| |
|

This overlay will guide you through the buttons:

उणादयो बहुलम् । ३.३.१ ।
uṇādayo bahulam | 3.3.1 ।
उणादयः & बहुलम्
uṇādayaḥ & bahulam
भूतेऽपि दृश्यन्ते । ३.३.२ ।
bhūte'pi dṛśyante | 3.3.2 ।
भूते & अपि & दृश्यन्ते (क्रियापदम्
bhūte & api & dṛśyante (kriyāpadam
भविष्यति गम्यादयः । ३.३.३ ।
bhaviṣyati gamyādayaḥ | 3.3.3 ।
भविष्यति & गम्यादयः
bhaviṣyati & gamyādayaḥ
यावत्पुरानिपातयोर्लट् । ३.३.४ ।
yāvatpurānipātayorlaṭ | 3.3.4 ।
यावत्पुरानिपातयोः & लट्
yāvatpurānipātayoḥ & laṭ
विभाषा कदाकर्ह्योः । ३.३.५ ।
vibhāṣā kadākarhyoḥ | 3.3.5 ।
विभाषा & कदाकर्ह्योः
vibhāṣā & kadākarhyoḥ
किंवृत्ते लिप्सायाम् । ३.३.६ ।
kiṃvṛtte lipsāyām | 3.3.6 ।
किंवृत्ते & लिप्सायाम्
kiṃvṛtte & lipsāyām
लिप्स्यमानसिद्धौ च । ३.३.७ ।
lipsyamānasiddhau ca | 3.3.7 ।
लिप्स्यमानसिद्धौ & च
lipsyamānasiddhau & ca
लोडर्थलक्षणे च । ३.३.८ ।
loḍarthalakṣaṇe ca | 3.3.8 ।
लोडर्थलक्षणे & च
loḍarthalakṣaṇe & ca
लिङ् चोर्ध्वमौहूर्तिके । ३.३.९ ।
liṅ cordhvamauhūrtike | 3.3.9 ।
लिङ् & च & ऊर्ध्वमौहूर्तिके
liṅ & ca & ūrdhvamauhūrtike
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । ३.३.१० ।
tumunṇvulau kriyāyāṃ kriyārthāyām‌ | 3.3.10 ।
तुमुन्ण्वुलौ & क्रियायाम् & क्रियार्थायाम्
tumunṇvulau & kriyāyām & kriyārthāyām
भाववचनाश्च । ३.३.११ ।
bhāvavacanāśca | 3.3.11 ।
भाववचनाः & च
bhāvavacanāḥ & ca
अण् कर्मणि च । ३.३.१२ ।
aṇ karmaṇi ca | 3.3.12 ।
अण् & कर्मणि & च
aṇ & karmaṇi & ca
लृट् शेषे च । ३.३.१३ ।
lṛṭ śeṣe ca | 3.3.13 ।
लृट् & शेषे & च
lṛṭ & śeṣe & ca
लृटः सद् वा । ३.३.१४ ।
lṛṭaḥ sad vā | 3.3.14 ।
लृटः & सत् & वा
lṛṭaḥ & sat & vā
अनद्यतने लुट् । ३.३.१५ ।
anadyatane luṭ | 3.3.15 ।
अनद्यतने & लुट्
anadyatane & luṭ
पदरुजविशस्पृशो घञ् । ३.३.१६ ।
padarujaviśaspṛśo ghañ | 3.3.16 ।
पदरुजविशस्पृशः & घञ्
padarujaviśaspṛśaḥ & ghañ
सृ स्थिरे । ३.३.१७ ।
sṛ sthire | 3.3.17 ।
सृ (लुप्तपञ्चम्यन्तनिर्देशः) स्थिरे
sṛ (luptapañcamyantanirdeśaḥ) sthire
भावे । ३.३.१८ ।
bhāve | 3.3.18 ।
भावे
bhāve
अकर्तरि च कारके संज्ञायाम् । ३.३.१९ ।
akartari ca kārake saṃjñāyām | 3.3.19 ।
अकर्तरि & च & कारके & संज्ञायाम्
akartari & ca & kārake & saṃjñāyām
परिमणाख्यायां सर्वेभ्यः । ३.३.२० ।
parimaṇākhyāyāṃ sarvebhyaḥ | 3.3.20 ।
परिमणाख्यायाम् & सर्वेभ्यः
parimaṇākhyāyām & sarvebhyaḥ
इङश्च । ३.३.२१ ।
iṅaśca | 3.3.21 ।
इङः & च
iṅaḥ & ca
उपसर्गे रुवः । ३.३.२२ ।
upasarge ruvaḥ | 3.3.22 ।
उपसर्गे & रुवः
upasarge & ruvaḥ
समि युद्रुदुवः । ३.३.२३ ।
sami yudruduvaḥ | 3.3.23 ।
समि & युद्रुदुवः
sami & yudruduvaḥ
श्रिणीभुवोऽनुपसर्गे । ३.३.२४ ।
śriṇībhuvo'nupasarge | 3.3.24 ।
श्रिणीभुवः & अनुपसर्गे
śriṇībhuvaḥ & anupasarge
वौ क्षुश्रुवः । ३.३.२५ ।
vau kṣuśruvaḥ | 3.3.25 ।
वौ & क्षुश्रुवः
vau & kṣuśruvaḥ
अवोदोर्नियः । ३.३.२६ ।
avodorniyaḥ | 3.3.26 ।
अवोदोः & नियः
avodoḥ & niyaḥ
प्रे द्रुस्तुस्रुवः । ३.३.२७ ।
pre drustusruvaḥ | 3.3.27 ।
प्रे & द्रुस्तुस्रुवः
pre & drustusruvaḥ
निरभ्योः पूल्वोः । ३.३.२८ ।
nirabhyoḥ pūlvoḥ | 3.3.28 ।
निरभ्योः & पूल्वोः
nirabhyoḥ & pūlvoḥ
उन्न्योर्ग्रः । ३.३.२९ ।
unnyorgraḥ | 3.3.29 ।
उन्न्योः & ग्रः
unnyoḥ & graḥ
कॄ धान्ये । ३.३.३० ।
kṝ dhānye | 3.3.30 ।
कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये
kṝ (luptapañcamyantanirdeśaḥ) dhānye
यज्ञे समि स्तुवः । ३.३.३१ ।
yajñe sami stuvaḥ | 3.3.31 ।
यज्ञे & समि & स्तुवः
yajñe & sami & stuvaḥ
प्रे स्त्रोऽयज्ञे । ३.३.३२ ।
pre stro'yajñe | 3.3.32 ।
प्रे & स्त्रः & अयज्ञे
pre & straḥ & ayajñe
प्रथने वावशब्दे । ३.३.३३ ।
prathane vāvaśabde | 3.3.33 ।
प्रथने & वौ & अशब्दे
prathane & vau & aśabde
छन्दोनाम्नि च । ३.३.३४ ।
chandonāmni ca | 3.3.34 ।
छन्दोनाम्नि & च
chandonāmni & ca
उदि ग्रहः । ३.३.३५ ।
udi grahaḥ | 3.3.35 ।
उदि & ग्रहः
udi & grahaḥ
समि मुष्टौ । ३.३.३६ ।
sami muṣṭau | 3.3.36 ।
समि & मुष्टौ
sami & muṣṭau
परिन्योर्नीणोर्द्यूताभ्रेषयोः । ३.३.३७ ।
parinyornīṇordyūtābhreṣayoḥ | 3.3.37 ।
परिन्योः & नीणोः & द्यूताभ्रेषयोः
parinyoḥ & nīṇoḥ & dyūtābhreṣayoḥ
परावनुपात्यय इणः । ३.३.३८ ।
parāvanupātyaya iṇaḥ | 3.3.38 ।
परौ & अवनुपात्यये & इणः
parau & avanupātyaye & iṇaḥ
व्युपयोः शेतेः पर्याये । ३.३.३९ ।
vyupayoḥ śeteḥ paryāye | 3.3.39 ।
व्युपयोः & शेतेः & पर्याये
vyupayoḥ & śeteḥ & paryāye
हस्तादाने चेरस्तेये । ३.३.४० ।
hastādāne cerasteye | 3.3.40 ।
हस्तादाने & चेः & अस्तेये
hastādāne & ceḥ & asteye
निवासचितिशरीरोपसमाधानेष्वादेश्च कः । ३.३.४१ ।
nivāsacitiśarīropasamādhāneṣvādeśca kaḥ | 3.3.41 ।
निवासचितिशरीरोपसमाधानेषु & आदेः & च & कः
nivāsacitiśarīropasamādhāneṣu & ādeḥ & ca & kaḥ
संघे चानौत्तराधर्ये । ३.३.४२ ।
saṃghe cānauttarādharye | 3.3.42 ।
संघे & च & अनौत्तराधर्ये
saṃghe & ca & anauttarādharye
कर्मव्यतिहारे णच् स्त्रियाम् । ३.३.४३ ।
karmavyatihāre ṇac striyām | 3.3.43 ।
कर्मव्यतिहारे & णच् & स्त्रियाम्
karmavyatihāre & ṇac & striyām
अभिविधौ भाव इनुण् । ३.३.४४ ।
abhividhau bhāva inuṇ | 3.3.44 ।
अभिविधौ & भावे & इनुण्
abhividhau & bhāve & inuṇ
आक्रोशेऽवन्योर्ग्रहः । ३.३.४५ ।
ākrośe'vanyorgrahaḥ | 3.3.45 ।
आक्रोशे & अवन्योः & ग्रहः
ākrośe & avanyoḥ & grahaḥ
प्रे लिप्सायाम् । ३.३.४६ ।
pre lipsāyām | 3.3.46 ।
प्रे & लिप्सायाम्
pre & lipsāyām
परौ यज्ञे । ३.३.४७ ।
parau yajñe | 3.3.47 ।
परौ & यज्ञे
parau & yajñe
नौ वृ धान्ये । ३.३.४८ ।
nau vṛ dhānye | 3.3.48 ।
नौ & वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये
nau & vṛ (luptapañcamyantanirdeśaḥ) dhānye
उदि श्रयतियौतिपूद्रुवः । ३.३.४९ ।
udi śrayatiyautipūdruvaḥ | 3.3.49 ।
उदि & श्रयतियौतिपूद्रुवः
udi & śrayatiyautipūdruvaḥ
विभाषाऽऽङि रुप्लुवोः । ३.३.५० ।
vibhāṣā''ṅi rupluvoḥ | 3.3.50 ।
विभाषा & आङि & रुप्लुवोः
vibhāṣā & āṅi & rupluvoḥ
अवे ग्रहो वर्षप्रतिबन्धे । ३.३.५१ ।
ave graho varṣapratibandhe | 3.3.51 ।
अवे & ग्रहः & वर्षप्रतिबन्धे
ave & grahaḥ & varṣapratibandhe
प्रे वणिजाम् । ३.३.५२ ।
pre vaṇijām | 3.3.52 ।
प्रे & वणिजाम्
pre & vaṇijām
रश्मौ च । ३.३.५३ ।
raśmau ca | 3.3.53 ।
रश्मौ & च
raśmau & ca
वृणोतेराच्छादने । ३.३.५४ ।
vṛṇoterācchādane | 3.3.54 ।
वृणोतेः & आच्छादने
vṛṇoteḥ & ācchādane
परौ भुवोऽवज्ञाने । ३.३.५५ ।
parau bhuvo'vajñāne | 3.3.55 ।
परौ & भुवः & अवज्ञाने
parau & bhuvaḥ & avajñāne
एरच् । ३.३.५६ ।
erac | 3.3.56 ।
एः & अच्
eḥ & ac
ऋदोरप् । ३.३.५७ ।
ṛdorap‌ | 3.3.57 ।
ऋदोः & अप्
ṛdoḥ & ap
ग्रहवृदृनिश्चिगमश्च । ३.३.५८ ।
grahavṛdṛniścigamaśca | 3.3.58 ।
ग्रहवृदृनिश्चिगमः & च
grahavṛdṛniścigamaḥ & ca
उपसर्गेऽदः । ३.३.५९ ।
upasarge'daḥ | 3.3.59 ।
उपसर्गे & अदः
upasarge & adaḥ
नौ ण च । ३.३.६० ।
nau ṇa ca | 3.3.60 ।
नौ & ण (लुप्तप्रथमान्तनिर्देशः) च
nau & ṇa (luptaprathamāntanirdeśaḥ) ca
व्यधजपोरनुपसर्गे । ३.३.६१ ।
vyadhajaporanupasarge | 3.3.61 ।
व्यधजपोः & अनुपसर्गे
vyadhajapoḥ & anupasarge
स्वनहसोर्वा । ३.३.६२ ।
svanahasorvā | 3.3.62 ।
स्वनहसोः & वा
svanahasoḥ & vā
यमः समुपनिविषु । ३.३.६३ ।
yamaḥ samupaniviṣu | 3.3.63 ।
यमः & समुपनिविषु
yamaḥ & samupaniviṣu
नौ गदनदपठस्वनः । ३.३.६४ ।
nau gadanadapaṭhasvanaḥ | 3.3.64 ।
नौ & गदनदपठस्वनः
nau & gadanadapaṭhasvanaḥ
क्वणो वीणायां च । ३.३.६५ ।
kvaṇo vīṇāyāṃ ca | 3.3.65 ।
क्वणः & वीणायाम् & च
kvaṇaḥ & vīṇāyām & ca
नित्यं पणः परिमाणे । ३.३.६६ ।
nityaṃ paṇaḥ parimāṇe | 3.3.66 ।
नित्यम् & पणः & परिमाणे
nityam & paṇaḥ & parimāṇe
मदोऽनुपसर्गे । ३.३.६७ ।
mado'nupasarge | 3.3.67 ।
मदः & अनुपसर्गे
madaḥ & anupasarge
प्रमदसम्मदौ हर्षे । ३.३.६८ ।
pramadasammadau harṣe | 3.3.68 ।
प्रमदसम्मदौ & हर्षे
pramadasammadau & harṣe
समुदोरजः पशुषु । ३.३.६९ ।
samudorajaḥ paśuṣu | 3.3.69 ।
समुदोः & अजः & पशुषु
samudoḥ & ajaḥ & paśuṣu
अक्षेषु ग्लहः । ३.३.७० ।
akṣeṣu glahaḥ | 3.3.70 ।
अक्षेषु & ग्लहः
akṣeṣu & glahaḥ
प्रजने सर्तेः । ३.३.७१ ।
prajane sarteḥ | 3.3.71 ।
प्रजने & सर्तेः
prajane & sarteḥ
ह्वः सम्प्रसारणं च न्यभ्युपविषु । ३.३.७२ ।
hvaḥ samprasāraṇaṃ ca nyabhyupaviṣu | 3.3.72 ।
ह्वः & सम्प्रसारणम् & च & न्यभ्युपविषु
hvaḥ & samprasāraṇam & ca & nyabhyupaviṣu
आङि युद्धे । ३.३.७३ ।
āṅi yuddhe | 3.3.73 ।
आङि & युद्धे
āṅi & yuddhe
निपानमाहावः । ३.३.७४ ।
nipānamāhāvaḥ | 3.3.74 ।
निपानम् & आहावः
nipānam & āhāvaḥ
भावेऽनुपसर्गस्य । ३.३.७५ ।
bhāve'nupasargasya | 3.3.75 ।
भावे & अनुपसर्गस्य
bhāve & anupasargasya
हनश्च वधः । ३.३.७६ ।
hanaśca vadhaḥ | 3.3.76 ।
हनः & च & वधः
hanaḥ & ca & vadhaḥ
मूर्तौ घनः । ३.३.७७ ।
mūrtau ghanaḥ | 3.3.77 ।
मूर्तौ & घनः
mūrtau & ghanaḥ
अन्तर्घनो देशे । ३.३.७८ ।
antarghano deśe | 3.3.78 ।
अन्तर्घनः & देशे
antarghanaḥ & deśe
अगारैकदेशे प्रघणः प्रघाणश्च । ३.३.७९ ।
agāraikadeśe praghaṇaḥ praghāṇaśca | 3.3.79 ।
अगारैकदेशे & प्रघणः & प्रघाणः & च
agāraikadeśe & praghaṇaḥ & praghāṇaḥ & ca
उद्घनोऽत्याधानम् । ३.३.८० ।
udghano'tyādhānam | 3.3.80 ।
.. उद्‍घनः & अत्याधानम् &
.. ud‍ghanaḥ & atyādhānam &
अपघनोऽङ्गम् । ३.३.८१ ।
apaghano'ṅgam | 3.3.81 ।
अपघनः & अङ्गम्
apaghanaḥ & aṅgam
करणेऽयोविद्रुषु । ३.३.८२ ।
karaṇe'yovidruṣu | 3.3.82 ।
करणे & अयोविद्रुषु
karaṇe & ayovidruṣu
स्तम्बे क च । ३.३.८३ ।
stambe ka ca | 3.3.83 ।
स्तम्बे & क (लुप्तप्रथमान्तनिर्देशः) च
stambe & ka (luptaprathamāntanirdeśaḥ) ca
परौ घः । ३.३.८४ ।
parau ghaḥ | 3.3.84 ।
परौ & घः
parau & ghaḥ
उपघ्न आश्रये । ३.३.८५ ।
upaghna āśraye | 3.3.85 ।
उपघ्नः & आश्रये
upaghnaḥ & āśraye
संघोद्घौ गणप्रशंसयोः । ३.३.८६ ।
saṃghodghau gaṇapraśaṃsayoḥ | 3.3.86 ।
संघोद्‍घौ & गणप्रशंसयोः
saṃghod‍ghau & gaṇapraśaṃsayoḥ
निघो निमितम् । ३.३.८७ ।
nigho nimitam | 3.3.87 ।
निघः & निमितम्
nighaḥ & nimitam
ड्वितः क्त्रिः । ३.३.८८ ।
ḍvitaḥ ktriḥ | 3.3.88 ।
ड्वितः & क्त्रिः
ḍvitaḥ & ktriḥ
ट्वितोऽथुच् । ३.३.८९ ।
ṭvito'thuc | 3.3.89 ।
ट्वितः & अथुच्
ṭvitaḥ & athuc
यजयाचयतविच्छप्रच्छरक्षो नङ् । ३.३.९० ।
yajayācayatavicchapraccharakṣo naṅ | 3.3.90 ।
यजयाचयतविच्छप्रच्छरक्षः & नङ्
yajayācayatavicchapraccharakṣaḥ & naṅ
स्वपो नन् । ३.३.९१ ।
svapo nan | 3.3.91 ।
स्वपः & नन्
svapaḥ & nan
उपसर्गे घोः किः । ३.३.९२ ।
upasarge ghoḥ kiḥ | 3.3.92 ।
उपसर्गे & घोः & किः
upasarge & ghoḥ & kiḥ
कर्मण्यधिकरणे च । ३.३.९३ ।
karmaṇyadhikaraṇe ca | 3.3.93 ।
कर्मणि & अधिकरणे & च
karmaṇi & adhikaraṇe & ca
स्त्रियां क्तिन् । ३.३.९४ ।
striyāṃ ktin | 3.3.94 ।
स्त्रियाम् & क्तिन्
striyām & ktin
स्थागापापचां भावे । ३.३.९५ ।
sthāgāpāpacāṃ bhāve | 3.3.95 ।
स्थागापापचः & भावे
sthāgāpāpacaḥ & bhāve
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः । ३.३.९६ ।
mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ | 3.3.96 ।
मन्त्रे & वृषेषपचमनविदभूवीराः & (पञ्चम्यर्थे प्रथमा) उदात्तः
mantre & vṛṣeṣapacamanavidabhūvīrāḥ & (pañcamyarthe prathamā) udāttaḥ
ऊतियूतिजूतिसातिहेतिकीर्तयश्च । ३.३.९७ ।
ūtiyūtijūtisātihetikīrtayaśca | 3.3.97 ।
ऊतियूतिजूतिसातिहेतिकीर्त्तयः & च
ūtiyūtijūtisātihetikīrttayaḥ & ca
व्रजयजोर्भावे क्यप् । ३.३.९८ ।
vrajayajorbhāve kyap‌ | 3.3.98 ।
व्रजयजोः & भावे & क्यप्
vrajayajoḥ & bhāve & kyap
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः । ३.३.९९ ।
saṃjñāyāṃ samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ | 3.3.99 ।
संज्ञायाम् & समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः
saṃjñāyām & samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ
कृञः श च । ३.३.१०० ।
kṛñaḥ śa ca | 3.3.100 ।
कृञः & श (लुप्तप्रथमान्तनिर्देशः) च
kṛñaḥ & śa (luptaprathamāntanirdeśaḥ) ca
इच्छा । ३.३.१०१ ।
icchā | 3.3.101 ।
इच्छा
icchā
अ प्रत्ययात् । ३.३.१०२ ।
a pratyayāt‌ | 3.3.102 ।
अ (लुप्तप्रथमान्तनिर्देशः) प्रत्ययात्
a (luptaprathamāntanirdeśaḥ) pratyayāt
गुरोश्च हलः । ३.३.१०३ ।
gurośca halaḥ | 3.3.103 ।
गुरोः & च & हलः
guroḥ & ca & halaḥ
षिद्भिदादिभ्योऽङ् । ३.३.१०४ ।
ṣidbhidādibhyo'ṅ | 3.3.104 ।
षिद्भिदादिभ्यः & अङ्
ṣidbhidādibhyaḥ & aṅ
चिन्तिपूजिकथिकुम्बिचर्चश्च । ३.३.१०५ ।
cintipūjikathikumbicarcaśca | 3.3.105 ।
चिन्तिपूजिकथिकुम्बिचर्चः & च
cintipūjikathikumbicarcaḥ & ca
आतश्चोपसर्गे । ३.३.१०६ ।
ātaścopasarge | 3.3.106 ।
आतः & च & उपसर्गे
ātaḥ & ca & upasarge
ण्यासश्रन्थो युच् । ३.३.१०७ ।
ṇyāsaśrantho yuc | 3.3.107 ।
ण्यासश्रन्थः & युच्
ṇyāsaśranthaḥ & yuc
रोगाख्यायां ण्वुल् बहुलम् । ३.३.१०८ ।
rogākhyāyāṃ ṇvul bahulam | 3.3.108 ।
रोगाख्यायाम् & ण्वुल् & बहुलम्
rogākhyāyām & ṇvul & bahulam
संज्ञायाम् । ३.३.१०९ ।
saṃjñāyām | 3.3.109 ।
संज्ञायाम्
saṃjñāyām
विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च । ३.३.११० ।
vibhāṣā''khyānaparipraśnayoriñ ca | 3.3.110 ।
विभाषा & आख्यानपरिप्रश्नयोः & इञ् & च
vibhāṣā & ākhyānaparipraśnayoḥ & iñ & ca
पर्यायार्हर्णोत्पत्तिषु ण्वुच् । ३.३.१११ ।
paryāyārharṇotpattiṣu ṇvuc | 3.3.111 ।
पर्यायार्हर्णोत्पत्तिषु & ण्वुच्
paryāyārharṇotpattiṣu & ṇvuc
आक्रोशे नञ्यनिः । ३.३.११२ ।
ākrośe nañyaniḥ | 3.3.112 ।
आक्रोशे & नञि & अनिः
ākrośe & nañi & aniḥ
कृत्यल्युटो बहुलम् । ३.३.११३ ।
kṛtyalyuṭo bahulam | 3.3.113 ।
कृत्यल्युटः & बहुलम्
kṛtyalyuṭaḥ & bahulam
नपुंसके भावे क्तः । ३.३.११४ ।
napuṃsake bhāve ktaḥ | 3.3.114 ।
नपुंसके & भावे & क्तः
napuṃsake & bhāve & ktaḥ
ल्युट् च । ३.३.११५ ।
lyuṭ ca | 3.3.115 ।
ल्युट् & च
lyuṭ & ca
कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् । ३.३.११६ ।
karmaṇi ca yena saṃsparśāt‌ kartuḥ śarīrasukham | 3.3.116 ।
कर्मणि & च & येन & संस्पर्शात् & कर्तुः & शरीरसुखम्
karmaṇi & ca & yena & saṃsparśāt & kartuḥ & śarīrasukham
करणाधिकरणयोश्च । ३.३.११७ ।
karaṇādhikaraṇayośca | 3.3.117 ।
करणाधिकरणयोः & च
karaṇādhikaraṇayoḥ & ca
पुंसि संज्ञायां घः प्रायेण । ३.३.११८ ।
puṃsi saṃjñāyāṃ ghaḥ prāyeṇa | 3.3.118 ।
पुंसि & संज्ञायाम् & घः & प्रायेण
puṃsi & saṃjñāyām & ghaḥ & prāyeṇa
गोचरसंचरवहव्रजव्यजापणनिगमाश्च । ३.३.११९ ।
gocarasaṃcaravahavrajavyajāpaṇanigamāśca | 3.3.119 ।
गोचरसंचरवहव्रजव्यजापणनिगमाः & च
gocarasaṃcaravahavrajavyajāpaṇanigamāḥ & ca
अवे तॄस्त्रोर्घञ् । ३.३.१२० ।
ave tṝstrorghañ | 3.3.120 ।
अवे & तॄस्त्रोः & घञ्
ave & tṝstroḥ & ghañ
हलश्च । ३.३.१२१ ।
halaśca | 3.3.121 ।
हलः & च
halaḥ & ca
अध्यायन्यायोद्यावसंहाराधारावयाश्च । ३.३.१२२ ।
adhyāyanyāyodyāvasaṃhārādhārāvayāśca | 3.3.122 ।
अध्यायन्यायोद्यावसंहाराः & च
adhyāyanyāyodyāvasaṃhārāḥ & ca
उदङ्कोऽनुदके । ३.३.१२३ ।
udaṅko'nudake | 3.3.123 ।
उदङ्कः & अनुदके
udaṅkaḥ & anudake
जालमानायः । ३.३.१२४ ।
jālamānāyaḥ | 3.3.124 ।
जालम् & आनायः
jālam & ānāyaḥ
खनो घ च । ३.३.१२५ ।
khano gha ca | 3.3.125 ।
खनः & घ (लुप्तप्रथमान्तनिर्देशः) च
khanaḥ & gha (luptaprathamāntanirdeśaḥ) ca
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । ३.३.१२६ ।
īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal | 3.3.126 ।
ईषद्दुःसुषु & कृच्छ्राकृच्छ्रार्थेषु & खल्
īṣadduḥsuṣu & kṛcchrākṛcchrārtheṣu & khal
कर्तृकर्मणोश्च भूकृञोः । ३.३.१२७ ।
kartṛkarmaṇośca bhūkṛñoḥ | 3.3.127 ।
कर्तृकर्मणोः & च & भूकृञोः
kartṛkarmaṇoḥ & ca & bhūkṛñoḥ
आतो युच् । ३.३.१२८ ।
āto yuc | 3.3.128 ।
आतः & युच्
ātaḥ & yuc
छन्दसि गत्यर्थेभ्यः । ३.३.१२९ ।
chandasi gatyarthebhyaḥ | 3.3.129 ।
छन्दसि & गत्यर्थेभ्यः
chandasi & gatyarthebhyaḥ
अन्येभ्योऽपि दृश्यते । ३.३.१३० ।
anyebhyo'pi dṛśyate | 3.3.130 ।
अन्येभ्यः & अपि & दृश्यते (क्रियापदम्
anyebhyaḥ & api & dṛśyate (kriyāpadam
वर्तमानसामीप्ये वर्तमानवद्वा । ३.३.१३१ ।
vartamānasāmīpye vartamānavadvā | 3.3.131 ।
वर्तमानसामीप्ये & वर्तमानवत् & वा
vartamānasāmīpye & vartamānavat & vā
आशंसायां भूतवच्च । ३.३.१३२ ।
āśaṃsāyāṃ bhūtavacca | 3.3.132 ।
आशंसायाम् & भूतवत् & च
āśaṃsāyām & bhūtavat & ca
क्षिप्रवचने लृट् । ३.३.१३३ ।
kṣipravacane lṛṭ | 3.3.133 ।
क्षिप्रवचने & लृट्
kṣipravacane & lṛṭ
आशंसावचने लिङ् । ३.३.१३४ ।
āśaṃsāvacane liṅ | 3.3.134 ।
आशंसावचने & लिङ्
āśaṃsāvacane & liṅ
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः । ३.३.१३५ ।
nānadyatanavat‌ kriyāprabandhasāmīpyayoḥ | 3.3.135 ।
न & अनद्यतनवत् & क्रियाप्रबन्धसामीप्ययोः
na & anadyatanavat & kriyāprabandhasāmīpyayoḥ
भविष्यति मर्यादावचनेऽवरस्मिन् । ३.३.१३६ ।
bhaviṣyati maryādāvacane'varasmin | 3.3.136 ।
भविष्यति & मर्यादावचने & अवरस्मिन्
bhaviṣyati & maryādāvacane & avarasmin
कालविभागे चानहोरात्राणाम् । ३.३.१३७ ।
kālavibhāge cānahorātrāṇām | 3.3.137 ।
कालविभागे & च & अनहोरात्राणाम्
kālavibhāge & ca & anahorātrāṇām
परस्मिन् विभाषा । ३.३.१३८ ।
parasmin vibhāṣā | 3.3.138 ।
परस्मिन् & विभाषा
parasmin & vibhāṣā
लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ । ३.३.१३९ ।
liṅ‌nimitte lṛṅ kriyā'tipattau | 3.3.139 ।
लिङ्‌निमित्ते & लृङ् & क्रियाऽतिपत्तौ
liṅ‌nimitte & lṛṅ & kriyā'tipattau
भूते च । ३.३.१४० ।
bhūte ca | 3.3.140 ।
भूते & च
bhūte & ca
वोताप्योः । ३.३.१४१ ।
votāpyoḥ | 3.3.141 ।
वा & आ & उताप्योः
vā & ā & utāpyoḥ
गर्हायां लडपिजात्वोः । ३.३.१४२ ।
garhāyāṃ laḍapijātvoḥ | 3.3.142 ।
गर्हायाम् & लट् & अपिजात्वोः
garhāyām & laṭ & apijātvoḥ
विभाषा कथमि लिङ् च । ३.३.१४३ ।
vibhāṣā kathami liṅ ca | 3.3.143 ।
विभाषा & कथमि & लिङ् & च
vibhāṣā & kathami & liṅ & ca
किंवृत्ते लिङ्लृटौ । ३.३.१४४ ।
kiṃvṛtte liṅlṛṭau | 3.3.144 ।
किंवृत्ते & लिङ्लृटौ
kiṃvṛtte & liṅlṛṭau
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि । ३.३.१४५ ।
anavakḷptyamarṣayorakiṃvṛtte api | 3.3.145 ।
अनवकॢप्त्यमर्षयोः & अकिंवृत्ते & अपि
anavakḷptyamarṣayoḥ & akiṃvṛtte & api
किंकिलास्त्यर्थेषु लृट् । ३.३.१४६ ।
kiṃkilāstyartheṣu lṛṭ | 3.3.146 ।
किंकिलास्त्यर्थेषु & लृट्
kiṃkilāstyartheṣu & lṛṭ
जातुयदोर्लिङ् । ३.३.१४७ ।
jātuyadorliṅ | 3.3.147 ।
जातुयदोः & लिङ्
jātuyadoḥ & liṅ
यच्चयत्रयोः । ३.३.१४८ ।
yaccayatrayoḥ | 3.3.148 ।
यच्चयत्रयोः
yaccayatrayoḥ
गर्हायां च । ३.३.१४९ ।
garhāyāṃ ca | 3.3.149 ।
गर्हायाम् & च
garhāyām & ca
चित्रीकरणे च । ३.३.१५० ।
citrīkaraṇe ca | 3.3.150 ।
चित्रीकरणे & च
citrīkaraṇe & ca
शेषे लृडयदौ । ३.३.१५१ ।
śeṣe lṛḍayadau | 3.3.151 ।
शेषे & लृट् & अयदौ
śeṣe & lṛṭ & ayadau
उताप्योः समर्थयोर्लिङ् । ३.३.१५२ ।
utāpyoḥ samarthayorliṅ | 3.3.152 ।
उताप्योः & समर्थयोः & लिङ्
utāpyoḥ & samarthayoḥ & liṅ
कामप्रवेदनेऽकच्चिति । ३.३.१५३ ।
kāmapravedane'kacciti | 3.3.153 ।
कामप्रवेदने & अकच्चिति
kāmapravedane & akacciti
सम्भवानेऽलमिति चेत् सिद्धाप्रयोगे । ३.३.१५४ ।
sambhavāne'lamiti cet‌ siddhāprayoge | 3.3.154 ।
सम्भवाने & अलम् & इति & चेत् & सिद्धाप्रयोगे
sambhavāne & alam & iti & cet & siddhāprayoge
विभाषा धातौ सम्भावनवचनेऽयदि । ३.३.१५५ ।
vibhāṣā dhātau sambhāvanavacane'yadi | 3.3.155 ।
विभाषा & धातौ & सम्भावनवचने & अयदि
vibhāṣā & dhātau & sambhāvanavacane & ayadi
हेतुहेतुमतोर्लिङ् । ३.३.१५६ ।
hetuhetumatorliṅ | 3.3.156 ।
हेतुहेतुमतोः & लिङ्
hetuhetumatoḥ & liṅ
इच्छार्थेषु लिङ्लोटौ । ३.३.१५७ ।
icchārtheṣu liṅloṭau | 3.3.157 ।
इच्छार्थेषु & लिङ्लोटौ
icchārtheṣu & liṅloṭau
समानकर्तृकेषु तुमुन् । ३.३.१५८ ।
samānakartṛkeṣu tumun | 3.3.158 ।
समानकर्तृकेषु & तुमुन्
samānakartṛkeṣu & tumun
लिङ् च । ३.३.१५९ ।
liṅ ca | 3.3.159 ।
लिङ् & च
liṅ & ca
इच्छार्थेभ्यो विभाषा वर्तमाने । ३.३.१६० ।
icchārthebhyo vibhāṣā vartamāne | 3.3.160 ।
इच्छार्थेभ्यो & विभाषा & वर्त्तमाने
icchārthebhyo & vibhāṣā & varttamāne
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् । ३.३.१६१ ।
vidhiniman‍traṇāman‍traṇādhīṣ‍ṭasaṃpraś‍naprārthaneṣu liṅ | 3.3.161 ।
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु & लिङ्
vidhinimantraṇāmantraṇādhīṣṭasampraśnaprārthaneṣu & liṅ
लोट् च । ३.३.१६२ ।
loṭ ca | 3.3.162 ।
लोट् & च
loṭ & ca
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । ३.३.१६३ ।
praiṣātisargaprāptakāleṣu kṛtyāśca | 3.3.163 ।
प्रैषातिसर्गप्राप्तकालेषु & कृत्याः & च
praiṣātisargaprāptakāleṣu & kṛtyāḥ & ca
लिङ् चोर्ध्वमौहूर्तिके । ३.३.१६४ ।
liṅ cordhvamauhūrtike | 3.3.164 ।
लिङ् & च & ऊर्ध्वमौहूर्तिके
liṅ & ca & ūrdhvamauhūrtike
स्मे लोट् । ३.३.१६५ ।
sme loṭ | 3.3.165 ।
स्मे & लोट्
sme & loṭ
अधीष्टे च । ३.३.१६६ ।
adhīṣṭe ca | 3.3.166 ।
अधीष्टे & च
adhīṣṭe & ca
कालसमयवेलासु तुमुन् । ३.३.१६७ ।
kālasamayavelāsu tumun | 3.3.167 ।
कालसमयवेलासु & तुमुन्
kālasamayavelāsu & tumun
लिङ् यदि । ३.३.१६८ ।
liṅ yadi | 3.3.168 ।
लिङ् & यदि
liṅ & yadi
अर्हे कृत्यतृचश्च । ३.३.१६९ ।
arhe kṛtyatṛcaśca | 3.3.169 ।
अर्हे & कृत्यतृचः & च
arhe & kṛtyatṛcaḥ & ca
आवश्यकाधमर्ण्ययोर्णिनिः । ३.३.१७० ।
āvaśyakādhamarṇyayorṇiniḥ | 3.3.170 ।
आवश्यकाधमर्ण्ययोः & णिनिः
āvaśyakādhamarṇyayoḥ & ṇiniḥ
कृत्याश्च । ३.३.१७१ ।
kṛtyāśca | 3.3.171 ।
कृत्याः & च
kṛtyāḥ & ca
शकि लिङ् च । ३.३.१७२ ।
śaki liṅ ca | 3.3.172 ।
शकि & लिङ् & च
śaki & liṅ & ca
आशिषि लिङ्लोटौ । ३.३.१७३ ।
āśiṣi liṅloṭau | 3.3.173 ।
आशिषि & लिङ्लोटौ
āśiṣi & liṅloṭau
क्तिच्क्तौ च संज्ञायाम् । ३.३.१७४ ।
kticktau ca saṃjñāyām | 3.3.174 ।
क्तिच्क्तौ & च & संज्ञायाम्
kticktau & ca & saṃjñāyām
माङि लुङ् । ३.३.१७५ ।
māṅi luṅ | 3.3.175 ।
माङि & लुङ्
māṅi & luṅ
स्मोत्तरे लङ् च । ३.३.१७६ ।
smottare laṅ ca | 3.3.176 ।
स्मोत्तरे & लङ् & च
smottare & laṅ & ca

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In