Panini Sutras

Adhyaya - 4

Padaha - 3

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
युष्मदस्मदोरन्यतरस्यां खञ् च । ४.३.१ ।
yuṣmadasmadoranyatarasyāṃ khañ ca | 4.3.1 ।
युष्मदस्मदोः & अन्यतरस्याम् & खञ् & च &
yuṣmadasmadoḥ & anyatarasyām & khañ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   1

तस्मिन् नणि च युष्माकास्माकौ । ४.३.२ ।
tasmin naṇi ca yuṣmākāsmākau | 4.3.2 ।
तस्मिन् & अणि & च & युष्माकास्माकौ
tasmin & aṇi & ca & yuṣmākāsmākau

Adhyaya : 4

Padaha : 3

Sutra :   2

तवकममकावेकवचने । ४.३.३ ।
tavakamamakāvekavacane | 4.3.3 ।
तवकममकौ & एकवचने &
tavakamamakau & ekavacane &

Adhyaya : 4

Padaha : 3

Sutra :   3

अर्धाद्यत्‌ । ४.३.४ ।
ardhādyat‌ | 4.3.4 ।
अर्धात् & यत्
ardhāt & yat

Adhyaya : 4

Padaha : 3

Sutra :   4

परावराधमोत्तमपूर्वाच्च । ४.३.५ ।
parāvarādhamottamapūrvācca | 4.3.5 ।
परावराधमोत्तमपूर्वात् & च &
parāvarādhamottamapūrvāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   5

दिक्पूर्वपदाट्ठञ् च । ४.३.६ ।
dikpūrvapadāṭṭhañ ca | 4.3.6 ।
दिक्पूर्वपदात् & ठञ् & च
dikpūrvapadāt & ṭhañ & ca

Adhyaya : 4

Padaha : 3

Sutra :   6

ग्रामजनपदैकदेशादञ्ठञौ । ४.३.७ ।
grāmajanapadaikadeśādañṭhañau | 4.3.7 ।
ग्रामजनपदैकदेशात् & अञ्ठञौ
grāmajanapadaikadeśāt & añṭhañau

Adhyaya : 4

Padaha : 3

Sutra :   7

मध्यान्मः । ४.३.८ ।
madhyānmaḥ | 4.3.8 ।
मध्यात् & मः
madhyāt & maḥ

Adhyaya : 4

Padaha : 3

Sutra :   8

अ साम्प्रतिके । ४.३.९ ।
a sāmpratike | 4.3.9 ।
अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके &
a (luptaprathamāntanirdeśaḥ) sāmpratike &

Adhyaya : 4

Padaha : 3

Sutra :   9

द्वीपादनुसमुद्रं यञ् । ४.३.१० ।
dvīpādanusamudraṃ yañ | 4.3.10 ।
द्वीपात् & अनुसमुद्रम् & यञ्
dvīpāt & anusamudram & yañ

Adhyaya : 4

Padaha : 3

Sutra :   10

कालाट्ठञ् । ४.३.११ ।
kālāṭṭhañ | 4.3.11 ।
कालात् & ठञ्
kālāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   11

श्राद्धे शरदः । ४.३.१२ ।
śrāddhe śaradaḥ | 4.3.12 ।
श्राद्धे & शरदः
śrāddhe & śaradaḥ

Adhyaya : 4

Padaha : 3

Sutra :   12

विभाषा रोगातपयोः । ४.३.१३ ।
vibhāṣā rogātapayoḥ | 4.3.13 ।
विभाषा & रोगातपयोः
vibhāṣā & rogātapayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   13

निशाप्रदोषाभ्यां च । ४.३.१४ ।
niśāpradoṣābhyāṃ ca | 4.3.14 ।
निशाप्रदोषाभ्याम् & च &
niśāpradoṣābhyām & ca &

Adhyaya : 4

Padaha : 3

Sutra :   14

श्वसस्तुट् च । ४.३.१५ ।
śvasastuṭ ca | 4.3.15 ।
श्वसः & तुट् & च &
śvasaḥ & tuṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   15

संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् । ४.३.१६ ।
saṃdhivelā''dyṛtunakṣatrebhyo'ṇ | 4.3.16 ।
संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः & अण्
saṃdhivelā''dyṛtunakṣatrebhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   16

प्रावृष एण्यः । ४.३.१७ ।
prāvṛṣa eṇyaḥ | 4.3.17 ।
प्रावृषः & एण्यः
prāvṛṣaḥ & eṇyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   17

वर्षाभ्यष्ठक् । ४.३.१८ ।
varṣābhyaṣṭhak | 4.3.18 ।
वर्षाभ्यः & ठक्
varṣābhyaḥ & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   18

छन्दसि ठञ् । ४.३.१९ ।
chandasi ṭhañ | 4.3.19 ।
छन्दसि & ठञ्
chandasi & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   19

वसन्ताच्च । ४.३.२० ।
vasantācca | 4.3.20 ।
वसन्तात् & च &
vasantāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   20

हेमन्ताच्च । ४.३.२१ ।
hemantācca | 4.3.21 ।
हेमन्तात् & च &
hemantāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   21

सर्वत्राण् च तलोपश्च । ४.३.२२ ।
sarvatrāṇ ca talopaśca | 4.3.22 ।
सर्वत्र & च & तलोपः & च &
sarvatra & ca & talopaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   22

सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च । ४.३.२३ ।
sāyaṃciramprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca | 4.3.23 ।
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः & ट्युट्युलौ & तुट् & च &
sāyaṃciramprāhṇeprage'vyayebhyaḥ & ṭyuṭyulau & tuṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   23

विभाषा पूर्वाह्णापराह्णाभ्याम् । ४.३.२४ ।
vibhāṣā pūrvāhṇāparāhṇābhyām | 4.3.24 ।
विभाषा & पूर्वाह्णापराह्णाभ्याम्
vibhāṣā & pūrvāhṇāparāhṇābhyām

Adhyaya : 4

Padaha : 3

Sutra :   24

तत्र जातः । ४.३.२५ ।
tatra jātaḥ | 4.3.25 ।
तत्र & जातः
tatra & jātaḥ

Adhyaya : 4

Padaha : 3

Sutra :   25

प्रावृषष्ठप्‌ । ४.३.२६ ।
prāvṛṣaṣṭhap‌ | 4.3.26 ।
प्रावृषः & ठप्
prāvṛṣaḥ & ṭhap

Adhyaya : 4

Padaha : 3

Sutra :   26

संज्ञायां शरदो वुञ् । ४.३.२७ ।
saṃjñāyāṃ śarado vuñ | 4.3.27 ।
संज्ञायाम् & शरदः & वुञ्
saṃjñāyām & śaradaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   27

पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । ४.३.२८ ।
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarādvun | 4.3.28 ।
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् & वुन्
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarāt & vun

Adhyaya : 4

Padaha : 3

Sutra :   28

पथः पन्थ च । ४.३.२९ ।
pathaḥ pantha ca | 4.3.29 ।
पथः & पन्थ (लुप्तप्रथमान्तनिर्देशः) च &
pathaḥ & pantha (luptaprathamāntanirdeśaḥ) ca &

Adhyaya : 4

Padaha : 3

Sutra :   29

अमावास्याया वा । ४.३.३० ।
amāvāsyāyā vā | 4.3.30 ।
अमावास्यायाः & वा &
amāvāsyāyāḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   30

अ च । ४.३.३१ ।
a ca | 4.3.31 ।
अ (लुप्तप्रथमान्तनिर्देशः) च &
a (luptaprathamāntanirdeśaḥ) ca &

Adhyaya : 4

Padaha : 3

Sutra :   31

सिन्ध्वपकराभ्यां कन् । ४.३.३२ ।
sindhvapakarābhyāṃ kan | 4.3.32 ।
सिन्ध्वपकराभ्याम् & कन्
sindhvapakarābhyām & kan

Adhyaya : 4

Padaha : 3

Sutra :   32

अणञौ च । ४.३.३३ ।
aṇañau ca | 4.3.33 ।
अणञौ & च &
aṇañau & ca &

Adhyaya : 4

Padaha : 3

Sutra :   33

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् । ४.३.३४ ।
śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhā'ṣāḍhābahulālluk | 4.3.34 ।
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् & लुक्
śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhā'ṣāḍhābahulāt & luk

Adhyaya : 4

Padaha : 3

Sutra :   34

स्थानान्तगोशालखरशालाच्च । ४.३.३५ ।
sthānāntagośālakharaśālācca | 4.3.35 ।
स्थानान्तगोशालखरशालात् & च &
sthānāntagośālakharaśālāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   35

वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा । ४.३.३६ ।
vatsaśālā'bhijidaśvayukchatabhiṣajo vā | 4.3.36 ।
वत्सशालाऽभिजिदश्वयुक्छतभिषजः & वा
vatsaśālā'bhijidaśvayukchatabhiṣajaḥ & vā

Adhyaya : 4

Padaha : 3

Sutra :   36

नक्षत्रेभ्यो बहुलम् । ४.३.३७ ।
nakṣatrebhyo bahulam | 4.3.37 ।
नक्षत्रेभ्यः & बहुलम्
nakṣatrebhyaḥ & bahulam

Adhyaya : 4

Padaha : 3

Sutra :   37

कृतलब्धक्रीतकुशलाः । ४.३.३८ ।
kṛtalabdhakrītakuśalāḥ | 4.3.38 ।
कृतलब्धक्रीतकुशलाः
kṛtalabdhakrītakuśalāḥ

Adhyaya : 4

Padaha : 3

Sutra :   38

प्रायभवः । ४.३.३९ ।
prāyabhavaḥ | 4.3.39 ।
प्रायभवः
prāyabhavaḥ

Adhyaya : 4

Padaha : 3

Sutra :   39

उपजानूपकर्णोपनीवेष्ठक् । ४.३.४० ।
upajānūpakarṇopanīveṣṭhak | 4.3.40 ।
उपजानूपकर्णोपनीवेः & ठक्
upajānūpakarṇopanīveḥ & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   40

संभूते । ४.३.४१ ।
saṃbhūte | 4.3.41 ।
संभूते
saṃbhūte

Adhyaya : 4

Padaha : 3

Sutra :   41

कोशाड्ढञ् । ४.३.४२ ।
kośāḍḍhañ | 4.3.42 ।
कोशात् & ढञ् &
kośāt & ḍhañ &

Adhyaya : 4

Padaha : 3

Sutra :   42

कालात्‌ साधुपुष्प्यत्पच्यमानेषु । ४.३.४३ ।
kālāt‌ sādhupuṣpyatpacyamāneṣu | 4.3.43 ।
कालात् & साधुपुष्प्यत्पच्यमानेषु &
kālāt & sādhupuṣpyatpacyamāneṣu &

Adhyaya : 4

Padaha : 3

Sutra :   43

उप्ते च । ४.३.४४ ।
upte ca | 4.3.44 ।
उप्ते & च &
upte & ca &

Adhyaya : 4

Padaha : 3

Sutra :   44

आश्वयुज्या वुञ् । ४.३.४५ ।
āśvayujyā vuñ | 4.3.45 ।
आश्वयुज्याः & वुञ्
āśvayujyāḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   45

ग्रीष्मवसन्तादन्यतरस्याम् । ४.३.४६ ।
grīṣmavasantādanyatarasyām | 4.3.46 ।
ग्रीष्मवसन्तात् & अन्यतरस्याम् &
grīṣmavasantāt & anyatarasyām &

Adhyaya : 4

Padaha : 3

Sutra :   46

देयमृणे । ४.३.४७ ।
deyamṛṇe | 4.3.47 ।
देयम् & ऋणे
deyam & ṛṇe

Adhyaya : 4

Padaha : 3

Sutra :   47

कलाप्यश्वत्थयवबुसाद्वुन् । ४.३.४८ ।
kalāpyaśvatthayavabusādvun | 4.3.48 ।
कलाप्यश्वत्थयवबुसात् & वुन्
kalāpyaśvatthayavabusāt & vun

Adhyaya : 4

Padaha : 3

Sutra :   48

ग्रीष्मावरसमाद्वुञ् । ४.३.४९ ।
grīṣmāvarasamādvuñ | 4.3.49 ।
ग्रीष्मावरसमात् & वुञ्
grīṣmāvarasamāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   49

संवत्सराग्रहायणीभ्यां ठञ् च । ४.३.५० ।
saṃvatsarāgrahāyaṇībhyāṃ ṭhañ ca | 4.3.50 ।
संवत्सराग्रहायणीभ्याम् & ठञ् & च &
saṃvatsarāgrahāyaṇībhyām & ṭhañ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   50

व्याहरति मृगः । ४.३.५१ ।
vyāharati mṛgaḥ | 4.3.51 ।
व्याहरति (क्रियापदम्) मृगः
vyāharati (kriyāpadam) mṛgaḥ

Adhyaya : 4

Padaha : 3

Sutra :   51

तदस्य सोढम् । ४.३.५२ ।
tadasya soḍham | 4.3.52 ।
तत् & अस्य & सोढम् &
tat & asya & soḍham &

Adhyaya : 4

Padaha : 3

Sutra :   52

तत्र भवः । ४.३.५३ ।
tatra bhavaḥ | 4.3.53 ।
तत्र & भवः
tatra & bhavaḥ

Adhyaya : 4

Padaha : 3

Sutra :   53

दिगादिभ्यो यत्‌ । ४.३.५४ ।
digādibhyo yat‌ | 4.3.54 ।
दिगादिभ्यः & यत्
digādibhyaḥ & yat

Adhyaya : 4

Padaha : 3

Sutra :   54

शरीरावयवाच्च । ४.३.५५ ।
śarīrāvayavācca | 4.3.55 ।
शरीरावयवात् & च &
śarīrāvayavāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   55

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ४.३.५६ ।
dṛtikukṣikalaśivastyastyaherḍhañ | 4.3.56 ।
दृतिकुक्षिकलशिवस्त्यस्त्यहेः & ढञ्
dṛtikukṣikalaśivastyastyaheḥ & ḍhañ

Adhyaya : 4

Padaha : 3

Sutra :   56

ग्रीवाभ्योऽण् च । ४.३.५७ ।
grīvābhyo'ṇ ca | 4.3.57 ।
ग्रीवाभ्यः & अण् & च &
grīvābhyaḥ & aṇ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   57

गम्भीराञ्ञ्यः । ४.३.५८ ।
gambhīrāññyaḥ | 4.3.58 ।
गम्भीरात् & ञ्यः
gambhīrāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   58

अव्ययीभावाच्च । ४.३.५९ ।
avyayībhāvācca | 4.3.59 ।
अव्ययीभावात् & च &
avyayībhāvāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   59

अन्तःपूर्वपदाट्ठञ् । ४.३.६० ।
antaḥpūrvapadāṭṭhañ | 4.3.60 ।
अन्तःपूर्वपदात् & ठञ्
antaḥpūrvapadāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   60

ग्रामात्‌ पर्यनुपूर्वात्‌ । ४.३.६१ ।
grāmāt‌ paryanupūrvāt‌ | 4.3.61 ।
ग्रामात् & पर्यनुपूर्वात् &
grāmāt & paryanupūrvāt &

Adhyaya : 4

Padaha : 3

Sutra :   61

जिह्वामूलाङ्गुलेश्छः । ४.३.६२ ।
jihvāmūlāṅguleśchaḥ | 4.3.62 ।
जिह्वामूलाङ्‍गुलेः & छः
jihvāmūlāṅ‍guleḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   62

वर्गान्ताच्च । ४.३.६३ ।
vargāntācca | 4.3.63 ।
वर्गान्तात् & च
vargāntāt & ca

Adhyaya : 4

Padaha : 3

Sutra :   63

अशब्दे यत्खावन्यतरस्याम् । ४.३.६४ ।
aśabde yatkhāvanyatarasyām | 4.3.64 ।
अशब्दे & यत्खौ & अन्यतरस्याम् &
aśabde & yatkhau & anyatarasyām &

Adhyaya : 4

Padaha : 3

Sutra :   64

कर्णललाटात्‌ कनलंकारे । ४.३.६५ ।
karṇalalāṭāt‌ kanalaṃkāre | 4.3.65 ।
कर्णललाटात् & कन् & अलङ्कारे &
karṇalalāṭāt & kan & alaṅkāre &

Adhyaya : 4

Padaha : 3

Sutra :   65

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । ४.३.६६ ।
tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ | 4.3.66 ।
तस्य & व्याख्याने & इति & च & व्याख्यातव्यनाम्नः
tasya & vyākhyāne & iti & ca & vyākhyātavyanāmnaḥ

Adhyaya : 4

Padaha : 3

Sutra :   66

बह्वचोऽन्तोदात्ताट्ठञ् । ४.३.६७ ।
bahvaco'ntodāttāṭṭhañ | 4.3.67 ।
बह्वचः & अन्तोदात्ताट्ठञ्
bahvacaḥ & antodāttāṭṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   67

क्रतुयज्ञेभ्यश्च । ४.३.६८ ।
kratuyajñebhyaśca | 4.3.68 ।
क्रतुयज्ञेभ्यः & च &
kratuyajñebhyaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   68

अध्यायेष्वेवर्षेः । ४.३.६९ ।
adhyāyeṣvevarṣeḥ | 4.3.69 ।
अध्यायेषु & एव & ऋषेः
adhyāyeṣu & eva & ṛṣeḥ

Adhyaya : 4

Padaha : 3

Sutra :   69

पौरोडाशपुरोडाशात् ष्ठन् । ४.३.७० ।
pauroḍāśapuroḍāśāt ṣṭhan | 4.3.70 ।
पौरोडाशपुरोडाशात् & ष्ठन्
pauroḍāśapuroḍāśāt & ṣṭhan

Adhyaya : 4

Padaha : 3

Sutra :   70

छन्दसो यदणौ । ४.३.७१ ।
chandaso yadaṇau | 4.3.71 ।
छन्दसः & यदणौ
chandasaḥ & yadaṇau

Adhyaya : 4

Padaha : 3

Sutra :   71

द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् । ४.३.७२ ।
dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭṭhak | 4.3.72 ।
द्‍व्यजृद्‍ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् & ठक्
d‍vyajṛd‍brāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāt & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   72

अणृगयनादिभ्यः । ४.३.७३ ।
aṇṛgayanādibhyaḥ | 4.3.73 ।
अण् & ऋगयनादिभ्यः
aṇ & ṛgayanādibhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   73

तत आगतः । ४.३.७४ ।
tata āgataḥ | 4.3.74 ।
तत & आगतः
tata & āgataḥ

Adhyaya : 4

Padaha : 3

Sutra :   74

ठगायस्थानेभ्यः । ४.३.७५ ।
ṭhagāyasthānebhyaḥ | 4.3.75 ।
ठक् & आयस्थानेभ्यः
ṭhak & āyasthānebhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   75

शुण्डिकादिभ्योऽण् । ४.३.७६ ।
śuṇḍikādibhyo'ṇ | 4.3.76 ।
शुण्डिकादिभ्यः & अण्
śuṇḍikādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   76

विद्यायोनिसंबन्धेभ्यो वुञ् । ४.३.७७ ।
vidyāyonisaṃbandhebhyo vuñ | 4.3.77 ।
विद्यायोनिसंबन्धेभ्यः & वुञ्
vidyāyonisaṃbandhebhyaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   77

ऋतष्ठञ् । ४.३.७८ ।
ṛtaṣṭhañ | 4.3.78 ।
ऋतः & ठञ्
ṛtaḥ & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   78

पितुर्यच्च । ४.३.७९ ।
pituryacca | 4.3.79 ।
पितुः & यत् & च &
pituḥ & yat & ca &

Adhyaya : 4

Padaha : 3

Sutra :   79

गोत्रादङ्कवत्‌ । ४.३.८० ।
gotrādaṅkavat‌ | 4.3.80 ।
गोत्रात् & अङ्कवत्
gotrāt & aṅkavat

Adhyaya : 4

Padaha : 3

Sutra :   80

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । ४.३.८१ ।
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ | 4.3.81 ।
हेतुमनुष्येभ्यः & अन्यतरस्याम् & रूप्यः
hetumanuṣyebhyaḥ & anyatarasyām & rūpyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   81

मयट् च । ४.३.८२ ।
mayaṭ ca | 4.3.82 ।
मयट् & च &
mayaṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   82

प्रभवति । ४.३.८३ ।
prabhavati | 4.3.83 ।
प्रभवति (क्रियापदम्
prabhavati (kriyāpadam

Adhyaya : 4

Padaha : 3

Sutra :   83

विदूराञ्ञ्यः । ४.३.८४ ।
vidūrāññyaḥ | 4.3.84 ।
विदूरात् & ञ्यः
vidūrāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   84

तद्गच्छति पथिदूतयोः । ४.३.८५ ।
tadgacchati pathidūtayoḥ | 4.3.85 ।
तत् & गच्छति (क्रियापदम्) पथिदूतयोः
tat & gacchati (kriyāpadam) pathidūtayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   85

अभिनिष्क्रामति द्वारम् । ४.३.८६ ।
abhiniṣkrāmati dvāram | 4.3.86 ।
अभिनिष्क्रामति (क्रियापदम्) द्वारम्
abhiniṣkrāmati (kriyāpadam) dvāram

Adhyaya : 4

Padaha : 3

Sutra :   86

अधिकृत्य कृते ग्रन्थे । ४.३.८७ ।
adhikṛtya kṛte granthe | 4.3.87 ।
अधिकृत्य & कृते & ग्रन्थे
adhikṛtya & kṛte & granthe

Adhyaya : 4

Padaha : 3

Sutra :   87

शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः । ४.३.८८ ।
śiśukrandayamasabhadvaṃdvendrajananādibhyaśchaḥ | 4.3.88 ।
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः & छः
śiśukrandayamasabhadvandvendrajananādibhyaḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   88

सोऽस्य निवासः । ४.३.८९ ।
so'sya nivāsaḥ | 4.3.89 ।
सः & अस्य & निवासः
saḥ & asya & nivāsaḥ

Adhyaya : 4

Padaha : 3

Sutra :   89

अभिजनश्च । ४.३.९० ।
abhijanaśca | 4.3.90 ।
अभिजनः & च &
abhijanaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   90

आयुधजीविभ्यश्छः पर्वते । ४.३.९१ ।
āyudhajīvibhyaśchaḥ parvate | 4.3.91 ।
आयुधजीविभ्यः & छः & पर्वते &
āyudhajīvibhyaḥ & chaḥ & parvate &

Adhyaya : 4

Padaha : 3

Sutra :   91

शण्डिकादिभ्यो ञ्यः । ४.३.९२ ।
śaṇḍikādibhyo ñyaḥ | 4.3.92 ।
शण्डिकादिभ्यः & ञ्यः
śaṇḍikādibhyaḥ & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   92

सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ । ४.३.९३ ।
sindhutakṣaśilā''dibhyo'ṇañau | 4.3.93 ।
सिन्धुतक्षशिलाऽऽदिभ्यः & अणञौ
sindhutakṣaśilā''dibhyaḥ & aṇañau

Adhyaya : 4

Padaha : 3

Sutra :   93

तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । ४.३.९४ ।
tūdīśalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ | 4.3.94 ।
तूदीशलातुरवर्मतीकूचवारात् & ढक्छण्ढञ्यकः
tūdīśalāturavarmatīkūcavārāt & ḍhakchaṇḍhañyakaḥ

Adhyaya : 4

Padaha : 3

Sutra :   94

भक्तिः । ४.३.९५ ।
bhaktiḥ | 4.3.95 ।
भक्तिः
bhaktiḥ

Adhyaya : 4

Padaha : 3

Sutra :   95

अचित्ताददेशकालाट्ठक् । ४.३.९६ ।
acittādadeśakālāṭṭhak | 4.3.96 ।
अचित्तात् & अदेशकालात् & ठक्
acittāt & adeśakālāt & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   96

महाराजाट्ठञ् । ४.३.९७ ।
mahārājāṭṭhañ | 4.3.97 ।
महाराजात् & ठञ्
mahārājāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   97

वासुदेवार्जुनाभ्यां वुन् । ४.३.९८ ।
vāsudevārjunābhyāṃ vun | 4.3.98 ।
वासुदेवार्जुनाभ्याम् & वुन्
vāsudevārjunābhyām & vun

Adhyaya : 4

Padaha : 3

Sutra :   98

गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् । ४.३.९९ ।
gotrakṣatriyākhyebhyo bahulaṃ vuñ | 4.3.99 ।
गोत्रक्षत्रियाख्येभ्यः & बहुलम् & वुञ्
gotrakṣatriyākhyebhyaḥ & bahulam & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   99

जनपदिनां जनपदवत्‌ सर्वं जनपदेन समानशब्दानां बहुवचने । ४.३.१०० ।
janapadināṃ janapadavat‌ sarvaṃ janapadena samānaśabdānāṃ bahuvacane | 4.3.100 ।
जनपदिनाम् & जनपदवत् & सर्वम् & जनपदेन & समानशब्दानाम् & बहुवचने
janapadinām & janapadavat & sarvam & janapadena & samānaśabdānām & bahuvacane

Adhyaya : 4

Padaha : 3

Sutra :   100

तेन प्रोक्तम् । ४.३.१०१ ।
tena proktam | 4.3.101 ।
तेन & प्रोक्तम्
tena & proktam

Adhyaya : 4

Padaha : 3

Sutra :   101

तित्तिरिवरतन्तुखण्डिकोखाच्छण् । ४.३.१०२ ।
tittirivaratantukhaṇḍikokhācchaṇ | 4.3.102 ।
तित्तिरिवरतन्तुखण्डिकोखात् & छण्
tittirivaratantukhaṇḍikokhāt & chaṇ

Adhyaya : 4

Padaha : 3

Sutra :   102

काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । ४.३.१०३ ।
kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ | 4.3.103 ।
काश्यपकौशिकाभ्याम् & ऋषिभ्याम् & णिनिः
kāśyapakauśikābhyām & ṛṣibhyām & ṇiniḥ

Adhyaya : 4

Padaha : 3

Sutra :   103

कलापिवैशम्पायनान्तेवासिभ्यश्च । ४.३.१०४ ।
kalāpivaiśampāyanāntevāsibhyaśca | 4.3.104 ।
कलापिवैशम्पायनान्तेवासिभ्यः & च
kalāpivaiśampāyanāntevāsibhyaḥ & ca

Adhyaya : 4

Padaha : 3

Sutra :   104

पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । ४.३.१०५ ।
purāṇaprokteṣu brāhmaṇakalpeṣu | 4.3.105 ।
पुराणप्रोक्तेषु & ब्राह्मणकल्पेषु
purāṇaprokteṣu & brāhmaṇakalpeṣu

Adhyaya : 4

Padaha : 3

Sutra :   105

शौनकादिभ्यश्छन्दसि । ४.३.१०६ ।
śaunakādibhyaśchandasi | 4.3.106 ।
शौनकादिभ्यः & छन्दसि &
śaunakādibhyaḥ & chandasi &

Adhyaya : 4

Padaha : 3

Sutra :   106

कठचरकाल्लुक् । ४.३.१०७ ।
kaṭhacarakālluk | 4.3.107 ।
कठचरकात् & लुक्
kaṭhacarakāt & luk

Adhyaya : 4

Padaha : 3

Sutra :   107

कलापिनोऽण् । ४.३.१०८ ।
kalāpino'ṇ | 4.3.108 ।
कलापिनः & अण्
kalāpinaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   108

छगलिनो ढिनुक् । ४.३.१०९ ।
chagalino ḍhinuk | 4.3.109 ।
छगलिनः & ढिनुक्
chagalinaḥ & ḍhinuk

Adhyaya : 4

Padaha : 3

Sutra :   109

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । ४.३.११० ।
pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ | 4.3.110 ।
पाराशर्यशिलालिभ्याम् & भिक्षुनटसूत्रयोः
pārāśaryaśilālibhyām & bhikṣunaṭasūtrayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   110

कर्मन्दकृशाश्वादिनिः । ४.३.१११ ।
karmandakṛśāśvādiniḥ | 4.3.111 ।
कर्मन्दकृशाश्वात् & इनिः
karmandakṛśāśvāt & iniḥ

Adhyaya : 4

Padaha : 3

Sutra :   111

तेनैकदिक् । ४.३.११२ ।
tenaikadik | 4.3.112 ।
तेन & एकदिक्
tena & ekadik

Adhyaya : 4

Padaha : 3

Sutra :   112

तसिश्च । ४.३.११३ ।
tasiśca | 4.3.113 ।
तसिः & च &
tasiḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   113

उरसो यच्च । ४.३.११४ ।
uraso yacca | 4.3.114 ।
उरसः & यत् & च &
urasaḥ & yat & ca &

Adhyaya : 4

Padaha : 3

Sutra :   114

उपज्ञाते । ४.३.११५ ।
upajñāte | 4.3.115 ।
उपज्ञाते &
upajñāte &

Adhyaya : 4

Padaha : 3

Sutra :   115

कृते ग्रन्थे । ४.३.११६ ।
kṛte granthe | 4.3.116 ।
कृते & ग्रन्थे &
kṛte & granthe &

Adhyaya : 4

Padaha : 3

Sutra :   116

संज्ञायाम् । ४.३.११७ ।
saṃjñāyām | 4.3.117 ।
संज्ञायाम् &
saṃjñāyām &

Adhyaya : 4

Padaha : 3

Sutra :   117

कुलालादिभ्यो वुञ् । ४.३.११८ ।
kulālādibhyo vuñ | 4.3.118 ।
कुलालादिभ्यः & वुञ्
kulālādibhyaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   118

क्षुद्राभ्रमरवटरपादपादञ् । ४.३.११९ ।
kṣudrābhramaravaṭarapādapādañ | 4.3.119 ।
क्षुद्राभ्रमरवटरपादपात् & अञ्
kṣudrābhramaravaṭarapādapāt & añ

Adhyaya : 4

Padaha : 3

Sutra :   119

तस्येदम् । ४.३.१२० ।
tasyedam | 4.3.120 ।
तस्य & इदम्
tasya & idam

Adhyaya : 4

Padaha : 3

Sutra :   120

रथाद्यत्‌ । ४.३.१२१ ।
rathādyat‌ | 4.3.121 ।
रथात् & यत्
rathāt & yat

Adhyaya : 4

Padaha : 3

Sutra :   121

पत्त्रपूर्वादञ् । ४.३.१२२ ।
pattrapūrvādañ | 4.3.122 ।
पत्त्रपूर्वात् & अञ्
pattrapūrvāt & añ

Adhyaya : 4

Padaha : 3

Sutra :   122

पत्त्राध्वर्युपरिषदश्च । ४.३.१२३ ।
pattrādhvaryupariṣadaśca | 4.3.123 ।
पत्त्राध्वर्युपरिषदः & च &
pattrādhvaryupariṣadaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   123

हलसीराट्ठक् । ४.३.१२४ ।
halasīrāṭṭhak | 4.3.124 ।
हलसीरात् & ठक् &
halasīrāt & ṭhak &

Adhyaya : 4

Padaha : 3

Sutra :   124

द्वंद्वाद्वुन् वैरमैथुनिकयोः । ४.३.१२५ ।
dvaṃdvādvun vairamaithunikayoḥ | 4.3.125 ।
द्वन्द्वात् & वुन् & वैरमैथुनिकयोः
dvandvāt & vun & vairamaithunikayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   125

गोत्रचरणाद्वुञ् । ४.३.१२६ ।
gotracaraṇādvuñ | 4.3.126 ।
गोत्रचरणात् & वुञ्
gotracaraṇāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   126

संघाङ्कलक्षणेष्वञ्यञिञामण् । ४.३.१२७ ।
saṃghāṅkalakṣaṇeṣvañyañiñāmaṇ | 4.3.127 ।
संघाङ्कलक्षणेषु & अञ्यञिञाम् & अण्
saṃghāṅkalakṣaṇeṣu & añyañiñām & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   127

शाकलाद्वा । ४.३.१२८ ।
śākalādvā | 4.3.128 ।
शाकलात् & वा
śākalāt & vā

Adhyaya : 4

Padaha : 3

Sutra :   128

छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः । ४.३.१२९ ।
chandogaukthikayājñikabahvṛcanaṭāññyaḥ | 4.3.129 ।
छन्दोगौक्थिकयाज्ञिकबह्‍वृचनटात् & ञ्यः
chandogaukthikayājñikabah‍vṛcanaṭāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   129

न दण्डमाणवान्तेवासिषु । ४.३.१३० ।
na daṇḍamāṇavāntevāsiṣu | 4.3.130 ।
न & दण्डमाणवान्तेवासिषु &
na & daṇḍamāṇavāntevāsiṣu &

Adhyaya : 4

Padaha : 3

Sutra :   130

रैवतिकादिभ्यश्छः । ४.३.१३१ ।
raivatikādibhyaśchaḥ | 4.3.131 ।
रैवतिकादिभ्यः & छः
raivatikādibhyaḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   131

कौपिञ्जलहास्तिपदादण् । ४.३.१३२ ।
kaupiñjalahāstipadādaṇ | 4.3.132 ।
कौपिञ्जलहास्तिपदात् & अण्
kaupiñjalahāstipadāt & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   132

आथर्वणिकस्येकलोपश्च । ४.३.१३३ ।
ātharvaṇikasyekalopaśca | 4.3.133 ।
आथर्वणिकस्येकलोपः च &
ātharvaṇikasyekalopaḥ ca &

Adhyaya : 4

Padaha : 3

Sutra :   133

तस्य विकारः । ४.३.१३४ ।
tasya vikāraḥ | 4.3.134 ।
तस्य & विकारः
tasya & vikāraḥ

Adhyaya : 4

Padaha : 3

Sutra :   134

अवयवे च प्राण्योषधिवृक्षेभ्यः । ४.३.१३५ ।
avayave ca prāṇyoṣadhivṛkṣebhyaḥ | 4.3.135 ।
अवयवे & च & प्राण्योषधिवृक्षेभ्यः
avayave & ca & prāṇyoṣadhivṛkṣebhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   135

बिल्वादिभ्योऽण् । ४.३.१३६ ।
bilvādibhyo'ṇ | 4.3.136 ।
बिल्वादिभ्यः & अण्
bilvādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   136

कोपधाच्च । ४.३.१३७ ।
kopadhācca | 4.3.137 ।
कोपधात् & च &
kopadhāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   137

त्रपुजतुनोः षुक् । ४.३.१३८ ।
trapujatunoḥ ṣuk | 4.3.138 ।
त्रपुजतुनोः & षुक्
trapujatunoḥ & ṣuk

Adhyaya : 4

Padaha : 3

Sutra :   138

ओरञ् । ४.३.१३९ ।
orañ | 4.3.139 ।
ओः & अञ्
oḥ & añ

Adhyaya : 4

Padaha : 3

Sutra :   139

अनुदात्तादेश्च । ४.३.१४० ।
anudāttādeśca | 4.3.140 ।
अनुदात्तादेः & च &
anudāttādeḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   140

पलाशादिभ्यो वा । ४.३.१४१ ।
palāśādibhyo vā | 4.3.141 ।
पलाशादिभ्यः & वा &
palāśādibhyaḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   141

शम्याष्ट्लञ् । ४.३.१४२ ।
śamyāṣṭlañ | 4.3.142 ।
शम्याः & ट्लञ्
śamyāḥ & ṭlañ

Adhyaya : 4

Padaha : 3

Sutra :   142

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । ४.३.१४३ ।
mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ | 4.3.143 ।
मयट् & वा & एतयोः & भाषायाम् & अभक्ष्याच्छादनयोः
mayaṭ & vā & etayoḥ & bhāṣāyām & abhakṣyācchādanayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   143

नित्यं वृद्धशरादिभ्यः । ४.३.१४४ ।
nityaṃ vṛddhaśarādibhyaḥ | 4.3.144 ।
नित्यम् & वृद्धशरादिभ्यः
nityam & vṛddhaśarādibhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   144

गोश्च पुरीषे । ४.३.१४५ ।
gośca purīṣe | 4.3.145 ।
गोः & च & पुरीषे &
goḥ & ca & purīṣe &

Adhyaya : 4

Padaha : 3

Sutra :   145

पिष्टाच्च । ४.३.१४६ ।
piṣṭācca | 4.3.146 ।
पिष्टात् & च &
piṣṭāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   146

संज्ञायां कन् । ४.३.१४७ ।
saṃjñāyāṃ kan | 4.3.147 ।
संज्ञायाम् & कन्
saṃjñāyām & kan

Adhyaya : 4

Padaha : 3

Sutra :   147

व्रीहेः पुरोडाशे । ४.३.१४८ ।
vrīheḥ puroḍāśe | 4.3.148 ।
व्रीहेः & पुरोडाशे &
vrīheḥ & puroḍāśe &

Adhyaya : 4

Padaha : 3

Sutra :   148

असंज्ञायां तिलयवाभ्याम्‌ । ४.३.१४९ ।
asaṃjñāyāṃ tilayavābhyām‌ | 4.3.149 ।
असंज्ञायाम् & तिलयवाभ्याम्
asaṃjñāyām & tilayavābhyām

Adhyaya : 4

Padaha : 3

Sutra :   149

द्व्यचश्छन्दसि । ४.३.१५० ।
dvyacaśchandasi | 4.3.150 ।
द्‍व्यचः & छन्दसि
d‍vyacaḥ & chandasi

Adhyaya : 4

Padaha : 3

Sutra :   150

नोत्वद्वर्ध्रबिल्वात्‌ । ४.३.१५१ ।
notvadvardhrabilvāt‌ | 4.3.151 ।
नः & उत्वद्वर्द्‍ध्रबिल्वात् &
naḥ & utvadvard‍dhrabilvāt &

Adhyaya : 4

Padaha : 3

Sutra :   151

तालादिभ्योऽण् । ४.३.१५२ ।
tālādibhyo'ṇ | 4.3.152 ।
तालादिभ्यः & अण्
tālādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   152

जातरूपेभ्यः परिमाणे । ४.३.१५३ ।
jātarūpebhyaḥ parimāṇe | 4.3.153 ।
जातरूपेभ्यः & परिमाणे &
jātarūpebhyaḥ & parimāṇe &

Adhyaya : 4

Padaha : 3

Sutra :   153

प्राणिरजतादिभ्योऽञ् । ४.३.१५४ ।
prāṇirajatādibhyo'ñ | 4.3.154 ।
प्राणिरजतादिभ्यः & अञ्
prāṇirajatādibhyaḥ & añ

Adhyaya : 4

Padaha : 3

Sutra :   154

ञितश्च तत्प्रत्ययात्‌ । ४.३.१५५ ।
ñitaśca tatpratyayāt‌ | 4.3.155 ।
ञितः & च & तत्प्रत्ययात् &
ñitaḥ & ca & tatpratyayāt &

Adhyaya : 4

Padaha : 3

Sutra :   155

क्रीतवत्‌ परिमाणात्‌ । ४.३.१५६ ।
krītavat‌ parimāṇāt‌ | 4.3.156 ।
क्रीतवत् & परिमाणात् &
krītavat & parimāṇāt &

Adhyaya : 4

Padaha : 3

Sutra :   156

उष्ट्राद्वुञ् । ४.३.१५७ ।
uṣṭrādvuñ | 4.3.157 ।
उष्ट्रात् & वुञ्
uṣṭrāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   157

उमोर्णयोर्वा । ४.३.१५८ ।
umorṇayorvā | 4.3.158 ।
उमोर्णयोः & वा
umorṇayoḥ & vā

Adhyaya : 4

Padaha : 3

Sutra :   158

एण्या ढञ् । ४.३.१५९ ।
eṇyā ḍhañ | 4.3.159 ।
एण्याः & ढञ्
eṇyāḥ & ḍhañ

Adhyaya : 4

Padaha : 3

Sutra :   159

गोपयसोर्यत्‌ । ४.३.१६० ।
gopayasoryat‌ | 4.3.160 ।
गोपयसोः & यत्
gopayasoḥ & yat

Adhyaya : 4

Padaha : 3

Sutra :   160

द्रोश्च । ४.३.१६१ ।
drośca | 4.3.161 ।
द्रोः & च &
droḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   161

माने वयः । ४.३.१६२ ।
māne vayaḥ | 4.3.162 ।
माने & वयः
māne & vayaḥ

Adhyaya : 4

Padaha : 3

Sutra :   162

फले लुक् । ४.३.१६३ ।
phale luk | 4.3.163 ।
फले & लुक्
phale & luk

Adhyaya : 4

Padaha : 3

Sutra :   163

प्लक्षादिभ्योऽण् । ४.३.१६४ ।
plakṣādibhyo'ṇ | 4.3.164 ।
प्लक्षादिभ्यः & अण्
plakṣādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   164

जम्ब्वा वा । ४.३.१६५ ।
jambvā vā | 4.3.165 ।
जम्ब्वाः & वा &
jambvāḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   165

लुप् च । ४.३.१६६ ।
lup ca | 4.3.166 ।
लुप् & च &
lup & ca &

Adhyaya : 4

Padaha : 3

Sutra :   166

हरीतक्यादिभ्यश्च । ४.३.१६७ ।
harītakyādibhyaśca | 4.3.167 ।
हरीतक्यादिभ्यः & च &
harītakyādibhyaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   167

कंसीयपरशव्ययोर्यञञौ लुक् च । ४.३.१६८ ।
kaṃsīyaparaśavyayoryañañau luk ca | 4.3.168 ।
कंसीयपरशव्ययोः & यञञौ & लुक् & च &
kaṃsīyaparaśavyayoḥ & yañañau & luk & ca &

Adhyaya : 4

Padaha : 3

Sutra :   168

युष्मदस्मदोरन्यतरस्यां खञ् च । ४.३.१ ।
yuṣmadasmadoranyatarasyāṃ khañ ca | 4.3.1 ।
युष्मदस्मदोः & अन्यतरस्याम् & खञ् & च &
yuṣmadasmadoḥ & anyatarasyām & khañ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   1

तस्मिन् नणि च युष्माकास्माकौ । ४.३.२ ।
tasmin naṇi ca yuṣmākāsmākau | 4.3.2 ।
तस्मिन् & अणि & च & युष्माकास्माकौ
tasmin & aṇi & ca & yuṣmākāsmākau

Adhyaya : 4

Padaha : 3

Sutra :   2

तवकममकावेकवचने । ४.३.३ ।
tavakamamakāvekavacane | 4.3.3 ।
तवकममकौ & एकवचने &
tavakamamakau & ekavacane &

Adhyaya : 4

Padaha : 3

Sutra :   3

अर्धाद्यत्‌ । ४.३.४ ।
ardhādyat‌ | 4.3.4 ।
अर्धात् & यत्
ardhāt & yat

Adhyaya : 4

Padaha : 3

Sutra :   4

परावराधमोत्तमपूर्वाच्च । ४.३.५ ।
parāvarādhamottamapūrvācca | 4.3.5 ।
परावराधमोत्तमपूर्वात् & च &
parāvarādhamottamapūrvāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   5

दिक्पूर्वपदाट्ठञ् च । ४.३.६ ।
dikpūrvapadāṭṭhañ ca | 4.3.6 ।
दिक्पूर्वपदात् & ठञ् & च
dikpūrvapadāt & ṭhañ & ca

Adhyaya : 4

Padaha : 3

Sutra :   6

ग्रामजनपदैकदेशादञ्ठञौ । ४.३.७ ।
grāmajanapadaikadeśādañṭhañau | 4.3.7 ।
ग्रामजनपदैकदेशात् & अञ्ठञौ
grāmajanapadaikadeśāt & añṭhañau

Adhyaya : 4

Padaha : 3

Sutra :   7

मध्यान्मः । ४.३.८ ।
madhyānmaḥ | 4.3.8 ।
मध्यात् & मः
madhyāt & maḥ

Adhyaya : 4

Padaha : 3

Sutra :   8

अ साम्प्रतिके । ४.३.९ ।
a sāmpratike | 4.3.9 ।
अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके &
a (luptaprathamāntanirdeśaḥ) sāmpratike &

Adhyaya : 4

Padaha : 3

Sutra :   9

द्वीपादनुसमुद्रं यञ् । ४.३.१० ।
dvīpādanusamudraṃ yañ | 4.3.10 ।
द्वीपात् & अनुसमुद्रम् & यञ्
dvīpāt & anusamudram & yañ

Adhyaya : 4

Padaha : 3

Sutra :   10

कालाट्ठञ् । ४.३.११ ।
kālāṭṭhañ | 4.3.11 ।
कालात् & ठञ्
kālāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   11

श्राद्धे शरदः । ४.३.१२ ।
śrāddhe śaradaḥ | 4.3.12 ।
श्राद्धे & शरदः
śrāddhe & śaradaḥ

Adhyaya : 4

Padaha : 3

Sutra :   12

विभाषा रोगातपयोः । ४.३.१३ ।
vibhāṣā rogātapayoḥ | 4.3.13 ।
विभाषा & रोगातपयोः
vibhāṣā & rogātapayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   13

निशाप्रदोषाभ्यां च । ४.३.१४ ।
niśāpradoṣābhyāṃ ca | 4.3.14 ।
निशाप्रदोषाभ्याम् & च &
niśāpradoṣābhyām & ca &

Adhyaya : 4

Padaha : 3

Sutra :   14

श्वसस्तुट् च । ४.३.१५ ।
śvasastuṭ ca | 4.3.15 ।
श्वसः & तुट् & च &
śvasaḥ & tuṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   15

संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् । ४.३.१६ ।
saṃdhivelā''dyṛtunakṣatrebhyo'ṇ | 4.3.16 ।
संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः & अण्
saṃdhivelā''dyṛtunakṣatrebhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   16

प्रावृष एण्यः । ४.३.१७ ।
prāvṛṣa eṇyaḥ | 4.3.17 ।
प्रावृषः & एण्यः
prāvṛṣaḥ & eṇyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   17

वर्षाभ्यष्ठक् । ४.३.१८ ।
varṣābhyaṣṭhak | 4.3.18 ।
वर्षाभ्यः & ठक्
varṣābhyaḥ & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   18

छन्दसि ठञ् । ४.३.१९ ।
chandasi ṭhañ | 4.3.19 ।
छन्दसि & ठञ्
chandasi & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   19

वसन्ताच्च । ४.३.२० ।
vasantācca | 4.3.20 ।
वसन्तात् & च &
vasantāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   20

हेमन्ताच्च । ४.३.२१ ।
hemantācca | 4.3.21 ।
हेमन्तात् & च &
hemantāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   21

सर्वत्राण् च तलोपश्च । ४.३.२२ ।
sarvatrāṇ ca talopaśca | 4.3.22 ।
सर्वत्र & च & तलोपः & च &
sarvatra & ca & talopaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   22

सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च । ४.३.२३ ।
sāyaṃciramprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca | 4.3.23 ।
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः & ट्युट्युलौ & तुट् & च &
sāyaṃciramprāhṇeprage'vyayebhyaḥ & ṭyuṭyulau & tuṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   23

विभाषा पूर्वाह्णापराह्णाभ्याम् । ४.३.२४ ।
vibhāṣā pūrvāhṇāparāhṇābhyām | 4.3.24 ।
विभाषा & पूर्वाह्णापराह्णाभ्याम्
vibhāṣā & pūrvāhṇāparāhṇābhyām

Adhyaya : 4

Padaha : 3

Sutra :   24

तत्र जातः । ४.३.२५ ।
tatra jātaḥ | 4.3.25 ।
तत्र & जातः
tatra & jātaḥ

Adhyaya : 4

Padaha : 3

Sutra :   25

प्रावृषष्ठप्‌ । ४.३.२६ ।
prāvṛṣaṣṭhap‌ | 4.3.26 ।
प्रावृषः & ठप्
prāvṛṣaḥ & ṭhap

Adhyaya : 4

Padaha : 3

Sutra :   26

संज्ञायां शरदो वुञ् । ४.३.२७ ।
saṃjñāyāṃ śarado vuñ | 4.3.27 ।
संज्ञायाम् & शरदः & वुञ्
saṃjñāyām & śaradaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   27

पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । ४.३.२८ ।
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarādvun | 4.3.28 ।
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् & वुन्
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarāt & vun

Adhyaya : 4

Padaha : 3

Sutra :   28

पथः पन्थ च । ४.३.२९ ।
pathaḥ pantha ca | 4.3.29 ।
पथः & पन्थ (लुप्तप्रथमान्तनिर्देशः) च &
pathaḥ & pantha (luptaprathamāntanirdeśaḥ) ca &

Adhyaya : 4

Padaha : 3

Sutra :   29

अमावास्याया वा । ४.३.३० ।
amāvāsyāyā vā | 4.3.30 ।
अमावास्यायाः & वा &
amāvāsyāyāḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   30

अ च । ४.३.३१ ।
a ca | 4.3.31 ।
अ (लुप्तप्रथमान्तनिर्देशः) च &
a (luptaprathamāntanirdeśaḥ) ca &

Adhyaya : 4

Padaha : 3

Sutra :   31

सिन्ध्वपकराभ्यां कन् । ४.३.३२ ।
sindhvapakarābhyāṃ kan | 4.3.32 ।
सिन्ध्वपकराभ्याम् & कन्
sindhvapakarābhyām & kan

Adhyaya : 4

Padaha : 3

Sutra :   32

अणञौ च । ४.३.३३ ।
aṇañau ca | 4.3.33 ।
अणञौ & च &
aṇañau & ca &

Adhyaya : 4

Padaha : 3

Sutra :   33

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् । ४.३.३४ ।
śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhā'ṣāḍhābahulālluk | 4.3.34 ।
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् & लुक्
śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhā'ṣāḍhābahulāt & luk

Adhyaya : 4

Padaha : 3

Sutra :   34

स्थानान्तगोशालखरशालाच्च । ४.३.३५ ।
sthānāntagośālakharaśālācca | 4.3.35 ।
स्थानान्तगोशालखरशालात् & च &
sthānāntagośālakharaśālāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   35

वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा । ४.३.३६ ।
vatsaśālā'bhijidaśvayukchatabhiṣajo vā | 4.3.36 ।
वत्सशालाऽभिजिदश्वयुक्छतभिषजः & वा
vatsaśālā'bhijidaśvayukchatabhiṣajaḥ & vā

Adhyaya : 4

Padaha : 3

Sutra :   36

नक्षत्रेभ्यो बहुलम् । ४.३.३७ ।
nakṣatrebhyo bahulam | 4.3.37 ।
नक्षत्रेभ्यः & बहुलम्
nakṣatrebhyaḥ & bahulam

Adhyaya : 4

Padaha : 3

Sutra :   37

कृतलब्धक्रीतकुशलाः । ४.३.३८ ।
kṛtalabdhakrītakuśalāḥ | 4.3.38 ।
कृतलब्धक्रीतकुशलाः
kṛtalabdhakrītakuśalāḥ

Adhyaya : 4

Padaha : 3

Sutra :   38

प्रायभवः । ४.३.३९ ।
prāyabhavaḥ | 4.3.39 ।
प्रायभवः
prāyabhavaḥ

Adhyaya : 4

Padaha : 3

Sutra :   39

उपजानूपकर्णोपनीवेष्ठक् । ४.३.४० ।
upajānūpakarṇopanīveṣṭhak | 4.3.40 ।
उपजानूपकर्णोपनीवेः & ठक्
upajānūpakarṇopanīveḥ & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   40

संभूते । ४.३.४१ ।
saṃbhūte | 4.3.41 ।
संभूते
saṃbhūte

Adhyaya : 4

Padaha : 3

Sutra :   41

कोशाड्ढञ् । ४.३.४२ ।
kośāḍḍhañ | 4.3.42 ।
कोशात् & ढञ् &
kośāt & ḍhañ &

Adhyaya : 4

Padaha : 3

Sutra :   42

कालात्‌ साधुपुष्प्यत्पच्यमानेषु । ४.३.४३ ।
kālāt‌ sādhupuṣpyatpacyamāneṣu | 4.3.43 ।
कालात् & साधुपुष्प्यत्पच्यमानेषु &
kālāt & sādhupuṣpyatpacyamāneṣu &

Adhyaya : 4

Padaha : 3

Sutra :   43

उप्ते च । ४.३.४४ ।
upte ca | 4.3.44 ।
उप्ते & च &
upte & ca &

Adhyaya : 4

Padaha : 3

Sutra :   44

आश्वयुज्या वुञ् । ४.३.४५ ।
āśvayujyā vuñ | 4.3.45 ।
आश्वयुज्याः & वुञ्
āśvayujyāḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   45

ग्रीष्मवसन्तादन्यतरस्याम् । ४.३.४६ ।
grīṣmavasantādanyatarasyām | 4.3.46 ।
ग्रीष्मवसन्तात् & अन्यतरस्याम् &
grīṣmavasantāt & anyatarasyām &

Adhyaya : 4

Padaha : 3

Sutra :   46

देयमृणे । ४.३.४७ ।
deyamṛṇe | 4.3.47 ।
देयम् & ऋणे
deyam & ṛṇe

Adhyaya : 4

Padaha : 3

Sutra :   47

कलाप्यश्वत्थयवबुसाद्वुन् । ४.३.४८ ।
kalāpyaśvatthayavabusādvun | 4.3.48 ।
कलाप्यश्वत्थयवबुसात् & वुन्
kalāpyaśvatthayavabusāt & vun

Adhyaya : 4

Padaha : 3

Sutra :   48

ग्रीष्मावरसमाद्वुञ् । ४.३.४९ ।
grīṣmāvarasamādvuñ | 4.3.49 ।
ग्रीष्मावरसमात् & वुञ्
grīṣmāvarasamāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   49

संवत्सराग्रहायणीभ्यां ठञ् च । ४.३.५० ।
saṃvatsarāgrahāyaṇībhyāṃ ṭhañ ca | 4.3.50 ।
संवत्सराग्रहायणीभ्याम् & ठञ् & च &
saṃvatsarāgrahāyaṇībhyām & ṭhañ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   50

व्याहरति मृगः । ४.३.५१ ।
vyāharati mṛgaḥ | 4.3.51 ।
व्याहरति (क्रियापदम्) मृगः
vyāharati (kriyāpadam) mṛgaḥ

Adhyaya : 4

Padaha : 3

Sutra :   51

तदस्य सोढम् । ४.३.५२ ।
tadasya soḍham | 4.3.52 ।
तत् & अस्य & सोढम् &
tat & asya & soḍham &

Adhyaya : 4

Padaha : 3

Sutra :   52

तत्र भवः । ४.३.५३ ।
tatra bhavaḥ | 4.3.53 ।
तत्र & भवः
tatra & bhavaḥ

Adhyaya : 4

Padaha : 3

Sutra :   53

दिगादिभ्यो यत्‌ । ४.३.५४ ।
digādibhyo yat‌ | 4.3.54 ।
दिगादिभ्यः & यत्
digādibhyaḥ & yat

Adhyaya : 4

Padaha : 3

Sutra :   54

शरीरावयवाच्च । ४.३.५५ ।
śarīrāvayavācca | 4.3.55 ।
शरीरावयवात् & च &
śarīrāvayavāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   55

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ४.३.५६ ।
dṛtikukṣikalaśivastyastyaherḍhañ | 4.3.56 ।
दृतिकुक्षिकलशिवस्त्यस्त्यहेः & ढञ्
dṛtikukṣikalaśivastyastyaheḥ & ḍhañ

Adhyaya : 4

Padaha : 3

Sutra :   56

ग्रीवाभ्योऽण् च । ४.३.५७ ।
grīvābhyo'ṇ ca | 4.3.57 ।
ग्रीवाभ्यः & अण् & च &
grīvābhyaḥ & aṇ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   57

गम्भीराञ्ञ्यः । ४.३.५८ ।
gambhīrāññyaḥ | 4.3.58 ।
गम्भीरात् & ञ्यः
gambhīrāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   58

अव्ययीभावाच्च । ४.३.५९ ।
avyayībhāvācca | 4.3.59 ।
अव्ययीभावात् & च &
avyayībhāvāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   59

अन्तःपूर्वपदाट्ठञ् । ४.३.६० ।
antaḥpūrvapadāṭṭhañ | 4.3.60 ।
अन्तःपूर्वपदात् & ठञ्
antaḥpūrvapadāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   60

ग्रामात्‌ पर्यनुपूर्वात्‌ । ४.३.६१ ।
grāmāt‌ paryanupūrvāt‌ | 4.3.61 ।
ग्रामात् & पर्यनुपूर्वात् &
grāmāt & paryanupūrvāt &

Adhyaya : 4

Padaha : 3

Sutra :   61

जिह्वामूलाङ्गुलेश्छः । ४.३.६२ ।
jihvāmūlāṅguleśchaḥ | 4.3.62 ।
जिह्वामूलाङ्‍गुलेः & छः
jihvāmūlāṅ‍guleḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   62

वर्गान्ताच्च । ४.३.६३ ।
vargāntācca | 4.3.63 ।
वर्गान्तात् & च
vargāntāt & ca

Adhyaya : 4

Padaha : 3

Sutra :   63

अशब्दे यत्खावन्यतरस्याम् । ४.३.६४ ।
aśabde yatkhāvanyatarasyām | 4.3.64 ।
अशब्दे & यत्खौ & अन्यतरस्याम् &
aśabde & yatkhau & anyatarasyām &

Adhyaya : 4

Padaha : 3

Sutra :   64

कर्णललाटात्‌ कनलंकारे । ४.३.६५ ।
karṇalalāṭāt‌ kanalaṃkāre | 4.3.65 ।
कर्णललाटात् & कन् & अलङ्कारे &
karṇalalāṭāt & kan & alaṅkāre &

Adhyaya : 4

Padaha : 3

Sutra :   65

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । ४.३.६६ ।
tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ | 4.3.66 ।
तस्य & व्याख्याने & इति & च & व्याख्यातव्यनाम्नः
tasya & vyākhyāne & iti & ca & vyākhyātavyanāmnaḥ

Adhyaya : 4

Padaha : 3

Sutra :   66

बह्वचोऽन्तोदात्ताट्ठञ् । ४.३.६७ ।
bahvaco'ntodāttāṭṭhañ | 4.3.67 ।
बह्वचः & अन्तोदात्ताट्ठञ्
bahvacaḥ & antodāttāṭṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   67

क्रतुयज्ञेभ्यश्च । ४.३.६८ ।
kratuyajñebhyaśca | 4.3.68 ।
क्रतुयज्ञेभ्यः & च &
kratuyajñebhyaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   68

अध्यायेष्वेवर्षेः । ४.३.६९ ।
adhyāyeṣvevarṣeḥ | 4.3.69 ।
अध्यायेषु & एव & ऋषेः
adhyāyeṣu & eva & ṛṣeḥ

Adhyaya : 4

Padaha : 3

Sutra :   69

पौरोडाशपुरोडाशात् ष्ठन् । ४.३.७० ।
pauroḍāśapuroḍāśāt ṣṭhan | 4.3.70 ।
पौरोडाशपुरोडाशात् & ष्ठन्
pauroḍāśapuroḍāśāt & ṣṭhan

Adhyaya : 4

Padaha : 3

Sutra :   70

छन्दसो यदणौ । ४.३.७१ ।
chandaso yadaṇau | 4.3.71 ।
छन्दसः & यदणौ
chandasaḥ & yadaṇau

Adhyaya : 4

Padaha : 3

Sutra :   71

द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् । ४.३.७२ ।
dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭṭhak | 4.3.72 ।
द्‍व्यजृद्‍ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् & ठक्
d‍vyajṛd‍brāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāt & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   72

अणृगयनादिभ्यः । ४.३.७३ ।
aṇṛgayanādibhyaḥ | 4.3.73 ।
अण् & ऋगयनादिभ्यः
aṇ & ṛgayanādibhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   73

तत आगतः । ४.३.७४ ।
tata āgataḥ | 4.3.74 ।
तत & आगतः
tata & āgataḥ

Adhyaya : 4

Padaha : 3

Sutra :   74

ठगायस्थानेभ्यः । ४.३.७५ ।
ṭhagāyasthānebhyaḥ | 4.3.75 ।
ठक् & आयस्थानेभ्यः
ṭhak & āyasthānebhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   75

शुण्डिकादिभ्योऽण् । ४.३.७६ ।
śuṇḍikādibhyo'ṇ | 4.3.76 ।
शुण्डिकादिभ्यः & अण्
śuṇḍikādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   76

विद्यायोनिसंबन्धेभ्यो वुञ् । ४.३.७७ ।
vidyāyonisaṃbandhebhyo vuñ | 4.3.77 ।
विद्यायोनिसंबन्धेभ्यः & वुञ्
vidyāyonisaṃbandhebhyaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   77

ऋतष्ठञ् । ४.३.७८ ।
ṛtaṣṭhañ | 4.3.78 ।
ऋतः & ठञ्
ṛtaḥ & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   78

पितुर्यच्च । ४.३.७९ ।
pituryacca | 4.3.79 ।
पितुः & यत् & च &
pituḥ & yat & ca &

Adhyaya : 4

Padaha : 3

Sutra :   79

गोत्रादङ्कवत्‌ । ४.३.८० ।
gotrādaṅkavat‌ | 4.3.80 ।
गोत्रात् & अङ्कवत्
gotrāt & aṅkavat

Adhyaya : 4

Padaha : 3

Sutra :   80

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । ४.३.८१ ।
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ | 4.3.81 ।
हेतुमनुष्येभ्यः & अन्यतरस्याम् & रूप्यः
hetumanuṣyebhyaḥ & anyatarasyām & rūpyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   81

मयट् च । ४.३.८२ ।
mayaṭ ca | 4.3.82 ।
मयट् & च &
mayaṭ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   82

प्रभवति । ४.३.८३ ।
prabhavati | 4.3.83 ।
प्रभवति (क्रियापदम्
prabhavati (kriyāpadam

Adhyaya : 4

Padaha : 3

Sutra :   83

विदूराञ्ञ्यः । ४.३.८४ ।
vidūrāññyaḥ | 4.3.84 ।
विदूरात् & ञ्यः
vidūrāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   84

तद्गच्छति पथिदूतयोः । ४.३.८५ ।
tadgacchati pathidūtayoḥ | 4.3.85 ।
तत् & गच्छति (क्रियापदम्) पथिदूतयोः
tat & gacchati (kriyāpadam) pathidūtayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   85

अभिनिष्क्रामति द्वारम् । ४.३.८६ ।
abhiniṣkrāmati dvāram | 4.3.86 ।
अभिनिष्क्रामति (क्रियापदम्) द्वारम्
abhiniṣkrāmati (kriyāpadam) dvāram

Adhyaya : 4

Padaha : 3

Sutra :   86

अधिकृत्य कृते ग्रन्थे । ४.३.८७ ।
adhikṛtya kṛte granthe | 4.3.87 ।
अधिकृत्य & कृते & ग्रन्थे
adhikṛtya & kṛte & granthe

Adhyaya : 4

Padaha : 3

Sutra :   87

शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः । ४.३.८८ ।
śiśukrandayamasabhadvaṃdvendrajananādibhyaśchaḥ | 4.3.88 ।
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः & छः
śiśukrandayamasabhadvandvendrajananādibhyaḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   88

सोऽस्य निवासः । ४.३.८९ ।
so'sya nivāsaḥ | 4.3.89 ।
सः & अस्य & निवासः
saḥ & asya & nivāsaḥ

Adhyaya : 4

Padaha : 3

Sutra :   89

अभिजनश्च । ४.३.९० ।
abhijanaśca | 4.3.90 ।
अभिजनः & च &
abhijanaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   90

आयुधजीविभ्यश्छः पर्वते । ४.३.९१ ।
āyudhajīvibhyaśchaḥ parvate | 4.3.91 ।
आयुधजीविभ्यः & छः & पर्वते &
āyudhajīvibhyaḥ & chaḥ & parvate &

Adhyaya : 4

Padaha : 3

Sutra :   91

शण्डिकादिभ्यो ञ्यः । ४.३.९२ ।
śaṇḍikādibhyo ñyaḥ | 4.3.92 ।
शण्डिकादिभ्यः & ञ्यः
śaṇḍikādibhyaḥ & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   92

सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ । ४.३.९३ ।
sindhutakṣaśilā''dibhyo'ṇañau | 4.3.93 ।
सिन्धुतक्षशिलाऽऽदिभ्यः & अणञौ
sindhutakṣaśilā''dibhyaḥ & aṇañau

Adhyaya : 4

Padaha : 3

Sutra :   93

तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । ४.३.९४ ।
tūdīśalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ | 4.3.94 ।
तूदीशलातुरवर्मतीकूचवारात् & ढक्छण्ढञ्यकः
tūdīśalāturavarmatīkūcavārāt & ḍhakchaṇḍhañyakaḥ

Adhyaya : 4

Padaha : 3

Sutra :   94

भक्तिः । ४.३.९५ ।
bhaktiḥ | 4.3.95 ।
भक्तिः
bhaktiḥ

Adhyaya : 4

Padaha : 3

Sutra :   95

अचित्ताददेशकालाट्ठक् । ४.३.९६ ।
acittādadeśakālāṭṭhak | 4.3.96 ।
अचित्तात् & अदेशकालात् & ठक्
acittāt & adeśakālāt & ṭhak

Adhyaya : 4

Padaha : 3

Sutra :   96

महाराजाट्ठञ् । ४.३.९७ ।
mahārājāṭṭhañ | 4.3.97 ।
महाराजात् & ठञ्
mahārājāt & ṭhañ

Adhyaya : 4

Padaha : 3

Sutra :   97

वासुदेवार्जुनाभ्यां वुन् । ४.३.९८ ।
vāsudevārjunābhyāṃ vun | 4.3.98 ।
वासुदेवार्जुनाभ्याम् & वुन्
vāsudevārjunābhyām & vun

Adhyaya : 4

Padaha : 3

Sutra :   98

गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् । ४.३.९९ ।
gotrakṣatriyākhyebhyo bahulaṃ vuñ | 4.3.99 ।
गोत्रक्षत्रियाख्येभ्यः & बहुलम् & वुञ्
gotrakṣatriyākhyebhyaḥ & bahulam & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   99

जनपदिनां जनपदवत्‌ सर्वं जनपदेन समानशब्दानां बहुवचने । ४.३.१०० ।
janapadināṃ janapadavat‌ sarvaṃ janapadena samānaśabdānāṃ bahuvacane | 4.3.100 ।
जनपदिनाम् & जनपदवत् & सर्वम् & जनपदेन & समानशब्दानाम् & बहुवचने
janapadinām & janapadavat & sarvam & janapadena & samānaśabdānām & bahuvacane

Adhyaya : 4

Padaha : 3

Sutra :   100

तेन प्रोक्तम् । ४.३.१०१ ।
tena proktam | 4.3.101 ।
तेन & प्रोक्तम्
tena & proktam

Adhyaya : 4

Padaha : 3

Sutra :   101

तित्तिरिवरतन्तुखण्डिकोखाच्छण् । ४.३.१०२ ।
tittirivaratantukhaṇḍikokhācchaṇ | 4.3.102 ।
तित्तिरिवरतन्तुखण्डिकोखात् & छण्
tittirivaratantukhaṇḍikokhāt & chaṇ

Adhyaya : 4

Padaha : 3

Sutra :   102

काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । ४.३.१०३ ।
kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ | 4.3.103 ।
काश्यपकौशिकाभ्याम् & ऋषिभ्याम् & णिनिः
kāśyapakauśikābhyām & ṛṣibhyām & ṇiniḥ

Adhyaya : 4

Padaha : 3

Sutra :   103

कलापिवैशम्पायनान्तेवासिभ्यश्च । ४.३.१०४ ।
kalāpivaiśampāyanāntevāsibhyaśca | 4.3.104 ।
कलापिवैशम्पायनान्तेवासिभ्यः & च
kalāpivaiśampāyanāntevāsibhyaḥ & ca

Adhyaya : 4

Padaha : 3

Sutra :   104

पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । ४.३.१०५ ।
purāṇaprokteṣu brāhmaṇakalpeṣu | 4.3.105 ।
पुराणप्रोक्तेषु & ब्राह्मणकल्पेषु
purāṇaprokteṣu & brāhmaṇakalpeṣu

Adhyaya : 4

Padaha : 3

Sutra :   105

शौनकादिभ्यश्छन्दसि । ४.३.१०६ ।
śaunakādibhyaśchandasi | 4.3.106 ।
शौनकादिभ्यः & छन्दसि &
śaunakādibhyaḥ & chandasi &

Adhyaya : 4

Padaha : 3

Sutra :   106

कठचरकाल्लुक् । ४.३.१०७ ।
kaṭhacarakālluk | 4.3.107 ।
कठचरकात् & लुक्
kaṭhacarakāt & luk

Adhyaya : 4

Padaha : 3

Sutra :   107

कलापिनोऽण् । ४.३.१०८ ।
kalāpino'ṇ | 4.3.108 ।
कलापिनः & अण्
kalāpinaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   108

छगलिनो ढिनुक् । ४.३.१०९ ।
chagalino ḍhinuk | 4.3.109 ।
छगलिनः & ढिनुक्
chagalinaḥ & ḍhinuk

Adhyaya : 4

Padaha : 3

Sutra :   109

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । ४.३.११० ।
pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ | 4.3.110 ।
पाराशर्यशिलालिभ्याम् & भिक्षुनटसूत्रयोः
pārāśaryaśilālibhyām & bhikṣunaṭasūtrayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   110

कर्मन्दकृशाश्वादिनिः । ४.३.१११ ।
karmandakṛśāśvādiniḥ | 4.3.111 ।
कर्मन्दकृशाश्वात् & इनिः
karmandakṛśāśvāt & iniḥ

Adhyaya : 4

Padaha : 3

Sutra :   111

तेनैकदिक् । ४.३.११२ ।
tenaikadik | 4.3.112 ।
तेन & एकदिक्
tena & ekadik

Adhyaya : 4

Padaha : 3

Sutra :   112

तसिश्च । ४.३.११३ ।
tasiśca | 4.3.113 ।
तसिः & च &
tasiḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   113

उरसो यच्च । ४.३.११४ ।
uraso yacca | 4.3.114 ।
उरसः & यत् & च &
urasaḥ & yat & ca &

Adhyaya : 4

Padaha : 3

Sutra :   114

उपज्ञाते । ४.३.११५ ।
upajñāte | 4.3.115 ।
उपज्ञाते &
upajñāte &

Adhyaya : 4

Padaha : 3

Sutra :   115

कृते ग्रन्थे । ४.३.११६ ।
kṛte granthe | 4.3.116 ।
कृते & ग्रन्थे &
kṛte & granthe &

Adhyaya : 4

Padaha : 3

Sutra :   116

संज्ञायाम् । ४.३.११७ ।
saṃjñāyām | 4.3.117 ।
संज्ञायाम् &
saṃjñāyām &

Adhyaya : 4

Padaha : 3

Sutra :   117

कुलालादिभ्यो वुञ् । ४.३.११८ ।
kulālādibhyo vuñ | 4.3.118 ।
कुलालादिभ्यः & वुञ्
kulālādibhyaḥ & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   118

क्षुद्राभ्रमरवटरपादपादञ् । ४.३.११९ ।
kṣudrābhramaravaṭarapādapādañ | 4.3.119 ।
क्षुद्राभ्रमरवटरपादपात् & अञ्
kṣudrābhramaravaṭarapādapāt & añ

Adhyaya : 4

Padaha : 3

Sutra :   119

तस्येदम् । ४.३.१२० ।
tasyedam | 4.3.120 ।
तस्य & इदम्
tasya & idam

Adhyaya : 4

Padaha : 3

Sutra :   120

रथाद्यत्‌ । ४.३.१२१ ।
rathādyat‌ | 4.3.121 ।
रथात् & यत्
rathāt & yat

Adhyaya : 4

Padaha : 3

Sutra :   121

पत्त्रपूर्वादञ् । ४.३.१२२ ।
pattrapūrvādañ | 4.3.122 ।
पत्त्रपूर्वात् & अञ्
pattrapūrvāt & añ

Adhyaya : 4

Padaha : 3

Sutra :   122

पत्त्राध्वर्युपरिषदश्च । ४.३.१२३ ।
pattrādhvaryupariṣadaśca | 4.3.123 ।
पत्त्राध्वर्युपरिषदः & च &
pattrādhvaryupariṣadaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   123

हलसीराट्ठक् । ४.३.१२४ ।
halasīrāṭṭhak | 4.3.124 ।
हलसीरात् & ठक् &
halasīrāt & ṭhak &

Adhyaya : 4

Padaha : 3

Sutra :   124

द्वंद्वाद्वुन् वैरमैथुनिकयोः । ४.३.१२५ ।
dvaṃdvādvun vairamaithunikayoḥ | 4.3.125 ।
द्वन्द्वात् & वुन् & वैरमैथुनिकयोः
dvandvāt & vun & vairamaithunikayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   125

गोत्रचरणाद्वुञ् । ४.३.१२६ ।
gotracaraṇādvuñ | 4.3.126 ।
गोत्रचरणात् & वुञ्
gotracaraṇāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   126

संघाङ्कलक्षणेष्वञ्यञिञामण् । ४.३.१२७ ।
saṃghāṅkalakṣaṇeṣvañyañiñāmaṇ | 4.3.127 ।
संघाङ्कलक्षणेषु & अञ्यञिञाम् & अण्
saṃghāṅkalakṣaṇeṣu & añyañiñām & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   127

शाकलाद्वा । ४.३.१२८ ।
śākalādvā | 4.3.128 ।
शाकलात् & वा
śākalāt & vā

Adhyaya : 4

Padaha : 3

Sutra :   128

छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः । ४.३.१२९ ।
chandogaukthikayājñikabahvṛcanaṭāññyaḥ | 4.3.129 ।
छन्दोगौक्थिकयाज्ञिकबह्‍वृचनटात् & ञ्यः
chandogaukthikayājñikabah‍vṛcanaṭāt & ñyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   129

न दण्डमाणवान्तेवासिषु । ४.३.१३० ।
na daṇḍamāṇavāntevāsiṣu | 4.3.130 ।
न & दण्डमाणवान्तेवासिषु &
na & daṇḍamāṇavāntevāsiṣu &

Adhyaya : 4

Padaha : 3

Sutra :   130

रैवतिकादिभ्यश्छः । ४.३.१३१ ।
raivatikādibhyaśchaḥ | 4.3.131 ।
रैवतिकादिभ्यः & छः
raivatikādibhyaḥ & chaḥ

Adhyaya : 4

Padaha : 3

Sutra :   131

कौपिञ्जलहास्तिपदादण् । ४.३.१३२ ।
kaupiñjalahāstipadādaṇ | 4.3.132 ।
कौपिञ्जलहास्तिपदात् & अण्
kaupiñjalahāstipadāt & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   132

आथर्वणिकस्येकलोपश्च । ४.३.१३३ ।
ātharvaṇikasyekalopaśca | 4.3.133 ।
आथर्वणिकस्येकलोपः च &
ātharvaṇikasyekalopaḥ ca &

Adhyaya : 4

Padaha : 3

Sutra :   133

तस्य विकारः । ४.३.१३४ ।
tasya vikāraḥ | 4.3.134 ।
तस्य & विकारः
tasya & vikāraḥ

Adhyaya : 4

Padaha : 3

Sutra :   134

अवयवे च प्राण्योषधिवृक्षेभ्यः । ४.३.१३५ ।
avayave ca prāṇyoṣadhivṛkṣebhyaḥ | 4.3.135 ।
अवयवे & च & प्राण्योषधिवृक्षेभ्यः
avayave & ca & prāṇyoṣadhivṛkṣebhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   135

बिल्वादिभ्योऽण् । ४.३.१३६ ।
bilvādibhyo'ṇ | 4.3.136 ।
बिल्वादिभ्यः & अण्
bilvādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   136

कोपधाच्च । ४.३.१३७ ।
kopadhācca | 4.3.137 ।
कोपधात् & च &
kopadhāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   137

त्रपुजतुनोः षुक् । ४.३.१३८ ।
trapujatunoḥ ṣuk | 4.3.138 ।
त्रपुजतुनोः & षुक्
trapujatunoḥ & ṣuk

Adhyaya : 4

Padaha : 3

Sutra :   138

ओरञ् । ४.३.१३९ ।
orañ | 4.3.139 ।
ओः & अञ्
oḥ & añ

Adhyaya : 4

Padaha : 3

Sutra :   139

अनुदात्तादेश्च । ४.३.१४० ।
anudāttādeśca | 4.3.140 ।
अनुदात्तादेः & च &
anudāttādeḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   140

पलाशादिभ्यो वा । ४.३.१४१ ।
palāśādibhyo vā | 4.3.141 ।
पलाशादिभ्यः & वा &
palāśādibhyaḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   141

शम्याष्ट्लञ् । ४.३.१४२ ।
śamyāṣṭlañ | 4.3.142 ।
शम्याः & ट्लञ्
śamyāḥ & ṭlañ

Adhyaya : 4

Padaha : 3

Sutra :   142

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । ४.३.१४३ ।
mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ | 4.3.143 ।
मयट् & वा & एतयोः & भाषायाम् & अभक्ष्याच्छादनयोः
mayaṭ & vā & etayoḥ & bhāṣāyām & abhakṣyācchādanayoḥ

Adhyaya : 4

Padaha : 3

Sutra :   143

नित्यं वृद्धशरादिभ्यः । ४.३.१४४ ।
nityaṃ vṛddhaśarādibhyaḥ | 4.3.144 ।
नित्यम् & वृद्धशरादिभ्यः
nityam & vṛddhaśarādibhyaḥ

Adhyaya : 4

Padaha : 3

Sutra :   144

गोश्च पुरीषे । ४.३.१४५ ।
gośca purīṣe | 4.3.145 ।
गोः & च & पुरीषे &
goḥ & ca & purīṣe &

Adhyaya : 4

Padaha : 3

Sutra :   145

पिष्टाच्च । ४.३.१४६ ।
piṣṭācca | 4.3.146 ।
पिष्टात् & च &
piṣṭāt & ca &

Adhyaya : 4

Padaha : 3

Sutra :   146

संज्ञायां कन् । ४.३.१४७ ।
saṃjñāyāṃ kan | 4.3.147 ।
संज्ञायाम् & कन्
saṃjñāyām & kan

Adhyaya : 4

Padaha : 3

Sutra :   147

व्रीहेः पुरोडाशे । ४.३.१४८ ।
vrīheḥ puroḍāśe | 4.3.148 ।
व्रीहेः & पुरोडाशे &
vrīheḥ & puroḍāśe &

Adhyaya : 4

Padaha : 3

Sutra :   148

असंज्ञायां तिलयवाभ्याम्‌ । ४.३.१४९ ।
asaṃjñāyāṃ tilayavābhyām‌ | 4.3.149 ।
असंज्ञायाम् & तिलयवाभ्याम्
asaṃjñāyām & tilayavābhyām

Adhyaya : 4

Padaha : 3

Sutra :   149

द्व्यचश्छन्दसि । ४.३.१५० ।
dvyacaśchandasi | 4.3.150 ।
द्‍व्यचः & छन्दसि
d‍vyacaḥ & chandasi

Adhyaya : 4

Padaha : 3

Sutra :   150

नोत्वद्वर्ध्रबिल्वात्‌ । ४.३.१५१ ।
notvadvardhrabilvāt‌ | 4.3.151 ।
नः & उत्वद्वर्द्‍ध्रबिल्वात् &
naḥ & utvadvard‍dhrabilvāt &

Adhyaya : 4

Padaha : 3

Sutra :   151

तालादिभ्योऽण् । ४.३.१५२ ।
tālādibhyo'ṇ | 4.3.152 ।
तालादिभ्यः & अण्
tālādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   152

जातरूपेभ्यः परिमाणे । ४.३.१५३ ।
jātarūpebhyaḥ parimāṇe | 4.3.153 ।
जातरूपेभ्यः & परिमाणे &
jātarūpebhyaḥ & parimāṇe &

Adhyaya : 4

Padaha : 3

Sutra :   153

प्राणिरजतादिभ्योऽञ् । ४.३.१५४ ।
prāṇirajatādibhyo'ñ | 4.3.154 ।
प्राणिरजतादिभ्यः & अञ्
prāṇirajatādibhyaḥ & añ

Adhyaya : 4

Padaha : 3

Sutra :   154

ञितश्च तत्प्रत्ययात्‌ । ४.३.१५५ ।
ñitaśca tatpratyayāt‌ | 4.3.155 ।
ञितः & च & तत्प्रत्ययात् &
ñitaḥ & ca & tatpratyayāt &

Adhyaya : 4

Padaha : 3

Sutra :   155

क्रीतवत्‌ परिमाणात्‌ । ४.३.१५६ ।
krītavat‌ parimāṇāt‌ | 4.3.156 ।
क्रीतवत् & परिमाणात् &
krītavat & parimāṇāt &

Adhyaya : 4

Padaha : 3

Sutra :   156

उष्ट्राद्वुञ् । ४.३.१५७ ।
uṣṭrādvuñ | 4.3.157 ।
उष्ट्रात् & वुञ्
uṣṭrāt & vuñ

Adhyaya : 4

Padaha : 3

Sutra :   157

उमोर्णयोर्वा । ४.३.१५८ ।
umorṇayorvā | 4.3.158 ।
उमोर्णयोः & वा
umorṇayoḥ & vā

Adhyaya : 4

Padaha : 3

Sutra :   158

एण्या ढञ् । ४.३.१५९ ।
eṇyā ḍhañ | 4.3.159 ।
एण्याः & ढञ्
eṇyāḥ & ḍhañ

Adhyaya : 4

Padaha : 3

Sutra :   159

गोपयसोर्यत्‌ । ४.३.१६० ।
gopayasoryat‌ | 4.3.160 ।
गोपयसोः & यत्
gopayasoḥ & yat

Adhyaya : 4

Padaha : 3

Sutra :   160

द्रोश्च । ४.३.१६१ ।
drośca | 4.3.161 ।
द्रोः & च &
droḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   161

माने वयः । ४.३.१६२ ।
māne vayaḥ | 4.3.162 ।
माने & वयः
māne & vayaḥ

Adhyaya : 4

Padaha : 3

Sutra :   162

फले लुक् । ४.३.१६३ ।
phale luk | 4.3.163 ।
फले & लुक्
phale & luk

Adhyaya : 4

Padaha : 3

Sutra :   163

प्लक्षादिभ्योऽण् । ४.३.१६४ ।
plakṣādibhyo'ṇ | 4.3.164 ।
प्लक्षादिभ्यः & अण्
plakṣādibhyaḥ & aṇ

Adhyaya : 4

Padaha : 3

Sutra :   164

जम्ब्वा वा । ४.३.१६५ ।
jambvā vā | 4.3.165 ।
जम्ब्वाः & वा &
jambvāḥ & vā &

Adhyaya : 4

Padaha : 3

Sutra :   165

लुप् च । ४.३.१६६ ।
lup ca | 4.3.166 ।
लुप् & च &
lup & ca &

Adhyaya : 4

Padaha : 3

Sutra :   166

हरीतक्यादिभ्यश्च । ४.३.१६७ ।
harītakyādibhyaśca | 4.3.167 ।
हरीतक्यादिभ्यः & च &
harītakyādibhyaḥ & ca &

Adhyaya : 4

Padaha : 3

Sutra :   167

कंसीयपरशव्ययोर्यञञौ लुक् च । ४.३.१६८ ।
kaṃsīyaparaśavyayoryañañau luk ca | 4.3.168 ।
कंसीयपरशव्ययोः & यञञौ & लुक् & च &
kaṃsīyaparaśavyayoḥ & yañañau & luk & ca &

Adhyaya : 4

Padaha : 3

Sutra :   168

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In