Panini Sutras

Adhyaya - 3

Padaha - 4

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
धातुसम्बन्धे प्रत्ययाः । ३.४.१ ।
dhātusambandhe pratyayāḥ | 3.4.1 ।
धातुसम्बन्धे & प्रत्ययाः
dhātusambandhe & pratyayāḥ

Adhyaya : 3

Padaha : 4

Sutra :   1

क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः । ३.४.२ ।
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ | 3.4.2 ।
क्रियासमभिहारे & लोट् & लोटः & हिस्वौ & वा & च & तध्वमोः
kriyāsamabhihāre & loṭ & loṭaḥ & hisvau & vā & ca & tadhvamoḥ

Adhyaya : 3

Padaha : 4

Sutra :   2

समुच्चयेऽन्यतरस्याम् । ३.४.३ ।
samuccaye'nyatarasyām | 3.4.3 ।
समुच्चये & अन्यतरस्याम्
samuccaye & anyatarasyām

Adhyaya : 3

Padaha : 4

Sutra :   3

यथाविध्यनुप्रयोगः पूर्वस्मिन् । ३.४.४ ।
yathāvidhyanuprayogaḥ pūrvasmin | 3.4.4 ।
यथाविधि & अनुप्रयोगः & पूर्वस्मिन्
yathāvidhi & anuprayogaḥ & pūrvasmin

Adhyaya : 3

Padaha : 4

Sutra :   4

समुच्चये सामान्यवचनस्य । ३.४.५ ।
samuccaye sāmānyavacanasya | 3.4.5 ।
समुच्चये & सामान्यवचनस्य
samuccaye & sāmānyavacanasya

Adhyaya : 3

Padaha : 4

Sutra :   5

छन्दसि लुङ्लङ्लिटः । ३.४.६ ।
chandasi luṅlaṅliṭaḥ | 3.4.6 ।
छन्दसि & लुङ्-लङ्-लिटः
chandasi & luṅ-laṅ-liṭaḥ

Adhyaya : 3

Padaha : 4

Sutra :   6

लिङर्थे लेट् । ३.४.७ ।
liṅarthe leṭ | 3.4.7 ।
लिङर्थे & लेट्
liṅarthe & leṭ

Adhyaya : 3

Padaha : 4

Sutra :   7

उपसंवादाशङ्कयोश्च । ३.४.८ ।
upasaṃvādāśaṅkayośca | 3.4.8 ।
उपसंवादाशङ्कयोः & च
upasaṃvādāśaṅkayoḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   8

तुमर्थे सेसेनसे - असेन्क्सेकसेनध्यै - अध्यैन्कध्यैकध्यैन्शध्यैशध्यैन् तवैतवेङ्तवेनः । ३.४.९ ।
tumarthe sesenase asenksekasenadhyai adhyainkadhyaikadhyain - śadhyaiśadhyain tavaitaveṅtavenaḥ | 3.4.9 ।
तुमर्थे & सेसेनसे सेन्क्सेकसेनध्यैध्यैन्कध्यैक - ध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
tumarthe & sesenasesenksekasenadhyai dhyainkadhyaikadhyain - śadhyaiśadhyain tavaitaveṅtavenaḥ

Adhyaya : 3

Padaha : 4

Sutra :   9

प्रयै रोहिष्यै अव्यथिष्यै । ३.४.१० ।
prayai rohiṣyai avyathiṣyai | 3.4.10 ।
प्रयै & रोहिष्यै & अव्यथिष्यै
prayai & rohiṣyai & avyathiṣyai

Adhyaya : 3

Padaha : 4

Sutra :   10

दृशे विख्ये च । ३.४.११ ।
dṛśe vikhye ca | 3.4.11 ।
दृशे & विख्ये & च
dṛśe & vikhye & ca

Adhyaya : 3

Padaha : 4

Sutra :   11

शकि णमुल्कमुलौ । ३.४.१२ ।
śaki ṇamulkamulau | 3.4.12 ।
शकि & णमुल्कमुलौ
śaki & ṇamulkamulau

Adhyaya : 3

Padaha : 4

Sutra :   12

ईश्वरे तोसुन्कसुनौ । ३.४.१३ ।
īśvare tosunkasunau | 3.4.13 ।
ईश्वरे & तोसुन्कसुनौ
īśvare & tosunkasunau

Adhyaya : 3

Padaha : 4

Sutra :   13

कृत्यार्थे तवैकेन्केन्यत्वनः । ३.४.१४ ।
kṛtyārthe tavaikenkenyatvanaḥ | 3.4.14 ।
कृत्यार्थे & तवैकेन्केन्यत्वनः
kṛtyārthe & tavaikenkenyatvanaḥ

Adhyaya : 3

Padaha : 4

Sutra :   14

अवचक्षे च । ३.४.१५ ।
avacakṣe ca | 3.4.15 ।
अवचक्षे & च
avacakṣe & ca

Adhyaya : 3

Padaha : 4

Sutra :   15

भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । ३.४.१६ ।
bhāvalakṣaṇe stheṇkṛñvadicarihuta - mijanibhyastosun | 3.4.16 ।
भावलक्षणे & स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः & तोसुन्
bhāvalakṣaṇe & stheṇkṛñvadicarihuta - mijanibhyaḥ & tosun

Adhyaya : 3

Padaha : 4

Sutra :   16

सृपितृदोः कसुन् । ३.४.१७ ।
sṛpitṛdoḥ kasun | 3.4.17 ।
सृपितृदोः & कसुन्
sṛpitṛdoḥ & kasun

Adhyaya : 3

Padaha : 4

Sutra :   17

अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा । ३.४.१८ ।
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā | 3.4.18 ।
अलङ्खल्वोः & प्रतिषेधयोः & प्राचाम् & क्त्वा
alaṅkhalvoḥ & pratiṣedhayoḥ & prācām & ktvā

Adhyaya : 3

Padaha : 4

Sutra :   18

उदीचां माङो व्यतीहारे । ३.४.१९ ।
udīcāṃ māṅo vyatīhāre | 3.4.19 ।
उदीचाम् & माङः & व्यतीहारे
udīcām & māṅaḥ & vyatīhāre

Adhyaya : 3

Padaha : 4

Sutra :   19

परावरयोगे च । ३.४.२० ।
parāvarayoge ca | 3.4.20 ।
परावरयोगे & च
parāvarayoge & ca

Adhyaya : 3

Padaha : 4

Sutra :   20

समानकर्तृकयोः पूर्वकाले । ३.४.२१ ।
samānakartṛkayoḥ pūrvakāle | 3.4.21 ।
समानकर्त्तृकयोः & पूर्वकाले
samānakarttṛkayoḥ & pūrvakāle

Adhyaya : 3

Padaha : 4

Sutra :   21

आभीक्ष्ण्ये णमुल् च । ३.४.२२ ।
ābhīkṣṇye ṇamul ca | 3.4.22 ।
आभीक्ष्ण्ये & णमुल् & च
ābhīkṣṇye & ṇamul & ca

Adhyaya : 3

Padaha : 4

Sutra :   22

न यद्यनाकाङ्क्षे । ३.४.२३ ।
na yadyanākāṅkṣe | 3.4.23 ।
न & यदि & अनाकाङ्क्षे
na & yadi & anākāṅkṣe

Adhyaya : 3

Padaha : 4

Sutra :   23

विभाषाऽग्रेप्रथमपूर्वेषु । ३.४.२४ ।
vibhāṣā'greprathamapūrveṣu | 3.4.24 ।
विभाषा & अग्रेप्रथमपूर्वेषु
vibhāṣā & agreprathamapūrveṣu

Adhyaya : 3

Padaha : 4

Sutra :   24

कर्मण्याक्रोशे कृञः खमुञ् । ३.४.२५ ।
karmaṇyākrośe kṛñaḥ khamuñ | 3.4.25 ।
कर्मणि & आक्रोशे & कृञः & खमुञ्
karmaṇi & ākrośe & kṛñaḥ & khamuñ

Adhyaya : 3

Padaha : 4

Sutra :   25

स्वादुमि णमुल् । ३.४.२६ ।
svādumi ṇamul | 3.4.26 ।
स्वादुमि & णमुल्
svādumi & ṇamul

Adhyaya : 3

Padaha : 4

Sutra :   26

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्‌ । ३.४.२७ ।
anyathaivaṃkathamitthaṃsu siddhāprayogaścet‌ | 3.4.27 ।
अन्यथैवंकथमित्थंसु & सिद्धाप्रयोगः & चेत्
anyathaivaṃkathamitthaṃsu & siddhāprayogaḥ & cet

Adhyaya : 3

Padaha : 4

Sutra :   27

यथातथयोरसूयाप्रतिवचने । ३.४.२८ ।
yathātathayorasūyāprativacane | 3.4.28 ।
यथातथयोः & असूयाप्रतिवचने
yathātathayoḥ & asūyāprativacane

Adhyaya : 3

Padaha : 4

Sutra :   28

कर्मणि दृशिविदोः साकल्ये । ३.४.२९ ।
karmaṇi dṛśividoḥ sākalye | 3.4.29 ।
कर्मणि & दृशिविदोः & साकल्ये
karmaṇi & dṛśividoḥ & sākalye

Adhyaya : 3

Padaha : 4

Sutra :   29

यावति विन्दजीवोः । ३.४.३० ।
yāvati vindajīvoḥ | 3.4.30 ।
यावति & विन्दजीवोः
yāvati & vindajīvoḥ

Adhyaya : 3

Padaha : 4

Sutra :   30

चर्मोदरयोः पूरेः । ३.४.३१ ।
carmodarayoḥ pūreḥ | 3.4.31 ।
चर्मोदरयोः & पूरेः
carmodarayoḥ & pūreḥ

Adhyaya : 3

Padaha : 4

Sutra :   31

वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् । ३.४.३२ ।
varṣapramāṇa ūlopaścāsyānyatarasyām | 3.4.32 ।
वर्षप्रमाणे & ऊलोपः & च & अस्य & अन्यतरास्यम्
varṣapramāṇe & ūlopaḥ & ca & asya & anyatarāsyam

Adhyaya : 3

Padaha : 4

Sutra :   32

चेले क्नोपेः । ३.४.३३ ।
cele knopeḥ | 3.4.33 ।
चेले & क्नोपेः
cele & knopeḥ

Adhyaya : 3

Padaha : 4

Sutra :   33

निमूलसमूलयोः कषः । ३.४.३४ ।
nimūlasamūlayoḥ kaṣaḥ | 3.4.34 ।
निमूलसमूलयोः & कषः
nimūlasamūlayoḥ & kaṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   34

शुष्कचूर्णरूक्षेषु पिषः । ३.४.३५ ।
śuṣkacūrṇarūkṣeṣu piṣaḥ | 3.4.35 ।
शुष्कचूर्णरूक्षेषु & पिषः
śuṣkacūrṇarūkṣeṣu & piṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   35

समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३.४.३६ ।
samūlākṛtajīveṣu hankṛñgrahaḥ | 3.4.36 ।
समूलाकृतजीवेषु & हन्कृञ्ग्रहः
samūlākṛtajīveṣu & hankṛñgrahaḥ

Adhyaya : 3

Padaha : 4

Sutra :   36

करणे हनः । ३.४.३७ ।
karaṇe hanaḥ | 3.4.37 ।
करणे & हनः
karaṇe & hanaḥ

Adhyaya : 3

Padaha : 4

Sutra :   37

स्नेहने पिषः । ३.४.३८ ।
snehane piṣaḥ | 3.4.38 ।
स्नेहने & पिषः
snehane & piṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   38

हस्ते वर्त्तिग्रहोः । ३.४.३९ ।
haste varttigrahoḥ | 3.4.39 ।
हस्ते & वर्त्तिग्रहोः
haste & varttigrahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   39

स्वे पुषः । ३.४.४० ।
sve puṣaḥ | 3.4.40 ।
स्वे & पुषः
sve & puṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   40

अधिकरणे बन्धः । ३.४.४१ ।
adhikaraṇe bandhaḥ | 3.4.41 ।
अधिकरणे & बन्धः
adhikaraṇe & bandhaḥ

Adhyaya : 3

Padaha : 4

Sutra :   41

संज्ञायाम् । ३.४.४२ ।
saṃjñāyām | 3.4.42 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 3

Padaha : 4

Sutra :   42

कर्त्रोर्जीवपुरुषयोर्नशिवहोः । ३.४.४३ ।
kartrorjīvapuruṣayornaśivahoḥ | 3.4.43 ।
कर्त्रोः & जीवपुरुषयोः & नशिवहोः
kartroḥ & jīvapuruṣayoḥ & naśivahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   43

ऊर्ध्वे शुषिपूरोः । ३.४.४४ ।
ūrdhve śuṣipūroḥ | 3.4.44 ।
ऊर्ध्वे & शुषिपूरोः
ūrdhve & śuṣipūroḥ

Adhyaya : 3

Padaha : 4

Sutra :   44

उपमाने कर्मणि च । ३.४.४५ ।
upamāne karmaṇi ca | 3.4.45 ।
उपमाने & कर्मणि & च
upamāne & karmaṇi & ca

Adhyaya : 3

Padaha : 4

Sutra :   45

कषादिषु यथाविध्यनुप्रयोगः । ३.४.४६ ।
kaṣādiṣu yathāvidhyanuprayogaḥ | 3.4.46 ।
कषादिषु & यथाविधि & अनुप्रयोगः
kaṣādiṣu & yathāvidhi & anuprayogaḥ

Adhyaya : 3

Padaha : 4

Sutra :   46

उपदंशस्तृतीयायाम् । ३.४.४७ ।
upadaṃśastṛtīyāyām | 3.4.47 ।
उपदंशः & तृतीयायाम्
upadaṃśaḥ & tṛtīyāyām

Adhyaya : 3

Padaha : 4

Sutra :   47

हिंसार्थानां च समानकर्मकाणाम् । ३.४.४८ ।
hiṃsārthānāṃ ca samānakarmakāṇām | 3.4.48 ।
हिंसार्थानाम् & च & समानकर्मकाणाम्
hiṃsārthānām & ca & samānakarmakāṇām

Adhyaya : 3

Padaha : 4

Sutra :   48

सप्तम्यां चोपपीडरुधकर्षः । ३.४.४९ ।
saptamyāṃ copapīḍarudhakarṣaḥ | 3.4.49 ।
सप्तम्याम् & च & उपपीडरुधकर्षः & (पञ्चम्यार्थे प्रथमा
saptamyām & ca & upapīḍarudhakarṣaḥ & (pañcamyārthe prathamā

Adhyaya : 3

Padaha : 4

Sutra :   49

समासत्तौ । ३.४.५० ।
samāsattau | 3.4.50 ।
समासत्तौ
samāsattau

Adhyaya : 3

Padaha : 4

Sutra :   50

प्रमाणे च । ३.४.५१ ।
pramāṇe ca | 3.4.51 ।
प्रमाणे & च
pramāṇe & ca

Adhyaya : 3

Padaha : 4

Sutra :   51

अपादाने परीप्सायाम् । ३.४.५२ ।
apādāne parīpsāyām | 3.4.52 ।
अपादाने & परीप्सायाम्
apādāne & parīpsāyām

Adhyaya : 3

Padaha : 4

Sutra :   52

द्वितीयायां च । ३.४.५३ ।
dvitīyāyāṃ ca | 3.4.53 ।
द्वितीयायाम् & च
dvitīyāyām & ca

Adhyaya : 3

Padaha : 4

Sutra :   53

स्वाङ्गेऽध्रुवे । ३.४.५४ ।
svāṅge'dhruve | 3.4.54 ।
स्वाङ्गे & अध्रुवे
svāṅge & adhruve

Adhyaya : 3

Padaha : 4

Sutra :   54

परिक्लिश्यमाने च । ३.४.५५ ।
parikliśyamāne ca | 3.4.55 ।
परिक्लिश्यमाने & च
parikliśyamāne & ca

Adhyaya : 3

Padaha : 4

Sutra :   55

विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । ३.४.५६ ।
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ | 3.4.56 ।
विशिपतिपदिस्कन्दाम् & व्याप्यमानासेव्यमानयोः
viśipatipadiskandām & vyāpyamānāsevyamānayoḥ

Adhyaya : 3

Padaha : 4

Sutra :   56

अस्यतितृषोः क्रियाऽन्तरे कालेषु । ३.४.५७ ।
asyatitṛṣoḥ kriyā'ntare kāleṣu | 3.4.57 ।
अस्यतितृषोः & क्रियाऽन्तरे & कालेषु
asyatitṛṣoḥ & kriyā'ntare & kāleṣu

Adhyaya : 3

Padaha : 4

Sutra :   57

नाम्न्यादिशिग्रहोः । ३.४.५८ ।
nāmnyādiśigrahoḥ | 3.4.58 ।
नाम्नि & आदिशिग्रहोः
nāmni & ādiśigrahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   58

अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ । ३.४.५९ ।
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau | 3.4.59 ।
अव्यये & अयथाभिप्रेताख्याने & कृञः & क्त्वाणमुलौ
avyaye & ayathābhipretākhyāne & kṛñaḥ & ktvāṇamulau

Adhyaya : 3

Padaha : 4

Sutra :   59

तिर्यच्यपवर्गे । ३.४.६० ।
tiryacyapavarge | 3.4.60 ।
तिर्यचि & अपवर्गे
tiryaci & apavarge

Adhyaya : 3

Padaha : 4

Sutra :   60

स्वाङ्गे तस्प्रत्यये कृभ्वोः । ३.४.६१ ।
svāṅge taspratyaye kṛbhvoḥ | 3.4.61 ।
स्वाङ्गे & तस्प्रत्यये & कृभ्वोः
svāṅge & taspratyaye & kṛbhvoḥ

Adhyaya : 3

Padaha : 4

Sutra :   61

नाधाऽर्थप्रत्यये च्व्यर्थे । ३.४.६२ ।
nādhā'rthapratyaye cvyarthe | 3.4.62 ।
नाधाऽर्थप्रत्यये & च्व्यर्थे
nādhā'rthapratyaye & cvyarthe

Adhyaya : 3

Padaha : 4

Sutra :   62

तूष्णीमि भुवः । ३.४.६३ ।
tūṣṇīmi bhuvaḥ | 3.4.63 ।
तूष्णीमि & भुवः
tūṣṇīmi & bhuvaḥ

Adhyaya : 3

Padaha : 4

Sutra :   63

अन्वच्यानुलोम्ये । ३.४.६४ ।
anvacyānulomye | 3.4.64 ।
अन्वचि & आनुलोम्ये
anvaci & ānulomye

Adhyaya : 3

Padaha : 4

Sutra :   64

'शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । ३.४.६५ ।
'śakadhṛṣajñāglāghaṭara - bhalabhakramasahārhāstyartheṣu tumun | 3.4.65 ।
शकधृषज्ञाग्लाघटर - भलभक्रमसहार्हास्त्यर्थेषु & तुमुन्
śakadhṛṣajñāglāghaṭara - bhalabhakramasahārhāstyartheṣu & tumun

Adhyaya : 3

Padaha : 4

Sutra :   65

पर्याप्तिवचनेष्वलमर्थेषु । ३.४.६६ ।
paryāptivacaneṣvalamartheṣu | 3.4.66 ।
पर्याप्तिवचनेषु & अलमर्थेषु
paryāptivacaneṣu & alamartheṣu

Adhyaya : 3

Padaha : 4

Sutra :   66

कर्तरि कृत्‌ । ३.४.६७ ।
kartari kṛt‌ | 3.4.67 ।
कर्त्तरि & कृत्
karttari & kṛt

Adhyaya : 3

Padaha : 4

Sutra :   67

भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । ३.४.६८ ।
bhavyageyapravacanīyopasthānī - yajanyāplāvyāpātyā vā | 3.4.68 ।
भव्यगेयप्रवचनीयोपस्थानी - यजन्याप्लाव्यापात्याः & वा
bhavyageyapravacanīyopasthānī - yajanyāplāvyāpātyāḥ & vā

Adhyaya : 3

Padaha : 4

Sutra :   68

लः कर्मणि च भावे चाकर्मकेभ्यः. । ३.४.६९ ।
laḥ karmaṇi ca bhāve cākarmakebhyaḥ. | 3.4.69 ।
लः & कर्मणि & च & भावे & च & अकर्मकेभ्यः
laḥ & karmaṇi & ca & bhāve & ca & akarmakebhyaḥ

Adhyaya : 3

Padaha : 4

Sutra :   69

तयोरेव कृत्यक्तखलर्थाः । ३.४.७० ।
tayoreva kṛtyaktakhalarthāḥ | 3.4.70 ।
तयोः & एव & कृत्यक्तखलर्थाः
tayoḥ & eva & kṛtyaktakhalarthāḥ

Adhyaya : 3

Padaha : 4

Sutra :   70

अदिकर्मणि क्तः कर्तरि च । ३.४.७१ ।
adikarmaṇi ktaḥ kartari ca | 3.4.71 ।
आदिकर्मणि & क्तः & कर्त्तरि & च
ādikarmaṇi & ktaḥ & karttari & ca

Adhyaya : 3

Padaha : 4

Sutra :   71

गत्यर्थाकर्मकश्लिषशीङ्स्थाऽ - ऽसवसजनरुहजीर्यतिभ्यश्च । ३.४.७२ ।
gatyarthākarmakaśliṣaśīṅsthā'' savasajanaruhajīryatibhyaśca | 3.4.72 ।
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽ - ऽसवसजनरुहजीर्यतिभ्यः & च
gatyarthākarmakaśliṣaśīṅsthā' 'savasajanaruhajīryatibhyaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   72

दाशगोघ्नौ सम्प्रदाने । ३.४.७३ ।
dāśagoghnau sampradāne | 3.4.73 ।
दाशगोघ्नौ & सम्प्रदाने
dāśagoghnau & sampradāne

Adhyaya : 3

Padaha : 4

Sutra :   73

भीमादयोऽपादाने । ३.४.७४ ।
bhīmādayo'pādāne | 3.4.74 ।
भीमादयः & अपादाने
bhīmādayaḥ & apādāne

Adhyaya : 3

Padaha : 4

Sutra :   74

ताभ्यामन्यत्रोणादयः । ३.४.७५ ।
tābhyāmanyatroṇādayaḥ | 3.4.75 ।
ताभ्याम् & अन्यत्र & उणादयः
tābhyām & anyatra & uṇādayaḥ

Adhyaya : 3

Padaha : 4

Sutra :   75

क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । ३.४.७६ ।
kto'dhikaraṇe ca dhrauvyagatipratya - vasānārthebhyaḥ | 3.4.76 ।
क्तः & अधिकरणे & च & ध्रौव्यगतिप्रत्यवसानार्थेभ्यः
ktaḥ & adhikaraṇe & ca & dhrauvyagatipratya - vasānārthebhyaḥ

Adhyaya : 3

Padaha : 4

Sutra :   76

लस्य । ३.४.७७ ।
lasya | 3.4.77 ।
लस्य
lasya

Adhyaya : 3

Padaha : 4

Sutra :   77

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् । ३.४.७८ ।
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdh - vamiḍvahimahiṅ | 3.4.78 ।
तिप्तस्झिसिप्थस्थमिब्वस्मस् तांझथासाथांध्वमिड्वहिमहिङ्
tiptasjhisipthasthamibvasmas - tātāṃjhathāsāthāṃdhvamiḍ - vahimahiṅ

Adhyaya : 3

Padaha : 4

Sutra :   78

टित आत्मनेपदानां टेरे । ३.४.७९ ।
ṭita ātmanepadānāṃ ṭere | 3.4.79 ।
टितः & आत्मनेपदानाम् & टेः & ए (लुप्तप्रथमान्तनिर्देशः
ṭitaḥ & ātmanepadānām & ṭeḥ & e (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   79

थासस्से । ३.४.८० ।
thāsasse | 3.4.80 ।
थासः & से (लुप्तप्रथमान्तनिर्देशः
thāsaḥ & se (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   80

लिटस्तझयोरेशिरेच् । ३.४.८१ ।
liṭastajhayoreśirec | 3.4.81 ।
लिटः & तझयोः & एशिरेच्
liṭaḥ & tajhayoḥ & eśirec

Adhyaya : 3

Padaha : 4

Sutra :   81

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । ३.४.८२ ।
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ | 3.4.82 ।
परस्मैपदानाम् & णलतुसुस्थलथुसणल्वमाः
parasmaipadānām & ṇalatususthalathusaṇalvamāḥ

Adhyaya : 3

Padaha : 4

Sutra :   82

विदो लटो वा । ३.४.८३ ।
vido laṭo vā | 3.4.83 ।
विदः & लटः & वा
vidaḥ & laṭaḥ & vā

Adhyaya : 3

Padaha : 4

Sutra :   83

ब्रुवः पञ्चानामादित आहो ब्रुवः । ३.४.८४ ।
bruvaḥ pañcānāmādita āho bruvaḥ | 3.4.84 ।
ब्रुवः & पञ्चानाम् & आदितः & आहः & ब्रुवः
bruvaḥ & pañcānām & āditaḥ & āhaḥ & bruvaḥ

Adhyaya : 3

Padaha : 4

Sutra :   84

लोटो लङ्वत्‌ । ३.४.८५ ।
loṭo laṅvat‌ | 3.4.85 ।
लोटः & लङ्वत्
loṭaḥ & laṅvat

Adhyaya : 3

Padaha : 4

Sutra :   85

एरुः । ३.४.८६ ।
eruḥ | 3.4.86 ।
एः & उः
eḥ & uḥ

Adhyaya : 3

Padaha : 4

Sutra :   86

सेर्ह्यपिच्च । ३.४.८७ ।
serhyapicca | 3.4.87 ।
सेः & हि (लुप्तप्रथमान्तनिर्देशः) अपित् & च
seḥ & hi (luptaprathamāntanirdeśaḥ) apit & ca

Adhyaya : 3

Padaha : 4

Sutra :   87

वा छन्दसि । ३.४.८८ ।
vā chandasi | 3.4.88 ।
वा & छन्दसि
vā & chandasi

Adhyaya : 3

Padaha : 4

Sutra :   88

मेर्निः । ३.४.८९ ।
merniḥ | 3.4.89 ।
मेः & निः
meḥ & niḥ

Adhyaya : 3

Padaha : 4

Sutra :   89

आमेतः । ३.४.९० ।
āmetaḥ | 3.4.90 ।
आम् & एतः
ām & etaḥ

Adhyaya : 3

Padaha : 4

Sutra :   90

सवाभ्यां वामौ । ३.४.९१ ।
savābhyāṃ vāmau | 3.4.91 ।
सवाभ्याम् & वामौ
savābhyām & vāmau

Adhyaya : 3

Padaha : 4

Sutra :   91

आडुत्तमस्य पिच्च । ३.४.९२ ।
āḍuttamasya picca | 3.4.92 ।
आट् & उत्तमस्य & पित् & च
āṭ & uttamasya & pit & ca

Adhyaya : 3

Padaha : 4

Sutra :   92

एत ऐ । ३.४.९३ ।
eta ai | 3.4.93 ।
एतः & ऐ (लुप्तप्रथमान्तनिर्देशः
etaḥ & ai (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   93

लेटोऽडाटौ । ३.४.९४ ।
leṭo'ḍāṭau | 3.4.94 ।
लेटः & अडाटौ
leṭaḥ & aḍāṭau

Adhyaya : 3

Padaha : 4

Sutra :   94

आत ऐ । ३.४.९५ ।
āta ai | 3.4.95 ।
आतः & ऐ (लुप्तप्रथमान्तनिर्देशः
ātaḥ & ai (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   95

वैतोऽन्यत्र । ३.४.९६ ।
vaito'nyatra | 3.4.96 ।
वा & एतः & अन्यत्र
vā & etaḥ & anyatra

Adhyaya : 3

Padaha : 4

Sutra :   96

इतश्च लोपः परस्मैपदेषु । ३.४.९७ ।
itaśca lopaḥ parasmaipadeṣu | 3.4.97 ।
इतः & च & लोपः & परस्मैपदेषु
itaḥ & ca & lopaḥ & parasmaipadeṣu

Adhyaya : 3

Padaha : 4

Sutra :   97

स उत्तमस्य । ३.४.९८ ।
sa uttamasya | 3.4.98 ।
सः & उत्तमस्य
saḥ & uttamasya

Adhyaya : 3

Padaha : 4

Sutra :   98

नित्यं ङितः । ३.४.९९ ।
nityaṃ ṅitaḥ | 3.4.99 ।
नित्यम् & ङितः
nityam & ṅitaḥ

Adhyaya : 3

Padaha : 4

Sutra :   99

इतश्च । ३.४.१०० ।
itaśca | 3.4.100 ।
इतः & च
itaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   100

तस्थस्थमिपां तांतंतामः । ३.४.१०१ ।
tasthasthamipāṃ tāṃtaṃtāmaḥ | 3.4.101 ।
तस्थस्थमिपाम् & तांतंतामः
tasthasthamipām & tāṃtaṃtāmaḥ

Adhyaya : 3

Padaha : 4

Sutra :   101

लिङस्सीयुट् । ३.४.१०२ ।
liṅassīyuṭ | 3.4.102 ।
लिङः & सीयुट्
liṅaḥ & sīyuṭ

Adhyaya : 3

Padaha : 4

Sutra :   102

यासुट् परस्मैपदेषूदात्तो ङिच्च । ३.४.१०३ ।
yāsuṭ parasmaipadeṣūdātto ṅicca | 3.4.103 ।
यासुट् & परस्मैपदेषु & उदात्तः & ङित् & च
yāsuṭ & parasmaipadeṣu & udāttaḥ & ṅit & ca

Adhyaya : 3

Padaha : 4

Sutra :   103

किदाशिषि । ३.४.१०४ ।
kidāśiṣi | 3.4.104 ।
कित् & आशिषि
kit & āśiṣi

Adhyaya : 3

Padaha : 4

Sutra :   104

झस्य रन् । ३.४.१०५ ।
jhasya ran | 3.4.105 ।
झस्य & रन्
jhasya & ran

Adhyaya : 3

Padaha : 4

Sutra :   105

इटोऽत्‌ । ३.४.१०६ ।
iṭo't‌ | 3.4.106 ।
इटः & अत्
iṭaḥ & at

Adhyaya : 3

Padaha : 4

Sutra :   106

सुट् तिथोः । ३.४.१०७ ।
suṭ tithoḥ | 3.4.107 ।
सुट् & तिथोः
suṭ & tithoḥ

Adhyaya : 3

Padaha : 4

Sutra :   107

झेर्जुस् । ३.४.१०८ ।
jherjus | 3.4.108 ।
झेः & जुस्
jheḥ & jus

Adhyaya : 3

Padaha : 4

Sutra :   108

सिजभ्यस्तविदिभ्यः च । ३.४.१०९ ।
sijabhyastavidibhyaḥ ca | 3.4.109 ।
सिजभ्यस्तविदिभ्यः & च
sijabhyastavidibhyaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   109

आतः । ३.४.११० ।
ātaḥ | 3.4.110 ।
आतः
ātaḥ

Adhyaya : 3

Padaha : 4

Sutra :   110

लङः शाकटायनस्यैव । ३.४.१११ ।
laṅaḥ śākaṭāyanasyaiva | 3.4.111 ।
लङः & शाकटायनस्य & एव
laṅaḥ & śākaṭāyanasya & eva

Adhyaya : 3

Padaha : 4

Sutra :   111

द्विषश्च । ३.४.११२ ।
dviṣaśca | 3.4.112 ।
द्विषः & च
dviṣaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   112

तिङ्शित्सार्वधातुकम् । ३.४.११३ ।
tiṅśitsārvadhātukam | 3.4.113 ।
तिङ्शित् & सार्वधातुकम्
tiṅśit & sārvadhātukam

Adhyaya : 3

Padaha : 4

Sutra :   113

आर्द्धधातुकं शेषः । ३.४.११४ ।
ārddhadhātukaṃ śeṣaḥ | 3.4.114 ।
आर्द्धधातुकम् & शेषः
ārddhadhātukam & śeṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   114

लिट् च । ३.४.११५ ।
liṭ ca | 3.4.115 ।
लिट् & च
liṭ & ca

Adhyaya : 3

Padaha : 4

Sutra :   115

लिङाशिषि । ३.४.११६ ।
liṅāśiṣi | 3.4.116 ।
लिङ् & आशिषि
liṅ & āśiṣi

Adhyaya : 3

Padaha : 4

Sutra :   116

छन्दस्युभयथा । ३.४.११७ ।
chandasyubhayathā | 3.4.117 ।
छन्दसि & उभयथा
chandasi & ubhayathā

Adhyaya : 3

Padaha : 4

Sutra :   117

धातुसम्बन्धे प्रत्ययाः । ३.४.१ ।
dhātusambandhe pratyayāḥ | 3.4.1 ।
धातुसम्बन्धे & प्रत्ययाः
dhātusambandhe & pratyayāḥ

Adhyaya : 3

Padaha : 4

Sutra :   1

क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः । ३.४.२ ।
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ | 3.4.2 ।
क्रियासमभिहारे & लोट् & लोटः & हिस्वौ & वा & च & तध्वमोः
kriyāsamabhihāre & loṭ & loṭaḥ & hisvau & vā & ca & tadhvamoḥ

Adhyaya : 3

Padaha : 4

Sutra :   2

समुच्चयेऽन्यतरस्याम् । ३.४.३ ।
samuccaye'nyatarasyām | 3.4.3 ।
समुच्चये & अन्यतरस्याम्
samuccaye & anyatarasyām

Adhyaya : 3

Padaha : 4

Sutra :   3

यथाविध्यनुप्रयोगः पूर्वस्मिन् । ३.४.४ ।
yathāvidhyanuprayogaḥ pūrvasmin | 3.4.4 ।
यथाविधि & अनुप्रयोगः & पूर्वस्मिन्
yathāvidhi & anuprayogaḥ & pūrvasmin

Adhyaya : 3

Padaha : 4

Sutra :   4

समुच्चये सामान्यवचनस्य । ३.४.५ ।
samuccaye sāmānyavacanasya | 3.4.5 ।
समुच्चये & सामान्यवचनस्य
samuccaye & sāmānyavacanasya

Adhyaya : 3

Padaha : 4

Sutra :   5

छन्दसि लुङ्लङ्लिटः । ३.४.६ ।
chandasi luṅlaṅliṭaḥ | 3.4.6 ।
छन्दसि & लुङ्-लङ्-लिटः
chandasi & luṅ-laṅ-liṭaḥ

Adhyaya : 3

Padaha : 4

Sutra :   6

लिङर्थे लेट् । ३.४.७ ।
liṅarthe leṭ | 3.4.7 ।
लिङर्थे & लेट्
liṅarthe & leṭ

Adhyaya : 3

Padaha : 4

Sutra :   7

उपसंवादाशङ्कयोश्च । ३.४.८ ।
upasaṃvādāśaṅkayośca | 3.4.8 ।
उपसंवादाशङ्कयोः & च
upasaṃvādāśaṅkayoḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   8

तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः । ३.४.९ ।
tumarthe sesenaseasenksekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ | 3.4.9 ।
तुमर्थे & सेसेनसेसेन्क्सेकसेनध्यैध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
tumarthe & sesenasesenksekasenadhyaidhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ

Adhyaya : 3

Padaha : 4

Sutra :   9

प्रयै रोहिष्यै अव्यथिष्यै । ३.४.१० ।
prayai rohiṣyai avyathiṣyai | 3.4.10 ।
प्रयै & रोहिष्यै & अव्यथिष्यै
prayai & rohiṣyai & avyathiṣyai

Adhyaya : 3

Padaha : 4

Sutra :   10

दृशे विख्ये च । ३.४.११ ।
dṛśe vikhye ca | 3.4.11 ।
दृशे & विख्ये & च
dṛśe & vikhye & ca

Adhyaya : 3

Padaha : 4

Sutra :   11

शकि णमुल्कमुलौ । ३.४.१२ ।
śaki ṇamulkamulau | 3.4.12 ।
शकि & णमुल्कमुलौ
śaki & ṇamulkamulau

Adhyaya : 3

Padaha : 4

Sutra :   12

ईश्वरे तोसुन्कसुनौ । ३.४.१३ ।
īśvare tosunkasunau | 3.4.13 ।
ईश्वरे & तोसुन्कसुनौ
īśvare & tosunkasunau

Adhyaya : 3

Padaha : 4

Sutra :   13

कृत्यार्थे तवैकेन्केन्यत्वनः । ३.४.१४ ।
kṛtyārthe tavaikenkenyatvanaḥ | 3.4.14 ।
कृत्यार्थे & तवैकेन्केन्यत्वनः
kṛtyārthe & tavaikenkenyatvanaḥ

Adhyaya : 3

Padaha : 4

Sutra :   14

अवचक्षे च । ३.४.१५ ।
avacakṣe ca | 3.4.15 ।
अवचक्षे & च
avacakṣe & ca

Adhyaya : 3

Padaha : 4

Sutra :   15

भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । ३.४.१६ ।
bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyastosun | 3.4.16 ।
भावलक्षणे & स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः & तोसुन्
bhāvalakṣaṇe & stheṇkṛñvadicarihutamijanibhyaḥ & tosun

Adhyaya : 3

Padaha : 4

Sutra :   16

सृपितृदोः कसुन् । ३.४.१७ ।
sṛpitṛdoḥ kasun | 3.4.17 ।
सृपितृदोः & कसुन्
sṛpitṛdoḥ & kasun

Adhyaya : 3

Padaha : 4

Sutra :   17

अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा । ३.४.१८ ।
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā | 3.4.18 ।
अलङ्खल्वोः & प्रतिषेधयोः & प्राचाम् & क्त्वा
alaṅkhalvoḥ & pratiṣedhayoḥ & prācām & ktvā

Adhyaya : 3

Padaha : 4

Sutra :   18

उदीचां माङो व्यतीहारे । ३.४.१९ ।
udīcāṃ māṅo vyatīhāre | 3.4.19 ।
उदीचाम् & माङः & व्यतीहारे
udīcām & māṅaḥ & vyatīhāre

Adhyaya : 3

Padaha : 4

Sutra :   19

परावरयोगे च । ३.४.२० ।
parāvarayoge ca | 3.4.20 ।
परावरयोगे & च
parāvarayoge & ca

Adhyaya : 3

Padaha : 4

Sutra :   20

समानकर्तृकयोः पूर्वकाले । ३.४.२१ ।
samānakartṛkayoḥ pūrvakāle | 3.4.21 ।
समानकर्त्तृकयोः & पूर्वकाले
samānakarttṛkayoḥ & pūrvakāle

Adhyaya : 3

Padaha : 4

Sutra :   21

आभीक्ष्ण्ये णमुल् च । ३.४.२२ ।
ābhīkṣṇye ṇamul ca | 3.4.22 ।
आभीक्ष्ण्ये & णमुल् & च
ābhīkṣṇye & ṇamul & ca

Adhyaya : 3

Padaha : 4

Sutra :   22

न यद्यनाकाङ्क्षे । ३.४.२३ ।
na yadyanākāṅkṣe | 3.4.23 ।
न & यदि & अनाकाङ्क्षे
na & yadi & anākāṅkṣe

Adhyaya : 3

Padaha : 4

Sutra :   23

विभाषाऽग्रेप्रथमपूर्वेषु । ३.४.२४ ।
vibhāṣā'greprathamapūrveṣu | 3.4.24 ।
विभाषा & अग्रेप्रथमपूर्वेषु
vibhāṣā & agreprathamapūrveṣu

Adhyaya : 3

Padaha : 4

Sutra :   24

कर्मण्याक्रोशे कृञः खमुञ् । ३.४.२५ ।
karmaṇyākrośe kṛñaḥ khamuñ | 3.4.25 ।
कर्मणि & आक्रोशे & कृञः & खमुञ्
karmaṇi & ākrośe & kṛñaḥ & khamuñ

Adhyaya : 3

Padaha : 4

Sutra :   25

स्वादुमि णमुल् । ३.४.२६ ।
svādumi ṇamul | 3.4.26 ।
स्वादुमि & णमुल्
svādumi & ṇamul

Adhyaya : 3

Padaha : 4

Sutra :   26

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्‌ । ३.४.२७ ।
anyathaivaṃkathamitthaṃsu siddhāprayogaścet‌ | 3.4.27 ।
अन्यथैवंकथमित्थंसु & सिद्धाप्रयोगः & चेत्
anyathaivaṃkathamitthaṃsu & siddhāprayogaḥ & cet

Adhyaya : 3

Padaha : 4

Sutra :   27

यथातथयोरसूयाप्रतिवचने । ३.४.२८ ।
yathātathayorasūyāprativacane | 3.4.28 ।
यथातथयोः & असूयाप्रतिवचने
yathātathayoḥ & asūyāprativacane

Adhyaya : 3

Padaha : 4

Sutra :   28

कर्मणि दृशिविदोः साकल्ये । ३.४.२९ ।
karmaṇi dṛśividoḥ sākalye | 3.4.29 ।
कर्मणि & दृशिविदोः & साकल्ये
karmaṇi & dṛśividoḥ & sākalye

Adhyaya : 3

Padaha : 4

Sutra :   29

यावति विन्दजीवोः । ३.४.३० ।
yāvati vindajīvoḥ | 3.4.30 ।
यावति & विन्दजीवोः
yāvati & vindajīvoḥ

Adhyaya : 3

Padaha : 4

Sutra :   30

चर्मोदरयोः पूरेः । ३.४.३१ ।
carmodarayoḥ pūreḥ | 3.4.31 ।
चर्मोदरयोः & पूरेः
carmodarayoḥ & pūreḥ

Adhyaya : 3

Padaha : 4

Sutra :   31

वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् । ३.४.३२ ।
varṣapramāṇa ūlopaścāsyānyatarasyām | 3.4.32 ।
वर्षप्रमाणे & ऊलोपः & च & अस्य & अन्यतरास्यम्
varṣapramāṇe & ūlopaḥ & ca & asya & anyatarāsyam

Adhyaya : 3

Padaha : 4

Sutra :   32

चेले क्नोपेः । ३.४.३३ ।
cele knopeḥ | 3.4.33 ।
चेले & क्नोपेः
cele & knopeḥ

Adhyaya : 3

Padaha : 4

Sutra :   33

निमूलसमूलयोः कषः । ३.४.३४ ।
nimūlasamūlayoḥ kaṣaḥ | 3.4.34 ।
निमूलसमूलयोः & कषः
nimūlasamūlayoḥ & kaṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   34

शुष्कचूर्णरूक्षेषु पिषः । ३.४.३५ ।
śuṣkacūrṇarūkṣeṣu piṣaḥ | 3.4.35 ।
शुष्कचूर्णरूक्षेषु & पिषः
śuṣkacūrṇarūkṣeṣu & piṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   35

समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३.४.३६ ।
samūlākṛtajīveṣu hankṛñgrahaḥ | 3.4.36 ।
समूलाकृतजीवेषु & हन्कृञ्ग्रहः
samūlākṛtajīveṣu & hankṛñgrahaḥ

Adhyaya : 3

Padaha : 4

Sutra :   36

करणे हनः । ३.४.३७ ।
karaṇe hanaḥ | 3.4.37 ।
करणे & हनः
karaṇe & hanaḥ

Adhyaya : 3

Padaha : 4

Sutra :   37

स्नेहने पिषः । ३.४.३८ ।
snehane piṣaḥ | 3.4.38 ।
स्नेहने & पिषः
snehane & piṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   38

हस्ते वर्त्तिग्रहोः । ३.४.३९ ।
haste varttigrahoḥ | 3.4.39 ।
हस्ते & वर्त्तिग्रहोः
haste & varttigrahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   39

स्वे पुषः । ३.४.४० ।
sve puṣaḥ | 3.4.40 ।
स्वे & पुषः
sve & puṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   40

अधिकरणे बन्धः । ३.४.४१ ।
adhikaraṇe bandhaḥ | 3.4.41 ।
अधिकरणे & बन्धः
adhikaraṇe & bandhaḥ

Adhyaya : 3

Padaha : 4

Sutra :   41

संज्ञायाम् । ३.४.४२ ।
saṃjñāyām | 3.4.42 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 3

Padaha : 4

Sutra :   42

कर्त्रोर्जीवपुरुषयोर्नशिवहोः । ३.४.४३ ।
kartrorjīvapuruṣayornaśivahoḥ | 3.4.43 ।
कर्त्रोः & जीवपुरुषयोः & नशिवहोः
kartroḥ & jīvapuruṣayoḥ & naśivahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   43

ऊर्ध्वे शुषिपूरोः । ३.४.४४ ।
ūrdhve śuṣipūroḥ | 3.4.44 ।
ऊर्ध्वे & शुषिपूरोः
ūrdhve & śuṣipūroḥ

Adhyaya : 3

Padaha : 4

Sutra :   44

उपमाने कर्मणि च । ३.४.४५ ।
upamāne karmaṇi ca | 3.4.45 ।
उपमाने & कर्मणि & च
upamāne & karmaṇi & ca

Adhyaya : 3

Padaha : 4

Sutra :   45

कषादिषु यथाविध्यनुप्रयोगः । ३.४.४६ ।
kaṣādiṣu yathāvidhyanuprayogaḥ | 3.4.46 ।
कषादिषु & यथाविधि & अनुप्रयोगः
kaṣādiṣu & yathāvidhi & anuprayogaḥ

Adhyaya : 3

Padaha : 4

Sutra :   46

उपदंशस्तृतीयायाम् । ३.४.४७ ।
upadaṃśastṛtīyāyām | 3.4.47 ।
उपदंशः & तृतीयायाम्
upadaṃśaḥ & tṛtīyāyām

Adhyaya : 3

Padaha : 4

Sutra :   47

हिंसार्थानां च समानकर्मकाणाम् । ३.४.४८ ।
hiṃsārthānāṃ ca samānakarmakāṇām | 3.4.48 ।
हिंसार्थानाम् & च & समानकर्मकाणाम्
hiṃsārthānām & ca & samānakarmakāṇām

Adhyaya : 3

Padaha : 4

Sutra :   48

सप्तम्यां चोपपीडरुधकर्षः । ३.४.४९ ।
saptamyāṃ copapīḍarudhakarṣaḥ | 3.4.49 ।
सप्तम्याम् & च & उपपीडरुधकर्षः & (पञ्चम्यार्थे प्रथमा
saptamyām & ca & upapīḍarudhakarṣaḥ & (pañcamyārthe prathamā

Adhyaya : 3

Padaha : 4

Sutra :   49

समासत्तौ । ३.४.५० ।
samāsattau | 3.4.50 ।
समासत्तौ
samāsattau

Adhyaya : 3

Padaha : 4

Sutra :   50

प्रमाणे च । ३.४.५१ ।
pramāṇe ca | 3.4.51 ।
प्रमाणे & च
pramāṇe & ca

Adhyaya : 3

Padaha : 4

Sutra :   51

अपादाने परीप्सायाम् । ३.४.५२ ।
apādāne parīpsāyām | 3.4.52 ।
अपादाने & परीप्सायाम्
apādāne & parīpsāyām

Adhyaya : 3

Padaha : 4

Sutra :   52

द्वितीयायां च । ३.४.५३ ।
dvitīyāyāṃ ca | 3.4.53 ।
द्वितीयायाम् & च
dvitīyāyām & ca

Adhyaya : 3

Padaha : 4

Sutra :   53

स्वाङ्गेऽध्रुवे । ३.४.५४ ।
svāṅge'dhruve | 3.4.54 ।
स्वाङ्गे & अध्रुवे
svāṅge & adhruve

Adhyaya : 3

Padaha : 4

Sutra :   54

परिक्लिश्यमाने च । ३.४.५५ ।
parikliśyamāne ca | 3.4.55 ।
परिक्लिश्यमाने & च
parikliśyamāne & ca

Adhyaya : 3

Padaha : 4

Sutra :   55

विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । ३.४.५६ ।
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ | 3.4.56 ।
विशिपतिपदिस्कन्दाम् & व्याप्यमानासेव्यमानयोः
viśipatipadiskandām & vyāpyamānāsevyamānayoḥ

Adhyaya : 3

Padaha : 4

Sutra :   56

अस्यतितृषोः क्रियाऽन्तरे कालेषु । ३.४.५७ ।
asyatitṛṣoḥ kriyā'ntare kāleṣu | 3.4.57 ।
अस्यतितृषोः & क्रियाऽन्तरे & कालेषु
asyatitṛṣoḥ & kriyā'ntare & kāleṣu

Adhyaya : 3

Padaha : 4

Sutra :   57

नाम्न्यादिशिग्रहोः । ३.४.५८ ।
nāmnyādiśigrahoḥ | 3.4.58 ।
नाम्नि & आदिशिग्रहोः
nāmni & ādiśigrahoḥ

Adhyaya : 3

Padaha : 4

Sutra :   58

अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ । ३.४.५९ ।
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau | 3.4.59 ।
अव्यये & अयथाभिप्रेताख्याने & कृञः & क्त्वाणमुलौ
avyaye & ayathābhipretākhyāne & kṛñaḥ & ktvāṇamulau

Adhyaya : 3

Padaha : 4

Sutra :   59

तिर्यच्यपवर्गे । ३.४.६० ।
tiryacyapavarge | 3.4.60 ।
तिर्यचि & अपवर्गे
tiryaci & apavarge

Adhyaya : 3

Padaha : 4

Sutra :   60

स्वाङ्गे तस्प्रत्यये कृभ्वोः । ३.४.६१ ।
svāṅge taspratyaye kṛbhvoḥ | 3.4.61 ।
स्वाङ्गे & तस्प्रत्यये & कृभ्वोः
svāṅge & taspratyaye & kṛbhvoḥ

Adhyaya : 3

Padaha : 4

Sutra :   61

नाधाऽर्थप्रत्यये च्व्यर्थे । ३.४.६२ ।
nādhā'rthapratyaye cvyarthe | 3.4.62 ।
नाधाऽर्थप्रत्यये & च्व्यर्थे
nādhā'rthapratyaye & cvyarthe

Adhyaya : 3

Padaha : 4

Sutra :   62

तूष्णीमि भुवः । ३.४.६३ ।
tūṣṇīmi bhuvaḥ | 3.4.63 ।
तूष्णीमि & भुवः
tūṣṇīmi & bhuvaḥ

Adhyaya : 3

Padaha : 4

Sutra :   63

अन्वच्यानुलोम्ये । ३.४.६४ ।
anvacyānulomye | 3.4.64 ।
अन्वचि & आनुलोम्ये
anvaci & ānulomye

Adhyaya : 3

Padaha : 4

Sutra :   64

'शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । ३.४.६५ ।
'śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun | 3.4.65 ।
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु & तुमुन्
śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu & tumun

Adhyaya : 3

Padaha : 4

Sutra :   65

पर्याप्तिवचनेष्वलमर्थेषु । ३.४.६६ ।
paryāptivacaneṣvalamartheṣu | 3.4.66 ।
पर्याप्तिवचनेषु & अलमर्थेषु
paryāptivacaneṣu & alamartheṣu

Adhyaya : 3

Padaha : 4

Sutra :   66

कर्तरि कृत्‌ । ३.४.६७ ।
kartari kṛt‌ | 3.4.67 ।
कर्त्तरि & कृत्
karttari & kṛt

Adhyaya : 3

Padaha : 4

Sutra :   67

भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । ३.४.६८ ।
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā | 3.4.68 ।
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः & वा
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyāḥ & vā

Adhyaya : 3

Padaha : 4

Sutra :   68

लः कर्मणि च भावे चाकर्मकेभ्यः. । ३.४.६९ ।
laḥ karmaṇi ca bhāve cākarmakebhyaḥ. | 3.4.69 ।
लः & कर्मणि & च & भावे & च & अकर्मकेभ्यः
laḥ & karmaṇi & ca & bhāve & ca & akarmakebhyaḥ

Adhyaya : 3

Padaha : 4

Sutra :   69

तयोरेव कृत्यक्तखलर्थाः । ३.४.७० ।
tayoreva kṛtyaktakhalarthāḥ | 3.4.70 ।
तयोः & एव & कृत्यक्तखलर्थाः
tayoḥ & eva & kṛtyaktakhalarthāḥ

Adhyaya : 3

Padaha : 4

Sutra :   70

अदिकर्मणि क्तः कर्तरि च । ३.४.७१ ।
adikarmaṇi ktaḥ kartari ca | 3.4.71 ।
आदिकर्मणि & क्तः & कर्त्तरि & च
ādikarmaṇi & ktaḥ & karttari & ca

Adhyaya : 3

Padaha : 4

Sutra :   71

गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च । ३.४.७२ ।
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca | 3.4.72 ।
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः & च
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   72

दाशगोघ्नौ सम्प्रदाने । ३.४.७३ ।
dāśagoghnau sampradāne | 3.4.73 ।
दाशगोघ्नौ & सम्प्रदाने
dāśagoghnau & sampradāne

Adhyaya : 3

Padaha : 4

Sutra :   73

भीमादयोऽपादाने । ३.४.७४ ।
bhīmādayo'pādāne | 3.4.74 ।
भीमादयः & अपादाने
bhīmādayaḥ & apādāne

Adhyaya : 3

Padaha : 4

Sutra :   74

ताभ्यामन्यत्रोणादयः । ३.४.७५ ।
tābhyāmanyatroṇādayaḥ | 3.4.75 ।
ताभ्याम् & अन्यत्र & उणादयः
tābhyām & anyatra & uṇādayaḥ

Adhyaya : 3

Padaha : 4

Sutra :   75

क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । ३.४.७६ ।
kto'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ | 3.4.76 ।
क्तः & अधिकरणे & च & ध्रौव्यगतिप्रत्यवसानार्थेभ्यः
ktaḥ & adhikaraṇe & ca & dhrauvyagatipratyavasānārthebhyaḥ

Adhyaya : 3

Padaha : 4

Sutra :   76

लस्य । ३.४.७७ ।
lasya | 3.4.77 ।
लस्य
lasya

Adhyaya : 3

Padaha : 4

Sutra :   77

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् । ३.४.७८ ।
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdhvamiḍvahimahiṅ | 3.4.78 ।
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्
tiptasjhisipthasthamibvasmastātāṃjhathāsāthāṃdhvamiḍvahimahiṅ

Adhyaya : 3

Padaha : 4

Sutra :   78

टित आत्मनेपदानां टेरे । ३.४.७९ ।
ṭita ātmanepadānāṃ ṭere | 3.4.79 ।
टितः & आत्मनेपदानाम् & टेः & ए (लुप्तप्रथमान्तनिर्देशः
ṭitaḥ & ātmanepadānām & ṭeḥ & e (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   79

थासस्से । ३.४.८० ।
thāsasse | 3.4.80 ।
थासः & से (लुप्तप्रथमान्तनिर्देशः
thāsaḥ & se (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   80

लिटस्तझयोरेशिरेच् । ३.४.८१ ।
liṭastajhayoreśirec | 3.4.81 ।
लिटः & तझयोः & एशिरेच्
liṭaḥ & tajhayoḥ & eśirec

Adhyaya : 3

Padaha : 4

Sutra :   81

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । ३.४.८२ ।
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ | 3.4.82 ।
परस्मैपदानाम् & णलतुसुस्थलथुसणल्वमाः
parasmaipadānām & ṇalatususthalathusaṇalvamāḥ

Adhyaya : 3

Padaha : 4

Sutra :   82

विदो लटो वा । ३.४.८३ ।
vido laṭo vā | 3.4.83 ।
विदः & लटः & वा
vidaḥ & laṭaḥ & vā

Adhyaya : 3

Padaha : 4

Sutra :   83

ब्रुवः पञ्चानामादित आहो ब्रुवः । ३.४.८४ ।
bruvaḥ pañcānāmādita āho bruvaḥ | 3.4.84 ।
ब्रुवः & पञ्चानाम् & आदितः & आहः & ब्रुवः
bruvaḥ & pañcānām & āditaḥ & āhaḥ & bruvaḥ

Adhyaya : 3

Padaha : 4

Sutra :   84

लोटो लङ्वत्‌ । ३.४.८५ ।
loṭo laṅvat‌ | 3.4.85 ।
लोटः & लङ्वत्
loṭaḥ & laṅvat

Adhyaya : 3

Padaha : 4

Sutra :   85

एरुः । ३.४.८६ ।
eruḥ | 3.4.86 ।
एः & उः
eḥ & uḥ

Adhyaya : 3

Padaha : 4

Sutra :   86

सेर्ह्यपिच्च । ३.४.८७ ।
serhyapicca | 3.4.87 ।
सेः & हि (लुप्तप्रथमान्तनिर्देशः) अपित् & च
seḥ & hi (luptaprathamāntanirdeśaḥ) apit & ca

Adhyaya : 3

Padaha : 4

Sutra :   87

वा छन्दसि । ३.४.८८ ।
vā chandasi | 3.4.88 ।
वा & छन्दसि
vā & chandasi

Adhyaya : 3

Padaha : 4

Sutra :   88

मेर्निः । ३.४.८९ ।
merniḥ | 3.4.89 ।
मेः & निः
meḥ & niḥ

Adhyaya : 3

Padaha : 4

Sutra :   89

आमेतः । ३.४.९० ।
āmetaḥ | 3.4.90 ।
आम् & एतः
ām & etaḥ

Adhyaya : 3

Padaha : 4

Sutra :   90

सवाभ्यां वामौ । ३.४.९१ ।
savābhyāṃ vāmau | 3.4.91 ।
सवाभ्याम् & वामौ
savābhyām & vāmau

Adhyaya : 3

Padaha : 4

Sutra :   91

आडुत्तमस्य पिच्च । ३.४.९२ ।
āḍuttamasya picca | 3.4.92 ।
आट् & उत्तमस्य & पित् & च
āṭ & uttamasya & pit & ca

Adhyaya : 3

Padaha : 4

Sutra :   92

एत ऐ । ३.४.९३ ।
eta ai | 3.4.93 ।
एतः & ऐ (लुप्तप्रथमान्तनिर्देशः
etaḥ & ai (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   93

लेटोऽडाटौ । ३.४.९४ ।
leṭo'ḍāṭau | 3.4.94 ।
लेटः & अडाटौ
leṭaḥ & aḍāṭau

Adhyaya : 3

Padaha : 4

Sutra :   94

आत ऐ । ३.४.९५ ।
āta ai | 3.4.95 ।
आतः & ऐ (लुप्तप्रथमान्तनिर्देशः
ātaḥ & ai (luptaprathamāntanirdeśaḥ

Adhyaya : 3

Padaha : 4

Sutra :   95

वैतोऽन्यत्र । ३.४.९६ ।
vaito'nyatra | 3.4.96 ।
वा & एतः & अन्यत्र
vā & etaḥ & anyatra

Adhyaya : 3

Padaha : 4

Sutra :   96

इतश्च लोपः परस्मैपदेषु । ३.४.९७ ।
itaśca lopaḥ parasmaipadeṣu | 3.4.97 ।
इतः & च & लोपः & परस्मैपदेषु
itaḥ & ca & lopaḥ & parasmaipadeṣu

Adhyaya : 3

Padaha : 4

Sutra :   97

स उत्तमस्य । ३.४.९८ ।
sa uttamasya | 3.4.98 ।
सः & उत्तमस्य
saḥ & uttamasya

Adhyaya : 3

Padaha : 4

Sutra :   98

नित्यं ङितः । ३.४.९९ ।
nityaṃ ṅitaḥ | 3.4.99 ।
नित्यम् & ङितः
nityam & ṅitaḥ

Adhyaya : 3

Padaha : 4

Sutra :   99

इतश्च । ३.४.१०० ।
itaśca | 3.4.100 ।
इतः & च
itaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   100

तस्थस्थमिपां तांतंतामः । ३.४.१०१ ।
tasthasthamipāṃ tāṃtaṃtāmaḥ | 3.4.101 ।
तस्थस्थमिपाम् & तांतंतामः
tasthasthamipām & tāṃtaṃtāmaḥ

Adhyaya : 3

Padaha : 4

Sutra :   101

लिङस्सीयुट् । ३.४.१०२ ।
liṅassīyuṭ | 3.4.102 ।
लिङः & सीयुट्
liṅaḥ & sīyuṭ

Adhyaya : 3

Padaha : 4

Sutra :   102

यासुट् परस्मैपदेषूदात्तो ङिच्च । ३.४.१०३ ।
yāsuṭ parasmaipadeṣūdātto ṅicca | 3.4.103 ।
यासुट् & परस्मैपदेषु & उदात्तः & ङित् & च
yāsuṭ & parasmaipadeṣu & udāttaḥ & ṅit & ca

Adhyaya : 3

Padaha : 4

Sutra :   103

किदाशिषि । ३.४.१०४ ।
kidāśiṣi | 3.4.104 ।
कित् & आशिषि
kit & āśiṣi

Adhyaya : 3

Padaha : 4

Sutra :   104

झस्य रन् । ३.४.१०५ ।
jhasya ran | 3.4.105 ।
झस्य & रन्
jhasya & ran

Adhyaya : 3

Padaha : 4

Sutra :   105

इटोऽत्‌ । ३.४.१०६ ।
iṭo't‌ | 3.4.106 ।
इटः & अत्
iṭaḥ & at

Adhyaya : 3

Padaha : 4

Sutra :   106

सुट् तिथोः । ३.४.१०७ ।
suṭ tithoḥ | 3.4.107 ।
सुट् & तिथोः
suṭ & tithoḥ

Adhyaya : 3

Padaha : 4

Sutra :   107

झेर्जुस् । ३.४.१०८ ।
jherjus | 3.4.108 ।
झेः & जुस्
jheḥ & jus

Adhyaya : 3

Padaha : 4

Sutra :   108

सिजभ्यस्तविदिभ्यः च । ३.४.१०९ ।
sijabhyastavidibhyaḥ ca | 3.4.109 ।
सिजभ्यस्तविदिभ्यः & च
sijabhyastavidibhyaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   109

आतः । ३.४.११० ।
ātaḥ | 3.4.110 ।
आतः
ātaḥ

Adhyaya : 3

Padaha : 4

Sutra :   110

लङः शाकटायनस्यैव । ३.४.१११ ।
laṅaḥ śākaṭāyanasyaiva | 3.4.111 ।
लङः & शाकटायनस्य & एव
laṅaḥ & śākaṭāyanasya & eva

Adhyaya : 3

Padaha : 4

Sutra :   111

द्विषश्च । ३.४.११२ ।
dviṣaśca | 3.4.112 ।
द्विषः & च
dviṣaḥ & ca

Adhyaya : 3

Padaha : 4

Sutra :   112

तिङ्शित्सार्वधातुकम् । ३.४.११३ ।
tiṅśitsārvadhātukam | 3.4.113 ।
तिङ्शित् & सार्वधातुकम्
tiṅśit & sārvadhātukam

Adhyaya : 3

Padaha : 4

Sutra :   113

आर्द्धधातुकं शेषः । ३.४.११४ ।
ārddhadhātukaṃ śeṣaḥ | 3.4.114 ।
आर्द्धधातुकम् & शेषः
ārddhadhātukam & śeṣaḥ

Adhyaya : 3

Padaha : 4

Sutra :   114

लिट् च । ३.४.११५ ।
liṭ ca | 3.4.115 ।
लिट् & च
liṭ & ca

Adhyaya : 3

Padaha : 4

Sutra :   115

लिङाशिषि । ३.४.११६ ।
liṅāśiṣi | 3.4.116 ।
लिङ् & आशिषि
liṅ & āśiṣi

Adhyaya : 3

Padaha : 4

Sutra :   116

छन्दस्युभयथा । ३.४.११७ ।
chandasyubhayathā | 3.4.117 ।
छन्दसि & उभयथा
chandasi & ubhayathā

Adhyaya : 3

Padaha : 4

Sutra :   117

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In