapadasya & ca & karmaṇi & sthāninaḥ
तुमर्थाच्च भाववचनात् । २.३.१५ ।
tumarthācca bhāvavacanāt | 2.3.15 ।
tumarthācca bhāvavacanāt | 2.3.15 .
tumarthāt & ca & bhāvavacanāt
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । २.३.१६ ।
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogācca | 2.3.16 ।
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogācca | 2.3.16 .
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāt & ca
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु । २.३.१७ ।
manyakarmaṇyanādare vibhāṣā'prāṇiṣu | 2.3.17 ।
manyakarmaṇyanādare vibhāṣā'prāṇiṣu | 2.3.17 .
manyakarmaṇi & anādare & vibhāṣā & aprāṇiṣu
कर्तृकरणयोस्तृतीया । २.३.१८ ।
kartṛkaraṇayostṛtīyā | 2.3.18 ।
kartṛkaraṇayostṛtīyā | 2.3.18 .
karttṛkaraṇayoḥ & tṛtīyā
सहयुक्तेऽप्रधाने । २.३.१९ ।
sahayukte'pradhāne | 2.3.19 ।
sahayukte'pradhāne | 2.3.19 .
sahayukte & apradhāne
येनाङ्गविकारः । २.३.२० ।
yenāṅgavikāraḥ | 2.3.20 ।
yenāṅgavikāraḥ | 2.3.20 .
yena & aṅgavikāraḥ
इत्थंभूतलक्षणे । २.३.२१ ।
itthaṃbhūtalakṣaṇe | 2.3.21 ।
itthaṃbhūtalakṣaṇe | 2.3.21 .
itthaṃbhūtalakṣaṇe & (lakṣyate aneneti lakṣaṇam
संज्ञोऽन्यतरस्यां कर्मणि । २.३.२२ ।
saṃjño'nyatarasyāṃ karmaṇi | 2.3.22 ।
saṃjño'nyatarasyāṃ karmaṇi | 2.3.22 .
saṃjñaḥ & anyatarasyām & karmaṇi
हेतौ । २.३.२३ ।
hetau | 2.3.23 ।
hetau | 2.3.23 .
hetau
अकर्तर्यृणे पञ्चमी । २.३.२४ ।
akartaryṛṇe pañcamī | 2.3.24 ।
akartaryṛṇe pañcamī | 2.3.24 .
akarttari & ṛṇe & pañcamī
विभाषा गुणेऽस्त्रियाम् । २.३.२५ ।
vibhāṣā guṇe'striyām | 2.3.25 ।
vibhāṣā guṇe'striyām | 2.3.25 .
vibhāṣā & guṇe & astriyām
षष्ठी हेतुप्रयोगे । २.३.२६ ।
ṣaṣṭhī hetuprayoge | 2.3.26 ।
ṣaṣṭhī hetuprayoge | 2.3.26 .
ṣaṣṭhī & hetuprayoge
सर्वनाम्नस्तृतीया च । २.३.२७ ।
sarvanāmnastṛtīyā ca | 2.3.27 ।
sarvanāmnastṛtīyā ca | 2.3.27 .
sarvanāmnaḥ & tṛtīyā & ca
अपादाने पञ्चमी । २.३.२८ ।
apādāne pañcamī | 2.3.28 ।
apādāne pañcamī | 2.3.28 .
apādāne & pañcamī
अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते । २.३.२९ ।
anyārāditararttedikśabdāñcūttarapadājāhiyukte | 2.3.29 ।
anyārāditararttedikśabdāñcūttarapadājāhiyukte | 2.3.29 .
anyārāditararttedik‌śabdāñcūttarapadājāhiyukte
षष्ठ्यतसर्थप्रत्ययेन । २.३.३० ।
ṣaṣṭhyatasarthapratyayena | 2.3.30 ।
ṣaṣṭhyatasarthapratyayena | 2.3.30 .
ṣaṣṭhī & atasarthapratyayena
एनपा द्वितीया । २.३.३१ ।
enapā dvitīyā | 2.3.31 ।
enapā dvitīyā | 2.3.31 .
enapā & dvitīyā
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् । २.३.३२ ।
pṛthagvinānānābhistṛtīyā'nyatarasyām | 2.3.32 ।
pṛthagvinānānābhistṛtīyā'nyatarasyām | 2.3.32 .
pṛthagvinānānābhiḥ & tṛtīyā & anyatarasyām
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । २.३.३३ ।
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya | 2.3.33 ।
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya | 2.3.33 .
karaṇe & ca & stokālpakṛcchrakatipayasya & asattvavacanasya
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् । २.३.३४ ।
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām | 2.3.34 ।
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām | 2.3.34 .
dūrāntikārthaiḥ & ṣaṣṭhī & anyatarasyām
दूरान्तिकार्थेभ्यो द्वितीया च । २.३.३५ ।
dūrāntikārthebhyo dvitīyā ca | 2.3.35 ।
dūrāntikārthebhyo dvitīyā ca | 2.3.35 .
dūrāntikārthebhyaḥ & dvitīyā & ca
सप्तम्यधिकरणे च । २.३.३६ ।
saptamyadhikaraṇe ca | 2.3.36 ।
saptamyadhikaraṇe ca | 2.3.36 .
saptamī & adhikaraṇe & ca
यस्य च भावेन भावलक्षणम् । २.३.३७ ।
yasya ca bhāvena bhāvalakṣaṇam | 2.3.37 ।
yasya ca bhāvena bhāvalakṣaṇam | 2.3.37 .
yasya & ca & bhāvena & bhāvalakṣaṇam
षष्ठी चानादरे । २.३.३८ ।
ṣaṣṭhī cānādare | 2.3.38 ।
ṣaṣṭhī cānādare | 2.3.38 .
ṣaṣṭhī & ca & anādare
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । २.३.३९ ।
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca | 2.3.39 ।
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca | 2.3.39 .
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ & ca
आयुक्तकुशलाभ्यां चासेवायाम् । २.३.४० ।
āyuktakuśalābhyāṃ cāsevāyām | 2.3.40 ।
āyuktakuśalābhyāṃ cāsevāyām | 2.3.40 .
āyuktakuśalābhyām & ca & āsevāyām
यतश्च निर्धारणम् । २.३.४१ ।
yataśca nirdhāraṇam | 2.3.41 ।
yataśca nirdhāraṇam | 2.3.41 .
yataḥ & ca & nirddhāraṇam
पञ्चमी विभक्ते । २.३.४२ ।
pañcamī vibhakte | 2.3.42 ।
pañcamī vibhakte | 2.3.42 .
pañcamī & vibhakte
साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः । २.३.४३ ।
sādhunipuṇābhyām arcāyāṃ saptamyaprateḥ | 2.3.43 ।
sādhunipuṇābhyām arcāyāṃ saptamyaprateḥ | 2.3.43 .
sādhunipuṇābhyām & arcāyām & saptamī & aprateḥ
प्रसितोत्सुकाभ्यां तृतीया च । २.३.४४ ।
prasitotsukābhyāṃ tṛtīyā ca | 2.3.44 ।
prasitotsukābhyāṃ tṛtīyā ca | 2.3.44 .
prasitotsukābhyām & tṛtīyā & ca
नक्षत्रे च लुपि । २.३.४५ ।
nakṣatre ca lupi | 2.3.45 ।
nakṣatre ca lupi | 2.3.45 .
nakṣatre & ca & lupi
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । २.३.४६ ।
prātipadikārthaliṅgaparimāṇavacanamātre prathamā | 2.3.46 ।
prātipadikārthaliṅgaparimāṇavacanamātre prathamā | 2.3.46 .
prātipadikārthaliṅgaparimāṇavacanamātre & prathamā
सम्बोधने च । २.३.४७ ।
sambodhane ca | 2.3.47 ।
sambodhane ca | 2.3.47 .
sambodhane & ca
साऽऽमन्त्रितम् । २.३.४८ ।
sā''mantritam | 2.3.48 ।
sā''mantritam | 2.3.48 .
sā & āmantritam
एकवचनं संबुद्धिः । २.३.४९ ।
ekavacanaṃ saṃbuddhiḥ | 2.3.49 ।
ekavacanaṃ saṃbuddhiḥ | 2.3.49 .
ekavacanam & sambuddhiḥ
षष्ठी शेषे । २.३.५० ।
ṣaṣṭhī śeṣe | 2.3.50 ।
ṣaṣṭhī śeṣe | 2.3.50 .
ṣaṣṭhī & śeṣe
ज्ञोऽविदर्थस्य करणे । २.३.५१ ।
jño'vidarthasya karaṇe | 2.3.51 ।
jño'vidarthasya karaṇe | 2.3.51 .
jñaḥ & avidarthasya & karaṇe
अधीगर्थदयेशां कर्मणि । २.३.५२ ।
adhīgarthadayeśāṃ karmaṇi | 2.3.52 ।
adhīgarthadayeśāṃ karmaṇi | 2.3.52 .
adhīgarthadayeśām & karmaṇi
कृञः प्रतियत्ने । २.३.५३ ।
kṛñaḥ pratiyatne | 2.3.53 ।
kṛñaḥ pratiyatne | 2.3.53 .
kṛñaḥ & pratiyatne
रुजार्थानां भाववचनानामज्वरेः । २.३.५४ ।
rujārthānāṃ bhāvavacanānāmajvareḥ | 2.3.54 ।
rujārthānāṃ bhāvavacanānāmajvareḥ | 2.3.54 .
rujārthānām & bhāvavacanānām & ajvareḥ
आशिषि नाथः । २.३.५५ ।
āśiṣi nāthaḥ | 2.3.55 ।
āśiṣi nāthaḥ | 2.3.55 .
āśiṣi & nāthaḥ
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । २.३.५६ ।
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām | 2.3.56 ।
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām | 2.3.56 .
jāsiniprahaṇanāṭakrāthapiṣām & hiṃsāyām
व्यवहृपणोः समर्थयोः । २.३.५७ ।
vyavahṛpaṇoḥ samarthayoḥ | 2.3.57 ।
vyavahṛpaṇoḥ samarthayoḥ | 2.3.57 .
vyavahṛpaṇoḥ & samarthayoḥ
दिवस्तदर्थस्य । २.३.५८ ।
divastadarthasya | 2.3.58 ।
divastadarthasya | 2.3.58 .
divaḥ & tadarthasya
विभाषोपसर्गे । २.३.५९ ।
vibhāṣopasarge | 2.3.59 ।
vibhāṣopasarge | 2.3.59 .
vibhāṣā & upasarge
द्वितीया ब्राह्मणे । २.३.६० ।
dvitīyā brāhmaṇe | 2.3.60 ।
dvitīyā brāhmaṇe | 2.3.60 .
dvitīyā & brāhmaṇe
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । २.३.६१ ।
preṣyabruvorhaviṣo devatāsampradāne | 2.3.61 ।
preṣyabruvorhaviṣo devatāsampradāne | 2.3.61 .
preṣyabruvoḥ & haviṣaḥ & devatāsampradāne
चतुर्थ्यर्थे बहुलं छन्दसि । २.३.६२ ।
caturthyarthe bahulaṃ chandasi | 2.3.62 ।
caturthyarthe bahulaṃ chandasi | 2.3.62 .
caturthyarthe & bahulam & chandasi
यजेश्च करणे । २.३.६३ ।
yajeśca karaṇe | 2.3.63 ।
yajeśca karaṇe | 2.3.63 .
yajeḥ & ca & karaṇe
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । २.३.६४ ।
kṛtvo'rthaprayoge kāle'dhikaraṇe | 2.3.64 ।
kṛtvo'rthaprayoge kāle'dhikaraṇe | 2.3.64 .
kṛtvo'rthaprayoge & kāle & adhikaraṇe
कर्तृकर्मणोः कृति । २.३.६५ ।
kartṛkarmaṇoḥ kṛti | 2.3.65 ।
kartṛkarmaṇoḥ kṛti | 2.3.65 .
kartṛkarmaṇoḥ & kṛti
उभयप्राप्तौ कर्मणि । २.३.६६ ।
ubhayaprāptau karmaṇi | 2.3.66 ।
ubhayaprāptau karmaṇi | 2.3.66 .
ubhayaprāptau & karmaṇi
क्तस्य च वर्तमाने । २.३.६७ ।
ktasya ca vartamāne | 2.3.67 ।
ktasya ca vartamāne | 2.3.67 .
ktasya & ca & varttamāne
अधिकरणवाचिनश्च । २.३.६८ ।
adhikaraṇavācinaśca | 2.3.68 ।
adhikaraṇavācinaśca | 2.3.68 .
adhikaraṇavācinaḥ & ca
न लोकाव्ययनिष्ठाखलर्थतृनाम् । २.३.६९ ।
na lokāvyayaniṣṭhākhalarthatṛnām | 2.3.69 ।
na lokāvyayaniṣṭhākhalarthatṛnām | 2.3.69 .
na & lokāvyayaniṣṭhākhalarthatṛnām
अकेनोर्भविष्यदाधमर्ण्ययोः । २.३.७० ।
akenorbhaviṣyadādhamarṇyayoḥ | 2.3.70 ।
akenorbhaviṣyadādhamarṇyayoḥ | 2.3.70 .
akenoḥ & bhaviṣyadādhamarṇyayoḥ
कृत्यानां कर्तरि वा । २.३.७१ ।
kṛtyānāṃ kartari vā | 2.3.71 ।
kṛtyānāṃ kartari vā | 2.3.71 .
kṛtyānām & karttari & vā
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् । २.३.७२ ।
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām | 2.3.72 ।
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām | 2.3.72 .
tulyārthe & atulopamābhyām & tṛtīyā & anyatarasyām
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । २.३.७३ ।
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ | 2.3.73 ।
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ | 2.3.73 .
caturthī & ca & āśiṣi & āyuṣyamadrabhadrakuśalasukhārthahitaiḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In