पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च । ५.४.१ ।
pādaśatasya saṃkhyā''dervīpsāyāṃ vun lopaśca | 5.4.1 ।
पादशतस्य & संख्याऽऽदेः & वीप्सायाम् & वुन् & लोपः & च &
pādaśatasya & saṃkhyā''deḥ & vīpsāyām & vun & lopaḥ & ca &
दण्डव्यवसर्गयोश्च । ५.४.२ ।
daṇḍavyavasargayośca | 5.4.2 ।
दण्डव्यवसर्गयोः & च &
daṇḍavyavasargayoḥ & ca &
स्थूलादिभ्यः प्रकारवचने कन् । ५.४.३ ।
sthūlādibhyaḥ prakāravacane kan | 5.4.3 ।
स्थूलादिभ्यः & प्रकारवचने & कन्
sthūlādibhyaḥ & prakāravacane & kan
अनत्यन्तगतौ क्तात् । ५.४.४ ।
anatyantagatau ktāt | 5.4.4 ।
अनत्यन्तगतौ & क्तात् &
anatyantagatau & ktāt &
न सामिवचने । ५.४.५ ।
na sāmivacane | 5.4.5 ।
न & सामिवचने &
na & sāmivacane &
बृहत्या आच्छादने । ५.४.६ ।
bṛhatyā ācchādane | 5.4.6 ।
बृहत्याः & आच्छादने &
bṛhatyāḥ & ācchādane &
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः । ५.४.७ ।
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt khaḥ | 5.4.7 ।
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् & खः
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt & khaḥ
विभाषा अञ्चेरदिक्स्त्रियाम् । ५.४.८ ।
vibhāṣā añceradikstriyām | 5.4.8 ।
विभाषा & अञ्चेः & अदिक्स्त्रियाम् &
vibhāṣā & añceḥ & adikstriyām &
जात्यन्ताच्छ बन्धुनि । ५.४.९ ।
jātyantāccha bandhuni | 5.4.9 ।
जात्यन्तात् & छ (अविभक्त्यन्तनिर्देशः) बन्धुनि
jātyantāt & cha (avibhaktyantanirdeśaḥ) bandhuni
स्थानान्ताद्विभाषा सस्थानेनेति चेत् । ५.४.१० ।
sthānāntādvibhāṣā sasthāneneti cet | 5.4.10 ।
स्थानान्तात् & विभाषा & सस्थानेन् & इति & चेत्
sthānāntāt & vibhāṣā & sasthānen & iti & cet
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ५.४.११ ।
kimettiṅavyayaghādāmvadravyaprakarṣe | 5.4.11 ।
किमेत्तिङव्ययघात् & आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे
kimettiṅavyayaghāt & āmu (luptaprathamāntanirdeśaḥ) adravyaprakarṣe
अमु च च्छन्दसि । ५.४.१२ ।
amu ca cchandasi | 5.4.12 ।
अमु (लुप्तप्रथमान्तनिर्देशः) च & छन्दसि &
amu (luptaprathamāntanirdeśaḥ) ca & chandasi &
अनुगादिनष्ठक् । ५.४.१३ ।
anugādinaṣṭhak | 5.4.13 ।
अनुगादिनः & ठक्
anugādinaḥ & ṭhak
णचः स्त्रियामञ् । ५.४.१४ ।
ṇacaḥ striyāmañ | 5.4.14 ।
णचः & स्त्रियाम् & अञ्
ṇacaḥ & striyām & añ
अणिनुणः । ५.४.१५ ।
aṇinuṇaḥ | 5.4.15 ।
अण् & इनुणः
aṇ & inuṇaḥ
विसारिणो मत्स्ये । ५.४.१६ ।
visāriṇo matsye | 5.4.16 ।
विसारिणः & मत्स्ये &
visāriṇaḥ & matsye &
संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् । ५.४.१७ ।
saṃkhyāyāḥ kriyā'bhyāvṛttigaṇane kṛtvasuc | 5.4.17 ।
संख्यायाः & क्रियाऽभ्यावृत्तिगणने & कृत्वसुच्
saṃkhyāyāḥ & kriyā'bhyāvṛttigaṇane & kṛtvasuc
द्वित्रिचतुर्भ्यः सुच् । ५.४.१८ ।
dvitricaturbhyaḥ suc | 5.4.18 ।
द्वित्रिचतुर्भ्यः & सुच्
dvitricaturbhyaḥ & suc
एकस्य सकृच्च । ५.४.१९ ।
ekasya sakṛcca | 5.4.19 ।
एकस्य & सकृत् & च &
ekasya & sakṛt & ca &
विभाषा बहोर्धाऽविप्रकृष्टकाले । ५.४.२० ।
vibhāṣā bahordhā'viprakṛṣṭakāle | 5.4.20 ।
विभाषा & बहोः & धा & अविप्रकृष्टकाले &
vibhāṣā & bahoḥ & dhā & aviprakṛṣṭakāle &
तत्प्रकृतवचने मयट् । ५.४.२१ ।
tatprakṛtavacane mayaṭ | 5.4.21 ।
तत् & प्रकृतवचने & मयट्
tat & prakṛtavacane & mayaṭ
समूहवच्च बहुषु । ५.४.२२ ।
samūhavacca bahuṣu | 5.4.22 ।
समूहवत् & च & बहुषु
samūhavat & ca & bahuṣu
अनन्तावसथेतिहभेषजाञ्ञ्यः । ५.४.२३ ।
anantāvasathetihabheṣajāññyaḥ | 5.4.23 ।
अनन्तावसथेतिहभेषजात् & ञ्यः
anantāvasathetihabheṣajāt & ñyaḥ
देवतान्तात्तादर्थ्ये यत् । ५.४.२४ ।
devatāntāttādarthye yat | 5.4.24 ।
देवतान्तात् & तादर्थ्ये & यत्
devatāntāt & tādarthye & yat
पादार्घाभ्यां च । ५.४.२५ ।
pādārghābhyāṃ ca | 5.4.25 ।
पादार्घाभ्याम् & च &
pādārghābhyām & ca &
अतिथेर्ञ्यः । ५.४.२६ ।
atitherñyaḥ | 5.4.26 ।
अतिथेः & ञ्यः
atitheḥ & ñyaḥ
देवात्तल् । ५.४.२७ ।
devāttal | 5.4.27 ।
देवात् & तल्
devāt & tal
अवेः कः । ५.४.२८ ।
aveḥ kaḥ | 5.4.28 ।
अवेः & कः
aveḥ & kaḥ
यावादिभ्यः कन् । ५.४.२९ ।
yāvādibhyaḥ kan | 5.4.29 ।
यावादिभ्यः & कन्
yāvādibhyaḥ & kan
लोहितान्मणौ । ५.४.३० ।
lohitānmaṇau | 5.4.30 ।
लोहितात् & मणौ
lohitāt & maṇau
वर्णे चानित्ये । ५.४.३१ ।
varṇe cānitye | 5.4.31 ।
वर्णे & च & अनित्ये &
varṇe & ca & anitye &
रक्ते । ५.४.३२ ।
rakte | 5.4.32 ।
रक्ते &
rakte &
कालाच्च । ५.४.३३ ।
kālācca | 5.4.33 ।
कालात् & च &
kālāt & ca &
विनयादिभ्यष्ठक् । ५.४.३४ ।
vinayādibhyaṣṭhak | 5.4.34 ।
विनयादिभ्यः & ठक्
vinayādibhyaḥ & ṭhak
वाचो व्याहृतार्थायाम् । ५.४.३५ ।
vāco vyāhṛtārthāyām | 5.4.35 ।
वाचः & व्याहृतार्थायाम् &
vācaḥ & vyāhṛtārthāyām &
तद्युक्तात् कर्मणोऽण् । ५.४.३६ ।
tadyuktāt karmaṇo'ṇ | 5.4.36 ।
तद्युक्तात् & कर्मणः & अण्
tadyuktāt & karmaṇaḥ & aṇ
ओषधेरजातौ । ५.४.३७ ।
oṣadherajātau | 5.4.37 ।
ओषधेः & अजातौ
oṣadheḥ & ajātau
प्रज्ञादिभ्यश्च । ५.४.३८ ।
prajñādibhyaśca | 5.4.38 ।
प्रज्ञादिभ्यः & च &
prajñādibhyaḥ & ca &
मृदस्तिकन् । ५.४.३९ ।
mṛdastikan | 5.4.39 ।
मृदः & तिकन्
mṛdaḥ & tikan
सस्नौ प्रशंसायाम् । ५.४.४० ।
sasnau praśaṃsāyām | 5.4.40 ।
सस्नौ & प्रशंसायाम् &
sasnau & praśaṃsāyām &
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । ५.४.४१ ।
vṛkajyeṣṭhābhyāṃ tiltātilau ca cchandasi | 5.4.41 ।
वृकज्येष्ठाभ्याम् & तिल्तातिलौ & च & छन्दसि &
vṛkajyeṣṭhābhyām & tiltātilau & ca & chandasi &
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् । ५.४.४२ ।
bahvalpārthācchas kārakādanyatarasyām | 5.4.42 ।
बह्वल्पार्थात् & शस् & कारकात् & अन्यतरस्याम् &
bahvalpārthāt & śas & kārakāt & anyatarasyām &
संख्यैकवचनाच्च वीप्सायाम् । ५.४.४३ ।
saṃkhyaikavacanācca vīpsāyām | 5.4.43 ।
सङ्ख्यैकवचनात् & च & वीप्सायाम् &
saṅkhyaikavacanāt & ca & vīpsāyām &
प्रतियोगे पञ्चम्यास्तसिः । ५.४.४४ ।
pratiyoge pañcamyāstasiḥ | 5.4.44 ।
प्रतियोगे & पञ्चम्याः & तसिः
pratiyoge & pañcamyāḥ & tasiḥ
अपादाने चाहीयरुहोः । ५.४.४५ ।
apādāne cāhīyaruhoḥ | 5.4.45 ।
अपादाने & च & अहीयरुहोः
apādāne & ca & ahīyaruhoḥ
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः । ५.४.४६ ।
atigrahāvyathanakṣepeṣvakartari tṛtīyāyāḥ | 5.4.46 ।
अतिग्रहाव्यथनक्षेपेषु & अकर्तरि & तृतीयायाः
atigrahāvyathanakṣepeṣu & akartari & tṛtīyāyāḥ
हीयमानपापयोगाच्च । ५.४.४७ ।
hīyamānapāpayogācca | 5.4.47 ।
हीयमानपापयोगात् & च
hīyamānapāpayogāt & ca
षष्ठ्या व्याश्रये । ५.४.४८ ।
ṣaṣṭhyā vyāśraye | 5.4.48 ।
षष्ठ्याः & व्याश्रये &
ṣaṣṭhyāḥ & vyāśraye &
रोगाच्चापनयने । ५.४.४९ ।
rogāccāpanayane | 5.4.49 ।
रोगात् & च & अपनयने &
rogāt & ca & apanayane &
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । ५.४.५० ।
abhūtatadbhāve kṛbhvastiyoge sampadyakartari cviḥ | 5.4.50 ।
अभूततद्भावे & कृभ्वस्तियोगे & सम्पद्यकर्तरि & च्विः
abhūtatadbhāve & kṛbhvastiyoge & sampadyakartari & cviḥ
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । ५.४.५१ ।
arurmanaścakṣuścetorahorajasāṃ lopaśca | 5.4.51 ।
अरुर्मनश्चक्षुश्चेतोरहोरजसाम् & लोपः & च
arurmanaścakṣuścetorahorajasām & lopaḥ & ca
विभाषा साति कार्त्स्न्ये । ५.४.५२ ।
vibhāṣā sāti kārtsnye | 5.4.52 ।
विभाषा & साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये &
vibhāṣā & sāti (luptaprathamāntanirdeśaḥ) kārtsnye &
अभिविधौ सम्पदा च । ५.४.५३ ।
abhividhau sampadā ca | 5.4.53 ।
अभिविधौ & सम्पदा & च &
abhividhau & sampadā & ca &
तदधीनवचने । ५.४.५४ ।
tadadhīnavacane | 5.4.54 ।
तदधीनवचने
tadadhīnavacane
देये त्रा च । ५.४.५५ ।
deye trā ca | 5.4.55 ।
देये & त्रा & च &
deye & trā & ca &
देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् । ५.४.५६ ।
devamanuṣyapuruṣamartyebhyo dvitīyāsaptamyorbahulam | 5.4.56 ।
देवमनुष्यपुरुषमर्त्येभ्यः & द्वितीयासप्तम्योः & बहुलम्
devamanuṣyapuruṣamartyebhyaḥ & dvitīyāsaptamyoḥ & bahulam
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् । ५.४.५७ ।
avyaktānukaraṇāddvyajavarārdhādanitau ḍāc | 5.4.57 ।
अव्यक्तानुकरणात् & द्व्यजवरार्धात् & अनितौ & डाच्
avyaktānukaraṇāt & dvyajavarārdhāt & anitau & ḍāc
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ । ५.४.५८ ।
kṛño dvitīyatṛtīyaśambabījāt kṛṣau | 5.4.58 ।
कृञः & द्वितीयतृतीयशम्बबीजात् & कृषौ
kṛñaḥ & dvitīyatṛtīyaśambabījāt & kṛṣau
संख्यायाश्च गुणान्तायाः । ५.४.५९ ।
saṃkhyāyāśca guṇāntāyāḥ | 5.4.59 ।
सङ्ख्यायाः & च & गुणान्तायाः
saṅkhyāyāḥ & ca & guṇāntāyāḥ
समयाच्च यापनायाम् । ५.४.६० ।
samayācca yāpanāyām | 5.4.60 ।
समयात् & च & यापनायाम्
samayāt & ca & yāpanāyām
सपत्त्रनिष्पत्रादतिव्यथने । ५.४.६१ ।
sapattraniṣpatrādativyathane | 5.4.61 ।
सपत्रनिष्पत्रात् & अतिव्यथने &
sapatraniṣpatrāt & ativyathane &
निष्कुलान्निष्कोषणे । ५.४.६२ ।
niṣkulānniṣkoṣaṇe | 5.4.62 ।
निष्कुलात् & निष्कोषणे &
niṣkulāt & niṣkoṣaṇe &
सुखप्रियादानुलोम्ये । ५.४.६३ ।
sukhapriyādānulomye | 5.4.63 ।
सुखप्रियात् & आनुलोम्ये &
sukhapriyāt & ānulomye &
दुःखात् प्रातिलोम्ये । ५.४.६४ ।
duḥkhāt prātilomye | 5.4.64 ।
दुःखात् & प्रातिलोम्ये &
duḥkhāt & prātilomye &
शूलात् पाके । ५.४.६५ ।
śūlāt pāke | 5.4.65 ।
शूलात् & पाके &
śūlāt & pāke &
सत्यादशपथे । ५.४.६६ ।
satyādaśapathe | 5.4.66 ।
सत्यात् & अशपथे
satyāt & aśapathe
मद्रात् परिवापणे । ५.४.६७ ।
madrāt parivāpaṇe | 5.4.67 ।
मद्रात् & परिवापणे
madrāt & parivāpaṇe
समासान्ताः । ५.४.६८ ।
samāsāntāḥ | 5.4.68 ।
समासान्ताः
samāsāntāḥ
न पूजनात् । ५.४.६९ ।
na pūjanāt | 5.4.69 ।
न & पूजनात् &
na & pūjanāt &
किमः क्षेपे । ५.४.७० ।
kimaḥ kṣepe | 5.4.70 ।
किमः & क्षेपे &
kimaḥ & kṣepe &
नञस्तत्पुरुषात् । ५.४.७१ ।
nañastatpuruṣāt | 5.4.71 ।
नञः & तत्पुरुषात् &
nañaḥ & tatpuruṣāt &
पथो विभाषा । ५.४.७२ ।
patho vibhāṣā | 5.4.72 ।
पथः & विभाषा &
pathaḥ & vibhāṣā &
बहुव्रीहौ संख्येये डजबहुगणात् । ५.४.७३ ।
bahuvrīhau saṃkhyeye ḍajabahugaṇāt | 5.4.73 ।
बहुव्रीहौ & संख्येये & डच् & अबहुगणात् &
bahuvrīhau & saṃkhyeye & ḍac & abahugaṇāt &
ऋक्पूरप्धूःपथामानक्षे । ५.४.७४ ।
ṛkpūrapdhūḥpathāmānakṣe | 5.4.74 ।
ऋक्पूरप्धूःपथाम् & अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे &
ṛkpūrapdhūḥpathām & a (luptaprathamāntanirdeśaḥ) anakṣe &
अच् प्रत्यन्ववपूर्वात् सामलोम्नः । ५.४.७५ ।
ac pratyanvavapūrvāt sāmalomnaḥ | 5.4.75 ।
अच् & प्रत्यन्ववपूर्वात् & सामलोम्नः
ac & pratyanvavapūrvāt & sāmalomnaḥ
अक्ष्णोऽदर्शनात् । ५.४.७६ ।
akṣṇo'darśanāt | 5.4.76 ।
अक्ष्णः & अदर्शनात् &
akṣṇaḥ & adarśanāt &
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । ५.४.७७ ।
acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivaratriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ | 5.4.77 ।
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः
acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivaratriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ
ब्रह्महस्तिभ्याम् वर्च्चसः । ५.४.७८ ।
brahmahastibhyām varccasaḥ | 5.4.78 ।
ब्रह्महस्तिभ्याम् & वर्च्चसः
brahmahastibhyām & varccasaḥ
अवसमन्धेभ्यस्तमसः । ५.४.७९ ।
avasamandhebhyastamasaḥ | 5.4.79 ।
अवसमन्धेभ्यः & तमसः
avasamandhebhyaḥ & tamasaḥ
श्वसो वसीयःश्रेयसः । ५.४.८० ।
śvaso vasīyaḥśreyasaḥ | 5.4.80 ।
श्वसः & वसीयःश्रेयसः
śvasaḥ & vasīyaḥśreyasaḥ
अन्ववतप्ताद्रहसः । ५.४.८१ ।
anvavataptādrahasaḥ | 5.4.81 ।
अन्ववतप्तात् & रहसः
anvavataptāt & rahasaḥ
प्रतेरुरसः सप्तमीस्थात् । ५.४.८२ ।
praterurasaḥ saptamīsthāt | 5.4.82 ।
प्रतेः & उरसः & सप्तमीस्थात् &
prateḥ & urasaḥ & saptamīsthāt &
अनुगवमायामे । ५.४.८३ ।
anugavamāyāme | 5.4.83 ।
अनुगवम् & आयामे
anugavam & āyāme
द्विस्तावा त्रिस्तावा वेदिः । ५.४.८४ ।
dvistāvā tristāvā vediḥ | 5.4.84 ।
द्विस्तावा & त्रिस्तावा & वेदिः
dvistāvā & tristāvā & vediḥ
उपसर्गादध्वनः । ५.४.८५ ।
upasargādadhvanaḥ | 5.4.85 ।
उपसर्गात् & अध्वनः
upasargāt & adhvanaḥ
तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः । ५.४.८६ ।
tatpuruṣasyāṅguleḥ saṃkhyā'vyayādeḥ | 5.4.86 ।
तत्पुरुषस्य & अङ्गुलेः & सङ्ख्याऽव्ययादेः
tatpuruṣasya & aṅguleḥ & saṅkhyā'vyayādeḥ
अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः । ५.४.८७ ।
ahassarvaikadeśasaṃkhyātapuṇyācca rātreḥ | 5.4.87 ।
अहस्सर्वैकदेशसंख्यातपुण्यात् & च & रात्रेः
ahassarvaikadeśasaṃkhyātapuṇyāt & ca & rātreḥ
अह्नोऽह्न एतेभ्यः । ५.४.८८ ।
ahno'hna etebhyaḥ | 5.4.88 ।
अह्नः & अह्नः & एतेभ्यः
ahnaḥ & ahnaḥ & etebhyaḥ
न संख्याऽऽदेः समाहारे । ५.४.८९ ।
na saṃkhyā''deḥ samāhāre | 5.4.89 ।
न & सङ्ख्याऽऽदेः & समाहारे &
na & saṅkhyā''deḥ & samāhāre &
उत्तमैकाभ्यां च । ५.४.९० ।
uttamaikābhyāṃ ca | 5.4.90 ।
उत्तमैकाभ्याम् & च &
uttamaikābhyām & ca &
राजाऽहस्सखिभ्यष्टच् । ५.४.९१ ।
rājā'hassakhibhyaṣṭac | 5.4.91 ।
राजाऽहस्सखिभ्यः & टच्
rājā'hassakhibhyaḥ & ṭac
गोरतद्धितलुकि । ५.४.९२ ।
gorataddhitaluki | 5.4.92 ।
गौः & अतद्धितलुकि
gauḥ & ataddhitaluki
अग्राख्यायामुरसः । ५.४.९३ ।
agrākhyāyāmurasaḥ | 5.4.93 ।
अग्राख्यायाम् & उरसः
agrākhyāyām & urasaḥ
अनोऽश्मायस्सरसाम् जातिसंज्ञयोः । ५.४.९४ ।
ano'śmāyassarasām jātisaṃjñayoḥ | 5.4.94 ।
अनः अश्मायस्सरसाम् & जातिसंज्ञयोः
anaḥ aśmāyassarasām & jātisaṃjñayoḥ
ग्रामकौटाभ्यां च तक्ष्णः । ५.४.९५ ।
grāmakauṭābhyāṃ ca takṣṇaḥ | 5.4.95 ।
ग्रामकौटाभ्याम् & च & तक्ष्णः
grāmakauṭābhyām & ca & takṣṇaḥ
अतेः शुनः । ५.४.९६ ।
ateḥ śunaḥ | 5.4.96 ।
अतेः & शुनः
ateḥ & śunaḥ
उपमानादप्राणिषु । ५.४.९७ ।
upamānādaprāṇiṣu | 5.4.97 ।
उपमानात् & अप्राणिषु &
upamānāt & aprāṇiṣu &
उत्तरमृगपूर्वाच्च सक्थ्नः । ५.४.९८ ।
uttaramṛgapūrvācca sakthnaḥ | 5.4.98 ।
उत्तरमृगपूर्वात् & च & सक्थ्नः
uttaramṛgapūrvāt & ca & sakthnaḥ
नावो द्विगोः । ५.४.९९ ।
nāvo dvigoḥ | 5.4.99 ।
नावः & द्विगोः
nāvaḥ & dvigoḥ
अर्धाच्च । ५.४.१०० ।
ardhācca | 5.4.100 ।
अर्धात् & च &
ardhāt & ca &
खार्याः प्राचाम् । ५.४.१०१ ।
khāryāḥ prācām | 5.4.101 ।
खार्याः & प्राचाम्
khāryāḥ & prācām
द्वित्रिभ्यामञ्जलेः । ५.४.१०२ ।
dvitribhyāmañjaleḥ | 5.4.102 ।
द्वित्रिभ्याम् & अञ्जलेः
dvitribhyām & añjaleḥ
अनसन्तान्नपुंसकाच्छन्दसि । ५.४.१०३ ।
anasantānnapuṃsakācchandasi | 5.4.103 ।
अनसन्तात् & नपुंसकात् & छन्दसि
anasantāt & napuṃsakāt & chandasi
ब्रह्मणो जानपदाख्यायाम् । ५.४.१०४ ।
brahmaṇo jānapadākhyāyām | 5.4.104 ।
ब्रह्मणः & जानपदाख्यायाम् &
brahmaṇaḥ & jānapadākhyāyām &
कुमहद्भ्यामन्यतरस्याम् । ५.४.१०५ ।
kumahadbhyāmanyatarasyām | 5.4.105 ।
कुमहद्भ्याम् & अन्यतरस्याम्
kumahadbhyām & anyatarasyām
द्वंद्वाच्चुदषहान्तात् समाहारे । ५.४.१०६ ।
dvaṃdvāccudaṣahāntāt samāhāre | 5.4.106 ।
द्वन्द्वात् & चुदषहान्तात् & समाहारे &
dvandvāt & cudaṣahāntāt & samāhāre &
अव्ययीभावे शरत्प्रभृतिभ्यः । ५.४.१०७ ।
avyayībhāve śaratprabhṛtibhyaḥ | 5.4.107 ।
अव्ययीभावे & शरत्प्रभृतिभ्यः
avyayībhāve & śaratprabhṛtibhyaḥ
अनश्च । ५.४.१०८ ।
anaśca | 5.4.108 ।
अनः & च &
anaḥ & ca &
नपुंसकादन्यतर्अस्याम् । ५.४.१०९ ।
napuṃsakādanyatarasyām | 5.4.109 ।
नपुंसकात् & अन्यतरस्याम् &
napuṃsakāt & anyatarasyām &
नदीपौर्णमास्याग्रहायणीभ्यः । ५.४.११० ।
nadīpaurṇamāsyāgrahāyaṇībhyaḥ | 5.4.110 ।
नदीपौर्णमास्याग्रहायणीभ्यः
nadīpaurṇamāsyāgrahāyaṇībhyaḥ
झयः । ५.४.१११ ।
jhayaḥ | 5.4.111 ।
झयः
jhayaḥ
गिरेश्च सेनकस्य । ५.४.११२ ।
gireśca senakasya | 5.4.112 ।
गिरेः & च & सेनकस्य &
gireḥ & ca & senakasya &
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् । ५.४.११३ ।
bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac | 5.4.113 ।
बहुव्रीहौ & सक्थ्यक्ष्णोः & स्वाङ्गात् & षच्
bahuvrīhau & sakthyakṣṇoḥ & svāṅgāt & ṣac
अङ्गुलेर्दारुणि । ५.४.११४ ।
aṅgulerdāruṇi | 5.4.114 ।
अङ्गुलेः & दारुणि
aṅguleḥ & dāruṇi
द्वित्रिभ्यां ष मूर्ध्नः । ५.४.११५ ।
dvitribhyāṃ ṣa mūrdhnaḥ | 5.4.115 ।
द्वित्रिभ्याम् & ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः
dvitribhyām & ṣa (luptaprathamāntanirdeśaḥ) mūrdhnaḥ
अप् पूरणीप्रमाण्योः । ५.४.११६ ।
ap pūraṇīpramāṇyoḥ | 5.4.116 ।
अप् & पूरणीप्रमाण्योः
ap & pūraṇīpramāṇyoḥ
अन्तर्बहिर्भ्यां च लोम्नः । ५.४.११७ ।
antarbahirbhyāṃ ca lomnaḥ | 5.4.117 ।
अन्तर्बहिर्भ्याम् & च & लोम्नः
antarbahirbhyām & ca & lomnaḥ
अञ्नासिकायाः संज्ञायां नसं चास्थूलात् । ५.४.११८ ।
añnāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt | 5.4.118 ।
अच् & नासिकायाः & संज्ञायाम् & नसम् & च & अस्थूलात् &
ac & nāsikāyāḥ & saṃjñāyām & nasam & ca & asthūlāt &
उपसर्गाच्च । ५.४.११९ ।
upasargācca | 5.4.119 ।
उपसर्गात् & च &
upasargāt & ca &
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः । ५.४.१२० ।
suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ | 5.4.120 ।
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः
suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ
नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । ५.४.१२१ ।
nañduḥsubhyo halisakthyoranyatarasyām | 5.4.121 ।
नञ्दुःसुभ्यः & हलिसक्थ्योः & अन्यतरस्याम्
nañduḥsubhyaḥ & halisakthyoḥ & anyatarasyām
नित्यमसिच् प्रजामेधयोः । ५.४.१२२ ।
nityamasic prajāmedhayoḥ | 5.4.122 ।
नित्यम् & असिच् & प्रजामेधयोः
nityam & asic & prajāmedhayoḥ
बहुप्रजाश्छन्दसि । ५.४.१२३ ।
bahuprajāśchandasi | 5.4.123 ।
बहुप्रजाः & छन्दसि
bahuprajāḥ & chandasi
धर्मादनिच् केवलात् । ५.४.१२४ ।
dharmādanic kevalāt | 5.4.124 ।
धर्मात् & अनिच् & केवलात् &
dharmāt & anic & kevalāt &
जम्भा सुहरिततृणसोमेभ्यः । ५.४.१२५ ।
jambhā suharitatṛṇasomebhyaḥ | 5.4.125 ।
जम्भा & सुहरिततृणसोमेभ्यः
jambhā & suharitatṛṇasomebhyaḥ
दक्षिणेर्मा लुब्धयोगे । ५.४.१२६ ।
dakṣiṇermā lubdhayoge | 5.4.126 ।
दक्षिणेर्मा & लुब्धयोगे &
dakṣiṇermā & lubdhayoge &
इच् कर्मव्यतिहारे । ५.४.१२७ ।
ic karmavyatihāre | 5.4.127 ।
इच् & कर्मव्यतिहारे &
ic & karmavyatihāre &
द्विदण्ड्यादिभ्यश्च । ५.४.१२८ ।
dvidaṇḍyādibhyaśca | 5.4.128 ।
द्विदण्ड्यादिभ्यः & च &
dvidaṇḍyādibhyaḥ & ca &
प्रसम्भ्यां जानुनोर्ज्ञुः । ५.४.१२९ ।
prasambhyāṃ jānunorjñuḥ | 5.4.129 ।
प्रसम्भ्याम् & जानुनोः & ज्ञुः
prasambhyām & jānunoḥ & jñuḥ
ऊर्ध्वाद्विभाषा । ५.४.१३० ।
ūrdhvādvibhāṣā | 5.4.130 ।
ऊर्ध्वाद् & विभाषा
ūrdhvād & vibhāṣā
ऊधसोऽनङ् । ५.४.१३१ ।
ūdhaso'naṅ | 5.4.131 ।
ऊधसः & अनङ्
ūdhasaḥ & anaṅ
धनुषश्च । ५.४.१३२ ।
dhanuṣaśca | 5.4.132 ।
धनुषः & च &
dhanuṣaḥ & ca &
वा संज्ञायाम् । ५.४.१३३ ।
vā saṃjñāyām | 5.4.133 ।
वा & संज्ञायाम् &
vā & saṃjñāyām &
जायाया निङ् । ५.४.१३४ ।
jāyāyā niṅ | 5.4.134 ।
जायायाः & निङ् &
jāyāyāḥ & niṅ &
गन्धस्येदुत्पूतिसुसुरभिभ्यः । ५.४.१३५ ।
gandhasyedutpūtisusurabhibhyaḥ | 5.4.135 ।
गन्धस्य & इत् & उत्पूतिसुसुरभिभ्यः
gandhasya & it & utpūtisusurabhibhyaḥ
अल्पाख्यायाम् । ५.४.१३६ ।
alpākhyāyām | 5.4.136 ।
अल्पाख्यायाम् &
alpākhyāyām &
उपमानाच्च । ५.४.१३७ ।
upamānācca | 5.4.137 ।
उपमानात् & च &
upamānāt & ca &
पादस्य लोपोऽहस्त्यादिभ्यः । ५.४.१३८ ।
pādasya lopo'hastyādibhyaḥ | 5.4.138 ।
पादस्य & लोपः & अहस्त्यादिभ्यः
pādasya & lopaḥ & ahastyādibhyaḥ
कुम्भपदीषु च । ५.४.१३९ ।
kumbhapadīṣu ca | 5.4.139 ।
कुम्भपदीषु & च &
kumbhapadīṣu & ca &
संख्यासुपूर्वस्य । ५.४.१४० ।
saṃkhyāsupūrvasya | 5.4.140 ।
सङ्ख्यासुपूर्वस्य &
saṅkhyāsupūrvasya &
वयसि दन्तस्य दतृ । ५.४.१४१ ।
vayasi dantasya datṛ | 5.4.141 ।
वयसि & दन्तस्य & दतृ (लुप्तप्रथमान्तनिर्देशः
vayasi & dantasya & datṛ (luptaprathamāntanirdeśaḥ
छन्दसि च । ५.४.१४२ ।
chandasi ca | 5.4.142 ।
छन्दसि & च &
chandasi & ca &
स्त्रियां संज्ञायाम् । ५.४.१४३ ।
striyāṃ saṃjñāyām | 5.4.143 ।
स्त्रियाम् & संज्ञायाम् &
striyām & saṃjñāyām &
विभाषा श्यावारोकाभ्याम् । ५.४.१४४ ।
vibhāṣā śyāvārokābhyām | 5.4.144 ।
विभाषा & श्यावारोकाभ्याम्
vibhāṣā & śyāvārokābhyām
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । ५.४.१४५ ।
agrāntaśuddhaśubhravṛṣavarāhebhyaśca | 5.4.145 ।
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः & च &
agrāntaśuddhaśubhravṛṣavarāhebhyaḥ & ca &
ककुदस्यावस्थायां लोपः । ५.४.१४६ ।
kakudasyāvasthāyāṃ lopaḥ | 5.4.146 ।
ककुदस्य & अवस्थायाम् & लोपः &
kakudasya & avasthāyām & lopaḥ &
त्रिककुत् पर्वते । ५.४.१४७ ।
trikakut parvate | 5.4.147 ।
त्रिककुत् & पर्वते &
trikakut & parvate &
उद्विभ्यां काकुदस्य । ५.४.१४८ ।
udvibhyāṃ kākudasya | 5.4.148 ।
उद्विभ्याम् & काकुदस्य &
udvibhyām & kākudasya &
पूर्णाद्विभाषा । ५.४.१४९ ।
pūrṇādvibhāṣā | 5.4.149 ।
पूर्णात् & विभाषा
pūrṇāt & vibhāṣā
सुहृद्दुर्हृदौ मित्रामित्रयोः । ५.४.१५० ।
suhṛddurhṛdau mitrāmitrayoḥ | 5.4.150 ।
सुहृद्दुर्हृदौ & मित्रामित्रयोः
suhṛddurhṛdau & mitrāmitrayoḥ
उरःप्रभृतिभ्यः कप् । ५.४.१५१ ।
uraḥprabhṛtibhyaḥ kap | 5.4.151 ।
उरःप्रभृतिभ्यः & कप्
uraḥprabhṛtibhyaḥ & kap
इनः स्त्रियाम् । ५.४.१५२ ।
inaḥ striyām | 5.4.152 ।
इनः & स्त्रियाम् &
inaḥ & striyām &
नद्यृतश्च । ५.४.१५३ ।
nadyṛtaśca | 5.4.153 ।
नद्यृतः & च &
nadyṛtaḥ & ca &
शेषाद्विभाषा । ५.४.१५४ ।
śeṣādvibhāṣā | 5.4.154 ।
शेषात् & विभाषा
śeṣāt & vibhāṣā
न संज्ञायाम् । ५.४.१५५ ।
na saṃjñāyām | 5.4.155 ।
न & संज्ञायाम् &
na & saṃjñāyām &
ईयसश्च । ५.४.१५६ ।
īyasaśca | 5.4.156 ।
ईयसः & च &
īyasaḥ & ca &
वन्दिते भ्रातुः । ५.४.१५७ ।
vandite bhrātuḥ | 5.4.157 ।
वन्दिते & भ्रातुः
vandite & bhrātuḥ
ऋतश्छन्दसि । ५.४.१५८ ।
ṛtaśchandasi | 5.4.158 ।
ऋतः & छन्दसि &
ṛtaḥ & chandasi &
नाडीतन्त्र्योः स्वाङ्गे । ५.४.१५९ ।
nāḍītantryoḥ svāṅge | 5.4.159 ।
नाडीतन्त्र्योः & स्वाङ्गे &
nāḍītantryoḥ & svāṅge &
निष्प्रवाणिश्च । ५.४.१६० ।
niṣpravāṇiśca | 5.4.160 ।
निष्प्रवाणिः & च
niṣpravāṇiḥ & ca
पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च । ५.४.१ ।
pādaśatasya saṃkhyā''dervīpsāyāṃ vun lopaśca | 5.4.1 ।
पादशतस्य & संख्याऽऽदेः & वीप्सायाम् & वुन् & लोपः & च &
pādaśatasya & saṃkhyā''deḥ & vīpsāyām & vun & lopaḥ & ca &
दण्डव्यवसर्गयोश्च । ५.४.२ ।
daṇḍavyavasargayośca | 5.4.2 ।
दण्डव्यवसर्गयोः & च &
daṇḍavyavasargayoḥ & ca &
स्थूलादिभ्यः प्रकारवचने कन् । ५.४.३ ।
sthūlādibhyaḥ prakāravacane kan | 5.4.3 ।
स्थूलादिभ्यः & प्रकारवचने & कन्
sthūlādibhyaḥ & prakāravacane & kan
अनत्यन्तगतौ क्तात् । ५.४.४ ।
anatyantagatau ktāt | 5.4.4 ।
अनत्यन्तगतौ & क्तात् &
anatyantagatau & ktāt &
न सामिवचने । ५.४.५ ।
na sāmivacane | 5.4.5 ।
न & सामिवचने &
na & sāmivacane &
बृहत्या आच्छादने । ५.४.६ ।
bṛhatyā ācchādane | 5.4.6 ।
बृहत्याः & आच्छादने &
bṛhatyāḥ & ācchādane &
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः । ५.४.७ ।
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt khaḥ | 5.4.7 ।
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् & खः
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt & khaḥ
विभाषा अञ्चेरदिक्स्त्रियाम् । ५.४.८ ।
vibhāṣā añceradikstriyām | 5.4.8 ।
विभाषा & अञ्चेः & अदिक्स्त्रियाम् &
vibhāṣā & añceḥ & adikstriyām &
जात्यन्ताच्छ बन्धुनि । ५.४.९ ।
jātyantāccha bandhuni | 5.4.9 ।
जात्यन्तात् & छ (अविभक्त्यन्तनिर्देशः) बन्धुनि
jātyantāt & cha (avibhaktyantanirdeśaḥ) bandhuni
स्थानान्ताद्विभाषा सस्थानेनेति चेत् । ५.४.१० ।
sthānāntādvibhāṣā sasthāneneti cet | 5.4.10 ।
स्थानान्तात् & विभाषा & सस्थानेन् & इति & चेत्
sthānāntāt & vibhāṣā & sasthānen & iti & cet
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ५.४.११ ।
kimettiṅavyayaghādāmvadravyaprakarṣe | 5.4.11 ।
किमेत्तिङव्ययघात् & आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे
kimettiṅavyayaghāt & āmu (luptaprathamāntanirdeśaḥ) adravyaprakarṣe
अमु च च्छन्दसि । ५.४.१२ ।
amu ca cchandasi | 5.4.12 ।
अमु (लुप्तप्रथमान्तनिर्देशः) च & छन्दसि &
amu (luptaprathamāntanirdeśaḥ) ca & chandasi &
अनुगादिनष्ठक् । ५.४.१३ ।
anugādinaṣṭhak | 5.4.13 ।
अनुगादिनः & ठक्
anugādinaḥ & ṭhak
णचः स्त्रियामञ् । ५.४.१४ ।
ṇacaḥ striyāmañ | 5.4.14 ।
णचः & स्त्रियाम् & अञ्
ṇacaḥ & striyām & añ
अणिनुणः । ५.४.१५ ।
aṇinuṇaḥ | 5.4.15 ।
अण् & इनुणः
aṇ & inuṇaḥ
विसारिणो मत्स्ये । ५.४.१६ ।
visāriṇo matsye | 5.4.16 ।
विसारिणः & मत्स्ये &
visāriṇaḥ & matsye &
संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् । ५.४.१७ ।
saṃkhyāyāḥ kriyā'bhyāvṛttigaṇane kṛtvasuc | 5.4.17 ।
संख्यायाः & क्रियाऽभ्यावृत्तिगणने & कृत्वसुच्
saṃkhyāyāḥ & kriyā'bhyāvṛttigaṇane & kṛtvasuc
द्वित्रिचतुर्भ्यः सुच् । ५.४.१८ ।
dvitricaturbhyaḥ suc | 5.4.18 ।
द्वित्रिचतुर्भ्यः & सुच्
dvitricaturbhyaḥ & suc
एकस्य सकृच्च । ५.४.१९ ।
ekasya sakṛcca | 5.4.19 ।
एकस्य & सकृत् & च &
ekasya & sakṛt & ca &
विभाषा बहोर्धाऽविप्रकृष्टकाले । ५.४.२० ।
vibhāṣā bahordhā'viprakṛṣṭakāle | 5.4.20 ।
विभाषा & बहोः & धा & अविप्रकृष्टकाले &
vibhāṣā & bahoḥ & dhā & aviprakṛṣṭakāle &
तत्प्रकृतवचने मयट् । ५.४.२१ ।
tatprakṛtavacane mayaṭ | 5.4.21 ।
तत् & प्रकृतवचने & मयट्
tat & prakṛtavacane & mayaṭ
समूहवच्च बहुषु । ५.४.२२ ।
samūhavacca bahuṣu | 5.4.22 ।
समूहवत् & च & बहुषु
samūhavat & ca & bahuṣu
अनन्तावसथेतिहभेषजाञ्ञ्यः । ५.४.२३ ।
anantāvasathetihabheṣajāññyaḥ | 5.4.23 ।
अनन्तावसथेतिहभेषजात् & ञ्यः
anantāvasathetihabheṣajāt & ñyaḥ
देवतान्तात्तादर्थ्ये यत् । ५.४.२४ ।
devatāntāttādarthye yat | 5.4.24 ।
देवतान्तात् & तादर्थ्ये & यत्
devatāntāt & tādarthye & yat
पादार्घाभ्यां च । ५.४.२५ ।
pādārghābhyāṃ ca | 5.4.25 ।
पादार्घाभ्याम् & च &
pādārghābhyām & ca &
अतिथेर्ञ्यः । ५.४.२६ ।
atitherñyaḥ | 5.4.26 ।
अतिथेः & ञ्यः
atitheḥ & ñyaḥ
देवात्तल् । ५.४.२७ ।
devāttal | 5.4.27 ।
देवात् & तल्
devāt & tal
अवेः कः । ५.४.२८ ।
aveḥ kaḥ | 5.4.28 ।
अवेः & कः
aveḥ & kaḥ
यावादिभ्यः कन् । ५.४.२९ ।
yāvādibhyaḥ kan | 5.4.29 ।
यावादिभ्यः & कन्
yāvādibhyaḥ & kan
लोहितान्मणौ । ५.४.३० ।
lohitānmaṇau | 5.4.30 ।
लोहितात् & मणौ
lohitāt & maṇau
वर्णे चानित्ये । ५.४.३१ ।
varṇe cānitye | 5.4.31 ।
वर्णे & च & अनित्ये &
varṇe & ca & anitye &
रक्ते । ५.४.३२ ।
rakte | 5.4.32 ।
रक्ते &
rakte &
कालाच्च । ५.४.३३ ।
kālācca | 5.4.33 ।
कालात् & च &
kālāt & ca &
विनयादिभ्यष्ठक् । ५.४.३४ ।
vinayādibhyaṣṭhak | 5.4.34 ।
विनयादिभ्यः & ठक्
vinayādibhyaḥ & ṭhak
वाचो व्याहृतार्थायाम् । ५.४.३५ ।
vāco vyāhṛtārthāyām | 5.4.35 ।
वाचः & व्याहृतार्थायाम् &
vācaḥ & vyāhṛtārthāyām &
तद्युक्तात् कर्मणोऽण् । ५.४.३६ ।
tadyuktāt karmaṇo'ṇ | 5.4.36 ।
तद्युक्तात् & कर्मणः & अण्
tadyuktāt & karmaṇaḥ & aṇ
ओषधेरजातौ । ५.४.३७ ।
oṣadherajātau | 5.4.37 ।
ओषधेः & अजातौ
oṣadheḥ & ajātau
प्रज्ञादिभ्यश्च । ५.४.३८ ।
prajñādibhyaśca | 5.4.38 ।
प्रज्ञादिभ्यः & च &
prajñādibhyaḥ & ca &
मृदस्तिकन् । ५.४.३९ ।
mṛdastikan | 5.4.39 ।
मृदः & तिकन्
mṛdaḥ & tikan
सस्नौ प्रशंसायाम् । ५.४.४० ।
sasnau praśaṃsāyām | 5.4.40 ।
सस्नौ & प्रशंसायाम् &
sasnau & praśaṃsāyām &
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । ५.४.४१ ।
vṛkajyeṣṭhābhyāṃ tiltātilau ca cchandasi | 5.4.41 ।
वृकज्येष्ठाभ्याम् & तिल्तातिलौ & च & छन्दसि &
vṛkajyeṣṭhābhyām & tiltātilau & ca & chandasi &
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् । ५.४.४२ ।
bahvalpārthācchas kārakādanyatarasyām | 5.4.42 ।
बह्वल्पार्थात् & शस् & कारकात् & अन्यतरस्याम् &
bahvalpārthāt & śas & kārakāt & anyatarasyām &
संख्यैकवचनाच्च वीप्सायाम् । ५.४.४३ ।
saṃkhyaikavacanācca vīpsāyām | 5.4.43 ।
सङ्ख्यैकवचनात् & च & वीप्सायाम् &
saṅkhyaikavacanāt & ca & vīpsāyām &
प्रतियोगे पञ्चम्यास्तसिः । ५.४.४४ ।
pratiyoge pañcamyāstasiḥ | 5.4.44 ।
प्रतियोगे & पञ्चम्याः & तसिः
pratiyoge & pañcamyāḥ & tasiḥ
अपादाने चाहीयरुहोः । ५.४.४५ ।
apādāne cāhīyaruhoḥ | 5.4.45 ।
अपादाने & च & अहीयरुहोः
apādāne & ca & ahīyaruhoḥ
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः । ५.४.४६ ।
atigrahāvyathanakṣepeṣvakartari tṛtīyāyāḥ | 5.4.46 ।
अतिग्रहाव्यथनक्षेपेषु & अकर्तरि & तृतीयायाः
atigrahāvyathanakṣepeṣu & akartari & tṛtīyāyāḥ
हीयमानपापयोगाच्च । ५.४.४७ ।
hīyamānapāpayogācca | 5.4.47 ।
हीयमानपापयोगात् & च
hīyamānapāpayogāt & ca
षष्ठ्या व्याश्रये । ५.४.४८ ।
ṣaṣṭhyā vyāśraye | 5.4.48 ।
षष्ठ्याः & व्याश्रये &
ṣaṣṭhyāḥ & vyāśraye &
रोगाच्चापनयने । ५.४.४९ ।
rogāccāpanayane | 5.4.49 ।
रोगात् & च & अपनयने &
rogāt & ca & apanayane &
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । ५.४.५० ।
abhūtatadbhāve kṛbhvastiyoge sampadyakartari cviḥ | 5.4.50 ।
अभूततद्भावे & कृभ्वस्तियोगे & सम्पद्यकर्तरि & च्विः
abhūtatadbhāve & kṛbhvastiyoge & sampadyakartari & cviḥ
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । ५.४.५१ ।
arurmanaścakṣuścetorahorajasāṃ lopaśca | 5.4.51 ।
अरुर्मनश्चक्षुश्चेतोरहोरजसाम् & लोपः & च
arurmanaścakṣuścetorahorajasām & lopaḥ & ca
विभाषा साति कार्त्स्न्ये । ५.४.५२ ।
vibhāṣā sāti kārtsnye | 5.4.52 ।
विभाषा & साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये &
vibhāṣā & sāti (luptaprathamāntanirdeśaḥ) kārtsnye &
अभिविधौ सम्पदा च । ५.४.५३ ।
abhividhau sampadā ca | 5.4.53 ।
अभिविधौ & सम्पदा & च &
abhividhau & sampadā & ca &
तदधीनवचने । ५.४.५४ ।
tadadhīnavacane | 5.4.54 ।
तदधीनवचने
tadadhīnavacane
देये त्रा च । ५.४.५५ ।
deye trā ca | 5.4.55 ।
देये & त्रा & च &
deye & trā & ca &
देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् । ५.४.५६ ।
devamanuṣyapuruṣamartyebhyo dvitīyāsaptamyorbahulam | 5.4.56 ।
देवमनुष्यपुरुषमर्त्येभ्यः & द्वितीयासप्तम्योः & बहुलम्
devamanuṣyapuruṣamartyebhyaḥ & dvitīyāsaptamyoḥ & bahulam
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् । ५.४.५७ ।
avyaktānukaraṇāddvyajavarārdhādanitau ḍāc | 5.4.57 ।
अव्यक्तानुकरणात् & द्व्यजवरार्धात् & अनितौ & डाच्
avyaktānukaraṇāt & dvyajavarārdhāt & anitau & ḍāc
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ । ५.४.५८ ।
kṛño dvitīyatṛtīyaśambabījāt kṛṣau | 5.4.58 ।
कृञः & द्वितीयतृतीयशम्बबीजात् & कृषौ
kṛñaḥ & dvitīyatṛtīyaśambabījāt & kṛṣau
संख्यायाश्च गुणान्तायाः । ५.४.५९ ।
saṃkhyāyāśca guṇāntāyāḥ | 5.4.59 ।
सङ्ख्यायाः & च & गुणान्तायाः
saṅkhyāyāḥ & ca & guṇāntāyāḥ
समयाच्च यापनायाम् । ५.४.६० ।
samayācca yāpanāyām | 5.4.60 ।
समयात् & च & यापनायाम्
samayāt & ca & yāpanāyām
सपत्त्रनिष्पत्रादतिव्यथने । ५.४.६१ ।
sapattraniṣpatrādativyathane | 5.4.61 ।
सपत्रनिष्पत्रात् & अतिव्यथने &
sapatraniṣpatrāt & ativyathane &
निष्कुलान्निष्कोषणे । ५.४.६२ ।
niṣkulānniṣkoṣaṇe | 5.4.62 ।
निष्कुलात् & निष्कोषणे &
niṣkulāt & niṣkoṣaṇe &
सुखप्रियादानुलोम्ये । ५.४.६३ ।
sukhapriyādānulomye | 5.4.63 ।
सुखप्रियात् & आनुलोम्ये &
sukhapriyāt & ānulomye &
दुःखात् प्रातिलोम्ये । ५.४.६४ ।
duḥkhāt prātilomye | 5.4.64 ।
दुःखात् & प्रातिलोम्ये &
duḥkhāt & prātilomye &
शूलात् पाके । ५.४.६५ ।
śūlāt pāke | 5.4.65 ।
शूलात् & पाके &
śūlāt & pāke &
सत्यादशपथे । ५.४.६६ ।
satyādaśapathe | 5.4.66 ।
सत्यात् & अशपथे
satyāt & aśapathe
मद्रात् परिवापणे । ५.४.६७ ।
madrāt parivāpaṇe | 5.4.67 ।
मद्रात् & परिवापणे
madrāt & parivāpaṇe
समासान्ताः । ५.४.६८ ।
samāsāntāḥ | 5.4.68 ।
समासान्ताः
samāsāntāḥ
न पूजनात् । ५.४.६९ ।
na pūjanāt | 5.4.69 ।
न & पूजनात् &
na & pūjanāt &
किमः क्षेपे । ५.४.७० ।
kimaḥ kṣepe | 5.4.70 ।
किमः & क्षेपे &
kimaḥ & kṣepe &
नञस्तत्पुरुषात् । ५.४.७१ ।
nañastatpuruṣāt | 5.4.71 ।
नञः & तत्पुरुषात् &
nañaḥ & tatpuruṣāt &
पथो विभाषा । ५.४.७२ ।
patho vibhāṣā | 5.4.72 ।
पथः & विभाषा &
pathaḥ & vibhāṣā &
बहुव्रीहौ संख्येये डजबहुगणात् । ५.४.७३ ।
bahuvrīhau saṃkhyeye ḍajabahugaṇāt | 5.4.73 ।
बहुव्रीहौ & संख्येये & डच् & अबहुगणात् &
bahuvrīhau & saṃkhyeye & ḍac & abahugaṇāt &
ऋक्पूरप्धूःपथामानक्षे । ५.४.७४ ।
ṛkpūrapdhūḥpathāmānakṣe | 5.4.74 ।
ऋक्पूरप्धूःपथाम् & अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे &
ṛkpūrapdhūḥpathām & a (luptaprathamāntanirdeśaḥ) anakṣe &
अच् प्रत्यन्ववपूर्वात् सामलोम्नः । ५.४.७५ ।
ac pratyanvavapūrvāt sāmalomnaḥ | 5.4.75 ।
अच् & प्रत्यन्ववपूर्वात् & सामलोम्नः
ac & pratyanvavapūrvāt & sāmalomnaḥ
अक्ष्णोऽदर्शनात् । ५.४.७६ ।
akṣṇo'darśanāt | 5.4.76 ।
अक्ष्णः & अदर्शनात् &
akṣṇaḥ & adarśanāt &
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । ५.४.७७ ।
acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivaratriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ | 5.4.77 ।
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः
acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivaratriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ
ब्रह्महस्तिभ्याम् वर्च्चसः । ५.४.७८ ।
brahmahastibhyām varccasaḥ | 5.4.78 ।
ब्रह्महस्तिभ्याम् & वर्च्चसः
brahmahastibhyām & varccasaḥ
अवसमन्धेभ्यस्तमसः । ५.४.७९ ।
avasamandhebhyastamasaḥ | 5.4.79 ।
अवसमन्धेभ्यः & तमसः
avasamandhebhyaḥ & tamasaḥ
श्वसो वसीयःश्रेयसः । ५.४.८० ।
śvaso vasīyaḥśreyasaḥ | 5.4.80 ।
श्वसः & वसीयःश्रेयसः
śvasaḥ & vasīyaḥśreyasaḥ
अन्ववतप्ताद्रहसः । ५.४.८१ ।
anvavataptādrahasaḥ | 5.4.81 ।
अन्ववतप्तात् & रहसः
anvavataptāt & rahasaḥ
प्रतेरुरसः सप्तमीस्थात् । ५.४.८२ ।
praterurasaḥ saptamīsthāt | 5.4.82 ।
प्रतेः & उरसः & सप्तमीस्थात् &
prateḥ & urasaḥ & saptamīsthāt &
अनुगवमायामे । ५.४.८३ ।
anugavamāyāme | 5.4.83 ।
अनुगवम् & आयामे
anugavam & āyāme
द्विस्तावा त्रिस्तावा वेदिः । ५.४.८४ ।
dvistāvā tristāvā vediḥ | 5.4.84 ।
द्विस्तावा & त्रिस्तावा & वेदिः
dvistāvā & tristāvā & vediḥ
उपसर्गादध्वनः । ५.४.८५ ।
upasargādadhvanaḥ | 5.4.85 ।
उपसर्गात् & अध्वनः
upasargāt & adhvanaḥ
तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः । ५.४.८६ ।
tatpuruṣasyāṅguleḥ saṃkhyā'vyayādeḥ | 5.4.86 ।
तत्पुरुषस्य & अङ्गुलेः & सङ्ख्याऽव्ययादेः
tatpuruṣasya & aṅguleḥ & saṅkhyā'vyayādeḥ
अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः । ५.४.८७ ।
ahassarvaikadeśasaṃkhyātapuṇyācca rātreḥ | 5.4.87 ।
अहस्सर्वैकदेशसंख्यातपुण्यात् & च & रात्रेः
ahassarvaikadeśasaṃkhyātapuṇyāt & ca & rātreḥ
अह्नोऽह्न एतेभ्यः । ५.४.८८ ।
ahno'hna etebhyaḥ | 5.4.88 ।
अह्नः & अह्नः & एतेभ्यः
ahnaḥ & ahnaḥ & etebhyaḥ
न संख्याऽऽदेः समाहारे । ५.४.८९ ।
na saṃkhyā''deḥ samāhāre | 5.4.89 ।
न & सङ्ख्याऽऽदेः & समाहारे &
na & saṅkhyā''deḥ & samāhāre &
उत्तमैकाभ्यां च । ५.४.९० ।
uttamaikābhyāṃ ca | 5.4.90 ।
उत्तमैकाभ्याम् & च &
uttamaikābhyām & ca &
राजाऽहस्सखिभ्यष्टच् । ५.४.९१ ।
rājā'hassakhibhyaṣṭac | 5.4.91 ।
राजाऽहस्सखिभ्यः & टच्
rājā'hassakhibhyaḥ & ṭac
गोरतद्धितलुकि । ५.४.९२ ।
gorataddhitaluki | 5.4.92 ।
गौः & अतद्धितलुकि
gauḥ & ataddhitaluki
अग्राख्यायामुरसः । ५.४.९३ ।
agrākhyāyāmurasaḥ | 5.4.93 ।
अग्राख्यायाम् & उरसः
agrākhyāyām & urasaḥ
अनोऽश्मायस्सरसाम् जातिसंज्ञयोः । ५.४.९४ ।
ano'śmāyassarasām jātisaṃjñayoḥ | 5.4.94 ।
अनः अश्मायस्सरसाम् & जातिसंज्ञयोः
anaḥ aśmāyassarasām & jātisaṃjñayoḥ
ग्रामकौटाभ्यां च तक्ष्णः । ५.४.९५ ।
grāmakauṭābhyāṃ ca takṣṇaḥ | 5.4.95 ।
ग्रामकौटाभ्याम् & च & तक्ष्णः
grāmakauṭābhyām & ca & takṣṇaḥ
अतेः शुनः । ५.४.९६ ।
ateḥ śunaḥ | 5.4.96 ।
अतेः & शुनः
ateḥ & śunaḥ
उपमानादप्राणिषु । ५.४.९७ ।
upamānādaprāṇiṣu | 5.4.97 ।
उपमानात् & अप्राणिषु &
upamānāt & aprāṇiṣu &
उत्तरमृगपूर्वाच्च सक्थ्नः । ५.४.९८ ।
uttaramṛgapūrvācca sakthnaḥ | 5.4.98 ।
उत्तरमृगपूर्वात् & च & सक्थ्नः
uttaramṛgapūrvāt & ca & sakthnaḥ
नावो द्विगोः । ५.४.९९ ।
nāvo dvigoḥ | 5.4.99 ।
नावः & द्विगोः
nāvaḥ & dvigoḥ
अर्धाच्च । ५.४.१०० ।
ardhācca | 5.4.100 ।
अर्धात् & च &
ardhāt & ca &
खार्याः प्राचाम् । ५.४.१०१ ।
khāryāḥ prācām | 5.4.101 ।
खार्याः & प्राचाम्
khāryāḥ & prācām
द्वित्रिभ्यामञ्जलेः । ५.४.१०२ ।
dvitribhyāmañjaleḥ | 5.4.102 ।
द्वित्रिभ्याम् & अञ्जलेः
dvitribhyām & añjaleḥ
अनसन्तान्नपुंसकाच्छन्दसि । ५.४.१०३ ।
anasantānnapuṃsakācchandasi | 5.4.103 ।
अनसन्तात् & नपुंसकात् & छन्दसि
anasantāt & napuṃsakāt & chandasi
ब्रह्मणो जानपदाख्यायाम् । ५.४.१०४ ।
brahmaṇo jānapadākhyāyām | 5.4.104 ।
ब्रह्मणः & जानपदाख्यायाम् &
brahmaṇaḥ & jānapadākhyāyām &
कुमहद्भ्यामन्यतरस्याम् । ५.४.१०५ ।
kumahadbhyāmanyatarasyām | 5.4.105 ।
कुमहद्भ्याम् & अन्यतरस्याम्
kumahadbhyām & anyatarasyām
द्वंद्वाच्चुदषहान्तात् समाहारे । ५.४.१०६ ।
dvaṃdvāccudaṣahāntāt samāhāre | 5.4.106 ।
द्वन्द्वात् & चुदषहान्तात् & समाहारे &
dvandvāt & cudaṣahāntāt & samāhāre &
अव्ययीभावे शरत्प्रभृतिभ्यः । ५.४.१०७ ।
avyayībhāve śaratprabhṛtibhyaḥ | 5.4.107 ।
अव्ययीभावे & शरत्प्रभृतिभ्यः
avyayībhāve & śaratprabhṛtibhyaḥ
अनश्च । ५.४.१०८ ।
anaśca | 5.4.108 ।
अनः & च &
anaḥ & ca &
नपुंसकादन्यतर्अस्याम् । ५.४.१०९ ।
napuṃsakādanyatarasyām | 5.4.109 ।
नपुंसकात् & अन्यतरस्याम् &
napuṃsakāt & anyatarasyām &
नदीपौर्णमास्याग्रहायणीभ्यः । ५.४.११० ।
nadīpaurṇamāsyāgrahāyaṇībhyaḥ | 5.4.110 ।
नदीपौर्णमास्याग्रहायणीभ्यः
nadīpaurṇamāsyāgrahāyaṇībhyaḥ
झयः । ५.४.१११ ।
jhayaḥ | 5.4.111 ।
झयः
jhayaḥ
गिरेश्च सेनकस्य । ५.४.११२ ।
gireśca senakasya | 5.4.112 ।
गिरेः & च & सेनकस्य &
gireḥ & ca & senakasya &
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् । ५.४.११३ ।
bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac | 5.4.113 ।
बहुव्रीहौ & सक्थ्यक्ष्णोः & स्वाङ्गात् & षच्
bahuvrīhau & sakthyakṣṇoḥ & svāṅgāt & ṣac
अङ्गुलेर्दारुणि । ५.४.११४ ।
aṅgulerdāruṇi | 5.4.114 ।
अङ्गुलेः & दारुणि
aṅguleḥ & dāruṇi
द्वित्रिभ्यां ष मूर्ध्नः । ५.४.११५ ।
dvitribhyāṃ ṣa mūrdhnaḥ | 5.4.115 ।
द्वित्रिभ्याम् & ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः
dvitribhyām & ṣa (luptaprathamāntanirdeśaḥ) mūrdhnaḥ
अप् पूरणीप्रमाण्योः । ५.४.११६ ।
ap pūraṇīpramāṇyoḥ | 5.4.116 ।
अप् & पूरणीप्रमाण्योः
ap & pūraṇīpramāṇyoḥ
अन्तर्बहिर्भ्यां च लोम्नः । ५.४.११७ ।
antarbahirbhyāṃ ca lomnaḥ | 5.4.117 ।
अन्तर्बहिर्भ्याम् & च & लोम्नः
antarbahirbhyām & ca & lomnaḥ
अञ्नासिकायाः संज्ञायां नसं चास्थूलात् । ५.४.११८ ।
añnāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt | 5.4.118 ।
अच् & नासिकायाः & संज्ञायाम् & नसम् & च & अस्थूलात् &
ac & nāsikāyāḥ & saṃjñāyām & nasam & ca & asthūlāt &
उपसर्गाच्च । ५.४.११९ ।
upasargācca | 5.4.119 ।
उपसर्गात् & च &
upasargāt & ca &
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः । ५.४.१२० ।
suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ | 5.4.120 ।
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः
suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ
नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । ५.४.१२१ ।
nañduḥsubhyo halisakthyoranyatarasyām | 5.4.121 ।
नञ्दुःसुभ्यः & हलिसक्थ्योः & अन्यतरस्याम्
nañduḥsubhyaḥ & halisakthyoḥ & anyatarasyām
नित्यमसिच् प्रजामेधयोः । ५.४.१२२ ।
nityamasic prajāmedhayoḥ | 5.4.122 ।
नित्यम् & असिच् & प्रजामेधयोः
nityam & asic & prajāmedhayoḥ
बहुप्रजाश्छन्दसि । ५.४.१२३ ।
bahuprajāśchandasi | 5.4.123 ।
बहुप्रजाः & छन्दसि
bahuprajāḥ & chandasi