Panini Sutras

Adhyaya - 2

Padaha - 3

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अनभिहिते । २.३.१ ।
anabhihite | 2.3.1 ।
अनभिहिते
anabhihite

Adhyaya : 2

Padaha : 3

Sutra :   1

कर्मणि द्वितीया । २.३.२ ।
karmaṇi dvitīyā | 2.3.2 ।
कर्मणि & द्वितीया
karmaṇi & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   2

तृतीया च होश्छन्दसि । २.३.३ ।
tṛtīyā ca hośchandasi | 2.3.3 ।
तृतीया & च & होः & छन्दसि
tṛtīyā & ca & hoḥ & chandasi

Adhyaya : 2

Padaha : 3

Sutra :   3

अन्तराऽन्तरेण युक्ते । २.३.४ ।
antarā'ntareṇa yukte | 2.3.4 ।
अन्तराऽन्तरेणयुक्ते
antarā'ntareṇayukte

Adhyaya : 2

Padaha : 3

Sutra :   4

कालाध्वनोरत्यन्तसंयोगे । २.३.५ ।
kālādhvanoratyantasaṃyoge | 2.3.5 ।
कालाध्वनोः & अत्यन्तसंयोगे
kālādhvanoḥ & atyantasaṃyoge

Adhyaya : 2

Padaha : 3

Sutra :   5

अपवर्गे तृतीया । २.३.६ ।
apavarge tṛtīyā | 2.3.6 ।
अपवर्गे & तृतीया
apavarge & tṛtīyā

Adhyaya : 2

Padaha : 3

Sutra :   6

सप्तमीपञ्चम्यौ कारकमध्ये । २.३.७ ।
saptamīpañcamyau kārakamadhye | 2.3.7 ।
सप्तमीपञ्चम्यौ & कारकमध्ये
saptamīpañcamyau & kārakamadhye

Adhyaya : 2

Padaha : 3

Sutra :   7

कर्मप्रवचनीययुक्ते द्वितीया । २.३.८ ।
karmapravacanīyayukte dvitīyā | 2.3.8 ।
कर्मप्रवचनीययुक्ते & द्वितीया
karmapravacanīyayukte & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   8

यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । २.३.९ ।
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī | 2.3.9 ।
यस्मात् & अधिकम् & यस्य & ईश्वरवचनम् & तत्र & सप्तमी
yasmāt & adhikam & yasya & īśvaravacanam & tatra & saptamī

Adhyaya : 2

Padaha : 3

Sutra :   9

पञ्चमी अपाङ्परिभिः । २.३.१० ।
pañcamī apāṅparibhiḥ | 2.3.10 ।
पञ्चमी & अपाङ्-परिभिः
pañcamī & apāṅ-paribhiḥ

Adhyaya : 2

Padaha : 3

Sutra :   10

प्रतिनिधिप्रतिदाने च यस्मात्‌ । २.३.११ ।
pratinidhipratidāne ca yasmāt‌ | 2.3.11 ।
प्रतिनिधिप्रतिदाने & च & यस्मात्
pratinidhipratidāne & ca & yasmāt

Adhyaya : 2

Padaha : 3

Sutra :   11

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि । २.३.१२ ।
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani | 2.3.12 ।
गत्यर्थकर्मणि & द्वितीयाचतुर्थ्यौ & चेष्टायाम् & अनध्वनि
gatyarthakarmaṇi & dvitīyācaturthyau & ceṣṭāyām & anadhvani

Adhyaya : 2

Padaha : 3

Sutra :   12

चतुर्थी सम्प्रदाने । २.३.१३ ।
caturthī sampradāne | 2.3.13 ।
चतुर्थी & सम्प्रदाने
caturthī & sampradāne

Adhyaya : 2

Padaha : 3

Sutra :   13

क्रियार्थोपपदस्य च कर्मणि स्थानिनः । २.३.१४ ।
kriyārthopapadasya ca karmaṇi sthāninaḥ | 2.3.14 ।
क्रियार्थोपपदस्य & च & कर्मणि & स्थानिनः
kriyārthopapadasya & ca & karmaṇi & sthāninaḥ

Adhyaya : 2

Padaha : 3

Sutra :   14

तुमर्थाच्च भाववचनात्‌ । २.३.१५ ।
tumarthācca bhāvavacanāt‌ | 2.3.15 ।
तुमर्थात् & च & भाववचनात्
tumarthāt & ca & bhāvavacanāt

Adhyaya : 2

Padaha : 3

Sutra :   15

नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । २.३.१६ ।
namaḥ svastisvāhāsvadhālaṃ -vaṣaḍyogācca | 2.3.16 ।
नमःस्वस्तिस्वाहास्वधालंवषड्योगात् & च
namaḥ svastisvāhāsvadhālaṃ - vaṣaḍyogāt & ca

Adhyaya : 2

Padaha : 3

Sutra :   16

मन्यकर्मण्यनादरे विभाषाऽप्राणिषु । २.३.१७ ।
manyakarmaṇyanādare vibhāṣā'prāṇiṣu | 2.3.17 ।
मन्यकर्मणि & अनादरे & विभाषा & अप्राणिषु
manyakarmaṇi & anādare & vibhāṣā & aprāṇiṣu

Adhyaya : 2

Padaha : 3

Sutra :   17

कर्तृकरणयोस्तृतीया । २.३.१८ ।
kartṛkaraṇayostṛtīyā | 2.3.18 ।
कर्त्तृकरणयोः & तृतीया
karttṛkaraṇayoḥ & tṛtīyā

Adhyaya : 2

Padaha : 3

Sutra :   18

सहयुक्तेऽप्रधाने । २.३.१९ ।
sahayukte'pradhāne | 2.3.19 ।
सहयुक्ते & अप्रधाने
sahayukte & apradhāne

Adhyaya : 2

Padaha : 3

Sutra :   19

येनाङ्गविकारः । २.३.२० ।
yenāṅgavikāraḥ | 2.3.20 ।
येन & अङ्गविकारः
yena & aṅgavikāraḥ

Adhyaya : 2

Padaha : 3

Sutra :   20

इत्थंभूतलक्षणे । २.३.२१ ।
itthaṃbhūtalakṣaṇe | 2.3.21 ।
इत्थंभूतलक्षणे & (लक्ष्यते अनेनेति लक्षणम्
itthaṃbhūtalakṣaṇe & (lakṣyate aneneti lakṣaṇam

Adhyaya : 2

Padaha : 3

Sutra :   21

संज्ञोऽन्यतरस्यां कर्मणि । २.३.२२ ।
saṃjño'nyatarasyāṃ karmaṇi | 2.3.22 ।
संज्ञः & अन्यतरस्याम् & कर्मणि
saṃjñaḥ & anyatarasyām & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   22

हेतौ । २.३.२३ ।
hetau | 2.3.23 ।
हेतौ
hetau

Adhyaya : 2

Padaha : 3

Sutra :   23

अकर्तर्यृणे पञ्चमी । २.३.२४ ।
akartaryṛṇe pañcamī | 2.3.24 ।
अकर्त्तरि & ऋणे & पञ्चमी
akarttari & ṛṇe & pañcamī

Adhyaya : 2

Padaha : 3

Sutra :   24

विभाषा गुणेऽस्त्रियाम्‌ । २.३.२५ ।
vibhāṣā guṇe'striyām‌ | 2.3.25 ।
विभाषा & गुणे & अस्त्रियाम्
vibhāṣā & guṇe & astriyām

Adhyaya : 2

Padaha : 3

Sutra :   25

षष्ठी हेतुप्रयोगे । २.३.२६ ।
ṣaṣṭhī hetuprayoge | 2.3.26 ।
षष्ठी & हेतुप्रयोगे
ṣaṣṭhī & hetuprayoge

Adhyaya : 2

Padaha : 3

Sutra :   26

सर्वनाम्नस्तृतीया च । २.३.२७ ।
sarvanāmnastṛtīyā ca | 2.3.27 ।
सर्वनाम्नः & तृतीया & च
sarvanāmnaḥ & tṛtīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   27

अपादाने पञ्चमी । २.३.२८ ।
apādāne pañcamī | 2.3.28 ।
अपादाने & पञ्चमी
apādāne & pañcamī

Adhyaya : 2

Padaha : 3

Sutra :   28

अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते । २.३.२९ ।
anyārāditararttedik‌ - śabdāñcūttarapadājāhiyukte | 2.3.29 ।
अन्यारादितरर्त्तेदिक्‌ शब्दाञ्चूत्तरपदाजाहियुक्ते
anyārāditararttedik‌ - śabdāñcūttarapadājāhiyukte

Adhyaya : 2

Padaha : 3

Sutra :   29

षष्ठ्यतसर्थप्रत्ययेन । २.३.३० ।
ṣaṣṭhyatasarthapratyayena | 2.3.30 ।
षष्ठी & अतसर्थप्रत्ययेन
ṣaṣṭhī & atasarthapratyayena

Adhyaya : 2

Padaha : 3

Sutra :   30

एनपा द्वितीया । २.३.३१ ।
enapā dvitīyā | 2.3.31 ।
एनपा & द्वितीया
enapā & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   31

पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्‌ । २.३.३२ ।
pṛthagvinānānābhistṛtīyā' nyatarasyām‌ | 2.3.32 ।
पृथग्विनानानाभिः & तृतीया & अन्यतरस्याम्
pṛthagvinānānābhiḥ & tṛtīyā & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   32

करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । २.३.३३ ।
karaṇe ca stokālpakṛcchrakatipayasy āsattvavacanasya | 2.3.33 ।
करणे & च & स्तोकाल्पकृच्छ्रकतिपयस्य & असत्त्ववचनस्य
karaṇe & ca & stokālpakṛcchrakatipayasya & asattvavacanasya

Adhyaya : 2

Padaha : 3

Sutra :   33

दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ । २.३.३४ ।
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām‌ | 2.3.34 ।
दूरान्तिकार्थैः & षष्ठी & अन्यतरस्याम्
dūrāntikārthaiḥ & ṣaṣṭhī & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   34

दूरान्तिकार्थेभ्यो द्वितीया च । २.३.३५ ।
dūrāntikārthebhyo dvitīyā ca | 2.3.35 ।
दूरान्तिकार्थेभ्यः & द्वितीया & च
dūrāntikārthebhyaḥ & dvitīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   35

सप्तम्यधिकरणे च । २.३.३६ ।
saptamyadhikaraṇe ca | 2.3.36 ।
सप्तमी & अधिकरणे & च
saptamī & adhikaraṇe & ca

Adhyaya : 2

Padaha : 3

Sutra :   36

यस्य च भावेन भावलक्षणम्‌ । २.३.३७ ।
yasya ca bhāvena bhāvalakṣaṇam‌ | 2.3.37 ।
यस्य & च & भावेन & भावलक्षणम्
yasya & ca & bhāvena & bhāvalakṣaṇam

Adhyaya : 2

Padaha : 3

Sutra :   37

षष्ठी चानादरे । २.३.३८ ।
ṣaṣṭhī cānādare | 2.3.38 ।
षष्ठी & च & अनादरे
ṣaṣṭhī & ca & anādare

Adhyaya : 2

Padaha : 3

Sutra :   38

स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । २.३.३९ ।
svāmīśvarādhipatidāyā dasākṣipratibhūprasūtaiśca | 2.3.39 ।
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः & च
svāmīśvarādhipatidāyā dasākṣipratibhūprasūtaiḥ & ca

Adhyaya : 2

Padaha : 3

Sutra :   39

आयुक्तकुशलाभ्यां चासेवायाम्‌ । २.३.४० ।
āyuktakuśalābhyāṃ cāsevāyām‌ | 2.3.40 ।
आयुक्तकुशलाभ्याम् & च & आसेवायाम्
āyuktakuśalābhyām & ca & āsevāyām

Adhyaya : 2

Padaha : 3

Sutra :   40

यतश्च निर्धारणम्‌ । २.३.४१ ।
yataśca nirdhāraṇam‌ | 2.3.41 ।
यतः & च & निर्द्धारणम्
yataḥ & ca & nirddhāraṇam

Adhyaya : 2

Padaha : 3

Sutra :   41

पञ्चमी विभक्ते । २.३.४२ ।
pañcamī vibhakte | 2.3.42 ।
पञ्चमी & विभक्ते
pañcamī & vibhakte

Adhyaya : 2

Padaha : 3

Sutra :   42

साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः । २.३.४३ ।
sādhunipuṇābhyām arcāyāṃ saptamyaprateḥ | 2.3.43 ।
साधुनिपुणाभ्याम् & अर्चायाम् & सप्तमी & अप्रतेः
sādhunipuṇābhyām & arcāyām & saptamī & aprateḥ

Adhyaya : 2

Padaha : 3

Sutra :   43

प्रसितोत्सुकाभ्यां तृतीया च । २.३.४४ ।
prasitotsukābhyāṃ tṛtīyā ca | 2.3.44 ।
प्रसितोत्सुकाभ्याम् & तृतीया & च
prasitotsukābhyām & tṛtīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   44

नक्षत्रे च लुपि । २.३.४५ ।
nakṣatre ca lupi | 2.3.45 ।
नक्षत्रे & च & लुपि
nakṣatre & ca & lupi

Adhyaya : 2

Padaha : 3

Sutra :   45

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । २.३.४६ ।
prātipadikārthaliṅgaparimāṇa - vacanamātre prathamā | 2.3.46 ।
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे & प्रथमा
prātipadikārthaliṅgaparimāṇa - vacanamātre & prathamā

Adhyaya : 2

Padaha : 3

Sutra :   46

सम्बोधने च । २.३.४७ ।
sambodhane ca | 2.3.47 ।
सम्बोधने & च
sambodhane & ca

Adhyaya : 2

Padaha : 3

Sutra :   47

साऽऽमन्त्रितम्‌ । २.३.४८ ।
sā''mantritam‌ | 2.3.48 ।
सा & आमन्त्रितम्
sā & āmantritam

Adhyaya : 2

Padaha : 3

Sutra :   48

एकवचनं संबुद्धिः । २.३.४९ ।
ekavacanaṃ saṃbuddhiḥ | 2.3.49 ।
एकवचनम् & सम्बुद्धिः
ekavacanam & sambuddhiḥ

Adhyaya : 2

Padaha : 3

Sutra :   49

षष्ठी शेषे । २.३.५० ।
ṣaṣṭhī śeṣe | 2.3.50 ।
षष्ठी & शेषे
ṣaṣṭhī & śeṣe

Adhyaya : 2

Padaha : 3

Sutra :   50

ज्ञोऽविदर्थस्य करणे । २.३.५१ ।
jño'vidarthasya karaṇe | 2.3.51 ।
ज्ञः & अविदर्थस्य & करणे
jñaḥ & avidarthasya & karaṇe

Adhyaya : 2

Padaha : 3

Sutra :   51

अधीगर्थदयेशां कर्मणि । २.३.५२ ।
adhīgarthadayeśāṃ karmaṇi | 2.3.52 ।
अधीगर्थदयेशाम् & कर्मणि
adhīgarthadayeśām & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   52

कृञः प्रतियत्ने । २.३.५३ ।
kṛñaḥ pratiyatne | 2.3.53 ।
कृञः & प्रतियत्ने
kṛñaḥ & pratiyatne

Adhyaya : 2

Padaha : 3

Sutra :   53

रुजार्थानां भाववचनानामज्वरेः । २.३.५४ ।
rujārthānāṃ bhāvavacanānāmajvareḥ | 2.3.54 ।
रुजार्थानाम् & भाववचनानाम् & अज्वरेः
rujārthānām & bhāvavacanānām & ajvareḥ

Adhyaya : 2

Padaha : 3

Sutra :   54

आशिषि नाथः । २.३.५५ ।
āśiṣi nāthaḥ | 2.3.55 ।
आशिषि & नाथः
āśiṣi & nāthaḥ

Adhyaya : 2

Padaha : 3

Sutra :   55

जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌ । २.३.५६ ।
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām‌ | 2.3.56 ।
जासिनिप्रहणनाटक्राथपिषाम् & हिंसायाम्
jāsiniprahaṇanāṭakrāthapiṣām & hiṃsāyām

Adhyaya : 2

Padaha : 3

Sutra :   56

व्यवहृपणोः समर्थयोः । २.३.५७ ।
vyavahṛpaṇoḥ samarthayoḥ | 2.3.57 ।
व्यवहृपणोः & समर्थयोः
vyavahṛpaṇoḥ & samarthayoḥ

Adhyaya : 2

Padaha : 3

Sutra :   57

दिवस्तदर्थस्य । २.३.५८ ।
divastadarthasya | 2.3.58 ।
दिवः & तदर्थस्य
divaḥ & tadarthasya

Adhyaya : 2

Padaha : 3

Sutra :   58

विभाषोपसर्गे । २.३.५९ ।
vibhāṣopasarge | 2.3.59 ।
विभाषा & उपसर्गे
vibhāṣā & upasarge

Adhyaya : 2

Padaha : 3

Sutra :   59

द्वितीया ब्राह्मणे । २.३.६० ।
dvitīyā brāhmaṇe | 2.3.60 ।
द्वितीया & ब्राह्मणे
dvitīyā & brāhmaṇe

Adhyaya : 2

Padaha : 3

Sutra :   60

प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । २.३.६१ ।
preṣyabruvorhaviṣo devatāsampradāne | 2.3.61 ।
प्रेष्यब्रुवोः & हविषः & देवतासम्प्रदाने
preṣyabruvoḥ & haviṣaḥ & devatāsampradāne

Adhyaya : 2

Padaha : 3

Sutra :   61

चतुर्थ्यर्थे बहुलं छन्दसि । २.३.६२ ।
caturthyarthe bahulaṃ chandasi | 2.3.62 ।
चतुर्थ्यर्थे & बहुलम् & छन्दसि
caturthyarthe & bahulam & chandasi

Adhyaya : 2

Padaha : 3

Sutra :   62

यजेश्च करणे । २.३.६३ ।
yajeśca karaṇe | 2.3.63 ।
यजेः & च & करणे
yajeḥ & ca & karaṇe

Adhyaya : 2

Padaha : 3

Sutra :   63

कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । २.३.६४ ।
kṛtvo'rthaprayoge kāle'dhikaraṇe | 2.3.64 ।
कृत्वोऽर्थप्रयोगे & काले & अधिकरणे
kṛtvo'rthaprayoge & kāle & adhikaraṇe

Adhyaya : 2

Padaha : 3

Sutra :   64

कर्तृकर्मणोः कृति । २.३.६५ ।
kartṛkarmaṇoḥ kṛti | 2.3.65 ।
कर्तृकर्मणोः & कृति
kartṛkarmaṇoḥ & kṛti

Adhyaya : 2

Padaha : 3

Sutra :   65

उभयप्राप्तौ कर्मणि । २.३.६६ ।
ubhayaprāptau karmaṇi | 2.3.66 ।
उभयप्राप्तौ & कर्मणि
ubhayaprāptau & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   66

क्तस्य च वर्तमाने । २.३.६७ ।
ktasya ca vartamāne | 2.3.67 ।
क्तस्य & च & वर्त्तमाने
ktasya & ca & varttamāne

Adhyaya : 2

Padaha : 3

Sutra :   67

अधिकरणवाचिनश्च । २.३.६८ ।
adhikaraṇavācinaśca | 2.3.68 ।
अधिकरणवाचिनः & च
adhikaraṇavācinaḥ & ca

Adhyaya : 2

Padaha : 3

Sutra :   68

न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ । २.३.६९ ।
na lokāvyayaniṣṭhākhalarthatṛnām‌ | 2.3.69 ।
न & लोकाव्ययनिष्ठाखलर्थतृनाम्
na & lokāvyayaniṣṭhākhalarthatṛnām

Adhyaya : 2

Padaha : 3

Sutra :   69

अकेनोर्भविष्यदाधमर्ण्ययोः । २.३.७० ।
akenorbhaviṣyadādhamarṇyayoḥ | 2.3.70 ।
अकेनोः & भविष्यदाधमर्ण्ययोः
akenoḥ & bhaviṣyadādhamarṇyayoḥ

Adhyaya : 2

Padaha : 3

Sutra :   70

कृत्यानां कर्तरि वा । २.३.७१ ।
kṛtyānāṃ kartari vā | 2.3.71 ।
कृत्यानाम् & कर्त्तरि & वा
kṛtyānām & karttari & vā

Adhyaya : 2

Padaha : 3

Sutra :   71

तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ । २.३.७२ ।
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām‌ | 2.3.72 ।
तुल्यार्थे & अतुलोपमाभ्याम् & तृतीया & अन्यतरस्याम्
tulyārthe & atulopamābhyām & tṛtīyā & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   72

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । २.३.७३ ।
caturthī cā śiṣyāyuṣyamadrabhadra - kuśalasukhārthahitaiḥ | 2.3.73 ।
चतुर्थी & च & आशिषि & आयुष्यमद्रभद्रकुशलसुखार्थहितैः
caturthī & ca & āśiṣi & āyuṣyamadrabhadra - kuśalasukhārthahitaiḥ

Adhyaya : 2

Padaha : 3

Sutra :   73

अनभिहिते । २.३.१ ।
anabhihite | 2.3.1 ।
अनभिहिते
anabhihite

Adhyaya : 2

Padaha : 3

Sutra :   1

कर्मणि द्वितीया । २.३.२ ।
karmaṇi dvitīyā | 2.3.2 ।
कर्मणि & द्वितीया
karmaṇi & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   2

तृतीया च होश्छन्दसि । २.३.३ ।
tṛtīyā ca hośchandasi | 2.3.3 ।
तृतीया & च & होः & छन्दसि
tṛtīyā & ca & hoḥ & chandasi

Adhyaya : 2

Padaha : 3

Sutra :   3

अन्तराऽन्तरेण युक्ते । २.३.४ ।
antarā'ntareṇa yukte | 2.3.4 ।
अन्तराऽन्तरेणयुक्ते
antarā'ntareṇayukte

Adhyaya : 2

Padaha : 3

Sutra :   4

कालाध्वनोरत्यन्तसंयोगे । २.३.५ ।
kālādhvanoratyantasaṃyoge | 2.3.5 ।
कालाध्वनोः & अत्यन्तसंयोगे
kālādhvanoḥ & atyantasaṃyoge

Adhyaya : 2

Padaha : 3

Sutra :   5

अपवर्गे तृतीया । २.३.६ ।
apavarge tṛtīyā | 2.3.6 ।
अपवर्गे & तृतीया
apavarge & tṛtīyā

Adhyaya : 2

Padaha : 3

Sutra :   6

सप्तमीपञ्चम्यौ कारकमध्ये । २.३.७ ।
saptamīpañcamyau kārakamadhye | 2.3.7 ।
सप्तमीपञ्चम्यौ & कारकमध्ये
saptamīpañcamyau & kārakamadhye

Adhyaya : 2

Padaha : 3

Sutra :   7

कर्मप्रवचनीययुक्ते द्वितीया । २.३.८ ।
karmapravacanīyayukte dvitīyā | 2.3.8 ।
कर्मप्रवचनीययुक्ते & द्वितीया
karmapravacanīyayukte & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   8

यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । २.३.९ ।
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī | 2.3.9 ।
यस्मात् & अधिकम् & यस्य & ईश्वरवचनम् & तत्र & सप्तमी
yasmāt & adhikam & yasya & īśvaravacanam & tatra & saptamī

Adhyaya : 2

Padaha : 3

Sutra :   9

पञ्चमी अपाङ्परिभिः । २.३.१० ।
pañcamī apāṅparibhiḥ | 2.3.10 ।
पञ्चमी & अपाङ्-परिभिः
pañcamī & apāṅ-paribhiḥ

Adhyaya : 2

Padaha : 3

Sutra :   10

प्रतिनिधिप्रतिदाने च यस्मात्‌ । २.३.११ ।
pratinidhipratidāne ca yasmāt‌ | 2.3.11 ।
प्रतिनिधिप्रतिदाने & च & यस्मात्
pratinidhipratidāne & ca & yasmāt

Adhyaya : 2

Padaha : 3

Sutra :   11

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि । २.३.१२ ।
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani | 2.3.12 ।
गत्यर्थकर्मणि & द्वितीयाचतुर्थ्यौ & चेष्टायाम् & अनध्वनि
gatyarthakarmaṇi & dvitīyācaturthyau & ceṣṭāyām & anadhvani

Adhyaya : 2

Padaha : 3

Sutra :   12

चतुर्थी सम्प्रदाने । २.३.१३ ।
caturthī sampradāne | 2.3.13 ।
चतुर्थी & सम्प्रदाने
caturthī & sampradāne

Adhyaya : 2

Padaha : 3

Sutra :   13

क्रियार्थोपपदस्य च कर्मणि स्थानिनः । २.३.१४ ।
kriyārthopapadasya ca karmaṇi sthāninaḥ | 2.3.14 ।
क्रियार्थोपपदस्य & च & कर्मणि & स्थानिनः
kriyārthopapadasya & ca & karmaṇi & sthāninaḥ

Adhyaya : 2

Padaha : 3

Sutra :   14

तुमर्थाच्च भाववचनात्‌ । २.३.१५ ।
tumarthācca bhāvavacanāt‌ | 2.3.15 ।
तुमर्थात् & च & भाववचनात्
tumarthāt & ca & bhāvavacanāt

Adhyaya : 2

Padaha : 3

Sutra :   15

नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । २.३.१६ ।
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogācca | 2.3.16 ।
नमःस्वस्तिस्वाहास्वधालंवषड्योगात् & च
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāt & ca

Adhyaya : 2

Padaha : 3

Sutra :   16

मन्यकर्मण्यनादरे विभाषाऽप्राणिषु । २.३.१७ ।
manyakarmaṇyanādare vibhāṣā'prāṇiṣu | 2.3.17 ।
मन्यकर्मणि & अनादरे & विभाषा & अप्राणिषु
manyakarmaṇi & anādare & vibhāṣā & aprāṇiṣu

Adhyaya : 2

Padaha : 3

Sutra :   17

कर्तृकरणयोस्तृतीया । २.३.१८ ।
kartṛkaraṇayostṛtīyā | 2.3.18 ।
कर्त्तृकरणयोः & तृतीया
karttṛkaraṇayoḥ & tṛtīyā

Adhyaya : 2

Padaha : 3

Sutra :   18

सहयुक्तेऽप्रधाने । २.३.१९ ।
sahayukte'pradhāne | 2.3.19 ।
सहयुक्ते & अप्रधाने
sahayukte & apradhāne

Adhyaya : 2

Padaha : 3

Sutra :   19

येनाङ्गविकारः । २.३.२० ।
yenāṅgavikāraḥ | 2.3.20 ।
येन & अङ्गविकारः
yena & aṅgavikāraḥ

Adhyaya : 2

Padaha : 3

Sutra :   20

इत्थंभूतलक्षणे । २.३.२१ ।
itthaṃbhūtalakṣaṇe | 2.3.21 ।
इत्थंभूतलक्षणे & (लक्ष्यते अनेनेति लक्षणम्
itthaṃbhūtalakṣaṇe & (lakṣyate aneneti lakṣaṇam

Adhyaya : 2

Padaha : 3

Sutra :   21

संज्ञोऽन्यतरस्यां कर्मणि । २.३.२२ ।
saṃjño'nyatarasyāṃ karmaṇi | 2.3.22 ।
संज्ञः & अन्यतरस्याम् & कर्मणि
saṃjñaḥ & anyatarasyām & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   22

हेतौ । २.३.२३ ।
hetau | 2.3.23 ।
हेतौ
hetau

Adhyaya : 2

Padaha : 3

Sutra :   23

अकर्तर्यृणे पञ्चमी । २.३.२४ ।
akartaryṛṇe pañcamī | 2.3.24 ।
अकर्त्तरि & ऋणे & पञ्चमी
akarttari & ṛṇe & pañcamī

Adhyaya : 2

Padaha : 3

Sutra :   24

विभाषा गुणेऽस्त्रियाम्‌ । २.३.२५ ।
vibhāṣā guṇe'striyām‌ | 2.3.25 ।
विभाषा & गुणे & अस्त्रियाम्
vibhāṣā & guṇe & astriyām

Adhyaya : 2

Padaha : 3

Sutra :   25

षष्ठी हेतुप्रयोगे । २.३.२६ ।
ṣaṣṭhī hetuprayoge | 2.3.26 ।
षष्ठी & हेतुप्रयोगे
ṣaṣṭhī & hetuprayoge

Adhyaya : 2

Padaha : 3

Sutra :   26

सर्वनाम्नस्तृतीया च । २.३.२७ ।
sarvanāmnastṛtīyā ca | 2.3.27 ।
सर्वनाम्नः & तृतीया & च
sarvanāmnaḥ & tṛtīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   27

अपादाने पञ्चमी । २.३.२८ ।
apādāne pañcamī | 2.3.28 ।
अपादाने & पञ्चमी
apādāne & pañcamī

Adhyaya : 2

Padaha : 3

Sutra :   28

अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते । २.३.२९ ।
anyārāditararttedik‌śabdāñcūttarapadājāhiyukte | 2.3.29 ।
अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते
anyārāditararttedik‌śabdāñcūttarapadājāhiyukte

Adhyaya : 2

Padaha : 3

Sutra :   29

षष्ठ्यतसर्थप्रत्ययेन । २.३.३० ।
ṣaṣṭhyatasarthapratyayena | 2.3.30 ।
षष्ठी & अतसर्थप्रत्ययेन
ṣaṣṭhī & atasarthapratyayena

Adhyaya : 2

Padaha : 3

Sutra :   30

एनपा द्वितीया । २.३.३१ ।
enapā dvitīyā | 2.3.31 ।
एनपा & द्वितीया
enapā & dvitīyā

Adhyaya : 2

Padaha : 3

Sutra :   31

पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्‌ । २.३.३२ ।
pṛthagvinānānābhistṛtīyā'nyatarasyām‌ | 2.3.32 ।
पृथग्विनानानाभिः & तृतीया & अन्यतरस्याम्
pṛthagvinānānābhiḥ & tṛtīyā & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   32

करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । २.३.३३ ।
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya | 2.3.33 ।
करणे & च & स्तोकाल्पकृच्छ्रकतिपयस्य & असत्त्ववचनस्य
karaṇe & ca & stokālpakṛcchrakatipayasya & asattvavacanasya

Adhyaya : 2

Padaha : 3

Sutra :   33

दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ । २.३.३४ ।
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām‌ | 2.3.34 ।
दूरान्तिकार्थैः & षष्ठी & अन्यतरस्याम्
dūrāntikārthaiḥ & ṣaṣṭhī & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   34

दूरान्तिकार्थेभ्यो द्वितीया च । २.३.३५ ।
dūrāntikārthebhyo dvitīyā ca | 2.3.35 ।
दूरान्तिकार्थेभ्यः & द्वितीया & च
dūrāntikārthebhyaḥ & dvitīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   35

सप्तम्यधिकरणे च । २.३.३६ ।
saptamyadhikaraṇe ca | 2.3.36 ।
सप्तमी & अधिकरणे & च
saptamī & adhikaraṇe & ca

Adhyaya : 2

Padaha : 3

Sutra :   36

यस्य च भावेन भावलक्षणम्‌ । २.३.३७ ।
yasya ca bhāvena bhāvalakṣaṇam‌ | 2.3.37 ।
यस्य & च & भावेन & भावलक्षणम्
yasya & ca & bhāvena & bhāvalakṣaṇam

Adhyaya : 2

Padaha : 3

Sutra :   37

षष्ठी चानादरे । २.३.३८ ।
ṣaṣṭhī cānādare | 2.3.38 ।
षष्ठी & च & अनादरे
ṣaṣṭhī & ca & anādare

Adhyaya : 2

Padaha : 3

Sutra :   38

स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । २.३.३९ ।
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca | 2.3.39 ।
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः & च
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ & ca

Adhyaya : 2

Padaha : 3

Sutra :   39

आयुक्तकुशलाभ्यां चासेवायाम्‌ । २.३.४० ।
āyuktakuśalābhyāṃ cāsevāyām‌ | 2.3.40 ।
आयुक्तकुशलाभ्याम् & च & आसेवायाम्
āyuktakuśalābhyām & ca & āsevāyām

Adhyaya : 2

Padaha : 3

Sutra :   40

यतश्च निर्धारणम्‌ । २.३.४१ ।
yataśca nirdhāraṇam‌ | 2.3.41 ।
यतः & च & निर्द्धारणम्
yataḥ & ca & nirddhāraṇam

Adhyaya : 2

Padaha : 3

Sutra :   41

पञ्चमी विभक्ते । २.३.४२ ।
pañcamī vibhakte | 2.3.42 ।
पञ्चमी & विभक्ते
pañcamī & vibhakte

Adhyaya : 2

Padaha : 3

Sutra :   42

साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः । २.३.४३ ।
sādhunipuṇābhyām arcāyāṃ saptamyaprateḥ | 2.3.43 ।
साधुनिपुणाभ्याम् & अर्चायाम् & सप्तमी & अप्रतेः
sādhunipuṇābhyām & arcāyām & saptamī & aprateḥ

Adhyaya : 2

Padaha : 3

Sutra :   43

प्रसितोत्सुकाभ्यां तृतीया च । २.३.४४ ।
prasitotsukābhyāṃ tṛtīyā ca | 2.3.44 ।
प्रसितोत्सुकाभ्याम् & तृतीया & च
prasitotsukābhyām & tṛtīyā & ca

Adhyaya : 2

Padaha : 3

Sutra :   44

नक्षत्रे च लुपि । २.३.४५ ।
nakṣatre ca lupi | 2.3.45 ।
नक्षत्रे & च & लुपि
nakṣatre & ca & lupi

Adhyaya : 2

Padaha : 3

Sutra :   45

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । २.३.४६ ।
prātipadikārthaliṅgaparimāṇavacanamātre prathamā | 2.3.46 ।
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे & प्रथमा
prātipadikārthaliṅgaparimāṇavacanamātre & prathamā

Adhyaya : 2

Padaha : 3

Sutra :   46

सम्बोधने च । २.३.४७ ।
sambodhane ca | 2.3.47 ।
सम्बोधने & च
sambodhane & ca

Adhyaya : 2

Padaha : 3

Sutra :   47

साऽऽमन्त्रितम्‌ । २.३.४८ ।
sā''mantritam‌ | 2.3.48 ।
सा & आमन्त्रितम्
sā & āmantritam

Adhyaya : 2

Padaha : 3

Sutra :   48

एकवचनं संबुद्धिः । २.३.४९ ।
ekavacanaṃ saṃbuddhiḥ | 2.3.49 ।
एकवचनम् & सम्बुद्धिः
ekavacanam & sambuddhiḥ

Adhyaya : 2

Padaha : 3

Sutra :   49

षष्ठी शेषे । २.३.५० ।
ṣaṣṭhī śeṣe | 2.3.50 ।
षष्ठी & शेषे
ṣaṣṭhī & śeṣe

Adhyaya : 2

Padaha : 3

Sutra :   50

ज्ञोऽविदर्थस्य करणे । २.३.५१ ।
jño'vidarthasya karaṇe | 2.3.51 ।
ज्ञः & अविदर्थस्य & करणे
jñaḥ & avidarthasya & karaṇe

Adhyaya : 2

Padaha : 3

Sutra :   51

अधीगर्थदयेशां कर्मणि । २.३.५२ ।
adhīgarthadayeśāṃ karmaṇi | 2.3.52 ।
अधीगर्थदयेशाम् & कर्मणि
adhīgarthadayeśām & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   52

कृञः प्रतियत्ने । २.३.५३ ।
kṛñaḥ pratiyatne | 2.3.53 ।
कृञः & प्रतियत्ने
kṛñaḥ & pratiyatne

Adhyaya : 2

Padaha : 3

Sutra :   53

रुजार्थानां भाववचनानामज्वरेः । २.३.५४ ।
rujārthānāṃ bhāvavacanānāmajvareḥ | 2.3.54 ।
रुजार्थानाम् & भाववचनानाम् & अज्वरेः
rujārthānām & bhāvavacanānām & ajvareḥ

Adhyaya : 2

Padaha : 3

Sutra :   54

आशिषि नाथः । २.३.५५ ।
āśiṣi nāthaḥ | 2.3.55 ।
आशिषि & नाथः
āśiṣi & nāthaḥ

Adhyaya : 2

Padaha : 3

Sutra :   55

जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌ । २.३.५६ ।
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām‌ | 2.3.56 ।
जासिनिप्रहणनाटक्राथपिषाम् & हिंसायाम्
jāsiniprahaṇanāṭakrāthapiṣām & hiṃsāyām

Adhyaya : 2

Padaha : 3

Sutra :   56

व्यवहृपणोः समर्थयोः । २.३.५७ ।
vyavahṛpaṇoḥ samarthayoḥ | 2.3.57 ।
व्यवहृपणोः & समर्थयोः
vyavahṛpaṇoḥ & samarthayoḥ

Adhyaya : 2

Padaha : 3

Sutra :   57

दिवस्तदर्थस्य । २.३.५८ ।
divastadarthasya | 2.3.58 ।
दिवः & तदर्थस्य
divaḥ & tadarthasya

Adhyaya : 2

Padaha : 3

Sutra :   58

विभाषोपसर्गे । २.३.५९ ।
vibhāṣopasarge | 2.3.59 ।
विभाषा & उपसर्गे
vibhāṣā & upasarge

Adhyaya : 2

Padaha : 3

Sutra :   59

द्वितीया ब्राह्मणे । २.३.६० ।
dvitīyā brāhmaṇe | 2.3.60 ।
द्वितीया & ब्राह्मणे
dvitīyā & brāhmaṇe

Adhyaya : 2

Padaha : 3

Sutra :   60

प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । २.३.६१ ।
preṣyabruvorhaviṣo devatāsampradāne | 2.3.61 ।
प्रेष्यब्रुवोः & हविषः & देवतासम्प्रदाने
preṣyabruvoḥ & haviṣaḥ & devatāsampradāne

Adhyaya : 2

Padaha : 3

Sutra :   61

चतुर्थ्यर्थे बहुलं छन्दसि । २.३.६२ ।
caturthyarthe bahulaṃ chandasi | 2.3.62 ।
चतुर्थ्यर्थे & बहुलम् & छन्दसि
caturthyarthe & bahulam & chandasi

Adhyaya : 2

Padaha : 3

Sutra :   62

यजेश्च करणे । २.३.६३ ।
yajeśca karaṇe | 2.3.63 ।
यजेः & च & करणे
yajeḥ & ca & karaṇe

Adhyaya : 2

Padaha : 3

Sutra :   63

कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । २.३.६४ ।
kṛtvo'rthaprayoge kāle'dhikaraṇe | 2.3.64 ।
कृत्वोऽर्थप्रयोगे & काले & अधिकरणे
kṛtvo'rthaprayoge & kāle & adhikaraṇe

Adhyaya : 2

Padaha : 3

Sutra :   64

कर्तृकर्मणोः कृति । २.३.६५ ।
kartṛkarmaṇoḥ kṛti | 2.3.65 ।
कर्तृकर्मणोः & कृति
kartṛkarmaṇoḥ & kṛti

Adhyaya : 2

Padaha : 3

Sutra :   65

उभयप्राप्तौ कर्मणि । २.३.६६ ।
ubhayaprāptau karmaṇi | 2.3.66 ।
उभयप्राप्तौ & कर्मणि
ubhayaprāptau & karmaṇi

Adhyaya : 2

Padaha : 3

Sutra :   66

क्तस्य च वर्तमाने । २.३.६७ ।
ktasya ca vartamāne | 2.3.67 ।
क्तस्य & च & वर्त्तमाने
ktasya & ca & varttamāne

Adhyaya : 2

Padaha : 3

Sutra :   67

अधिकरणवाचिनश्च । २.३.६८ ।
adhikaraṇavācinaśca | 2.3.68 ।
अधिकरणवाचिनः & च
adhikaraṇavācinaḥ & ca

Adhyaya : 2

Padaha : 3

Sutra :   68

न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ । २.३.६९ ।
na lokāvyayaniṣṭhākhalarthatṛnām‌ | 2.3.69 ।
न & लोकाव्ययनिष्ठाखलर्थतृनाम्
na & lokāvyayaniṣṭhākhalarthatṛnām

Adhyaya : 2

Padaha : 3

Sutra :   69

अकेनोर्भविष्यदाधमर्ण्ययोः । २.३.७० ।
akenorbhaviṣyadādhamarṇyayoḥ | 2.3.70 ।
अकेनोः & भविष्यदाधमर्ण्ययोः
akenoḥ & bhaviṣyadādhamarṇyayoḥ

Adhyaya : 2

Padaha : 3

Sutra :   70

कृत्यानां कर्तरि वा । २.३.७१ ।
kṛtyānāṃ kartari vā | 2.3.71 ।
कृत्यानाम् & कर्त्तरि & वा
kṛtyānām & karttari & vā

Adhyaya : 2

Padaha : 3

Sutra :   71

तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ । २.३.७२ ।
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām‌ | 2.3.72 ।
तुल्यार्थे & अतुलोपमाभ्याम् & तृतीया & अन्यतरस्याम्
tulyārthe & atulopamābhyām & tṛtīyā & anyatarasyām

Adhyaya : 2

Padaha : 3

Sutra :   72

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । २.३.७३ ।
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ | 2.3.73 ।
चतुर्थी & च & आशिषि & आयुष्यमद्रभद्रकुशलसुखार्थहितैः
caturthī & ca & āśiṣi & āyuṣyamadrabhadrakuśalasukhārthahitaiḥ

Adhyaya : 2

Padaha : 3

Sutra :   73

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In