| |
|

This overlay will guide you through the buttons:

धातुसम्बन्धे प्रत्ययाः । ३.४.१ ।
dhātusambandhe pratyayāḥ | 3.4.1 ।
dhātusambandhe pratyayāḥ | 3.4.1 .
dhātusambandhe & pratyayāḥ
क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः । ३.४.२ ।
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ | 3.4.2 ।
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ | 3.4.2 .
kriyāsamabhihāre & loṭ & loṭaḥ & hisvau & vā & ca & tadhvamoḥ
समुच्चयेऽन्यतरस्याम् । ३.४.३ ।
samuccaye'nyatarasyām | 3.4.3 ।
samuccaye'nyatarasyām | 3.4.3 .
samuccaye & anyatarasyām
यथाविध्यनुप्रयोगः पूर्वस्मिन् । ३.४.४ ।
yathāvidhyanuprayogaḥ pūrvasmin | 3.4.4 ।
yathāvidhyanuprayogaḥ pūrvasmin | 3.4.4 .
yathāvidhi & anuprayogaḥ & pūrvasmin
समुच्चये सामान्यवचनस्य । ३.४.५ ।
samuccaye sāmānyavacanasya | 3.4.5 ।
samuccaye sāmānyavacanasya | 3.4.5 .
samuccaye & sāmānyavacanasya
छन्दसि लुङ्लङ्लिटः । ३.४.६ ।
chandasi luṅlaṅliṭaḥ | 3.4.6 ।
chandasi luṅlaṅliṭaḥ | 3.4.6 .
chandasi & luṅ-laṅ-liṭaḥ
लिङर्थे लेट् । ३.४.७ ।
liṅarthe leṭ | 3.4.7 ।
liṅarthe leṭ | 3.4.7 .
liṅarthe & leṭ
उपसंवादाशङ्कयोश्च । ३.४.८ ।
upasaṃvādāśaṅkayośca | 3.4.8 ।
upasaṃvādāśaṅkayośca | 3.4.8 .
upasaṃvādāśaṅkayoḥ & ca
तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः । ३.४.९ ।
tumarthe sesenaseasenksekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ | 3.4.9 ।
tumarthe sesenaseasenksekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ | 3.4.9 .
tumarthe & sesenasesenksekasenadhyaidhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ
प्रयै रोहिष्यै अव्यथिष्यै । ३.४.१० ।
prayai rohiṣyai avyathiṣyai | 3.4.10 ।
prayai rohiṣyai avyathiṣyai | 3.4.10 .
prayai & rohiṣyai & avyathiṣyai
दृशे विख्ये च । ३.४.११ ।
dṛśe vikhye ca | 3.4.11 ।
dṛśe vikhye ca | 3.4.11 .
dṛśe & vikhye & ca
शकि णमुल्कमुलौ । ३.४.१२ ।
śaki ṇamulkamulau | 3.4.12 ।
śaki ṇamulkamulau | 3.4.12 .
śaki & ṇamulkamulau
ईश्वरे तोसुन्कसुनौ । ३.४.१३ ।
īśvare tosunkasunau | 3.4.13 ।
īśvare tosunkasunau | 3.4.13 .
īśvare & tosunkasunau
कृत्यार्थे तवैकेन्केन्यत्वनः । ३.४.१४ ।
kṛtyārthe tavaikenkenyatvanaḥ | 3.4.14 ।
kṛtyārthe tavaikenkenyatvanaḥ | 3.4.14 .
kṛtyārthe & tavaikenkenyatvanaḥ
अवचक्षे च । ३.४.१५ ।
avacakṣe ca | 3.4.15 ।
avacakṣe ca | 3.4.15 .
avacakṣe & ca
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । ३.४.१६ ।
bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyastosun | 3.4.16 ।
bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyastosun | 3.4.16 .
bhāvalakṣaṇe & stheṇkṛñvadicarihutamijanibhyaḥ & tosun
सृपितृदोः कसुन् । ३.४.१७ ।
sṛpitṛdoḥ kasun | 3.4.17 ।
sṛpitṛdoḥ kasun | 3.4.17 .
sṛpitṛdoḥ & kasun
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा । ३.४.१८ ।
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā | 3.4.18 ।
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā | 3.4.18 .
alaṅkhalvoḥ & pratiṣedhayoḥ & prācām & ktvā
उदीचां माङो व्यतीहारे । ३.४.१९ ।
udīcāṃ māṅo vyatīhāre | 3.4.19 ।
udīcāṃ māṅo vyatīhāre | 3.4.19 .
udīcām & māṅaḥ & vyatīhāre
परावरयोगे च । ३.४.२० ।
parāvarayoge ca | 3.4.20 ।
parāvarayoge ca | 3.4.20 .
parāvarayoge & ca
समानकर्तृकयोः पूर्वकाले । ३.४.२१ ।
samānakartṛkayoḥ pūrvakāle | 3.4.21 ।
samānakartṛkayoḥ pūrvakāle | 3.4.21 .
samānakarttṛkayoḥ & pūrvakāle
आभीक्ष्ण्ये णमुल् च । ३.४.२२ ।
ābhīkṣṇye ṇamul ca | 3.4.22 ।
ābhīkṣṇye ṇamul ca | 3.4.22 .
ābhīkṣṇye & ṇamul & ca
न यद्यनाकाङ्क्षे । ३.४.२३ ।
na yadyanākāṅkṣe | 3.4.23 ।
na yadyanākāṅkṣe | 3.4.23 .
na & yadi & anākāṅkṣe
विभाषाऽग्रेप्रथमपूर्वेषु । ३.४.२४ ।
vibhāṣā'greprathamapūrveṣu | 3.4.24 ।
vibhāṣā'greprathamapūrveṣu | 3.4.24 .
vibhāṣā & agreprathamapūrveṣu
कर्मण्याक्रोशे कृञः खमुञ् । ३.४.२५ ।
karmaṇyākrośe kṛñaḥ khamuñ | 3.4.25 ।
karmaṇyākrośe kṛñaḥ khamuñ | 3.4.25 .
karmaṇi & ākrośe & kṛñaḥ & khamuñ
स्वादुमि णमुल् । ३.४.२६ ।
svādumi ṇamul | 3.4.26 ।
svādumi ṇamul | 3.4.26 .
svādumi & ṇamul
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् । ३.४.२७ ।
anyathaivaṃkathamitthaṃsu siddhāprayogaścet | 3.4.27 ।
anyathaivaṃkathamitthaṃsu siddhāprayogaścet | 3.4.27 .
anyathaivaṃkathamitthaṃsu & siddhāprayogaḥ & cet
यथातथयोरसूयाप्रतिवचने । ३.४.२८ ।
yathātathayorasūyāprativacane | 3.4.28 ।
yathātathayorasūyāprativacane | 3.4.28 .
yathātathayoḥ & asūyāprativacane
कर्मणि दृशिविदोः साकल्ये । ३.४.२९ ।
karmaṇi dṛśividoḥ sākalye | 3.4.29 ।
karmaṇi dṛśividoḥ sākalye | 3.4.29 .
karmaṇi & dṛśividoḥ & sākalye
यावति विन्दजीवोः । ३.४.३० ।
yāvati vindajīvoḥ | 3.4.30 ।
yāvati vindajīvoḥ | 3.4.30 .
yāvati & vindajīvoḥ
चर्मोदरयोः पूरेः । ३.४.३१ ।
carmodarayoḥ pūreḥ | 3.4.31 ।
carmodarayoḥ pūreḥ | 3.4.31 .
carmodarayoḥ & pūreḥ
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् । ३.४.३२ ।
varṣapramāṇa ūlopaścāsyānyatarasyām | 3.4.32 ।
varṣapramāṇa ūlopaścāsyānyatarasyām | 3.4.32 .
varṣapramāṇe & ūlopaḥ & ca & asya & anyatarāsyam
चेले क्नोपेः । ३.४.३३ ।
cele knopeḥ | 3.4.33 ।
cele knopeḥ | 3.4.33 .
cele & knopeḥ
निमूलसमूलयोः कषः । ३.४.३४ ।
nimūlasamūlayoḥ kaṣaḥ | 3.4.34 ।
nimūlasamūlayoḥ kaṣaḥ | 3.4.34 .
nimūlasamūlayoḥ & kaṣaḥ
शुष्कचूर्णरूक्षेषु पिषः । ३.४.३५ ।
śuṣkacūrṇarūkṣeṣu piṣaḥ | 3.4.35 ।
śuṣkacūrṇarūkṣeṣu piṣaḥ | 3.4.35 .
śuṣkacūrṇarūkṣeṣu & piṣaḥ
समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३.४.३६ ।
samūlākṛtajīveṣu hankṛñgrahaḥ | 3.4.36 ।
samūlākṛtajīveṣu hankṛñgrahaḥ | 3.4.36 .
samūlākṛtajīveṣu & hankṛñgrahaḥ
करणे हनः । ३.४.३७ ।
karaṇe hanaḥ | 3.4.37 ।
karaṇe hanaḥ | 3.4.37 .
karaṇe & hanaḥ
स्नेहने पिषः । ३.४.३८ ।
snehane piṣaḥ | 3.4.38 ।
snehane piṣaḥ | 3.4.38 .
snehane & piṣaḥ
हस्ते वर्त्तिग्रहोः । ३.४.३९ ।
haste varttigrahoḥ | 3.4.39 ।
haste varttigrahoḥ | 3.4.39 .
haste & varttigrahoḥ
स्वे पुषः । ३.४.४० ।
sve puṣaḥ | 3.4.40 ।
sve puṣaḥ | 3.4.40 .
sve & puṣaḥ
अधिकरणे बन्धः । ३.४.४१ ।
adhikaraṇe bandhaḥ | 3.4.41 ।
adhikaraṇe bandhaḥ | 3.4.41 .
adhikaraṇe & bandhaḥ
संज्ञायाम् । ३.४.४२ ।
saṃjñāyām | 3.4.42 ।
saṃjñāyām | 3.4.42 .
saṃjñāyām
कर्त्रोर्जीवपुरुषयोर्नशिवहोः । ३.४.४३ ।
kartrorjīvapuruṣayornaśivahoḥ | 3.4.43 ।
kartrorjīvapuruṣayornaśivahoḥ | 3.4.43 .
kartroḥ & jīvapuruṣayoḥ & naśivahoḥ
ऊर्ध्वे शुषिपूरोः । ३.४.४४ ।
ūrdhve śuṣipūroḥ | 3.4.44 ।
ūrdhve śuṣipūroḥ | 3.4.44 .
ūrdhve & śuṣipūroḥ
उपमाने कर्मणि च । ३.४.४५ ।
upamāne karmaṇi ca | 3.4.45 ।
upamāne karmaṇi ca | 3.4.45 .
upamāne & karmaṇi & ca
कषादिषु यथाविध्यनुप्रयोगः । ३.४.४६ ।
kaṣādiṣu yathāvidhyanuprayogaḥ | 3.4.46 ।
kaṣādiṣu yathāvidhyanuprayogaḥ | 3.4.46 .
kaṣādiṣu & yathāvidhi & anuprayogaḥ
उपदंशस्तृतीयायाम् । ३.४.४७ ।
upadaṃśastṛtīyāyām | 3.4.47 ।
upadaṃśastṛtīyāyām | 3.4.47 .
upadaṃśaḥ & tṛtīyāyām
हिंसार्थानां च समानकर्मकाणाम् । ३.४.४८ ।
hiṃsārthānāṃ ca samānakarmakāṇām | 3.4.48 ।
hiṃsārthānāṃ ca samānakarmakāṇām | 3.4.48 .
hiṃsārthānām & ca & samānakarmakāṇām
सप्तम्यां चोपपीडरुधकर्षः । ३.४.४९ ।
saptamyāṃ copapīḍarudhakarṣaḥ | 3.4.49 ।
saptamyāṃ copapīḍarudhakarṣaḥ | 3.4.49 .
saptamyām & ca & upapīḍarudhakarṣaḥ & (pañcamyārthe prathamā
समासत्तौ । ३.४.५० ।
samāsattau | 3.4.50 ।
samāsattau | 3.4.50 .
samāsattau
प्रमाणे च । ३.४.५१ ।
pramāṇe ca | 3.4.51 ।
pramāṇe ca | 3.4.51 .
pramāṇe & ca
अपादाने परीप्सायाम् । ३.४.५२ ।
apādāne parīpsāyām | 3.4.52 ।
apādāne parīpsāyām | 3.4.52 .
apādāne & parīpsāyām
द्वितीयायां च । ३.४.५३ ।
dvitīyāyāṃ ca | 3.4.53 ।
dvitīyāyāṃ ca | 3.4.53 .
dvitīyāyām & ca
स्वाङ्गेऽध्रुवे । ३.४.५४ ।
svāṅge'dhruve | 3.4.54 ।
svāṅge'dhruve | 3.4.54 .
svāṅge & adhruve
परिक्लिश्यमाने च । ३.४.५५ ।
parikliśyamāne ca | 3.4.55 ।
parikliśyamāne ca | 3.4.55 .
parikliśyamāne & ca
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । ३.४.५६ ।
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ | 3.4.56 ।
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ | 3.4.56 .
viśipatipadiskandām & vyāpyamānāsevyamānayoḥ
अस्यतितृषोः क्रियाऽन्तरे कालेषु । ३.४.५७ ।
asyatitṛṣoḥ kriyā'ntare kāleṣu | 3.4.57 ।
asyatitṛṣoḥ kriyā'ntare kāleṣu | 3.4.57 .
asyatitṛṣoḥ & kriyā'ntare & kāleṣu
नाम्न्यादिशिग्रहोः । ३.४.५८ ।
nāmnyādiśigrahoḥ | 3.4.58 ।
nāmnyādiśigrahoḥ | 3.4.58 .
nāmni & ādiśigrahoḥ
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ । ३.४.५९ ।
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau | 3.4.59 ।
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau | 3.4.59 .
avyaye & ayathābhipretākhyāne & kṛñaḥ & ktvāṇamulau
तिर्यच्यपवर्गे । ३.४.६० ।
tiryacyapavarge | 3.4.60 ।
tiryacyapavarge | 3.4.60 .
tiryaci & apavarge
स्वाङ्गे तस्प्रत्यये कृभ्वोः । ३.४.६१ ।
svāṅge taspratyaye kṛbhvoḥ | 3.4.61 ।
svāṅge taspratyaye kṛbhvoḥ | 3.4.61 .
svāṅge & taspratyaye & kṛbhvoḥ
नाधाऽर्थप्रत्यये च्व्यर्थे । ३.४.६२ ।
nādhā'rthapratyaye cvyarthe | 3.4.62 ।
nādhā'rthapratyaye cvyarthe | 3.4.62 .
nādhā'rthapratyaye & cvyarthe
तूष्णीमि भुवः । ३.४.६३ ।
tūṣṇīmi bhuvaḥ | 3.4.63 ।
tūṣṇīmi bhuvaḥ | 3.4.63 .
tūṣṇīmi & bhuvaḥ
अन्वच्यानुलोम्ये । ३.४.६४ ।
anvacyānulomye | 3.4.64 ।
anvacyānulomye | 3.4.64 .
anvaci & ānulomye
'शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । ३.४.६५ ।
'śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun | 3.4.65 ।
'śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun | 3.4.65 .
śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu & tumun
पर्याप्तिवचनेष्वलमर्थेषु । ३.४.६६ ।
paryāptivacaneṣvalamartheṣu | 3.4.66 ।
paryāptivacaneṣvalamartheṣu | 3.4.66 .
paryāptivacaneṣu & alamartheṣu
कर्तरि कृत् । ३.४.६७ ।
kartari kṛt | 3.4.67 ।
kartari kṛt | 3.4.67 .
karttari & kṛt
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । ३.४.६८ ।
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā | 3.4.68 ।
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā | 3.4.68 .
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyāḥ & vā
लः कर्मणि च भावे चाकर्मकेभ्यः. । ३.४.६९ ।
laḥ karmaṇi ca bhāve cākarmakebhyaḥ. | 3.4.69 ।
laḥ karmaṇi ca bhāve cākarmakebhyaḥ. | 3.4.69 .
laḥ & karmaṇi & ca & bhāve & ca & akarmakebhyaḥ
तयोरेव कृत्यक्तखलर्थाः । ३.४.७० ।
tayoreva kṛtyaktakhalarthāḥ | 3.4.70 ।
tayoreva kṛtyaktakhalarthāḥ | 3.4.70 .
tayoḥ & eva & kṛtyaktakhalarthāḥ
अदिकर्मणि क्तः कर्तरि च । ३.४.७१ ।
adikarmaṇi ktaḥ kartari ca | 3.4.71 ।
adikarmaṇi ktaḥ kartari ca | 3.4.71 .
ādikarmaṇi & ktaḥ & karttari & ca
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च । ३.४.७२ ।
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca | 3.4.72 ।
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca | 3.4.72 .
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaḥ & ca
दाशगोघ्नौ सम्प्रदाने । ३.४.७३ ।
dāśagoghnau sampradāne | 3.4.73 ।
dāśagoghnau sampradāne | 3.4.73 .
dāśagoghnau & sampradāne
भीमादयोऽपादाने । ३.४.७४ ।
bhīmādayo'pādāne | 3.4.74 ।
bhīmādayo'pādāne | 3.4.74 .
bhīmādayaḥ & apādāne
ताभ्यामन्यत्रोणादयः । ३.४.७५ ।
tābhyāmanyatroṇādayaḥ | 3.4.75 ।
tābhyāmanyatroṇādayaḥ | 3.4.75 .
tābhyām & anyatra & uṇādayaḥ
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । ३.४.७६ ।
kto'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ | 3.4.76 ।
kto'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ | 3.4.76 .
ktaḥ & adhikaraṇe & ca & dhrauvyagatipratyavasānārthebhyaḥ
लस्य । ३.४.७७ ।
lasya | 3.4.77 ।
lasya | 3.4.77 .
lasya
तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् । ३.४.७८ ।
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdhvamiḍvahimahiṅ | 3.4.78 ।
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdhvamiḍvahimahiṅ | 3.4.78 .
tiptasjhisipthasthamibvasmastātāṃjhathāsāthāṃdhvamiḍvahimahiṅ
टित आत्मनेपदानां टेरे । ३.४.७९ ।
ṭita ātmanepadānāṃ ṭere | 3.4.79 ।
ṭita ātmanepadānāṃ ṭere | 3.4.79 .
ṭitaḥ & ātmanepadānām & ṭeḥ & e (luptaprathamāntanirdeśaḥ
थासस्से । ३.४.८० ।
thāsasse | 3.4.80 ।
thāsasse | 3.4.80 .
thāsaḥ & se (luptaprathamāntanirdeśaḥ
लिटस्तझयोरेशिरेच् । ३.४.८१ ।
liṭastajhayoreśirec | 3.4.81 ।
liṭastajhayoreśirec | 3.4.81 .
liṭaḥ & tajhayoḥ & eśirec
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । ३.४.८२ ।
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ | 3.4.82 ।
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ | 3.4.82 .
parasmaipadānām & ṇalatususthalathusaṇalvamāḥ
विदो लटो वा । ३.४.८३ ।
vido laṭo vā | 3.4.83 ।
vido laṭo vā | 3.4.83 .
vidaḥ & laṭaḥ & vā
ब्रुवः पञ्चानामादित आहो ब्रुवः । ३.४.८४ ।
bruvaḥ pañcānāmādita āho bruvaḥ | 3.4.84 ।
bruvaḥ pañcānāmādita āho bruvaḥ | 3.4.84 .
bruvaḥ & pañcānām & āditaḥ & āhaḥ & bruvaḥ
लोटो लङ्वत् । ३.४.८५ ।
loṭo laṅvat | 3.4.85 ।
loṭo laṅvat | 3.4.85 .
loṭaḥ & laṅvat
एरुः । ३.४.८६ ।
eruḥ | 3.4.86 ।
eruḥ | 3.4.86 .
eḥ & uḥ
सेर्ह्यपिच्च । ३.४.८७ ।
serhyapicca | 3.4.87 ।
serhyapicca | 3.4.87 .
seḥ & hi (luptaprathamāntanirdeśaḥ) apit & ca
वा छन्दसि । ३.४.८८ ।
vā chandasi | 3.4.88 ।
vā chandasi | 3.4.88 .
vā & chandasi
मेर्निः । ३.४.८९ ।
merniḥ | 3.4.89 ।
merniḥ | 3.4.89 .
meḥ & niḥ
आमेतः । ३.४.९० ।
āmetaḥ | 3.4.90 ।
āmetaḥ | 3.4.90 .
ām & etaḥ
सवाभ्यां वामौ । ३.४.९१ ।
savābhyāṃ vāmau | 3.4.91 ।
savābhyāṃ vāmau | 3.4.91 .
savābhyām & vāmau
आडुत्तमस्य पिच्च । ३.४.९२ ।
āḍuttamasya picca | 3.4.92 ।
āḍuttamasya picca | 3.4.92 .
āṭ & uttamasya & pit & ca
एत ऐ । ३.४.९३ ।
eta ai | 3.4.93 ।
eta ai | 3.4.93 .
etaḥ & ai (luptaprathamāntanirdeśaḥ
लेटोऽडाटौ । ३.४.९४ ।
leṭo'ḍāṭau | 3.4.94 ।
leṭo'ḍāṭau | 3.4.94 .
leṭaḥ & aḍāṭau
आत ऐ । ३.४.९५ ।
āta ai | 3.4.95 ।
āta ai | 3.4.95 .
ātaḥ & ai (luptaprathamāntanirdeśaḥ
वैतोऽन्यत्र । ३.४.९६ ।
vaito'nyatra | 3.4.96 ।
vaito'nyatra | 3.4.96 .
vā & etaḥ & anyatra
इतश्च लोपः परस्मैपदेषु । ३.४.९७ ।
itaśca lopaḥ parasmaipadeṣu | 3.4.97 ।
itaśca lopaḥ parasmaipadeṣu | 3.4.97 .
itaḥ & ca & lopaḥ & parasmaipadeṣu
स उत्तमस्य । ३.४.९८ ।
sa uttamasya | 3.4.98 ।
sa uttamasya | 3.4.98 .
saḥ & uttamasya
नित्यं ङितः । ३.४.९९ ।
nityaṃ ṅitaḥ | 3.4.99 ।
nityaṃ ṅitaḥ | 3.4.99 .
nityam & ṅitaḥ
इतश्च । ३.४.१०० ।
itaśca | 3.4.100 ।
itaśca | 3.4.100 .
itaḥ & ca
तस्थस्थमिपां तांतंतामः । ३.४.१०१ ।
tasthasthamipāṃ tāṃtaṃtāmaḥ | 3.4.101 ।
tasthasthamipāṃ tāṃtaṃtāmaḥ | 3.4.101 .
tasthasthamipām & tāṃtaṃtāmaḥ
लिङस्सीयुट् । ३.४.१०२ ।
liṅassīyuṭ | 3.4.102 ।
liṅassīyuṭ | 3.4.102 .
liṅaḥ & sīyuṭ
यासुट् परस्मैपदेषूदात्तो ङिच्च । ३.४.१०३ ।
yāsuṭ parasmaipadeṣūdātto ṅicca | 3.4.103 ।
yāsuṭ parasmaipadeṣūdātto ṅicca | 3.4.103 .
yāsuṭ & parasmaipadeṣu & udāttaḥ & ṅit & ca
किदाशिषि । ३.४.१०४ ।
kidāśiṣi | 3.4.104 ।
kidāśiṣi | 3.4.104 .
kit & āśiṣi
झस्य रन् । ३.४.१०५ ।
jhasya ran | 3.4.105 ।
jhasya ran | 3.4.105 .
jhasya & ran
इटोऽत् । ३.४.१०६ ।
iṭo't | 3.4.106 ।
iṭo't | 3.4.106 .
iṭaḥ & at
सुट् तिथोः । ३.४.१०७ ।
suṭ tithoḥ | 3.4.107 ।
suṭ tithoḥ | 3.4.107 .
suṭ & tithoḥ
झेर्जुस् । ३.४.१०८ ।
jherjus | 3.4.108 ।
jherjus | 3.4.108 .
jheḥ & jus
सिजभ्यस्तविदिभ्यः च । ३.४.१०९ ।
sijabhyastavidibhyaḥ ca | 3.4.109 ।
sijabhyastavidibhyaḥ ca | 3.4.109 .
sijabhyastavidibhyaḥ & ca
आतः । ३.४.११० ।
ātaḥ | 3.4.110 ।
ātaḥ | 3.4.110 .
ātaḥ
लङः शाकटायनस्यैव । ३.४.१११ ।
laṅaḥ śākaṭāyanasyaiva | 3.4.111 ।
laṅaḥ śākaṭāyanasyaiva | 3.4.111 .
laṅaḥ & śākaṭāyanasya & eva
द्विषश्च । ३.४.११२ ।
dviṣaśca | 3.4.112 ।
dviṣaśca | 3.4.112 .
dviṣaḥ & ca
तिङ्शित्सार्वधातुकम् । ३.४.११३ ।
tiṅśitsārvadhātukam | 3.4.113 ।
tiṅśitsārvadhātukam | 3.4.113 .
tiṅśit & sārvadhātukam
आर्द्धधातुकं शेषः । ३.४.११४ ।
ārddhadhātukaṃ śeṣaḥ | 3.4.114 ।
ārddhadhātukaṃ śeṣaḥ | 3.4.114 .
ārddhadhātukam & śeṣaḥ
लिट् च । ३.४.११५ ।
liṭ ca | 3.4.115 ।
liṭ ca | 3.4.115 .
liṭ & ca
लिङाशिषि । ३.४.११६ ।
liṅāśiṣi | 3.4.116 ।
liṅāśiṣi | 3.4.116 .
liṅ & āśiṣi
छन्दस्युभयथा । ३.४.११७ ।
chandasyubhayathā | 3.4.117 ।
chandasyubhayathā | 3.4.117 .
chandasi & ubhayathā

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In