धान्यानां भवने क्षेत्रे खञ् । ५.२.१ ।
dhānyānāṃ bhavane kṣetre khañ | 5.2.1 ।
धान्यानाम् & भवने & क्षेत्रे & खञ्
dhānyānām & bhavane & kṣetre & khañ
व्रीहिशाल्योर्ढक् । ५.२.२ ।
vrīhiśālyorḍhak | 5.2.2 ।
व्रीहिशाल्योः & ढक्
vrīhiśālyoḥ & ḍhak
यवयवकषष्टिकादत् । ५.२.३ ।
yavayavakaṣaṣṭikādat | 5.2.3 ।
यवयवकषष्टिकात् & यत्
yavayavakaṣaṣṭikāt & yat
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः । ५.२.४ ।
vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ | 5.2.4 ।
विभाषा & तिलमाषोमाभङ्गाऽणुभ्यः
vibhāṣā & tilamāṣomābhaṅgā'ṇubhyaḥ
सर्वचर्मणः कृतः खखञौ । ५.२.५ ।
sarvacarmaṇaḥ kṛtaḥ khakhañau | 5.2.5 ।
सर्वचर्मणः & कृतः & खखञौ
sarvacarmaṇaḥ & kṛtaḥ & khakhañau
यथामुखसंमुखस्य दर्शनः खः । ५.२.६ ।
yathāmukhasaṃmukhasya darśanaḥ khaḥ | 5.2.6 ।
यथामुखसम्मुखस्य & दर्शनः & खः
yathāmukhasammukhasya & darśanaḥ & khaḥ
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । ५.२.७ ।
tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti | 5.2.7 ।
तत् & सर्वादेः & पथ्यङ्गकर्मपत्रपात्रम् & व्याप्नोति (क्रियापदम्
tat & sarvādeḥ & pathyaṅgakarmapatrapātram & vyāpnoti (kriyāpadam
आप्रपदं प्राप्नोति । ५.२.८ ।
āprapadaṃ prāpnoti | 5.2.8 ।
आप्रपदम् & प्राप्नोति (क्रियापदम्
āprapadam & prāpnoti (kriyāpadam
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । ५.२.९ ।
anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu | 5.2.9 ।
अनुपदसर्वान्नायानयम् & बद्धाभक्षयतिनेयेषु &
anupadasarvānnāyānayam & baddhābhakṣayatineyeṣu &
परोवरपरम्परपुत्रपौत्रमनुभवति । ५.२.१० ।
parovaraparamparaputrapautramanubhavati | 5.2.10 ।
परोवरपरम्परपुत्रपौत्रम् & अनुभवति (क्रियापदम्
parovaraparamparaputrapautram & anubhavati (kriyāpadam
अवारपारात्यन्तानुकामं गामी । ५.२.११ ।
avārapārātyantānukāmaṃ gāmī | 5.2.11 ।
अवारपारात्यन्तानुकामम् & गामी
avārapārātyantānukāmam & gāmī
समांसमां विजायते । ५.२.१२ ।
samāṃsamāṃ vijāyate | 5.2.12 ।
समांसमाम् & विजायते &
samāṃsamām & vijāyate &
अद्यश्वीनाऽवष्टब्धे । ५.२.१३ ।
adyaśvīnā'vaṣṭabdhe | 5.2.13 ।
अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे &
adyaśvīna (luptaprathamāntanirdeśaḥ) avaṣṭabdhe &
आगवीनः । ५.२.१४ ।
āgavīnaḥ | 5.2.14 ।
आगवीनः
āgavīnaḥ
अनुग्वलंगामी । ५.२.१५ ।
anugvalaṃgāmī | 5.2.15 ।
अनुगु & अलंगामी
anugu & alaṃgāmī
अध्वनो यत्खौ । ५.२.१६ ।
adhvano yatkhau | 5.2.16 ।
अध्वनः & यत्खौ
adhvanaḥ & yatkhau
अभ्यमित्राच्छ च । ५.२.१७ ।
abhyamitrāccha ca | 5.2.17 ।
अभ्यमित्रात् & छ (लुप्तप्रथमान्तनिर्देशः) च &
abhyamitrāt & cha (luptaprathamāntanirdeśaḥ) ca &
गोष्ठात् खञ् भूतपूर्वे । ५.२.१८ ।
goṣṭhāt khañ bhūtapūrve | 5.2.18 ।
गोष्ठात् & खञ् & भूतपूर्वे &
goṣṭhāt & khañ & bhūtapūrve &
अश्वस्यैकाहगमः । ५.२.१९ ।
aśvasyaikāhagamaḥ | 5.2.19 ।
अश्वस्य & एकाहगमः
aśvasya & ekāhagamaḥ
शालीनकौपीने अधृष्टाकार्ययोः । ५.२.२० ।
śālīnakaupīne adhṛṣṭākāryayoḥ | 5.2.20 ।
शालीनकौपीने & अधृष्टाकार्ययोः
śālīnakaupīne & adhṛṣṭākāryayoḥ
व्रातेन जीवति । ५.२.२१ ।
vrātena jīvati | 5.2.21 ।
व्रातेन & जीवति (क्रियापदम्
vrātena & jīvati (kriyāpadam
साप्तपदीनं सख्यम् । ५.२.२२ ।
sāptapadīnaṃ sakhyam | 5.2.22 ।
साप्तपदीनम् & सख्यम्
sāptapadīnam & sakhyam
हैयंगवीनं संज्ञायाम् । ५.२.२३ ।
haiyaṃgavīnaṃ saṃjñāyām | 5.2.23 ।
हैयङ्गवीनम् & संज्ञायाम् &
haiyaṅgavīnam & saṃjñāyām &
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ । ५.२.२४ ।
tasya pākamūle pīlvadikarṇādibhyaḥ kuṇabjāhacau | 5.2.24 ।
तस्य & पाकमूले & पील्वदिकर्णादिभ्यः & कुणब्जाहचौ
tasya & pākamūle & pīlvadikarṇādibhyaḥ & kuṇabjāhacau
पक्षात्तिः । ५.२.२५ ।
pakṣāttiḥ | 5.2.25 ।
पक्षात् & तिः
pakṣāt & tiḥ
तेन वित्तश्चुञ्चुप्चणपौ । ५.२.२६ ।
tena vittaścuñcupcaṇapau | 5.2.26 ।
तेन & वित्तः & चुञ्चुप्चणपौ
tena & vittaḥ & cuñcupcaṇapau
विनञ्भ्यां नानाञौ नसह । ५.२.२७ ।
vinañbhyāṃ nānāñau nasaha | 5.2.27 ।
विनञ्भ्याम् & नानाञौ & नसह
vinañbhyām & nānāñau & nasaha
वेः शालच्छङ्कटचौ । ५.२.२८ ।
veḥ śālacchaṅkaṭacau | 5.2.28 ।
वेः & शालच्छङ्कटचौ
veḥ & śālacchaṅkaṭacau
सम्प्रोदश्च कटच् । ५.२.२९ ।
samprodaśca kaṭac | 5.2.29 ।
सम्प्रोदः & च & कटच्
samprodaḥ & ca & kaṭac
अवात् कुटारच्च । ५.२.३० ।
avāt kuṭāracca | 5.2.30 ।
अवात् & कुटारच् & च &
avāt & kuṭārac & ca &
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः । ५.२.३१ ।
nate nāsikāyāḥ saṃjñāyāṃ ṭīṭañnāṭajbhrāṭacaḥ | 5.2.31 ।
नते & नासिकायाः & संज्ञायाम् & टीटञ्नाटज्भ्राटचः
nate & nāsikāyāḥ & saṃjñāyām & ṭīṭañnāṭajbhrāṭacaḥ
नेर्बिडज्बिरीसचौ । ५.२.३२ ।
nerbiḍajbirīsacau | 5.2.32 ।
नेः & बिडज्बिरीसचौ
neḥ & biḍajbirīsacau
इनच्पिटच्चिकचि च । ५.२.३३ ।
inacpiṭaccikaci ca | 5.2.33 ।
इनच्पिटच् & चिकचि (लुप्तप्रथमान्तनिर्देशः) च &
inacpiṭac & cikaci (luptaprathamāntanirdeśaḥ) ca &
उपाधिभ्यां त्यकन्नासन्नारूढयोः । ५.२.३४ ।
upādhibhyāṃ tyakannāsannārūḍhayoḥ | 5.2.34 ।
उपाधिभ्याम् & त्यकन् & आसन्नारूढयोः
upādhibhyām & tyakan & āsannārūḍhayoḥ
कर्मणि घटोऽठच् । ५.२.३५ ।
karmaṇi ghaṭo'ṭhac | 5.2.35 ।
कर्मणि & घटः & अठच्
karmaṇi & ghaṭaḥ & aṭhac
तदस्य संजातं तारकाऽऽदिभ्य इतच् । ५.२.३६ ।
tadasya saṃjātaṃ tārakā''dibhya itac | 5.2.36 ।
तत् & अस्य & संजातम् & तारकाऽऽदिभ्यः & इतच्
tat & asya & saṃjātam & tārakā''dibhyaḥ & itac
प्रमाणे द्वयसज्दघ्नञ्मात्रचः । ५.२.३७ ।
pramāṇe dvayasajdaghnañmātracaḥ | 5.2.37 ।
प्रमाणे & द्वयसज्दघ्नञ्मात्रचः
pramāṇe & dvayasajdaghnañmātracaḥ
पुरुषहस्तिभ्यामण् च । ५.२.३८ ।
puruṣahastibhyāmaṇ ca | 5.2.38 ।
पुरुषहस्तिभ्याम् & अण् & च &
puruṣahastibhyām & aṇ & ca &
यद्तदेतेभ्यः परिमाणे वतुप् । ५.२.३९ ।
yadtadetebhyaḥ parimāṇe vatup | 5.2.39 ।
यत्तदेतेभ्यः & परिमाणे & वतुप्
yattadetebhyaḥ & parimāṇe & vatup
किमिदंभ्यां वो घः । ५.२.४० ।
kimidaṃbhyāṃ vo ghaḥ | 5.2.40 ।
किमिदम्भ्याम् & वः & घः
kimidambhyām & vaḥ & ghaḥ
किमः संख्यापरिमाणे डति च । ५.२.४१ ।
kimaḥ saṃkhyāparimāṇe ḍati ca | 5.2.41 ।
किमः & संख्यापरिमाणे & डति (लुप्तप्रथमान्तनिर्देशः) च &
kimaḥ & saṃkhyāparimāṇe & ḍati (luptaprathamāntanirdeśaḥ) ca &
संख्याया अवयवे तयप् । ५.२.४२ ।
saṃkhyāyā avayave tayap | 5.2.42 ।
संख्यायाः & अवयवे & तयप्
saṃkhyāyāḥ & avayave & tayap
द्वित्रिभ्यां तयस्यायज्वा । ५.२.४३ ।
dvitribhyāṃ tayasyāyajvā | 5.2.43 ।
द्वित्रिभ्याम् & तयस्य & अयच् & वा
dvitribhyām & tayasya & ayac & vā
उभादुदात्तो नित्यम् । ५.२.४४ ।
ubhādudātto nityam | 5.2.44 ।
उभात् & उदात्तः & नित्यम्
ubhāt & udāttaḥ & nityam
तदस्मिन्नधिकमिति दशान्ताड्डः । ५.२.४५ ।
tadasminnadhikamiti daśāntāḍḍaḥ | 5.2.45 ।
तद् & अस्मिन् & अधिकम् & इति & दशान्तात् & डः
tad & asmin & adhikam & iti & daśāntāt & ḍaḥ
शदन्तविंशतेश्च । ५.२.४६ ।
śadantaviṃśateśca | 5.2.46 ।
शदन्तविंशतेः & च
śadantaviṃśateḥ & ca
संख्याया गुणस्य निमाने मयट् । ५.२.४७ ।
saṃkhyāyā guṇasya nimāne mayaṭ | 5.2.47 ।
संख्यायाः & गुणस्य & निमाने & मयट्
saṃkhyāyāḥ & guṇasya & nimāne & mayaṭ
तस्य पूरणे डट् । ५.२.४८ ।
tasya pūraṇe ḍaṭ | 5.2.48 ।
तस्य & पूरणे & डट्
tasya & pūraṇe & ḍaṭ
नान्तादसंख्याऽऽदेर्मट् । ५.२.४९ ।
nāntādasaṃkhyā''dermaṭ | 5.2.49 ।
नान्तात् & असङ्ख्यादेः & मट्
nāntāt & asaṅkhyādeḥ & maṭ
थट् च च्छन्दसि । ५.२.५० ।
thaṭ ca cchandasi | 5.2.50 ।
थट् & च & छन्दसि &
thaṭ & ca & chandasi &
षट्कतिकतिपयचतुरां थुक् । ५.२.५१ ।
ṣaṭkatikatipayacaturāṃ thuk | 5.2.51 ।
षट्कतिकतिपयचतुराम् & थुक्
ṣaṭkatikatipayacaturām & thuk
बहुपूगगणसंघस्य तिथुक् । ५.२.५२ ।
bahupūgagaṇasaṃghasya tithuk | 5.2.52 ।
बहुपूगगणसङ्घस्य & तिथुक्
bahupūgagaṇasaṅghasya & tithuk
वतोरिथुक् । ५.२.५३ ।
vatorithuk | 5.2.53 ।
वतोः & इथुक्
vatoḥ & ithuk
द्वेस्तीयः । ५.२.५४ ।
dvestīyaḥ | 5.2.54 ।
द्वेः & तीयः
dveḥ & tīyaḥ
त्रेः सम्प्रसारणम् च । ५.२.५५ ।
treḥ samprasāraṇam ca | 5.2.55 ।
त्रेः & सम्प्रसारणम् & च &
treḥ & samprasāraṇam & ca &
विंशत्यादिभ्यस्तमडन्यतरस्याम् । ५.२.५६ ।
viṃśatyādibhyastamaḍanyatarasyām | 5.2.56 ।
विंशत्यादिभ्यः & तमट् & अन्यतरस्याम् &
viṃśatyādibhyaḥ & tamaṭ & anyatarasyām &
नित्यं शतादिमासार्धमाससंवत्सराच्च । ५.२.५७ ।
nityaṃ śatādimāsārdhamāsasaṃvatsarācca | 5.2.57 ।
नित्यम् & शतादिमासार्धमाससंवत्सरात् & च &
nityam & śatādimāsārdhamāsasaṃvatsarāt & ca &
षष्ट्यादेश्चासंख्याऽऽदेः । ५.२.५८ ।
ṣaṣṭyādeścāsaṃkhyā''deḥ | 5.2.58 ।
षष्ट्यादेः & च & आसङ्ख्याऽऽदेः
ṣaṣṭyādeḥ & ca & āsaṅkhyā''deḥ
मतौ च्छः सूक्तसाम्नोः । ५.२.५९ ।
matau cchaḥ sūktasāmnoḥ | 5.2.59 ।
मतौ & छः & सूक्तसाम्नोः
matau & chaḥ & sūktasāmnoḥ
अध्यायानुवाकयोर्लुक् । ५.२.६० ।
adhyāyānuvākayorluk | 5.2.60 ।
अध्यायानुवाकयोः & लुक्
adhyāyānuvākayoḥ & luk
विमुक्तादिभ्योऽण् । ५.२.६१ ।
vimuktādibhyo'ṇ | 5.2.61 ।
विमुक्तादिभ्यः & अण्
vimuktādibhyaḥ & aṇ
गोषदादिभ्यो वुन् । ५.२.६२ ।
goṣadādibhyo vun | 5.2.62 ।
गोषदादिभ्यः & वुन्
goṣadādibhyaḥ & vun
तत्र कुशलः पथः । ५.२.६३ ।
tatra kuśalaḥ pathaḥ | 5.2.63 ।
तत्र & कुशलः & पथः
tatra & kuśalaḥ & pathaḥ
आकर्षादिभ्यः कन् । ५.२.६४ ।
ākarṣādibhyaḥ kan | 5.2.64 ।
आकर्षादिभ्यः & कन्
ākarṣādibhyaḥ & kan
धनहिरण्यात् कामे । ५.२.६५ ।
dhanahiraṇyāt kāme | 5.2.65 ।
धनहिरण्यात् & कामे &
dhanahiraṇyāt & kāme &
स्वाङ्गेभ्यः प्रसिते । ५.२.६६ ।
svāṅgebhyaḥ prasite | 5.2.66 ।
स्वाङ्गेभ्यः & प्रसिते &
svāṅgebhyaḥ & prasite &
उदराट्ठगाद्यूने । ५.२.६७ ।
udarāṭṭhagādyūne | 5.2.67 ।
उदरात् & ठक् & आद्यूने &
udarāt & ṭhak & ādyūne &
सस्येन परिजातः । ५.२.६८ ।
sasyena parijātaḥ | 5.2.68 ।
सस्येन & परिजातः
sasyena & parijātaḥ
अंशं हारी । ५.२.६९ ।
aṃśaṃ hārī | 5.2.69 ।
अंशम् & हारी
aṃśam & hārī
तन्त्रादचिरापहृते । ५.२.७० ।
tantrādacirāpahṛte | 5.2.70 ।
तन्त्रात् & अचिरापहृते &
tantrāt & acirāpahṛte &
ब्राह्मणकोष्णिके संज्ञायाम् । ५.२.७१ ।
brāhmaṇakoṣṇike saṃjñāyām | 5.2.71 ।
ब्राह्मणकोष्णिके & संज्ञायाम् &
brāhmaṇakoṣṇike & saṃjñāyām &
शीतोष्णाभ्यां कारिणि । ५.२.७२ ।
śītoṣṇābhyāṃ kāriṇi | 5.2.72 ।
शीतोष्णाभ्याम् & कारिणि
śītoṣṇābhyām & kāriṇi
अधिकम् । ५.२.७३ ।
adhikam | 5.2.73 ।
अधिकम्
adhikam
अनुकाभिकाभीकः कमिता । ५.२.७४ ।
anukābhikābhīkaḥ kamitā | 5.2.74 ।
अनुकाभिकाभीकः & कमिता
anukābhikābhīkaḥ & kamitā
पार्श्वेनान्विच्छति । ५.२.७५ ।
pārśvenānvicchati | 5.2.75 ।
पार्श्वेन & अन्विच्छति (क्रियापदम्
pārśvena & anvicchati (kriyāpadam
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५.२.७६ ।
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau | 5.2.76 ।
अयःशूलदण्डाजिनाभ्याम् & ठक्ठञौ
ayaḥśūladaṇḍājinābhyām & ṭhakṭhañau
तावतिथं ग्रहणमिति लुग्वा । ५.२.७७ ।
tāvatithaṃ grahaṇamiti lugvā | 5.2.77 ।
तावतिथम् & ग्रहणम् & इति & लुक् & वा
tāvatitham & grahaṇam & iti & luk & vā
स एषां ग्रामणीः । ५.२.७८ ।
sa eṣāṃ grāmaṇīḥ | 5.2.78 ।
सः & एषाम् & ग्रामणीः
saḥ & eṣām & grāmaṇīḥ
शृङ्खलमस्य बन्धनं करभे । ५.२.७९ ।
śṛṅkhalamasya bandhanaṃ karabhe | 5.2.79 ।
शृङ्खलम् & अस्य & बन्धनम् & करभे &
śṛṅkhalam & asya & bandhanam & karabhe &
उत्क उन्मनाः । ५.२.८० ।
utka unmanāḥ | 5.2.80 ।
उत्कः & उन्मनाः
utkaḥ & unmanāḥ
कालप्रयोजनाद्रोगे । ५.२.८१ ।
kālaprayojanādroge | 5.2.81 ।
कालप्रयोजनात् & रोगे &
kālaprayojanāt & roge &
तदस्मिन्नन्नं प्राये संज्ञायाम् । ५.२.८२ ।
tadasminnannaṃ prāye saṃjñāyām | 5.2.82 ।
तत् & अस्मिन् & अन्नम् & प्राये & संज्ञायाम्
tat & asmin & annam & prāye & saṃjñāyām
कुल्माषादञ् । ५.२.८३ ।
kulmāṣādañ | 5.2.83 ।
कुल्माषात् & अञ्
kulmāṣāt & añ
श्रोत्रियंश्छन्दोऽधीते । ५.२.८४ ।
śrotriyaṃśchando'dhīte | 5.2.84 ।
श्रोत्रियन् & छन्दः & अधीते (क्रियापदम्
śrotriyan & chandaḥ & adhīte (kriyāpadam
श्राद्धमनेन भुक्तमिनिठनौ । ५.२.८५ ।
śrāddhamanena bhuktaminiṭhanau | 5.2.85 ।
श्राद्धम् & अनेन & भुक्तम् & इनिठनौ
śrāddham & anena & bhuktam & iniṭhanau
पूर्वादिनिः । ५.२.८६ ।
pūrvādiniḥ | 5.2.86 ।
पूर्वात् & इनिः
pūrvāt & iniḥ
सपूर्वाच्च । ५.२.८७ ।
sapūrvācca | 5.2.87 ।
सपूर्वात् & च
sapūrvāt & ca
इष्टादिभ्यश्च । ५.२.८८ ।
iṣṭādibhyaśca | 5.2.88 ।
इष्टादिभ्यः & च &
iṣṭādibhyaḥ & ca &
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि । ५.२.८९ ।
chandasi paripanthiparipariṇau paryavasthātari | 5.2.89 ।
छन्दसि & परिपन्थिपरिपरिणौ & पर्यवस्थातरि
chandasi & paripanthiparipariṇau & paryavasthātari
अनुपद्यन्वेष्टा । ५.२.९० ।
anupadyanveṣṭā | 5.2.90 ।
अनुपदी & अन्वेष्टा
anupadī & anveṣṭā
साक्षाद्द्रष्टरि संज्ञायाम् । ५.२.९१ ।
sākṣāddraṣṭari saṃjñāyām | 5.2.91 ।
साक्षात् & द्रष्टरि & संज्ञायाम् &
sākṣāt & draṣṭari & saṃjñāyām &
क्षेत्रियच् परक्षेत्रे चिकित्स्यः । ५.२.९२ ।
kṣetriyac parakṣetre cikitsyaḥ | 5.2.92 ।
क्षेत्रियच् & परक्षेत्रे & चिकित्स्यः
kṣetriyac & parakṣetre & cikitsyaḥ
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्इन्द्रदत्तमिति वा । ५.२.९३ ।
'indriyamindraliṃgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattamiti vā | 5.2.93 ।
इन्द्रियम् & इन्द्रलिङ्गम् & इन्द्रदृष्टम् & इन्द्रसृष्टम् & इन्द्रजुष्टम् & इन्द्रदत्तम् & इति & वा &
indriyam & indraliṅgam & indradṛṣṭam & indrasṛṣṭam & indrajuṣṭam & indradattam & iti & vā &
तदस्यास्त्यस्मिन्निति मतुप् । ५.२.९४ ।
tadasyāstyasminniti matup | 5.2.94 ।
तत् & अस्य & अस्ति (क्रियापदम्) अस्मिन् & इति & मतुप्
tat & asya & asti (kriyāpadam) asmin & iti & matup
रसादिभ्यश्च । ५.२.९५ ।
rasādibhyaśca | 5.2.95 ।
रसादिभ्यः & च &
rasādibhyaḥ & ca &
प्राणिस्थादातो लजन्यतरस्याम् । ५.२.९६ ।
prāṇisthādāto lajanyatarasyām | 5.2.96 ।
प्राणिस्थात् & आतः & लच् & अन्यतरस्याम् &
prāṇisthāt & ātaḥ & lac & anyatarasyām &
सिध्मादिभ्यश्च । ५.२.९७ ।
sidhmādibhyaśca | 5.2.97 ।
सिध्मादिभ्यः & च &
sidhmādibhyaḥ & ca &
वत्सांसाभ्यां कामबले । ५.२.९८ ।
vatsāṃsābhyāṃ kāmabale | 5.2.98 ।
वत्सांसाभ्याम् & कामबले &
vatsāṃsābhyām & kāmabale &
फेनादिलच् च । ५.२.९९ ।
phenādilac ca | 5.2.99 ।
फेनात् & इलच् & च &
phenāt & ilac & ca &
लोमादिपामादिपिच्छादिभ्यः शनेलचः । ५.२.१०० ।
lomādipāmādipicchādibhyaḥ śanelacaḥ | 5.2.100 ।
लोमादिपामादिपिच्छादिभ्यः & शनेलचः
lomādipāmādipicchādibhyaḥ & śanelacaḥ
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः । ५.२.१०१ ।
prajñāśraddhā'rcāvṛttibhyo ṇaḥ | 5.2.101 ।
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः & णः
prajñāśraddhā'rcāvṛttibhyaḥ & ṇaḥ
तपःसहस्राभ्यां विनीनी । ५.२.१०२ ।
tapaḥsahasrābhyāṃ vinīnī | 5.2.102 ।
तपःसहस्राभ्याम् & विनीनी
tapaḥsahasrābhyām & vinīnī
अण् च । ५.२.१०३ ।
aṇ ca | 5.2.103 ।
अण् & च &
aṇ & ca &
सिकताशर्कराभ्यां च । ५.२.१०४ ।
sikatāśarkarābhyāṃ ca | 5.2.104 ।
सिकताशर्कराभ्याम् & च &
sikatāśarkarābhyām & ca &
देशे लुबिलचौ च । ५.२.१०५ ।
deśe lubilacau ca | 5.2.105 ।
देशे & लुबिलचौ & च &
deśe & lubilacau & ca &
दन्त उन्नत उरच् । ५.२.१०६ ।
danta unnata urac | 5.2.106 ।
दन्तः & (पञ्चम्यर्थे प्रथमा) उन्नतः & उरच्
dantaḥ & (pañcamyarthe prathamā) unnataḥ & urac
ऊषसुषिमुष्कमधो रः । ५.२.१०७ ।
ūṣasuṣimuṣkamadho raḥ | 5.2.107 ।
ऊषसुषिमुष्कमधः & रः
ūṣasuṣimuṣkamadhaḥ & raḥ
द्युद्रुभ्यां मः । ५.२.१०८ ।
dyudrubhyāṃ maḥ | 5.2.108 ।
द्युद्रुभ्याम् & मः
dyudrubhyām & maḥ
केशाद्वोऽन्यतरस्याम् । ५.२.१०९ ।
keśādvo'nyatarasyām | 5.2.109 ।
केशात् & वः & अन्यतरस्याम् &
keśāt & vaḥ & anyatarasyām &
गाण्ड्यजगात् संज्ञायाम् । ५.२.११० ।
gāṇḍyajagāt saṃjñāyām | 5.2.110 ।
गाण्ड्यजगात् & संज्ञायाम् &
gāṇḍyajagāt & saṃjñāyām &
काण्डाण्डादीरन्नीरचौ । ५.२.१११ ।
kāṇḍāṇḍādīrannīracau | 5.2.111 ।
काण्डाण्डात् & ईरन्नीरचौ
kāṇḍāṇḍāt & īrannīracau
रजःकृष्यासुतिपरिषदो वलच् । ५.२.११२ ।
rajaḥkṛṣyāsutipariṣado valac | 5.2.112 ।
रजःकृष्यासुतिपरिषदः & वलच्
rajaḥkṛṣyāsutipariṣadaḥ & valac
दन्तशिखात् संज्ञायाम् । ५.२.११३ ।
dantaśikhāt saṃjñāyām | 5.2.113 ।
दन्तशिखात् & संज्ञायाम् &
dantaśikhāt & saṃjñāyām &
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः । ५.२.११४ ।
jyotsnātamisrāśṛṅgiṇojasvinnūrjasvalagominmalinamalīmasāḥ | 5.2.114 ।
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः
jyotsnātamisrāśṛṅgiṇojasvinnūrjasvalagominmalinamalīmasāḥ
अत इनिठनौ । ५.२.११५ ।
ata iniṭhanau | 5.2.115 ।
अतः & इनिठनौ
ataḥ & iniṭhanau
व्रीह्यादिभ्यश्च । ५.२.११६ ।
vrīhyādibhyaśca | 5.2.116 ।
व्रीह्यादिभ्यः & च
vrīhyādibhyaḥ & ca
तुन्दादिभ्य इलच् च । ५.२.११७ ।
tundādibhya ilac ca | 5.2.117 ।
तुन्दादिभ्यः & इलच् & च &
tundādibhyaḥ & ilac & ca &
एकगोपूर्वाट्ठञ् नित्यम् । ५.२.११८ ।
ekagopūrvāṭṭhañ nityam | 5.2.118 ।
एकगोपूर्वात् & ठञ् & नित्यम्
ekagopūrvāt & ṭhañ & nityam
शतसहस्रान्ताच्च निष्कात् । ५.२.११९ ।
śatasahasrāntācca niṣkāt | 5.2.119 ।
शतसहस्रान्तात् & च & निष्कात् &
śatasahasrāntāt & ca & niṣkāt &
रूपादाहतप्रशंसयोरप् । ५.२.१२० ।
rūpādāhatapraśaṃsayorap | 5.2.120 ।
रूपात् & आहतप्रशंसयोः & यप्
rūpāt & āhatapraśaṃsayoḥ & yap
अस्मायामेधास्रजो विनिः । ५.२.१२१ ।
asmāyāmedhāsrajo viniḥ | 5.2.121 ।
अस्मायामेधास्रजः & विनिः
asmāyāmedhāsrajaḥ & viniḥ
बहुलं छन्दसि । ५.२.१२२ ।
bahulaṃ chandasi | 5.2.122 ।
बहुलम् & छन्दसि
bahulam & chandasi
ऊर्णाया युस् । ५.२.१२३ ।
ūrṇāyā yus | 5.2.123 ।
ऊर्णायाः & युस्
ūrṇāyāḥ & yus
वाचो ग्मिनिः । ५.२.१२४ ।
vāco gminiḥ | 5.2.124 ।
वाचः & ग्मिनिः
vācaḥ & gminiḥ
आलजाटचौ बहुभाषिणि । ५.२.१२५ ।
ālajāṭacau bahubhāṣiṇi | 5.2.125 ।
आलजाटचौ & बहुभाषिणि
ālajāṭacau & bahubhāṣiṇi
स्वामिन्नैश्वर्ये । ५.२.१२६ ।
svāminnaiśvarye | 5.2.126 ।
स्वामिन् & ऐश्वर्ये &
svāmin & aiśvarye &
अर्शआदिभ्योऽच् । ५.२.१२७ ।
arśaādibhyo'c | 5.2.127 ।
अर्शआदिभ्यः & अच्
arśaādibhyaḥ & ac
द्वंद्वोपतापगर्ह्यात् प्राणिस्थादिनिः । ५.२.१२८ ।
dvaṃdvopatāpagarhyāt prāṇisthādiniḥ | 5.2.128 ।
द्वन्द्वोपतापगर्ह्यात् & प्राणिस्थात् & इनिः
dvandvopatāpagarhyāt & prāṇisthāt & iniḥ
वातातिसाराभ्यां कुक् च । ५.२.१२९ ।
vātātisārābhyāṃ kuk ca | 5.2.129 ।
वातातिसाराभ्याम् & कुक् & च &
vātātisārābhyām & kuk & ca &
वयसि पूरणात् । ५.२.१३० ।
vayasi pūraṇāt | 5.2.130 ।
वयसि & पूरणात्
vayasi & pūraṇāt
सुखादिभ्यश्च । ५.२.१३१ ।
sukhādibhyaśca | 5.2.131 ।
सुखादिभ्यः & च &
sukhādibhyaḥ & ca &
धर्मशीलवर्णान्ताच्च । ५.२.१३२ ।
dharmaśīlavarṇāntācca | 5.2.132 ।
धर्मशीलवर्णान्तात् & च &
dharmaśīlavarṇāntāt & ca &
हस्ताज्जातौ । ५.२.१३३ ।
hastājjātau | 5.2.133 ।
हस्तात् & जातौ
hastāt & jātau
वर्णाद्ब्रह्मचारिणि । ५.२.१३४ ।
varṇādbrahmacāriṇi | 5.2.134 ।
वर्णात् & ब्रह्मचारिणि
varṇāt & brahmacāriṇi
पुष्करादिभ्यो देशे । ५.२.१३५ ।
puṣkarādibhyo deśe | 5.2.135 ।
पुष्करादिभ्यः & देशे &
puṣkarādibhyaḥ & deśe &
बलादिभ्यो मतुबन्यतरस्याम् । ५.२.१३६ ।
balādibhyo matubanyatarasyām | 5.2.136 ।
बलादिभ्यः & मतुप् & अन्यतरस्याम् &
balādibhyaḥ & matup & anyatarasyām &
संज्ञायां मन्माभ्याम्.ह् । ५.२.१३७ ।
saṃjñāyāṃ manmābhyām.h | 5.2.137 ।
संज्ञायाम् & मन्माभ्याम्
saṃjñāyām & manmābhyām
कंशंभ्यां बभयुस्तितुतयसः । ५.२.१३८ ।
kaṃśaṃbhyāṃ babhayustitutayasaḥ | 5.2.138 ।
कंशंभ्याम् & बभयुस्तितुतयसः
kaṃśaṃbhyām & babhayustitutayasaḥ
तुन्दिवलिवटेर्भः । ५.२.१३९ ।
tundivalivaṭerbhaḥ | 5.2.139 ।
तुन्दिवलिवटेः & भः
tundivalivaṭeḥ & bhaḥ
अहंशुभमोर्युस् । ५.२.१४० ।
ahaṃśubhamoryus | 5.2.140 ।
अहंशुभमोः & युस्
ahaṃśubhamoḥ & yus
धान्यानां भवने क्षेत्रे खञ् । ५.२.१ ।
dhānyānāṃ bhavane kṣetre khañ | 5.2.1 ।
धान्यानाम् & भवने & क्षेत्रे & खञ्
dhānyānām & bhavane & kṣetre & khañ
व्रीहिशाल्योर्ढक् । ५.२.२ ।
vrīhiśālyorḍhak | 5.2.2 ।
व्रीहिशाल्योः & ढक्
vrīhiśālyoḥ & ḍhak
यवयवकषष्टिकादत् । ५.२.३ ।
yavayavakaṣaṣṭikādat | 5.2.3 ।
यवयवकषष्टिकात् & यत्
yavayavakaṣaṣṭikāt & yat
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः । ५.२.४ ।
vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ | 5.2.4 ।
विभाषा & तिलमाषोमाभङ्गाऽणुभ्यः
vibhāṣā & tilamāṣomābhaṅgā'ṇubhyaḥ
सर्वचर्मणः कृतः खखञौ । ५.२.५ ।
sarvacarmaṇaḥ kṛtaḥ khakhañau | 5.2.5 ।
सर्वचर्मणः & कृतः & खखञौ
sarvacarmaṇaḥ & kṛtaḥ & khakhañau
यथामुखसंमुखस्य दर्शनः खः । ५.२.६ ।
yathāmukhasaṃmukhasya darśanaḥ khaḥ | 5.2.6 ।
यथामुखसम्मुखस्य & दर्शनः & खः
yathāmukhasammukhasya & darśanaḥ & khaḥ
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । ५.२.७ ।
tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti | 5.2.7 ।
तत् & सर्वादेः & पथ्यङ्गकर्मपत्रपात्रम् & व्याप्नोति (क्रियापदम्
tat & sarvādeḥ & pathyaṅgakarmapatrapātram & vyāpnoti (kriyāpadam
आप्रपदं प्राप्नोति । ५.२.८ ।
āprapadaṃ prāpnoti | 5.2.8 ।
आप्रपदम् & प्राप्नोति (क्रियापदम्
āprapadam & prāpnoti (kriyāpadam
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । ५.२.९ ।
anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu | 5.2.9 ।
अनुपदसर्वान्नायानयम् & बद्धाभक्षयतिनेयेषु &
anupadasarvānnāyānayam & baddhābhakṣayatineyeṣu &
परोवरपरम्परपुत्रपौत्रमनुभवति । ५.२.१० ।
parovaraparamparaputrapautramanubhavati | 5.2.10 ।
परोवरपरम्परपुत्रपौत्रम् & अनुभवति (क्रियापदम्
parovaraparamparaputrapautram & anubhavati (kriyāpadam
अवारपारात्यन्तानुकामं गामी । ५.२.११ ।
avārapārātyantānukāmaṃ gāmī | 5.2.11 ।
अवारपारात्यन्तानुकामम् & गामी
avārapārātyantānukāmam & gāmī
समांसमां विजायते । ५.२.१२ ।
samāṃsamāṃ vijāyate | 5.2.12 ।
समांसमाम् & विजायते &
samāṃsamām & vijāyate &
अद्यश्वीनाऽवष्टब्धे । ५.२.१३ ।
adyaśvīnā'vaṣṭabdhe | 5.2.13 ।
अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे &
adyaśvīna (luptaprathamāntanirdeśaḥ) avaṣṭabdhe &
आगवीनः । ५.२.१४ ।
āgavīnaḥ | 5.2.14 ।
आगवीनः
āgavīnaḥ
अनुग्वलंगामी । ५.२.१५ ।
anugvalaṃgāmī | 5.2.15 ।
अनुगु & अलंगामी
anugu & alaṃgāmī
अध्वनो यत्खौ । ५.२.१६ ।
adhvano yatkhau | 5.2.16 ।
अध्वनः & यत्खौ
adhvanaḥ & yatkhau
अभ्यमित्राच्छ च । ५.२.१७ ।
abhyamitrāccha ca | 5.2.17 ।
अभ्यमित्रात् & छ (लुप्तप्रथमान्तनिर्देशः) च &
abhyamitrāt & cha (luptaprathamāntanirdeśaḥ) ca &
गोष्ठात् खञ् भूतपूर्वे । ५.२.१८ ।
goṣṭhāt khañ bhūtapūrve | 5.2.18 ।
गोष्ठात् & खञ् & भूतपूर्वे &
goṣṭhāt & khañ & bhūtapūrve &
अश्वस्यैकाहगमः । ५.२.१९ ।
aśvasyaikāhagamaḥ | 5.2.19 ।
अश्वस्य & एकाहगमः
aśvasya & ekāhagamaḥ
शालीनकौपीने अधृष्टाकार्ययोः । ५.२.२० ।
śālīnakaupīne adhṛṣṭākāryayoḥ | 5.2.20 ।
शालीनकौपीने & अधृष्टाकार्ययोः
śālīnakaupīne & adhṛṣṭākāryayoḥ
व्रातेन जीवति । ५.२.२१ ।
vrātena jīvati | 5.2.21 ।
व्रातेन & जीवति (क्रियापदम्
vrātena & jīvati (kriyāpadam
साप्तपदीनं सख्यम् । ५.२.२२ ।
sāptapadīnaṃ sakhyam | 5.2.22 ।
साप्तपदीनम् & सख्यम्
sāptapadīnam & sakhyam
हैयंगवीनं संज्ञायाम् । ५.२.२३ ।
haiyaṃgavīnaṃ saṃjñāyām | 5.2.23 ।
हैयङ्गवीनम् & संज्ञायाम् &
haiyaṅgavīnam & saṃjñāyām &
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ । ५.२.२४ ।
tasya pākamūle pīlvadikarṇādibhyaḥ kuṇabjāhacau | 5.2.24 ।
तस्य & पाकमूले & पील्वदिकर्णादिभ्यः & कुणब्जाहचौ
tasya & pākamūle & pīlvadikarṇādibhyaḥ & kuṇabjāhacau
पक्षात्तिः । ५.२.२५ ।
pakṣāttiḥ | 5.2.25 ।
पक्षात् & तिः
pakṣāt & tiḥ
तेन वित्तश्चुञ्चुप्चणपौ । ५.२.२६ ।
tena vittaścuñcupcaṇapau | 5.2.26 ।
तेन & वित्तः & चुञ्चुप्चणपौ
tena & vittaḥ & cuñcupcaṇapau
विनञ्भ्यां नानाञौ नसह । ५.२.२७ ।
vinañbhyāṃ nānāñau nasaha | 5.2.27 ।
विनञ्भ्याम् & नानाञौ & नसह
vinañbhyām & nānāñau & nasaha
वेः शालच्छङ्कटचौ । ५.२.२८ ।
veḥ śālacchaṅkaṭacau | 5.2.28 ।
वेः & शालच्छङ्कटचौ
veḥ & śālacchaṅkaṭacau
सम्प्रोदश्च कटच् । ५.२.२९ ।
samprodaśca kaṭac | 5.2.29 ।
सम्प्रोदः & च & कटच्
samprodaḥ & ca & kaṭac
अवात् कुटारच्च । ५.२.३० ।
avāt kuṭāracca | 5.2.30 ।
अवात् & कुटारच् & च &
avāt & kuṭārac & ca &
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः । ५.२.३१ ।
nate nāsikāyāḥ saṃjñāyāṃ ṭīṭañnāṭajbhrāṭacaḥ | 5.2.31 ।
नते & नासिकायाः & संज्ञायाम् & टीटञ्नाटज्भ्राटचः
nate & nāsikāyāḥ & saṃjñāyām & ṭīṭañnāṭajbhrāṭacaḥ
नेर्बिडज्बिरीसचौ । ५.२.३२ ।
nerbiḍajbirīsacau | 5.2.32 ।
नेः & बिडज्बिरीसचौ
neḥ & biḍajbirīsacau
इनच्पिटच्चिकचि च । ५.२.३३ ।
inacpiṭaccikaci ca | 5.2.33 ।
इनच्पिटच् & चिकचि (लुप्तप्रथमान्तनिर्देशः) च &
inacpiṭac & cikaci (luptaprathamāntanirdeśaḥ) ca &
उपाधिभ्यां त्यकन्नासन्नारूढयोः । ५.२.३४ ।
upādhibhyāṃ tyakannāsannārūḍhayoḥ | 5.2.34 ।
उपाधिभ्याम् & त्यकन् & आसन्नारूढयोः
upādhibhyām & tyakan & āsannārūḍhayoḥ
कर्मणि घटोऽठच् । ५.२.३५ ।
karmaṇi ghaṭo'ṭhac | 5.2.35 ।
कर्मणि & घटः & अठच्
karmaṇi & ghaṭaḥ & aṭhac
तदस्य संजातं तारकाऽऽदिभ्य इतच् । ५.२.३६ ।
tadasya saṃjātaṃ tārakā''dibhya itac | 5.2.36 ।
तत् & अस्य & संजातम् & तारकाऽऽदिभ्यः & इतच्
tat & asya & saṃjātam & tārakā''dibhyaḥ & itac
प्रमाणे द्वयसज्दघ्नञ्मात्रचः । ५.२.३७ ।
pramāṇe dvayasajdaghnañmātracaḥ | 5.2.37 ।
प्रमाणे & द्वयसज्दघ्नञ्मात्रचः
pramāṇe & dvayasajdaghnañmātracaḥ
पुरुषहस्तिभ्यामण् च । ५.२.३८ ।
puruṣahastibhyāmaṇ ca | 5.2.38 ।
पुरुषहस्तिभ्याम् & अण् & च &
puruṣahastibhyām & aṇ & ca &
यद्तदेतेभ्यः परिमाणे वतुप् । ५.२.३९ ।
yadtadetebhyaḥ parimāṇe vatup | 5.2.39 ।
यत्तदेतेभ्यः & परिमाणे & वतुप्
yattadetebhyaḥ & parimāṇe & vatup
किमिदंभ्यां वो घः । ५.२.४० ।
kimidaṃbhyāṃ vo ghaḥ | 5.2.40 ।
किमिदम्भ्याम् & वः & घः
kimidambhyām & vaḥ & ghaḥ
किमः संख्यापरिमाणे डति च । ५.२.४१ ।
kimaḥ saṃkhyāparimāṇe ḍati ca | 5.2.41 ।
किमः & संख्यापरिमाणे & डति (लुप्तप्रथमान्तनिर्देशः) च &
kimaḥ & saṃkhyāparimāṇe & ḍati (luptaprathamāntanirdeśaḥ) ca &
संख्याया अवयवे तयप् । ५.२.४२ ।
saṃkhyāyā avayave tayap | 5.2.42 ।
संख्यायाः & अवयवे & तयप्
saṃkhyāyāḥ & avayave & tayap
द्वित्रिभ्यां तयस्यायज्वा । ५.२.४३ ।
dvitribhyāṃ tayasyāyajvā | 5.2.43 ।
द्वित्रिभ्याम् & तयस्य & अयच् & वा
dvitribhyām & tayasya & ayac & vā
उभादुदात्तो नित्यम् । ५.२.४४ ।
ubhādudātto nityam | 5.2.44 ।
उभात् & उदात्तः & नित्यम्
ubhāt & udāttaḥ & nityam
तदस्मिन्नधिकमिति दशान्ताड्डः । ५.२.४५ ।
tadasminnadhikamiti daśāntāḍḍaḥ | 5.2.45 ।
तद् & अस्मिन् & अधिकम् & इति & दशान्तात् & डः
tad & asmin & adhikam & iti & daśāntāt & ḍaḥ
शदन्तविंशतेश्च । ५.२.४६ ।
śadantaviṃśateśca | 5.2.46 ।
शदन्तविंशतेः & च
śadantaviṃśateḥ & ca
संख्याया गुणस्य निमाने मयट् । ५.२.४७ ।
saṃkhyāyā guṇasya nimāne mayaṭ | 5.2.47 ।
संख्यायाः & गुणस्य & निमाने & मयट्
saṃkhyāyāḥ & guṇasya & nimāne & mayaṭ
तस्य पूरणे डट् । ५.२.४८ ।
tasya pūraṇe ḍaṭ | 5.2.48 ।
तस्य & पूरणे & डट्
tasya & pūraṇe & ḍaṭ
नान्तादसंख्याऽऽदेर्मट् । ५.२.४९ ।
nāntādasaṃkhyā''dermaṭ | 5.2.49 ।
नान्तात् & असङ्ख्यादेः & मट्
nāntāt & asaṅkhyādeḥ & maṭ
थट् च च्छन्दसि । ५.२.५० ।
thaṭ ca cchandasi | 5.2.50 ।
थट् & च & छन्दसि &
thaṭ & ca & chandasi &
षट्कतिकतिपयचतुरां थुक् । ५.२.५१ ।
ṣaṭkatikatipayacaturāṃ thuk | 5.2.51 ।
षट्कतिकतिपयचतुराम् & थुक्
ṣaṭkatikatipayacaturām & thuk
बहुपूगगणसंघस्य तिथुक् । ५.२.५२ ।
bahupūgagaṇasaṃghasya tithuk | 5.2.52 ।
बहुपूगगणसङ्घस्य & तिथुक्
bahupūgagaṇasaṅghasya & tithuk
वतोरिथुक् । ५.२.५३ ।
vatorithuk | 5.2.53 ।
वतोः & इथुक्
vatoḥ & ithuk
द्वेस्तीयः । ५.२.५४ ।
dvestīyaḥ | 5.2.54 ।
द्वेः & तीयः
dveḥ & tīyaḥ
त्रेः सम्प्रसारणम् च । ५.२.५५ ।
treḥ samprasāraṇam ca | 5.2.55 ।
त्रेः & सम्प्रसारणम् & च &
treḥ & samprasāraṇam & ca &
विंशत्यादिभ्यस्तमडन्यतरस्याम् । ५.२.५६ ।
viṃśatyādibhyastamaḍanyatarasyām | 5.2.56 ।
विंशत्यादिभ्यः & तमट् & अन्यतरस्याम् &
viṃśatyādibhyaḥ & tamaṭ & anyatarasyām &
नित्यं शतादिमासार्धमाससंवत्सराच्च । ५.२.५७ ।
nityaṃ śatādimāsārdhamāsasaṃvatsarācca | 5.2.57 ।
नित्यम् & शतादिमासार्धमाससंवत्सरात् & च &
nityam & śatādimāsārdhamāsasaṃvatsarāt & ca &
षष्ट्यादेश्चासंख्याऽऽदेः । ५.२.५८ ।
ṣaṣṭyādeścāsaṃkhyā''deḥ | 5.2.58 ।
षष्ट्यादेः & च & आसङ्ख्याऽऽदेः
ṣaṣṭyādeḥ & ca & āsaṅkhyā''deḥ
मतौ च्छः सूक्तसाम्नोः । ५.२.५९ ।
matau cchaḥ sūktasāmnoḥ | 5.2.59 ।
मतौ & छः & सूक्तसाम्नोः
matau & chaḥ & sūktasāmnoḥ
अध्यायानुवाकयोर्लुक् । ५.२.६० ।
adhyāyānuvākayorluk | 5.2.60 ।
अध्यायानुवाकयोः & लुक्
adhyāyānuvākayoḥ & luk
विमुक्तादिभ्योऽण् । ५.२.६१ ।
vimuktādibhyo'ṇ | 5.2.61 ।
विमुक्तादिभ्यः & अण्
vimuktādibhyaḥ & aṇ
गोषदादिभ्यो वुन् । ५.२.६२ ।
goṣadādibhyo vun | 5.2.62 ।
गोषदादिभ्यः & वुन्
goṣadādibhyaḥ & vun
तत्र कुशलः पथः । ५.२.६३ ।
tatra kuśalaḥ pathaḥ | 5.2.63 ।
तत्र & कुशलः & पथः
tatra & kuśalaḥ & pathaḥ
आकर्षादिभ्यः कन् । ५.२.६४ ।
ākarṣādibhyaḥ kan | 5.2.64 ।
आकर्षादिभ्यः & कन्
ākarṣādibhyaḥ & kan
धनहिरण्यात् कामे । ५.२.६५ ।
dhanahiraṇyāt kāme | 5.2.65 ।
धनहिरण्यात् & कामे &
dhanahiraṇyāt & kāme &
स्वाङ्गेभ्यः प्रसिते । ५.२.६६ ।
svāṅgebhyaḥ prasite | 5.2.66 ।
स्वाङ्गेभ्यः & प्रसिते &
svāṅgebhyaḥ & prasite &
उदराट्ठगाद्यूने । ५.२.६७ ।
udarāṭṭhagādyūne | 5.2.67 ।
उदरात् & ठक् & आद्यूने &
udarāt & ṭhak & ādyūne &
सस्येन परिजातः । ५.२.६८ ।
sasyena parijātaḥ | 5.2.68 ।
सस्येन & परिजातः
sasyena & parijātaḥ
अंशं हारी । ५.२.६९ ।
aṃśaṃ hārī | 5.2.69 ।
अंशम् & हारी
aṃśam & hārī
तन्त्रादचिरापहृते । ५.२.७० ।
tantrādacirāpahṛte | 5.2.70 ।
तन्त्रात् & अचिरापहृते &
tantrāt & acirāpahṛte &
ब्राह्मणकोष्णिके संज्ञायाम् । ५.२.७१ ।
brāhmaṇakoṣṇike saṃjñāyām | 5.2.71 ।
ब्राह्मणकोष्णिके & संज्ञायाम् &
brāhmaṇakoṣṇike & saṃjñāyām &
शीतोष्णाभ्यां कारिणि । ५.२.७२ ।
śītoṣṇābhyāṃ kāriṇi | 5.2.72 ।
शीतोष्णाभ्याम् & कारिणि
śītoṣṇābhyām & kāriṇi
अधिकम् । ५.२.७३ ।
adhikam | 5.2.73 ।
अधिकम्
adhikam
अनुकाभिकाभीकः कमिता । ५.२.७४ ।
anukābhikābhīkaḥ kamitā | 5.2.74 ।
अनुकाभिकाभीकः & कमिता
anukābhikābhīkaḥ & kamitā
पार्श्वेनान्विच्छति । ५.२.७५ ।
pārśvenānvicchati | 5.2.75 ।
पार्श्वेन & अन्विच्छति (क्रियापदम्
pārśvena & anvicchati (kriyāpadam
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५.२.७६ ।
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau | 5.2.76 ।
अयःशूलदण्डाजिनाभ्याम् & ठक्ठञौ
ayaḥśūladaṇḍājinābhyām & ṭhakṭhañau
तावतिथं ग्रहणमिति लुग्वा । ५.२.७७ ।
tāvatithaṃ grahaṇamiti lugvā | 5.2.77 ।
तावतिथम् & ग्रहणम् & इति & लुक् & वा
tāvatitham & grahaṇam & iti & luk & vā
स एषां ग्रामणीः । ५.२.७८ ।
sa eṣāṃ grāmaṇīḥ | 5.2.78 ।
सः & एषाम् & ग्रामणीः
saḥ & eṣām & grāmaṇīḥ
शृङ्खलमस्य बन्धनं करभे । ५.२.७९ ।
śṛṅkhalamasya bandhanaṃ karabhe | 5.2.79 ।
शृङ्खलम् & अस्य & बन्धनम् & करभे &
śṛṅkhalam & asya & bandhanam & karabhe &
उत्क उन्मनाः । ५.२.८० ।
utka unmanāḥ | 5.2.80 ।
उत्कः & उन्मनाः
utkaḥ & unmanāḥ
कालप्रयोजनाद्रोगे । ५.२.८१ ।
kālaprayojanādroge | 5.2.81 ।
कालप्रयोजनात् & रोगे &
kālaprayojanāt & roge &
तदस्मिन्नन्नं प्राये संज्ञायाम् । ५.२.८२ ।
tadasminnannaṃ prāye saṃjñāyām | 5.2.82 ।
तत् & अस्मिन् & अन्नम् & प्राये & संज्ञायाम्
tat & asmin & annam & prāye & saṃjñāyām
कुल्माषादञ् । ५.२.८३ ।
kulmāṣādañ | 5.2.83 ।
कुल्माषात् & अञ्
kulmāṣāt & añ
श्रोत्रियंश्छन्दोऽधीते । ५.२.८४ ।
śrotriyaṃśchando'dhīte | 5.2.84 ।
श्रोत्रियन् & छन्दः & अधीते (क्रियापदम्
śrotriyan & chandaḥ & adhīte (kriyāpadam
श्राद्धमनेन भुक्तमिनिठनौ । ५.२.८५ ।
śrāddhamanena bhuktaminiṭhanau | 5.2.85 ।
श्राद्धम् & अनेन & भुक्तम् & इनिठनौ
śrāddham & anena & bhuktam & iniṭhanau
पूर्वादिनिः । ५.२.८६ ।
pūrvādiniḥ | 5.2.86 ।
पूर्वात् & इनिः
pūrvāt & iniḥ
सपूर्वाच्च । ५.२.८७ ।
sapūrvācca | 5.2.87 ।
सपूर्वात् & च
sapūrvāt & ca
इष्टादिभ्यश्च । ५.२.८८ ।
iṣṭādibhyaśca | 5.2.88 ।
इष्टादिभ्यः & च &
iṣṭādibhyaḥ & ca &
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि । ५.२.८९ ।
chandasi paripanthiparipariṇau paryavasthātari | 5.2.89 ।
छन्दसि & परिपन्थिपरिपरिणौ & पर्यवस्थातरि
chandasi & paripanthiparipariṇau & paryavasthātari
अनुपद्यन्वेष्टा । ५.२.९० ।
anupadyanveṣṭā | 5.2.90 ।
अनुपदी & अन्वेष्टा
anupadī & anveṣṭā
साक्षाद्द्रष्टरि संज्ञायाम् । ५.२.९१ ।
sākṣāddraṣṭari saṃjñāyām | 5.2.91 ।
साक्षात् & द्रष्टरि & संज्ञायाम् &
sākṣāt & draṣṭari & saṃjñāyām &
क्षेत्रियच् परक्षेत्रे चिकित्स्यः । ५.२.९२ ।
kṣetriyac parakṣetre cikitsyaḥ | 5.2.92 ।
क्षेत्रियच् & परक्षेत्रे & चिकित्स्यः
kṣetriyac & parakṣetre & cikitsyaḥ
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्इन्द्रदत्तमिति वा । ५.२.९३ ।
'indriyamindraliṃgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattamiti vā | 5.2.93 ।
इन्द्रियम् & इन्द्रलिङ्गम् & इन्द्रदृष्टम् & इन्द्रसृष्टम् & इन्द्रजुष्टम् & इन्द्रदत्तम् & इति & वा &
indriyam & indraliṅgam & indradṛṣṭam & indrasṛṣṭam & indrajuṣṭam & indradattam & iti & vā &
तदस्यास्त्यस्मिन्निति मतुप् । ५.२.९४ ।
tadasyāstyasminniti matup | 5.2.94 ।
तत् & अस्य & अस्ति (क्रियापदम्) अस्मिन् & इति & मतुप्
tat & asya & asti (kriyāpadam) asmin & iti & matup
रसादिभ्यश्च । ५.२.९५ ।
rasādibhyaśca | 5.2.95 ।
रसादिभ्यः & च &
rasādibhyaḥ & ca &
प्राणिस्थादातो लजन्यतरस्याम् । ५.२.९६ ।
prāṇisthādāto lajanyatarasyām | 5.2.96 ।
प्राणिस्थात् & आतः & लच् & अन्यतरस्याम् &
prāṇisthāt & ātaḥ & lac & anyatarasyām &
सिध्मादिभ्यश्च । ५.२.९७ ।
sidhmādibhyaśca | 5.2.97 ।
सिध्मादिभ्यः & च &
sidhmādibhyaḥ & ca &
वत्सांसाभ्यां कामबले । ५.२.९८ ।
vatsāṃsābhyāṃ kāmabale | 5.2.98 ।
वत्सांसाभ्याम् & कामबले &
vatsāṃsābhyām & kāmabale &
फेनादिलच् च । ५.२.९९ ।
phenādilac ca | 5.2.99 ।
फेनात् & इलच् & च &
phenāt & ilac & ca &
लोमादिपामादिपिच्छादिभ्यः शनेलचः । ५.२.१०० ।
lomādipāmādipicchādibhyaḥ śanelacaḥ | 5.2.100 ।
लोमादिपामादिपिच्छादिभ्यः & शनेलचः
lomādipāmādipicchādibhyaḥ & śanelacaḥ
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः । ५.२.१०१ ।
prajñāśraddhā'rcāvṛttibhyo ṇaḥ | 5.2.101 ।
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः & णः
prajñāśraddhā'rcāvṛttibhyaḥ & ṇaḥ
तपःसहस्राभ्यां विनीनी । ५.२.१०२ ।
tapaḥsahasrābhyāṃ vinīnī | 5.2.102 ।
तपःसहस्राभ्याम् & विनीनी
tapaḥsahasrābhyām & vinīnī
अण् च । ५.२.१०३ ।
aṇ ca | 5.2.103 ।
अण् & च &
aṇ & ca &
सिकताशर्कराभ्यां च । ५.२.१०४ ।
sikatāśarkarābhyāṃ ca | 5.2.104 ।
सिकताशर्कराभ्याम् & च &
sikatāśarkarābhyām & ca &
देशे लुबिलचौ च । ५.२.१०५ ।
deśe lubilacau ca | 5.2.105 ।
देशे & लुबिलचौ & च &
deśe & lubilacau & ca &
दन्त उन्नत उरच् । ५.२.१०६ ।
danta unnata urac | 5.2.106 ।
दन्तः & (पञ्चम्यर्थे प्रथमा) उन्नतः & उरच्
dantaḥ & (pañcamyarthe prathamā) unnataḥ & urac
ऊषसुषिमुष्कमधो रः । ५.२.१०७ ।
ūṣasuṣimuṣkamadho raḥ | 5.2.107 ।
ऊषसुषिमुष्कमधः & रः
ūṣasuṣimuṣkamadhaḥ & raḥ
द्युद्रुभ्यां मः । ५.२.१०८ ।
dyudrubhyāṃ maḥ | 5.2.108 ।
द्युद्रुभ्याम् & मः
dyudrubhyām & maḥ
केशाद्वोऽन्यतरस्याम् । ५.२.१०९ ।
keśādvo'nyatarasyām | 5.2.109 ।
केशात् & वः & अन्यतरस्याम् &
keśāt & vaḥ & anyatarasyām &
गाण्ड्यजगात् संज्ञायाम् । ५.२.११० ।
gāṇḍyajagāt saṃjñāyām | 5.2.110 ।
गाण्ड्यजगात् & संज्ञायाम् &
gāṇḍyajagāt & saṃjñāyām &
काण्डाण्डादीरन्नीरचौ । ५.२.१११ ।
kāṇḍāṇḍādīrannīracau | 5.2.111 ।
काण्डाण्डात् & ईरन्नीरचौ
kāṇḍāṇḍāt & īrannīracau
रजःकृष्यासुतिपरिषदो वलच् । ५.२.११२ ।
rajaḥkṛṣyāsutipariṣado valac | 5.2.112 ।
रजःकृष्यासुतिपरिषदः & वलच्
rajaḥkṛṣyāsutipariṣadaḥ & valac
दन्तशिखात् संज्ञायाम् । ५.२.११३ ।
dantaśikhāt saṃjñāyām | 5.2.113 ।
दन्तशिखात् & संज्ञायाम् &
dantaśikhāt & saṃjñāyām &
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः । ५.२.११४ ।
jyotsnātamisrāśṛṅgiṇojasvinnūrjasvalagominmalinamalīmasāḥ | 5.2.114 ।
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः
jyotsnātamisrāśṛṅgiṇojasvinnūrjasvalagominmalinamalīmasāḥ
अत इनिठनौ । ५.२.११५ ।
ata iniṭhanau | 5.2.115 ।
अतः & इनिठनौ
ataḥ & iniṭhanau
व्रीह्यादिभ्यश्च । ५.२.११६ ।
vrīhyādibhyaśca | 5.2.116 ।
व्रीह्यादिभ्यः & च
vrīhyādibhyaḥ & ca
तुन्दादिभ्य इलच् च । ५.२.११७ ।
tundādibhya ilac ca | 5.2.117 ।
तुन्दादिभ्यः & इलच् & च &
tundādibhyaḥ & ilac & ca &
एकगोपूर्वाट्ठञ् नित्यम् । ५.२.११८ ।
ekagopūrvāṭṭhañ nityam | 5.2.118 ।
एकगोपूर्वात् & ठञ् & नित्यम्
ekagopūrvāt & ṭhañ & nityam
शतसहस्रान्ताच्च निष्कात् । ५.२.११९ ।
śatasahasrāntācca niṣkāt | 5.2.119 ।
शतसहस्रान्तात् & च & निष्कात् &
śatasahasrāntāt & ca & niṣkāt &
रूपादाहतप्रशंसयोरप् । ५.२.१२० ।
rūpādāhatapraśaṃsayorap | 5.2.120 ।
रूपात् & आहतप्रशंसयोः & यप्
rūpāt & āhatapraśaṃsayoḥ & yap
अस्मायामेधास्रजो विनिः । ५.२.१२१ ।
asmāyāmedhāsrajo viniḥ | 5.2.121 ।
अस्मायामेधास्रजः & विनिः
asmāyāmedhāsrajaḥ & viniḥ
बहुलं छन्दसि । ५.२.१२२ ।
bahulaṃ chandasi | 5.2.122 ।
बहुलम् & छन्दसि
bahulam & chandasi
ऊर्णाया युस् । ५.२.१२३ ।
ūrṇāyā yus | 5.2.123 ।
ऊर्णायाः & युस्
ūrṇāyāḥ & yus
वाचो ग्मिनिः । ५.२.१२४ ।
vāco gminiḥ | 5.2.124 ।
वाचः & ग्मिनिः
vācaḥ & gminiḥ
आलजाटचौ बहुभाषिणि । ५.२.१२५ ।
ālajāṭacau bahubhāṣiṇi | 5.2.125 ।
आलजाटचौ & बहुभाषिणि
ālajāṭacau & bahubhāṣiṇi
स्वामिन्नैश्वर्ये । ५.२.१२६ ।
svāminnaiśvarye | 5.2.126 ।
स्वामिन् & ऐश्वर्ये &
svāmin & aiśvarye &
अर्शआदिभ्योऽच् । ५.२.१२७ ।
arśaādibhyo'c | 5.2.127 ।
अर्शआदिभ्यः & अच्
arśaādibhyaḥ & ac
द्वंद्वोपतापगर्ह्यात् प्राणिस्थादिनिः । ५.२.१२८ ।
dvaṃdvopatāpagarhyāt prāṇisthādiniḥ | 5.2.128 ।
द्वन्द्वोपतापगर्ह्यात् & प्राणिस्थात् & इनिः
dvandvopatāpagarhyāt & prāṇisthāt & iniḥ
वातातिसाराभ्यां कुक् च । ५.२.१२९ ।
vātātisārābhyāṃ kuk ca | 5.2.129 ।
वातातिसाराभ्याम् & कुक् & च &
vātātisārābhyām & kuk & ca &
वयसि पूरणात् । ५.२.१३० ।
vayasi pūraṇāt | 5.2.130 ।
वयसि & पूरणात्
vayasi & pūraṇāt
सुखादिभ्यश्च । ५.२.१३१ ।
sukhādibhyaśca | 5.2.131 ।
सुखादिभ्यः & च &
sukhādibhyaḥ & ca &
धर्मशीलवर्णान्ताच्च । ५.२.१३२ ।
dharmaśīlavarṇāntācca | 5.2.132 ।
धर्मशीलवर्णान्तात् & च &
dharmaśīlavarṇāntāt & ca &
हस्ताज्जातौ । ५.२.१३३ ।
hastājjātau | 5.2.133 ।
हस्तात् & जातौ
hastāt & jātau
वर्णाद्ब्रह्मचारिणि । ५.२.१३४ ।
varṇādbrahmacāriṇi | 5.2.134 ।
वर्णात् & ब्रह्मचारिणि
varṇāt & brahmacāriṇi
पुष्करादिभ्यो देशे । ५.२.१३५ ।
puṣkarādibhyo deśe | 5.2.135 ।
पुष्करादिभ्यः & देशे &
puṣkarādibhyaḥ & deśe &
बलादिभ्यो मतुबन्यतरस्याम् । ५.२.१३६ ।
balādibhyo matubanyatarasyām | 5.2.136 ।
बलादिभ्यः & मतुप् & अन्यतरस्याम् &
balādibhyaḥ & matup & anyatarasyām &
संज्ञायां मन्माभ्याम्.ह् । ५.२.१३७ ।
saṃjñāyāṃ manmābhyām.h | 5.2.137 ।
संज्ञायाम् & मन्माभ्याम्
saṃjñāyām & manmābhyām
कंशंभ्यां बभयुस्तितुतयसः । ५.२.१३८ ।
kaṃśaṃbhyāṃ babhayustitutayasaḥ | 5.2.138 ।
कंशंभ्याम् & बभयुस्तितुतयसः
kaṃśaṃbhyām & babhayustitutayasaḥ
तुन्दिवलिवटेर्भः । ५.२.१३९ ।
tundivalivaṭerbhaḥ | 5.2.139 ।
तुन्दिवलिवटेः & भः
tundivalivaṭeḥ & bhaḥ
अहंशुभमोर्युस् । ५.२.१४० ।
ahaṃśubhamoryus | 5.2.140 ।
अहंशुभमोः & युस्
ahaṃśubhamoḥ & yus