| |
|

This overlay will guide you through the buttons:

द्विगुरेकवचनम् । २.४.१ ।
dvigurekavacanam | 2.4.1 ।
dvigurekavacanam | 2.4.1 .
dviguḥ & ekavacanam
द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम् । २.४.२ ।
dvaṃdvaśca prāṇitūryasenāṅgānām | 2.4.2 ।
dvaṃdvaśca prāṇitūryasenāṅgānām | 2.4.2 .
dvandvaḥ & ca & prāṇitūryasenāṅgānām
अनुवादे चरणानाम् । २.४.३ ।
anuvāde caraṇānām | 2.4.3 ।
anuvāde caraṇānām | 2.4.3 .
anuvāde & caraṇānām
अध्वर्युक्रतुरनपुंसकम्. । २.४.४ ।
adhvaryukraturanapuṃsakam. | 2.4.4 ।
adhvaryukraturanapuṃsakam. | 2.4.4 .
adhvaryukratuḥ & anapuṃsakam
अध्ययनतोऽविप्रकृष्टाख्यानाम् । २.४.५ ।
adhyayanato'viprakṛṣṭākhyānām | 2.4.5 ।
adhyayanato'viprakṛṣṭākhyānām | 2.4.5 .
adhyayanataḥ & aviprakṛṣṭākhyānām
जातिरप्राणिनाम् । २.४.६ ।
jātiraprāṇinām | 2.4.6 ।
jātiraprāṇinām | 2.4.6 .
jātiḥ & aprāṇinām
विशिष्टलिङ्गो नदी देशोऽग्रामाः । २.४.७ ।
viśiṣṭaliṅgo nadī deśo'grāmāḥ | 2.4.7 ।
viśiṣṭaliṅgo nadī deśo'grāmāḥ | 2.4.7 .
viśiṣṭaliṅgah & nadī & deśaḥ & agrāmāḥ
क्षुद्रजन्तवः । २.४.८ ।
kṣudrajantavaḥ | 2.4.8 ।
kṣudrajantavaḥ | 2.4.8 .
kṣudrajantavaḥ
येषां च विरोधः शाश्वतिकः । २.४.९ ।
yeṣāṃ ca virodhaḥ śāśvatikaḥ | 2.4.9 ।
yeṣāṃ ca virodhaḥ śāśvatikaḥ | 2.4.9 .
yeṣām & ca & virodhaḥ & śāśvatikaḥ
शूद्राणामनिरवसितानाम् । २.४.१० ।
śūdrāṇāmaniravasitānām | 2.4.10 ।
śūdrāṇāmaniravasitānām | 2.4.10 .
śūdrāṇām & aniravasitānām
गवाश्वप्रभृतीनि च । २.४.११ ।
gavāśvaprabhṛtīni ca | 2.4.11 ।
gavāśvaprabhṛtīni ca | 2.4.11 .
gavāśvaprabhṛtīni & ca
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् । २.४.१२ ।
vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām | 2.4.12 ।
vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām | 2.4.12 .
vibhāṣā & vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām
विप्रतिषिद्धं चानधिकरणवाचि । २.४.१३ ।
vipratiṣiddhaṃ cānadhikaraṇavāci | 2.4.13 ।
vipratiṣiddhaṃ cānadhikaraṇavāci | 2.4.13 .
vipratiṣiddham & ca & anadhikaraṇavāci
न दधिपयआदीनि । २.४.१४ ।
na dadhipayaādīni | 2.4.14 ।
na dadhipayaādīni | 2.4.14 .
na & dadhipayaādīni
अधिकरणैतावत्त्वे च । २.४.१५ ।
adhikaraṇaitāvattve ca | 2.4.15 ।
adhikaraṇaitāvattve ca | 2.4.15 .
adhikaraṇaitāvattve & ca
विभाषा समीपे । २.४.१६ ।
vibhāṣā samīpe | 2.4.16 ।
vibhāṣā samīpe | 2.4.16 .
vibhāṣā & samīpe
स नपुंसकम् । २.४.१७ ।
sa napuṃsakam | 2.4.17 ।
sa napuṃsakam | 2.4.17 .
saḥ & napuṃsakam
अव्ययीभावश्च । २.४.१८ ।
avyayībhāvaśca | 2.4.18 ।
avyayībhāvaśca | 2.4.18 .
avyayībhāvaḥ & ca
तत्पुरुषोऽनञ् कर्मधारयः । २.४.१९ ।
tatpuruṣo'nañ karmadhārayaḥ | 2.4.19 ।
tatpuruṣo'nañ karmadhārayaḥ | 2.4.19 .
tatpuruṣaḥ & anañ karmadhārayaḥ
संज्ञायां कन्थोशीनरेषु । २.४.२० ।
saṃjñāyāṃ kanthośīnareṣu | 2.4.20 ।
saṃjñāyāṃ kanthośīnareṣu | 2.4.20 .
saṃjñāyām & kanthā & uśīnareṣu
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । २.४.२१ ।
upajñopakramaṃ tadādyācikhyāsāyām | 2.4.21 ।
upajñopakramaṃ tadādyācikhyāsāyām | 2.4.21 .
upajñopakramam & tadādyācikhyāsāyām
छाया बाहुल्ये । २.४.२२ ।
chāyā bāhulye | 2.4.22 ।
chāyā bāhulye | 2.4.22 .
chāyā & bāhulye
सभा राजाऽमनुष्यपूर्वा । २.४.२३ ।
sabhā rājā'manuṣyapūrvā | 2.4.23 ।
sabhā rājā'manuṣyapūrvā | 2.4.23 .
sabhā & rājā'manuṣyapūrvā
अशाला च । २.४.२४ ।
aśālā ca | 2.4.24 ।
aśālā ca | 2.4.24 .
aśālā & ca
विभाषा सेनासुराछायाशालानिशानाम् । २.४.२५ ।
vibhāṣā senāsurāchāyāśālāniśānām | 2.4.25 ।
vibhāṣā senāsurāchāyāśālāniśānām | 2.4.25 .
vibhāṣā & senāsurācchāyāśālāniśānām
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । २.४.२६ ।
paravalliṅgaṃ dvandvatatpuruṣayoḥ | 2.4.26 ।
paravalliṅgaṃ dvandvatatpuruṣayoḥ | 2.4.26 .
paravat & liṅgam & dvandvatatpuruṣayoḥ
पूर्ववदश्ववडवौ । २.४.२७ ।
pūrvavadaśvavaḍavau | 2.4.27 ।
pūrvavadaśvavaḍavau | 2.4.27 .
pūrvavat & aśvavaḍavau
हेमन्तशिशिरावहोरात्रे च च्छन्दसि । २.४.२८ ।
hemantaśiśirāvahorātre ca cchandasi | 2.4.28 ।
hemantaśiśirāvahorātre ca cchandasi | 2.4.28 .
hemantaśiśirau & ahorātre & ca & chandasi
रात्राह्नाहाः पुंसि । २.४.२९ ।
rātrāhnāhāḥ puṃsi | 2.4.29 ।
rātrāhnāhāḥ puṃsi | 2.4.29 .
rātrāhnāhāḥ & puṃsi
अपथं नपुंसकम् । २.४.३० ।
apathaṃ napuṃsakam | 2.4.30 ।
apathaṃ napuṃsakam | 2.4.30 .
apatham & napuṃsakam
अर्धर्चाः पुंसि च । २.४.३१ ।
ardharcāḥ puṃsi ca | 2.4.31 ।
ardharcāḥ puṃsi ca | 2.4.31 .
ardharcāḥ & puṃsi & ca
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ । २.४.३२ ।
idamo'nvādeśe'śanudāttastṛtīyā''dau | 2.4.32 ।
idamo'nvādeśe'śanudāttastṛtīyā''dau | 2.4.32 .
idamaḥ & anvādeśe & aś & anudāttaḥ & tṛtīyā''dau
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । २.४.३३ ।
etadastratasostratasau cānudāttau | 2.4.33 ।
etadastratasostratasau cānudāttau | 2.4.33 .
etadaḥ & tratasoḥ & tratasau & ca & anudāttau
द्वितीयाटौस्स्वेनः । २.४.३४ ।
dvitīyāṭaussvenaḥ | 2.4.34 ।
dvitīyāṭaussvenaḥ | 2.4.34 .
dvitīyāṭaussu & enaḥ
आर्द्धधातुके । २.४.३५ ।
ārddhadhātuke | 2.4.35 ।
ārddhadhātuke | 2.4.35 .
ārddhadhātuke
अदो जग्धिर्ल्यप्ति किति । २.४.३६ ।
ado jagdhirlyapti kiti | 2.4.36 ।
ado jagdhirlyapti kiti | 2.4.36 .
adaḥ & jagdhiḥ & lyap (luptasaptamyantanirdeśaḥ) ti & kiti
लुङ्सनोर्घसॢ । २.४.३७ ।
luṅsanorghasḷ | 2.4.37 ।
luṅsanorghasḷ | 2.4.37 .
luṅsanoḥ & ghasḷ
घञपोश्च । २.४.३८ ।
ghañapośca | 2.4.38 ।
ghañapośca | 2.4.38 .
ghañapoḥ & ca
बहुलं छन्दसि । २.४.३९ ।
bahulaṃ chandasi | 2.4.39 ।
bahulaṃ chandasi | 2.4.39 .
bahulam & chandasi
लिट्यन्यतरस्याम् । २.४.४० ।
liṭyanyatarasyām | 2.4.40 ।
liṭyanyatarasyām | 2.4.40 .
liṭi & anyatarasyām
वेञो वयिः । २.४.४१ ।
veño vayiḥ | 2.4.41 ।
veño vayiḥ | 2.4.41 .
veñaḥ & vayiḥ
हनो वध लिङि । २.४.४२ ।
hano vadha liṅi | 2.4.42 ।
hano vadha liṅi | 2.4.42 .
hanaḥ & vadha (luptaprathamāntanirdeśaḥ) liṅi
लुङि च । २.४.४३ ।
luṅi ca | 2.4.43 ।
luṅi ca | 2.4.43 .
luṅi & ca
आत्मनेपदेष्वन्यतरस्याम् । २.४.४४ ।
ātmanepadeṣvanyatarasyām | 2.4.44 ।
ātmanepadeṣvanyatarasyām | 2.4.44 .
ātmanepadeṣu & anyatarasyām
इणो गा लुङि । २.४.४५ ।
iṇo gā luṅi | 2.4.45 ।
iṇo gā luṅi | 2.4.45 .
iṇaḥ & gā (luptaprathamāntanirdeśaḥ) luṅi
णौ गमिरबोधने । २.४.४६ ।
ṇau gamirabodhane | 2.4.46 ।
ṇau gamirabodhane | 2.4.46 .
ṇau & gamiḥ & abodhane
सनि च । २.४.४७ ।
sani ca | 2.4.47 ।
sani ca | 2.4.47 .
sani & ca
इङश्च । २.४.४८ ।
iṅaśca | 2.4.48 ।
iṅaśca | 2.4.48 .
iṅaḥ & ca
गाङ् लिटि । २.४.४९ ।
gāṅ liṭi | 2.4.49 ।
gāṅ liṭi | 2.4.49 .
gāṅ & liṭi
विभाषा लुङ्लृङोः । २.४.५० ।
vibhāṣā luṅlṛṅoḥ | 2.4.50 ।
vibhāṣā luṅlṛṅoḥ | 2.4.50 .
vibhāṣā & luṅlṛṅoḥ
णौ च सँश्चङोः । २.४.५१ ।
ṇau ca saँścaṅoḥ | 2.4.51 ।
ṇau ca sam̐ścaṅoḥ | 2.4.51 .
ṇau & ca & saँścaṅoḥ
अस्तेर्भूः । २.४.५२ ।
asterbhūḥ | 2.4.52 ।
asterbhūḥ | 2.4.52 .
asteḥ & bhūḥ
ब्रुवो वचिः । २.४.५३ ।
bruvo vaciḥ | 2.4.53 ।
bruvo vaciḥ | 2.4.53 .
bruvaḥ & vaciḥ
चक्षिङः ख्याञ् । २.४.५४ ।
cakṣiṅaḥ khyāñ | 2.4.54 ।
cakṣiṅaḥ khyāñ | 2.4.54 .
cakṣiṅaḥ & khyāñ
वा लिटि । २.४.५५ ।
vā liṭi | 2.4.55 ।
vā liṭi | 2.4.55 .
vā & liṭi
अजेर्व्यघञपोः । २.४.५६ ।
ajervyaghañapoḥ | 2.4.56 ।
ajervyaghañapoḥ | 2.4.56 .
ajeḥ & vī (luptaprathamāntanirdeśaḥ) aghañapoḥ
वा यौ । २.४.५७ ।
vā yau | 2.4.57 ।
vā yau | 2.4.57 .
vā & yau
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः । २.४.५८ ।
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ | 2.4.58 ।
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ | 2.4.58 .
ṇyakṣatriyārṣañitaḥ & yūni & luk & aṇiñoḥ
पैलादिभ्यश्च । २.४.५९ ।
pailādibhyaśca | 2.4.59 ।
pailādibhyaśca | 2.4.59 .
pailādibhyaḥ & ca
इञः प्राचाम् । २.४.६० ।
iñaḥ prācām | 2.4.60 ।
iñaḥ prācām | 2.4.60 .
iñaḥ & prācām
न तौल्वलिभ्यः । २.४.६१ ।
na taulvalibhyaḥ | 2.4.61 ।
na taulvalibhyaḥ | 2.4.61 .
na & taulvalibhyaḥ
तद्राजस्य बहुषु तेनैवास्त्रियाम् । २.४.६२ ।
tadrājasya bahuṣu tenaivāstriyām | 2.4.62 ।
tadrājasya bahuṣu tenaivāstriyām | 2.4.62 .
tadrājasya & bahuṣu & tena & eva & astriyām
यस्कादिभ्यो गोत्रे । २.४.६३ ।
yaskādibhyo gotre | 2.4.63 ।
yaskādibhyo gotre | 2.4.63 .
yaskādibhyaḥ & gotre
यञञोश्च । २.४.६४ ।
yañañośca | 2.4.64 ।
yañañośca | 2.4.64 .
yañañoḥ & ca
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । २.४.६५ ।
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca | 2.4.65 ।
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca | 2.4.65 .
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ & ca
बह्वचः इञः प्राच्यभरतेषु । २.४.६६ ।
bahvacaḥ iñaḥ prācyabharateṣu | 2.4.66 ।
bahvacaḥ iñaḥ prācyabharateṣu | 2.4.66 .
bahvacaḥ & iñaḥ & prācyabharateṣu
न गोपवनादिभ्यः । २.४.६७ ।
na gopavanādibhyaḥ | 2.4.67 ।
na gopavanādibhyaḥ | 2.4.67 .
na & gopavanādibhyaḥ
तिककितवादिभ्यो द्वंद्वे । २.४.६८ ।
tikakitavādibhyo dvaṃdve | 2.4.68 ।
tikakitavādibhyo dvaṃdve | 2.4.68 .
tikakitavādibhyaḥ & dvandve
उपकादिभ्योऽन्यतरस्यामद्वंद्वे । २.४.६९ ।
upakādibhyo'nyatarasyāmadvaṃdve | 2.4.69 ।
upakādibhyo'nyatarasyāmadvaṃdve | 2.4.69 .
upakādibhyaḥ & anyatarasyām & advandve
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् । २.४.७० ।
āgastyakauṇḍinyayoragastikuṇḍinac | 2.4.70 ।
āgastyakauṇḍinyayoragastikuṇḍinac | 2.4.70 .
āgastyakauṇḍinyayoḥ & agastikuṇḍinac
सुपो धातुप्रातिपदिकयोः । २.४.७१ ।
supo dhātuprātipadikayoḥ | 2.4.71 ।
supo dhātuprātipadikayoḥ | 2.4.71 .
supaḥ & dhātuprātipadikayoḥ
अदिप्रभृतिभ्यः शपः । २.४.७२ ।
adiprabhṛtibhyaḥ śapaḥ | 2.4.72 ।
adiprabhṛtibhyaḥ śapaḥ | 2.4.72 .
adiprabhṛtibhyaḥ & śapaḥ
बहुलं छन्दसि । २.४.७३ ।
bahulaṃ chandasi | 2.4.73 ।
bahulaṃ chandasi | 2.4.73 .
bahulam & chandasi
यङोऽचि च । २.४.७४ ।
yaṅo'ci ca | 2.4.74 ।
yaṅo'ci ca | 2.4.74 .
yaṅaḥ & aci & ca
जुहोत्यादिभ्यः श्लुः । २.४.७५ ।
juhotyādibhyaḥ śluḥ | 2.4.75 ।
juhotyādibhyaḥ śluḥ | 2.4.75 .
juhotyādibhyaḥ & śluḥ
बहुलं छन्दसि । २.४.७६ ।
bahulaṃ chandasi | 2.4.76 ।
bahulaṃ chandasi | 2.4.76 .
bahulam & chandasi
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २.४.७७ ।
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu | 2.4.77 ।
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu | 2.4.77 .
gātisthāghupābhūbhyaḥ & sicaḥ & parasmaipadeṣu
विभाषा घ्राधेट्शाच्छासः । २.४.७८ ।
vibhāṣā ghrādheṭśācchāsaḥ | 2.4.78 ।
vibhāṣā ghrādheṭśācchāsaḥ | 2.4.78 .
vibhāṣā & ghrādheṭ-śācchāsaḥ
तनादिभ्यस्तथासोः । २.४.७९ ।
tanādibhyastathāsoḥ | 2.4.79 ।
tanādibhyastathāsoḥ | 2.4.79 .
tanādibhyaḥ & tathāsoḥ
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः । २.४.८० ।
mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ | 2.4.80 ।
mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ | 2.4.80 .
mantre & ghasahvaraṇaśavṛdahād‍vṛckṛgamijanibhyaḥ & leḥ
आमः । २.४.८१ ।
āmaḥ | 2.4.81 ।
āmaḥ | 2.4.81 .
āmaḥ
अव्ययादाप्सुपः । २.४.८२ ।
avyayādāpsupaḥ | 2.4.82 ।
avyayādāpsupaḥ | 2.4.82 .
avyayāt & āpsupaḥ
नाव्ययीभावादतोऽम्त्वपञ्चम्याः । २.४.८३ ।
nāvyayībhāvādato'mtvapañcamyāḥ | 2.4.83 ।
nāvyayībhāvādato'mtvapañcamyāḥ | 2.4.83 .
na & āvyayībhāvāt & ataḥ & am & tu & apañcamyāḥ
तृतीयासप्तम्योर्बहुलम् । २.४.८४ ।
tṛtīyāsaptamyorbahulam | 2.4.84 ।
tṛtīyāsaptamyorbahulam | 2.4.84 .
tṛtīyāsaptamyoḥ & bahulam
लुटः प्रथमस्य डारौरसः । २.४.८५ ।
luṭaḥ prathamasya ḍāraurasaḥ | 2.4.85 ।
luṭaḥ prathamasya ḍāraurasaḥ | 2.4.85 .
luṭaḥ & prathamasya & ḍāraurasaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In