Panini Sutras

Adhyaya - 2

Padaha - 4

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
द्विगुरेकवचनम्‌ । २.४.१ ।
dvigurekavacanam‌ | 2.4.1 ।
द्विगुः & एकवचनम्
dviguḥ & ekavacanam

Adhyaya : 2

Padaha : 4

Sutra :   1

द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ । २.४.२ ।
dvaṃdvaśca prāṇitūryasenāṅgānām‌ | 2.4.2 ।
द्वन्द्वः & च & प्राणितूर्यसेनाङ्गानाम्
dvandvaḥ & ca & prāṇitūryasenāṅgānām

Adhyaya : 2

Padaha : 4

Sutra :   2

अनुवादे चरणानाम्‌ । २.४.३ ।
anuvāde caraṇānām‌ | 2.4.3 ।
अनुवादे & चरणानाम्
anuvāde & caraṇānām

Adhyaya : 2

Padaha : 4

Sutra :   3

अध्वर्युक्रतुरनपुंसकम्. । २.४.४ ।
adhvaryukraturanapuṃsakam. | 2.4.4 ।
अध्वर्युक्रतुः & अनपुंसकम्
adhvaryukratuḥ & anapuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   4

अध्ययनतोऽविप्रकृष्टाख्यानाम्‌ । २.४.५ ।
adhyayanato'viprakṛṣṭākhyānām‌ | 2.4.5 ।
अध्ययनतः & अविप्रकृष्टाख्यानाम्
adhyayanataḥ & aviprakṛṣṭākhyānām

Adhyaya : 2

Padaha : 4

Sutra :   5

जातिरप्राणिनाम्‌ । २.४.६ ।
jātiraprāṇinām‌ | 2.4.6 ।
जातिः & अप्राणिनाम्
jātiḥ & aprāṇinām

Adhyaya : 2

Padaha : 4

Sutra :   6

विशिष्टलिङ्गो नदी देशोऽग्रामाः । २.४.७ ।
viśiṣṭaliṅgo nadī deśo'grāmāḥ | 2.4.7 ।
विशिष्टलिङ्गह् & नदी & देशः & अग्रामाः
viśiṣṭaliṅgah & nadī & deśaḥ & agrāmāḥ

Adhyaya : 2

Padaha : 4

Sutra :   7

क्षुद्रजन्तवः । २.४.८ ।
kṣudrajantavaḥ | 2.4.8 ।
क्षुद्रजन्तवः
kṣudrajantavaḥ

Adhyaya : 2

Padaha : 4

Sutra :   8

येषां च विरोधः शाश्वतिकः । २.४.९ ।
yeṣāṃ ca virodhaḥ śāśvatikaḥ | 2.4.9 ।
येषाम् & च & विरोधः & शाश्वतिकः
yeṣām & ca & virodhaḥ & śāśvatikaḥ

Adhyaya : 2

Padaha : 4

Sutra :   9

शूद्राणामनिरवसितानाम्‌ । २.४.१० ।
śūdrāṇāmaniravasitānām‌ | 2.4.10 ।
शूद्राणाम् & अनिरवसितानाम्
śūdrāṇām & aniravasitānām

Adhyaya : 2

Padaha : 4

Sutra :   10

गवाश्वप्रभृतीनि च । २.४.११ ।
gavāśvaprabhṛtīni ca | 2.4.11 ।
गवाश्वप्रभृतीनि & च
gavāśvaprabhṛtīni & ca

Adhyaya : 2

Padaha : 4

Sutra :   11

विभाषा वृक्षमृगतृणधान्यव्यञ्जन - पशुशकुन्यश्ववडवपूर्वा - पराधरोत्तराणाम्‌ । २.४.१२ ।
vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjana - paśuśakunyaśvavaḍavapūrvā - parādharottarāṇām‌ | 2.4.12 ।
विभाषा & वृक्षमृगतृणधान्यव्यञ्जन - पशुशकुन्यश्ववडवपूर्वा - पराधरोत्तराणाम्
vibhāṣā & vṛkṣamṛgatṛṇadhānyavyañjana - paśuśakunyaśvavaḍavapūrvā - parādharottarāṇām

Adhyaya : 2

Padaha : 4

Sutra :   12

विप्रतिषिद्धं चानधिकरणवाचि । २.४.१३ ।
vipratiṣiddhaṃ cānadhikaraṇavāci | 2.4.13 ।
विप्रतिषिद्धम् & च & अनधिकरणवाचि
vipratiṣiddham & ca & anadhikaraṇavāci

Adhyaya : 2

Padaha : 4

Sutra :   13

न दधिपयआदीनि । २.४.१४ ।
na dadhipayaādīni | 2.4.14 ।
न & दधिपयआदीनि
na & dadhipayaādīni

Adhyaya : 2

Padaha : 4

Sutra :   14

अधिकरणैतावत्त्वे च । २.४.१५ ।
adhikaraṇaitāvattve ca | 2.4.15 ।
अधिकरणैतावत्त्वे & च
adhikaraṇaitāvattve & ca

Adhyaya : 2

Padaha : 4

Sutra :   15

विभाषा समीपे । २.४.१६ ।
vibhāṣā samīpe | 2.4.16 ।
विभाषा & समीपे
vibhāṣā & samīpe

Adhyaya : 2

Padaha : 4

Sutra :   16

स नपुंसकम्‌ । २.४.१७ ।
sa napuṃsakam‌ | 2.4.17 ।
सः & नपुंसकम्
saḥ & napuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   17

अव्ययीभावश्च । २.४.१८ ।
avyayībhāvaśca | 2.4.18 ।
अव्ययीभावः & च
avyayībhāvaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   18

तत्पुरुषोऽनञ्‌ कर्मधारयः । २.४.१९ ।
tatpuruṣo'nañ‌ karmadhārayaḥ | 2.4.19 ।
तत्पुरुषः & अनञ् कर्मधारयः
tatpuruṣaḥ & anañ karmadhārayaḥ

Adhyaya : 2

Padaha : 4

Sutra :   19

संज्ञायां कन्थोशीनरेषु । २.४.२० ।
saṃjñāyāṃ kanthośīnareṣu | 2.4.20 ।
संज्ञायाम् & कन्था & उशीनरेषु
saṃjñāyām & kanthā & uśīnareṣu

Adhyaya : 2

Padaha : 4

Sutra :   20

उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ । २.४.२१ ।
upajñopakramaṃ tadādyācikhyāsāyām‌ | 2.4.21 ।
उपज्ञोपक्रमम् & तदाद्याचिख्यासायाम्
upajñopakramam & tadādyācikhyāsāyām

Adhyaya : 2

Padaha : 4

Sutra :   21

छाया बाहुल्ये । २.४.२२ ।
chāyā bāhulye | 2.4.22 ।
छाया & बाहुल्ये
chāyā & bāhulye

Adhyaya : 2

Padaha : 4

Sutra :   22

सभा राजाऽमनुष्यपूर्वा । २.४.२३ ।
sabhā rājā'manuṣyapūrvā | 2.4.23 ।
सभा & राजाऽमनुष्यपूर्वा
sabhā & rājā'manuṣyapūrvā

Adhyaya : 2

Padaha : 4

Sutra :   23

अशाला च । २.४.२४ ।
aśālā ca | 2.4.24 ।
अशाला & च
aśālā & ca

Adhyaya : 2

Padaha : 4

Sutra :   24

विभाषा सेनासुराछायाशालानिशानाम्‌ । २.४.२५ ।
vibhāṣā senāsurāchāyāśālāniśānām‌ | 2.4.25 ।
विभाषा & सेनासुराच्छायाशालानिशानाम्
vibhāṣā & senāsurācchāyāśālāniśānām

Adhyaya : 2

Padaha : 4

Sutra :   25

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । २.४.२६ ।
paravalliṅgaṃ dvandvatatpuruṣayoḥ | 2.4.26 ।
परवत् & लिङ्गम् & द्वन्द्वतत्पुरुषयोः
paravat & liṅgam & dvandvatatpuruṣayoḥ

Adhyaya : 2

Padaha : 4

Sutra :   26

पूर्ववदश्ववडवौ । २.४.२७ ।
pūrvavadaśvavaḍavau | 2.4.27 ।
पूर्ववत् & अश्ववडवौ
pūrvavat & aśvavaḍavau

Adhyaya : 2

Padaha : 4

Sutra :   27

हेमन्तशिशिरावहोरात्रे च च्छन्दसि । २.४.२८ ।
hemantaśiśirāvahorātre ca cchandasi | 2.4.28 ।
हेमन्तशिशिरौ & अहोरात्रे & च & छन्दसि
hemantaśiśirau & ahorātre & ca & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   28

रात्राह्नाहाः पुंसि । २.४.२९ ।
rātrāhnāhāḥ puṃsi | 2.4.29 ।
रात्राह्नाहाः & पुंसि
rātrāhnāhāḥ & puṃsi

Adhyaya : 2

Padaha : 4

Sutra :   29

अपथं नपुंसकम्‌ । २.४.३० ।
apathaṃ napuṃsakam‌ | 2.4.30 ।
अपथम् & नपुंसकम्
apatham & napuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   30

अर्धर्चाः पुंसि च । २.४.३१ ।
ardharcāḥ puṃsi ca | 2.4.31 ।
अर्धर्चाः & पुंसि & च
ardharcāḥ & puṃsi & ca

Adhyaya : 2

Padaha : 4

Sutra :   31

इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ । २.४.३२ ।
idamo'nvādeśe'śanudāttastṛtīyā''dau | 2.4.32 ।
इदमः & अन्वादेशे & अश् & अनुदात्तः & तृतीयाऽऽदौ
idamaḥ & anvādeśe & aś & anudāttaḥ & tṛtīyā''dau

Adhyaya : 2

Padaha : 4

Sutra :   32

एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । २.४.३३ ।
etadastratasostratasau cānudāttau | 2.4.33 ।
एतदः & त्रतसोः & त्रतसौ & च & अनुदात्तौ
etadaḥ & tratasoḥ & tratasau & ca & anudāttau

Adhyaya : 2

Padaha : 4

Sutra :   33

द्वितीयाटौस्स्वेनः । २.४.३४ ।
dvitīyāṭaussvenaḥ | 2.4.34 ।
द्वितीयाटौस्सु & एनः
dvitīyāṭaussu & enaḥ

Adhyaya : 2

Padaha : 4

Sutra :   34

आर्द्धधातुके । २.४.३५ ।
ārddhadhātuke | 2.4.35 ।
आर्द्धधातुके
ārddhadhātuke

Adhyaya : 2

Padaha : 4

Sutra :   35

अदो जग्धिर्ल्यप्ति किति । २.४.३६ ।
ado jagdhirlyapti kiti | 2.4.36 ।
अदः & जग्धिः & ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति & किति
adaḥ & jagdhiḥ & lyap (luptasaptamyantanirdeśaḥ) ti & kiti

Adhyaya : 2

Padaha : 4

Sutra :   36

लुङ्सनोर्घसॢ । २.४.३७ ।
luṅsanorghasḷ | 2.4.37 ।
लुङ्सनोः & घसॢ
luṅsanoḥ & ghasḷ

Adhyaya : 2

Padaha : 4

Sutra :   37

घञपोश्च । २.४.३८ ।
ghañapośca | 2.4.38 ।
घञपोः & च
ghañapoḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   38

बहुलं छन्दसि । २.४.३९ ।
bahulaṃ chandasi | 2.4.39 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   39

लिट्यन्यतरस्याम्‌ । २.४.४० ।
liṭyanyatarasyām‌ | 2.4.40 ।
लिटि & अन्यतरस्याम्
liṭi & anyatarasyām

Adhyaya : 2

Padaha : 4

Sutra :   40

वेञो वयिः । २.४.४१ ।
veño vayiḥ | 2.4.41 ।
वेञः & वयिः
veñaḥ & vayiḥ

Adhyaya : 2

Padaha : 4

Sutra :   41

हनो वध लिङि । २.४.४२ ।
hano vadha liṅi | 2.4.42 ।
हनः & वध (लुप्तप्रथमान्तनिर्देशः) लिङि
hanaḥ & vadha (luptaprathamāntanirdeśaḥ) liṅi

Adhyaya : 2

Padaha : 4

Sutra :   42

लुङि च । २.४.४३ ।
luṅi ca | 2.4.43 ।
लुङि & च
luṅi & ca

Adhyaya : 2

Padaha : 4

Sutra :   43

आत्मनेपदेष्वन्यतरस्याम्‌ । २.४.४४ ।
ātmanepadeṣvanyatarasyām‌ | 2.4.44 ।
आत्मनेपदेषु & अन्यतरस्याम्
ātmanepadeṣu & anyatarasyām

Adhyaya : 2

Padaha : 4

Sutra :   44

इणो गा लुङि । २.४.४५ ।
iṇo gā luṅi | 2.4.45 ।
इणः & गा (लुप्तप्रथमान्तनिर्देशः) लुङि
iṇaḥ & gā (luptaprathamāntanirdeśaḥ) luṅi

Adhyaya : 2

Padaha : 4

Sutra :   45

णौ गमिरबोधने । २.४.४६ ।
ṇau gamirabodhane | 2.4.46 ।
णौ & गमिः & अबोधने
ṇau & gamiḥ & abodhane

Adhyaya : 2

Padaha : 4

Sutra :   46

सनि च । २.४.४७ ।
sani ca | 2.4.47 ।
सनि & च
sani & ca

Adhyaya : 2

Padaha : 4

Sutra :   47

इङश्च । २.४.४८ ।
iṅaśca | 2.4.48 ।
इङः & च
iṅaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   48

गाङ्‌ लिटि । २.४.४९ ।
gāṅ‌ liṭi | 2.4.49 ।
गाङ् & लिटि
gāṅ & liṭi

Adhyaya : 2

Padaha : 4

Sutra :   49

विभाषा लुङ्लृङोः । २.४.५० ।
vibhāṣā luṅlṛṅoḥ | 2.4.50 ।
विभाषा & लुङ्लृङोः
vibhāṣā & luṅlṛṅoḥ

Adhyaya : 2

Padaha : 4

Sutra :   50

णौ च सँश्चङोः । २.४.५१ ।
ṇau ca saँścaṅoḥ | 2.4.51 ।
णौ & च & सँश्चङोः
ṇau & ca & saँścaṅoḥ

Adhyaya : 2

Padaha : 4

Sutra :   51

अस्तेर्भूः । २.४.५२ ।
asterbhūḥ | 2.4.52 ।
अस्तेः & भूः
asteḥ & bhūḥ

Adhyaya : 2

Padaha : 4

Sutra :   52

ब्रुवो वचिः । २.४.५३ ।
bruvo vaciḥ | 2.4.53 ।
ब्रुवः & वचिः
bruvaḥ & vaciḥ

Adhyaya : 2

Padaha : 4

Sutra :   53

चक्षिङः ख्याञ्‌ । २.४.५४ ।
cakṣiṅaḥ khyāñ‌ | 2.4.54 ।
चक्षिङः & ख्याञ्
cakṣiṅaḥ & khyāñ

Adhyaya : 2

Padaha : 4

Sutra :   54

वा लिटि । २.४.५५ ।
vā liṭi | 2.4.55 ।
वा & लिटि
vā & liṭi

Adhyaya : 2

Padaha : 4

Sutra :   55

अजेर्व्यघञपोः । २.४.५६ ।
ajervyaghañapoḥ | 2.4.56 ।
अजेः & वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः
ajeḥ & vī (luptaprathamāntanirdeśaḥ) aghañapoḥ

Adhyaya : 2

Padaha : 4

Sutra :   56

वा यौ । २.४.५७ ।
vā yau | 2.4.57 ।
वा & यौ
vā & yau

Adhyaya : 2

Padaha : 4

Sutra :   57

ण्यक्षत्रियार्षञितो यूनि लुगणिञोः । २.४.५८ ।
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ | 2.4.58 ।
ण्यक्षत्रियार्षञितः & यूनि & लुक् & अणिञोः
ṇyakṣatriyārṣañitaḥ & yūni & luk & aṇiñoḥ

Adhyaya : 2

Padaha : 4

Sutra :   58

पैलादिभ्यश्च । २.४.५९ ।
pailādibhyaśca | 2.4.59 ।
पैलादिभ्यः & च
pailādibhyaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   59

इञः प्राचाम्‌ । २.४.६० ।
iñaḥ prācām‌ | 2.4.60 ।
इञः & प्राचाम्
iñaḥ & prācām

Adhyaya : 2

Padaha : 4

Sutra :   60

न तौल्वलिभ्यः । २.४.६१ ।
na taulvalibhyaḥ | 2.4.61 ।
न & तौल्वलिभ्यः
na & taulvalibhyaḥ

Adhyaya : 2

Padaha : 4

Sutra :   61

तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ । २.४.६२ ।
tadrājasya bahuṣu tenaivāstriyām‌ | 2.4.62 ।
तद्राजस्य & बहुषु & तेन & एव & अस्त्रियाम्
tadrājasya & bahuṣu & tena & eva & astriyām

Adhyaya : 2

Padaha : 4

Sutra :   62

यस्कादिभ्यो गोत्रे । २.४.६३ ।
yaskādibhyo gotre | 2.4.63 ।
यस्कादिभ्यः & गोत्रे
yaskādibhyaḥ & gotre

Adhyaya : 2

Padaha : 4

Sutra :   63

यञञोश्च । २.४.६४ ।
yañañośca | 2.4.64 ।
यञञोः & च
yañañoḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   64

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । २.४.६५ ।
atribhṛguk - utsavasiṣṭhagotamāṅgirobhyaśca | 2.4.65 ।
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः & च
atribhṛguk - utsavasiṣṭhagotamāṅgirobhyaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   65

बह्वचः इञः प्राच्यभरतेषु । २.४.६६ ।
bahvacaḥ iñaḥ prācyabharateṣu | 2.4.66 ।
बह्वचः & इञः & प्राच्यभरतेषु
bahvacaḥ & iñaḥ & prācyabharateṣu

Adhyaya : 2

Padaha : 4

Sutra :   66

न गोपवनादिभ्यः । २.४.६७ ।
na gopavanādibhyaḥ | 2.4.67 ।
न & गोपवनादिभ्यः
na & gopavanādibhyaḥ

Adhyaya : 2

Padaha : 4

Sutra :   67

तिककितवादिभ्यो द्वंद्वे । २.४.६८ ।
tikakitavādibhyo dvaṃdve | 2.4.68 ।
तिककितवादिभ्यः & द्वन्द्वे
tikakitavādibhyaḥ & dvandve

Adhyaya : 2

Padaha : 4

Sutra :   68

उपकादिभ्योऽन्यतरस्यामद्वंद्वे । २.४.६९ ।
upakādibhyo'nyatarasyāmadvaṃdve | 2.4.69 ।
उपकादिभ्यः & अन्यतरस्याम् & अद्वन्द्वे
upakādibhyaḥ & anyatarasyām & advandve

Adhyaya : 2

Padaha : 4

Sutra :   69

आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌ । २.४.७० ।
āgastyakauṇḍinyayoragastikuṇḍinac‌ | 2.4.70 ।
आगस्त्यकौण्डिन्ययोः & अगस्तिकुण्डिनच्
āgastyakauṇḍinyayoḥ & agastikuṇḍinac

Adhyaya : 2

Padaha : 4

Sutra :   70

सुपो धातुप्रातिपदिकयोः । २.४.७१ ।
supo dhātuprātipadikayoḥ | 2.4.71 ।
सुपः & धातुप्रातिपदिकयोः
supaḥ & dhātuprātipadikayoḥ

Adhyaya : 2

Padaha : 4

Sutra :   71

अदिप्रभृतिभ्यः शपः । २.४.७२ ।
adiprabhṛtibhyaḥ śapaḥ | 2.4.72 ।
अदिप्रभृतिभ्यः & शपः
adiprabhṛtibhyaḥ & śapaḥ

Adhyaya : 2

Padaha : 4

Sutra :   72

बहुलं छन्दसि । २.४.७३ ।
bahulaṃ chandasi | 2.4.73 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   73

यङोऽचि च । २.४.७४ ।
yaṅo'ci ca | 2.4.74 ।
यङः & अचि & च
yaṅaḥ & aci & ca

Adhyaya : 2

Padaha : 4

Sutra :   74

जुहोत्यादिभ्यः श्लुः । २.४.७५ ।
juhotyādibhyaḥ śluḥ | 2.4.75 ।
जुहोत्यादिभ्यः & श्लुः
juhotyādibhyaḥ & śluḥ

Adhyaya : 2

Padaha : 4

Sutra :   75

बहुलं छन्दसि । २.४.७६ ।
bahulaṃ chandasi | 2.4.76 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   76

गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २.४.७७ ।
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu | 2.4.77 ।
गातिस्थाघुपाभूभ्यः & सिचः & परस्मैपदेषु
gātisthāghupābhūbhyaḥ & sicaḥ & parasmaipadeṣu

Adhyaya : 2

Padaha : 4

Sutra :   77

विभाषा घ्राधेट्शाच्छासः । २.४.७८ ।
vibhāṣā ghrādheṭśācchāsaḥ | 2.4.78 ।
विभाषा & घ्राधेट्-शाच्छासः
vibhāṣā & ghrādheṭ-śācchāsaḥ

Adhyaya : 2

Padaha : 4

Sutra :   78

तनादिभ्यस्तथासोः । २.४.७९ ।
tanādibhyastathāsoḥ | 2.4.79 ।
तनादिभ्यः & तथासोः
tanādibhyaḥ & tathāsoḥ

Adhyaya : 2

Padaha : 4

Sutra :   79

मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः । २.४.८० ।
mantre ghasahvaraṇaśa - vṛdahādvṛckṛgamijanibhyo leḥ | 2.4.80 ।
मन्त्रे & घसह्वरणशवृदहाद्‍वृच्कृगमिजनिभ्यः & लेः
mantre & ghasahvaraṇaśa - vṛdahād‍vṛckṛgamijanibhyaḥ & leḥ

Adhyaya : 2

Padaha : 4

Sutra :   80

आमः । २.४.८१ ।
āmaḥ | 2.4.81 ।
आमः
āmaḥ

Adhyaya : 2

Padaha : 4

Sutra :   81

अव्ययादाप्सुपः । २.४.८२ ।
avyayādāpsupaḥ | 2.4.82 ।
अव्ययात् & आप्सुपः
avyayāt & āpsupaḥ

Adhyaya : 2

Padaha : 4

Sutra :   82

नाव्ययीभावादतोऽम्त्वपञ्चम्याः । २.४.८३ ।
nāvyayībhāvādato'mtvapañcamyāḥ | 2.4.83 ।
न & आव्ययीभावात् & अतः & अम् & तु & अपञ्चम्याः
na & āvyayībhāvāt & ataḥ & am & tu & apañcamyāḥ

Adhyaya : 2

Padaha : 4

Sutra :   83

तृतीयासप्तम्योर्बहुलम्‌ । २.४.८४ ।
tṛtīyāsaptamyorbahulam‌ | 2.4.84 ।
तृतीयासप्तम्योः & बहुलम्
tṛtīyāsaptamyoḥ & bahulam

Adhyaya : 2

Padaha : 4

Sutra :   84

लुटः प्रथमस्य डारौरसः । २.४.८५ ।
luṭaḥ prathamasya ḍāraurasaḥ | 2.4.85 ।
लुटः & प्रथमस्य & डारौरसः
luṭaḥ & prathamasya & ḍāraurasaḥ

Adhyaya : 2

Padaha : 4

Sutra :   85

द्विगुरेकवचनम्‌ । २.४.१ ।
dvigurekavacanam‌ | 2.4.1 ।
द्विगुः & एकवचनम्
dviguḥ & ekavacanam

Adhyaya : 2

Padaha : 4

Sutra :   1

द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ । २.४.२ ।
dvaṃdvaśca prāṇitūryasenāṅgānām‌ | 2.4.2 ।
द्वन्द्वः & च & प्राणितूर्यसेनाङ्गानाम्
dvandvaḥ & ca & prāṇitūryasenāṅgānām

Adhyaya : 2

Padaha : 4

Sutra :   2

अनुवादे चरणानाम्‌ । २.४.३ ।
anuvāde caraṇānām‌ | 2.4.3 ।
अनुवादे & चरणानाम्
anuvāde & caraṇānām

Adhyaya : 2

Padaha : 4

Sutra :   3

अध्वर्युक्रतुरनपुंसकम्. । २.४.४ ।
adhvaryukraturanapuṃsakam. | 2.4.4 ।
अध्वर्युक्रतुः & अनपुंसकम्
adhvaryukratuḥ & anapuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   4

अध्ययनतोऽविप्रकृष्टाख्यानाम्‌ । २.४.५ ।
adhyayanato'viprakṛṣṭākhyānām‌ | 2.4.5 ।
अध्ययनतः & अविप्रकृष्टाख्यानाम्
adhyayanataḥ & aviprakṛṣṭākhyānām

Adhyaya : 2

Padaha : 4

Sutra :   5

जातिरप्राणिनाम्‌ । २.४.६ ।
jātiraprāṇinām‌ | 2.4.6 ।
जातिः & अप्राणिनाम्
jātiḥ & aprāṇinām

Adhyaya : 2

Padaha : 4

Sutra :   6

विशिष्टलिङ्गो नदी देशोऽग्रामाः । २.४.७ ।
viśiṣṭaliṅgo nadī deśo'grāmāḥ | 2.4.7 ।
विशिष्टलिङ्गह् & नदी & देशः & अग्रामाः
viśiṣṭaliṅgah & nadī & deśaḥ & agrāmāḥ

Adhyaya : 2

Padaha : 4

Sutra :   7

क्षुद्रजन्तवः । २.४.८ ।
kṣudrajantavaḥ | 2.4.8 ।
क्षुद्रजन्तवः
kṣudrajantavaḥ

Adhyaya : 2

Padaha : 4

Sutra :   8

येषां च विरोधः शाश्वतिकः । २.४.९ ।
yeṣāṃ ca virodhaḥ śāśvatikaḥ | 2.4.9 ।
येषाम् & च & विरोधः & शाश्वतिकः
yeṣām & ca & virodhaḥ & śāśvatikaḥ

Adhyaya : 2

Padaha : 4

Sutra :   9

शूद्राणामनिरवसितानाम्‌ । २.४.१० ।
śūdrāṇāmaniravasitānām‌ | 2.4.10 ।
शूद्राणाम् & अनिरवसितानाम्
śūdrāṇām & aniravasitānām

Adhyaya : 2

Padaha : 4

Sutra :   10

गवाश्वप्रभृतीनि च । २.४.११ ।
gavāśvaprabhṛtīni ca | 2.4.11 ।
गवाश्वप्रभृतीनि & च
gavāśvaprabhṛtīni & ca

Adhyaya : 2

Padaha : 4

Sutra :   11

विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्‌ । २.४.१२ ।
vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām‌ | 2.4.12 ।
विभाषा & वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्
vibhāṣā & vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām

Adhyaya : 2

Padaha : 4

Sutra :   12

विप्रतिषिद्धं चानधिकरणवाचि । २.४.१३ ।
vipratiṣiddhaṃ cānadhikaraṇavāci | 2.4.13 ।
विप्रतिषिद्धम् & च & अनधिकरणवाचि
vipratiṣiddham & ca & anadhikaraṇavāci

Adhyaya : 2

Padaha : 4

Sutra :   13

न दधिपयआदीनि । २.४.१४ ।
na dadhipayaādīni | 2.4.14 ।
न & दधिपयआदीनि
na & dadhipayaādīni

Adhyaya : 2

Padaha : 4

Sutra :   14

अधिकरणैतावत्त्वे च । २.४.१५ ।
adhikaraṇaitāvattve ca | 2.4.15 ।
अधिकरणैतावत्त्वे & च
adhikaraṇaitāvattve & ca

Adhyaya : 2

Padaha : 4

Sutra :   15

विभाषा समीपे । २.४.१६ ।
vibhāṣā samīpe | 2.4.16 ।
विभाषा & समीपे
vibhāṣā & samīpe

Adhyaya : 2

Padaha : 4

Sutra :   16

स नपुंसकम्‌ । २.४.१७ ।
sa napuṃsakam‌ | 2.4.17 ।
सः & नपुंसकम्
saḥ & napuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   17

अव्ययीभावश्च । २.४.१८ ।
avyayībhāvaśca | 2.4.18 ।
अव्ययीभावः & च
avyayībhāvaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   18

तत्पुरुषोऽनञ्‌ कर्मधारयः । २.४.१९ ।
tatpuruṣo'nañ‌ karmadhārayaḥ | 2.4.19 ।
तत्पुरुषः & अनञ् कर्मधारयः
tatpuruṣaḥ & anañ karmadhārayaḥ

Adhyaya : 2

Padaha : 4

Sutra :   19

संज्ञायां कन्थोशीनरेषु । २.४.२० ।
saṃjñāyāṃ kanthośīnareṣu | 2.4.20 ।
संज्ञायाम् & कन्था & उशीनरेषु
saṃjñāyām & kanthā & uśīnareṣu

Adhyaya : 2

Padaha : 4

Sutra :   20

उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ । २.४.२१ ।
upajñopakramaṃ tadādyācikhyāsāyām‌ | 2.4.21 ।
उपज्ञोपक्रमम् & तदाद्याचिख्यासायाम्
upajñopakramam & tadādyācikhyāsāyām

Adhyaya : 2

Padaha : 4

Sutra :   21

छाया बाहुल्ये । २.४.२२ ।
chāyā bāhulye | 2.4.22 ।
छाया & बाहुल्ये
chāyā & bāhulye

Adhyaya : 2

Padaha : 4

Sutra :   22

सभा राजाऽमनुष्यपूर्वा । २.४.२३ ।
sabhā rājā'manuṣyapūrvā | 2.4.23 ।
सभा & राजाऽमनुष्यपूर्वा
sabhā & rājā'manuṣyapūrvā

Adhyaya : 2

Padaha : 4

Sutra :   23

अशाला च । २.४.२४ ।
aśālā ca | 2.4.24 ।
अशाला & च
aśālā & ca

Adhyaya : 2

Padaha : 4

Sutra :   24

विभाषा सेनासुराछायाशालानिशानाम्‌ । २.४.२५ ।
vibhāṣā senāsurāchāyāśālāniśānām‌ | 2.4.25 ।
विभाषा & सेनासुराच्छायाशालानिशानाम्
vibhāṣā & senāsurācchāyāśālāniśānām

Adhyaya : 2

Padaha : 4

Sutra :   25

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । २.४.२६ ।
paravalliṅgaṃ dvandvatatpuruṣayoḥ | 2.4.26 ।
परवत् & लिङ्गम् & द्वन्द्वतत्पुरुषयोः
paravat & liṅgam & dvandvatatpuruṣayoḥ

Adhyaya : 2

Padaha : 4

Sutra :   26

पूर्ववदश्ववडवौ । २.४.२७ ।
pūrvavadaśvavaḍavau | 2.4.27 ।
पूर्ववत् & अश्ववडवौ
pūrvavat & aśvavaḍavau

Adhyaya : 2

Padaha : 4

Sutra :   27

हेमन्तशिशिरावहोरात्रे च च्छन्दसि । २.४.२८ ।
hemantaśiśirāvahorātre ca cchandasi | 2.4.28 ।
हेमन्तशिशिरौ & अहोरात्रे & च & छन्दसि
hemantaśiśirau & ahorātre & ca & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   28

रात्राह्नाहाः पुंसि । २.४.२९ ।
rātrāhnāhāḥ puṃsi | 2.4.29 ।
रात्राह्नाहाः & पुंसि
rātrāhnāhāḥ & puṃsi

Adhyaya : 2

Padaha : 4

Sutra :   29

अपथं नपुंसकम्‌ । २.४.३० ।
apathaṃ napuṃsakam‌ | 2.4.30 ।
अपथम् & नपुंसकम्
apatham & napuṃsakam

Adhyaya : 2

Padaha : 4

Sutra :   30

अर्धर्चाः पुंसि च । २.४.३१ ।
ardharcāḥ puṃsi ca | 2.4.31 ।
अर्धर्चाः & पुंसि & च
ardharcāḥ & puṃsi & ca

Adhyaya : 2

Padaha : 4

Sutra :   31

इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ । २.४.३२ ।
idamo'nvādeśe'śanudāttastṛtīyā''dau | 2.4.32 ।
इदमः & अन्वादेशे & अश् & अनुदात्तः & तृतीयाऽऽदौ
idamaḥ & anvādeśe & aś & anudāttaḥ & tṛtīyā''dau

Adhyaya : 2

Padaha : 4

Sutra :   32

एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । २.४.३३ ।
etadastratasostratasau cānudāttau | 2.4.33 ।
एतदः & त्रतसोः & त्रतसौ & च & अनुदात्तौ
etadaḥ & tratasoḥ & tratasau & ca & anudāttau

Adhyaya : 2

Padaha : 4

Sutra :   33

द्वितीयाटौस्स्वेनः । २.४.३४ ।
dvitīyāṭaussvenaḥ | 2.4.34 ।
द्वितीयाटौस्सु & एनः
dvitīyāṭaussu & enaḥ

Adhyaya : 2

Padaha : 4

Sutra :   34

आर्द्धधातुके । २.४.३५ ।
ārddhadhātuke | 2.4.35 ।
आर्द्धधातुके
ārddhadhātuke

Adhyaya : 2

Padaha : 4

Sutra :   35

अदो जग्धिर्ल्यप्ति किति । २.४.३६ ।
ado jagdhirlyapti kiti | 2.4.36 ।
अदः & जग्धिः & ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति & किति
adaḥ & jagdhiḥ & lyap (luptasaptamyantanirdeśaḥ) ti & kiti

Adhyaya : 2

Padaha : 4

Sutra :   36

लुङ्सनोर्घसॢ । २.४.३७ ।
luṅsanorghasḷ | 2.4.37 ।
लुङ्सनोः & घसॢ
luṅsanoḥ & ghasḷ

Adhyaya : 2

Padaha : 4

Sutra :   37

घञपोश्च । २.४.३८ ।
ghañapośca | 2.4.38 ।
घञपोः & च
ghañapoḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   38

बहुलं छन्दसि । २.४.३९ ।
bahulaṃ chandasi | 2.4.39 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   39

लिट्यन्यतरस्याम्‌ । २.४.४० ।
liṭyanyatarasyām‌ | 2.4.40 ।
लिटि & अन्यतरस्याम्
liṭi & anyatarasyām

Adhyaya : 2

Padaha : 4

Sutra :   40

वेञो वयिः । २.४.४१ ।
veño vayiḥ | 2.4.41 ।
वेञः & वयिः
veñaḥ & vayiḥ

Adhyaya : 2

Padaha : 4

Sutra :   41

हनो वध लिङि । २.४.४२ ।
hano vadha liṅi | 2.4.42 ।
हनः & वध (लुप्तप्रथमान्तनिर्देशः) लिङि
hanaḥ & vadha (luptaprathamāntanirdeśaḥ) liṅi

Adhyaya : 2

Padaha : 4

Sutra :   42

लुङि च । २.४.४३ ।
luṅi ca | 2.4.43 ।
लुङि & च
luṅi & ca

Adhyaya : 2

Padaha : 4

Sutra :   43

आत्मनेपदेष्वन्यतरस्याम्‌ । २.४.४४ ।
ātmanepadeṣvanyatarasyām‌ | 2.4.44 ।
आत्मनेपदेषु & अन्यतरस्याम्
ātmanepadeṣu & anyatarasyām

Adhyaya : 2

Padaha : 4

Sutra :   44

इणो गा लुङि । २.४.४५ ।
iṇo gā luṅi | 2.4.45 ।
इणः & गा (लुप्तप्रथमान्तनिर्देशः) लुङि
iṇaḥ & gā (luptaprathamāntanirdeśaḥ) luṅi

Adhyaya : 2

Padaha : 4

Sutra :   45

णौ गमिरबोधने । २.४.४६ ।
ṇau gamirabodhane | 2.4.46 ।
णौ & गमिः & अबोधने
ṇau & gamiḥ & abodhane

Adhyaya : 2

Padaha : 4

Sutra :   46

सनि च । २.४.४७ ।
sani ca | 2.4.47 ।
सनि & च
sani & ca

Adhyaya : 2

Padaha : 4

Sutra :   47

इङश्च । २.४.४८ ।
iṅaśca | 2.4.48 ।
इङः & च
iṅaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   48

गाङ्‌ लिटि । २.४.४९ ।
gāṅ‌ liṭi | 2.4.49 ।
गाङ् & लिटि
gāṅ & liṭi

Adhyaya : 2

Padaha : 4

Sutra :   49

विभाषा लुङ्लृङोः । २.४.५० ।
vibhāṣā luṅlṛṅoḥ | 2.4.50 ।
विभाषा & लुङ्लृङोः
vibhāṣā & luṅlṛṅoḥ

Adhyaya : 2

Padaha : 4

Sutra :   50

णौ च सँश्चङोः । २.४.५१ ।
ṇau ca saँścaṅoḥ | 2.4.51 ।
णौ & च & सँश्चङोः
ṇau & ca & saँścaṅoḥ

Adhyaya : 2

Padaha : 4

Sutra :   51

अस्तेर्भूः । २.४.५२ ।
asterbhūḥ | 2.4.52 ।
अस्तेः & भूः
asteḥ & bhūḥ

Adhyaya : 2

Padaha : 4

Sutra :   52

ब्रुवो वचिः । २.४.५३ ।
bruvo vaciḥ | 2.4.53 ।
ब्रुवः & वचिः
bruvaḥ & vaciḥ

Adhyaya : 2

Padaha : 4

Sutra :   53

चक्षिङः ख्याञ्‌ । २.४.५४ ।
cakṣiṅaḥ khyāñ‌ | 2.4.54 ।
चक्षिङः & ख्याञ्
cakṣiṅaḥ & khyāñ

Adhyaya : 2

Padaha : 4

Sutra :   54

वा लिटि । २.४.५५ ।
vā liṭi | 2.4.55 ।
वा & लिटि
vā & liṭi

Adhyaya : 2

Padaha : 4

Sutra :   55

अजेर्व्यघञपोः । २.४.५६ ।
ajervyaghañapoḥ | 2.4.56 ।
अजेः & वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः
ajeḥ & vī (luptaprathamāntanirdeśaḥ) aghañapoḥ

Adhyaya : 2

Padaha : 4

Sutra :   56

वा यौ । २.४.५७ ।
vā yau | 2.4.57 ।
वा & यौ
vā & yau

Adhyaya : 2

Padaha : 4

Sutra :   57

ण्यक्षत्रियार्षञितो यूनि लुगणिञोः । २.४.५८ ।
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ | 2.4.58 ।
ण्यक्षत्रियार्षञितः & यूनि & लुक् & अणिञोः
ṇyakṣatriyārṣañitaḥ & yūni & luk & aṇiñoḥ

Adhyaya : 2

Padaha : 4

Sutra :   58

पैलादिभ्यश्च । २.४.५९ ।
pailādibhyaśca | 2.4.59 ।
पैलादिभ्यः & च
pailādibhyaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   59

इञः प्राचाम्‌ । २.४.६० ।
iñaḥ prācām‌ | 2.4.60 ।
इञः & प्राचाम्
iñaḥ & prācām

Adhyaya : 2

Padaha : 4

Sutra :   60

न तौल्वलिभ्यः । २.४.६१ ।
na taulvalibhyaḥ | 2.4.61 ।
न & तौल्वलिभ्यः
na & taulvalibhyaḥ

Adhyaya : 2

Padaha : 4

Sutra :   61

तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ । २.४.६२ ।
tadrājasya bahuṣu tenaivāstriyām‌ | 2.4.62 ।
तद्राजस्य & बहुषु & तेन & एव & अस्त्रियाम्
tadrājasya & bahuṣu & tena & eva & astriyām

Adhyaya : 2

Padaha : 4

Sutra :   62

यस्कादिभ्यो गोत्रे । २.४.६३ ।
yaskādibhyo gotre | 2.4.63 ।
यस्कादिभ्यः & गोत्रे
yaskādibhyaḥ & gotre

Adhyaya : 2

Padaha : 4

Sutra :   63

यञञोश्च । २.४.६४ ।
yañañośca | 2.4.64 ।
यञञोः & च
yañañoḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   64

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । २.४.६५ ।
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca | 2.4.65 ।
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः & च
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ & ca

Adhyaya : 2

Padaha : 4

Sutra :   65

बह्वचः इञः प्राच्यभरतेषु । २.४.६६ ।
bahvacaḥ iñaḥ prācyabharateṣu | 2.4.66 ।
बह्वचः & इञः & प्राच्यभरतेषु
bahvacaḥ & iñaḥ & prācyabharateṣu

Adhyaya : 2

Padaha : 4

Sutra :   66

न गोपवनादिभ्यः । २.४.६७ ।
na gopavanādibhyaḥ | 2.4.67 ।
न & गोपवनादिभ्यः
na & gopavanādibhyaḥ

Adhyaya : 2

Padaha : 4

Sutra :   67

तिककितवादिभ्यो द्वंद्वे । २.४.६८ ।
tikakitavādibhyo dvaṃdve | 2.4.68 ।
तिककितवादिभ्यः & द्वन्द्वे
tikakitavādibhyaḥ & dvandve

Adhyaya : 2

Padaha : 4

Sutra :   68

उपकादिभ्योऽन्यतरस्यामद्वंद्वे । २.४.६९ ।
upakādibhyo'nyatarasyāmadvaṃdve | 2.4.69 ।
उपकादिभ्यः & अन्यतरस्याम् & अद्वन्द्वे
upakādibhyaḥ & anyatarasyām & advandve

Adhyaya : 2

Padaha : 4

Sutra :   69

आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌ । २.४.७० ।
āgastyakauṇḍinyayoragastikuṇḍinac‌ | 2.4.70 ।
आगस्त्यकौण्डिन्ययोः & अगस्तिकुण्डिनच्
āgastyakauṇḍinyayoḥ & agastikuṇḍinac

Adhyaya : 2

Padaha : 4

Sutra :   70

सुपो धातुप्रातिपदिकयोः । २.४.७१ ।
supo dhātuprātipadikayoḥ | 2.4.71 ।
सुपः & धातुप्रातिपदिकयोः
supaḥ & dhātuprātipadikayoḥ

Adhyaya : 2

Padaha : 4

Sutra :   71

अदिप्रभृतिभ्यः शपः । २.४.७२ ।
adiprabhṛtibhyaḥ śapaḥ | 2.4.72 ।
अदिप्रभृतिभ्यः & शपः
adiprabhṛtibhyaḥ & śapaḥ

Adhyaya : 2

Padaha : 4

Sutra :   72

बहुलं छन्दसि । २.४.७३ ।
bahulaṃ chandasi | 2.4.73 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   73

यङोऽचि च । २.४.७४ ।
yaṅo'ci ca | 2.4.74 ।
यङः & अचि & च
yaṅaḥ & aci & ca

Adhyaya : 2

Padaha : 4

Sutra :   74

जुहोत्यादिभ्यः श्लुः । २.४.७५ ।
juhotyādibhyaḥ śluḥ | 2.4.75 ।
जुहोत्यादिभ्यः & श्लुः
juhotyādibhyaḥ & śluḥ

Adhyaya : 2

Padaha : 4

Sutra :   75

बहुलं छन्दसि । २.४.७६ ।
bahulaṃ chandasi | 2.4.76 ।
बहुलम् & छन्दसि
bahulam & chandasi

Adhyaya : 2

Padaha : 4

Sutra :   76

गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २.४.७७ ।
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu | 2.4.77 ।
गातिस्थाघुपाभूभ्यः & सिचः & परस्मैपदेषु
gātisthāghupābhūbhyaḥ & sicaḥ & parasmaipadeṣu

Adhyaya : 2

Padaha : 4

Sutra :   77

विभाषा घ्राधेट्शाच्छासः । २.४.७८ ।
vibhāṣā ghrādheṭśācchāsaḥ | 2.4.78 ।
विभाषा & घ्राधेट्-शाच्छासः
vibhāṣā & ghrādheṭ-śācchāsaḥ

Adhyaya : 2

Padaha : 4

Sutra :   78

तनादिभ्यस्तथासोः । २.४.७९ ।
tanādibhyastathāsoḥ | 2.4.79 ।
तनादिभ्यः & तथासोः
tanādibhyaḥ & tathāsoḥ

Adhyaya : 2

Padaha : 4

Sutra :   79

मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः । २.४.८० ।
mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ | 2.4.80 ।
मन्त्रे & घसह्वरणशवृदहाद्‍वृच्कृगमिजनिभ्यः & लेः
mantre & ghasahvaraṇaśavṛdahād‍vṛckṛgamijanibhyaḥ & leḥ

Adhyaya : 2

Padaha : 4

Sutra :   80

आमः । २.४.८१ ।
āmaḥ | 2.4.81 ।
आमः
āmaḥ

Adhyaya : 2

Padaha : 4

Sutra :   81

अव्ययादाप्सुपः । २.४.८२ ।
avyayādāpsupaḥ | 2.4.82 ।
अव्ययात् & आप्सुपः
avyayāt & āpsupaḥ

Adhyaya : 2

Padaha : 4

Sutra :   82

नाव्ययीभावादतोऽम्त्वपञ्चम्याः । २.४.८३ ।
nāvyayībhāvādato'mtvapañcamyāḥ | 2.4.83 ।
न & आव्ययीभावात् & अतः & अम् & तु & अपञ्चम्याः
na & āvyayībhāvāt & ataḥ & am & tu & apañcamyāḥ

Adhyaya : 2

Padaha : 4

Sutra :   83

तृतीयासप्तम्योर्बहुलम्‌ । २.४.८४ ।
tṛtīyāsaptamyorbahulam‌ | 2.4.84 ।
तृतीयासप्तम्योः & बहुलम्
tṛtīyāsaptamyoḥ & bahulam

Adhyaya : 2

Padaha : 4

Sutra :   84

लुटः प्रथमस्य डारौरसः । २.४.८५ ।
luṭaḥ prathamasya ḍāraurasaḥ | 2.4.85 ।
लुटः & प्रथमस्य & डारौरसः
luṭaḥ & prathamasya & ḍāraurasaḥ

Adhyaya : 2

Padaha : 4

Sutra :   85

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In