| |
|

This overlay will guide you through the buttons:

अलुगुत्तरपदे । ६.३.१ ।
aluguttarapade | 6.3.1 ।
aluguttarapade | 6.3.1 .
aluk & uttarapade
पञ्चम्याः स्तोकादिभ्यः । ६.३.२ ।
pañcamyāḥ stokādibhyaḥ | 6.3.2 ।
pañcamyāḥ stokādibhyaḥ | 6.3.2 .
pañcamyāḥ & stokādibhyaḥ
ओजःसहोऽम्भस्तमसः तृतीयायाः । ६.३.३ ।
ojaḥsaho'mbhastamasaḥ tṛtīyāyāḥ | 6.3.3 ।
ojaḥsaho'mbhastamasaḥ tṛtīyāyāḥ | 6.3.3 .
ojaḥsahombhastamasaḥ & tṛtīyāyāḥ
मनसः संज्ञायाम् । ६.३.४ ।
manasaḥ saṃjñāyām | 6.3.4 ।
manasaḥ saṃjñāyām | 6.3.4 .
manasaḥ & saṃjñāyām
आज्ञायिनि च । ६.३.५ ।
ājñāyini ca | 6.3.5 ।
ājñāyini ca | 6.3.5 .
ājñāyini & ca
आत्मनश्च पूरणे । ६.३.६ ।
ātmanaśca pūraṇe | 6.3.6 ।
ātmanaśca pūraṇe | 6.3.6 .
ātmanaḥ & ca & pūraṇe
वैयाकरणाख्यायां चतुर्थ्याः । ६.३.७ ।
vaiyākaraṇākhyāyāṃ caturthyāḥ | 6.3.7 ।
vaiyākaraṇākhyāyāṃ caturthyāḥ | 6.3.7 .
vaiyākaraṇākhyāyām & caturthyāḥ
परस्य च । ६.३.८ ।
parasya ca | 6.3.8 ।
parasya ca | 6.3.8 .
parasya & ca
हलदन्तात् सप्तम्याः संज्ञायाम् । ६.३.९ ।
haladantāt saptamyāḥ saṃjñāyām | 6.3.9 ।
haladantāt saptamyāḥ saṃjñāyām | 6.3.9 .
haladantāt & saptamyāḥ & saṃjñāyām
कारनाम्नि च प्राचां हलादौ । ६.३.१० ।
kāranāmni ca prācāṃ halādau | 6.3.10 ।
kāranāmni ca prācāṃ halādau | 6.3.10 .
kāranāmni & ca & prācām & halādau
मध्याद्गुरौ । ६.३.११ ।
madhyādgurau | 6.3.11 ।
madhyādgurau | 6.3.11 .
madhyāt & gurau
अमूर्धमस्तकात् स्वाङ्गादकामे । ६.३.१२ ।
amūrdhamastakāt svāṅgādakāme | 6.3.12 ।
amūrdhamastakāt svāṅgādakāme | 6.3.12 .
amūrdhamastakāt & svāṅgāt & akāme
बन्धे च विभाषा । ६.३.१३ ।
bandhe ca vibhāṣā | 6.3.13 ।
bandhe ca vibhāṣā | 6.3.13 .
bandhe & ca & vibhāṣā
तत्पुरुषे कृति बहुलम् । ६.३.१४ ।
tatpuruṣe kṛti bahulam | 6.3.14 ।
tatpuruṣe kṛti bahulam | 6.3.14 .
tatpuruṣe & kṛti & bahulam
प्रावृट्शरत्कालदिवां जे । ६.३.१५ ।
prāvṛṭśaratkāladivāṃ je | 6.3.15 ।
prāvṛṭśaratkāladivāṃ je | 6.3.15 .
prāvṛṭśaratkāladivām & je
विभाषा वर्षक्षरशरवरात् । ६.३.१६ ।
vibhāṣā varṣakṣaraśaravarāt | 6.3.16 ।
vibhāṣā varṣakṣaraśaravarāt | 6.3.16 .
vibhāṣā & varṣakṣaraśaravarāt
घकालतनेषु कालनाम्नः । ६.३.१७ ।
ghakālataneṣu kālanāmnaḥ | 6.3.17 ।
ghakālataneṣu kālanāmnaḥ | 6.3.17 .
ghakālataneṣu & kālanāmnaḥ
शयवासवासिषु अकालात् । ६.३.१८ ।
śayavāsavāsiṣu akālāt | 6.3.18 ।
śayavāsavāsiṣu akālāt | 6.3.18 .
śayavāsavāsiṣu & akālāt
नेन्सिद्धबध्नातिषु । ६.३.१९ ।
nensiddhabadhnātiṣu | 6.3.19 ।
nensiddhabadhnātiṣu | 6.3.19 .
na & insiddhabadhnātiṣu
स्थे च भाषायाम् । ६.३.२० ।
sthe ca bhāṣāyām | 6.3.20 ।
sthe ca bhāṣāyām | 6.3.20 .
sthe & ca & bhāṣāyām
षष्ठ्या आक्रोशे । ६.३.२१ ।
ṣaṣṭhyā ākrośe | 6.3.21 ।
ṣaṣṭhyā ākrośe | 6.3.21 .
ṣaṣṭhyā & ākrośe
पुत्रेऽन्यतरस्याम् । ६.३.२२ ।
putre'nyatarasyām | 6.3.22 ।
putre'nyatarasyām | 6.3.22 .
putre & anyatarasyām
ऋतो विद्यायोनिसम्बन्धेभ्यः । ६.३.२३ ।
ṛto vidyāyonisambandhebhyaḥ | 6.3.23 ।
ṛto vidyāyonisambandhebhyaḥ | 6.3.23 .
ṛtaḥ & vidyāyonisambandhebhyaḥ
विभाषा स्वसृपत्योः । ६.३.२४ ।
vibhāṣā svasṛpatyoḥ | 6.3.24 ।
vibhāṣā svasṛpatyoḥ | 6.3.24 .
vibhāṣā & svasṛpatyoḥ
आनङ् ऋतो द्वंद्वे । ६.३.२५ ।
ānaṅ ṛto dvaṃdve | 6.3.25 ।
ānaṅ ṛto dvaṃdve | 6.3.25 .
ānaṅ & ṛtaḥ & dvandve
देवताद्वंद्वे च । ६.३.२६ ।
devatādvaṃdve ca | 6.3.26 ।
devatādvaṃdve ca | 6.3.26 .
devatādvandve & ca
ईदग्नेः सोमवरुणयोः । ६.३.२७ ।
īdagneḥ somavaruṇayoḥ | 6.3.27 ।
īdagneḥ somavaruṇayoḥ | 6.3.27 .
īt & agneḥ & somavaruṇayoḥ
इद्वृद्धौ । ६.३.२८ ।
idvṛddhau | 6.3.28 ।
idvṛddhau | 6.3.28 .
it & vṛddhau
दिवो द्यावा । ६.३.२९ ।
divo dyāvā | 6.3.29 ।
divo dyāvā | 6.3.29 .
divaḥ & dyāvā
दिवसश्च पृथिव्याम् । ६.३.३० ।
divasaśca pṛthivyām | 6.3.30 ।
divasaśca pṛthivyām | 6.3.30 .
divasaḥ & ca & pṛthivyām
उषासोषसः । ६.३.३१ ।
uṣāsoṣasaḥ | 6.3.31 ।
uṣāsoṣasaḥ | 6.3.31 .
uṣāsā & uṣasaḥ
मातरपितरावुदीचाम् । ६.३.३२ ।
mātarapitarāvudīcām | 6.3.32 ।
mātarapitarāvudīcām | 6.3.32 .
mātarapitarau & udīcām
पितरामातरा च च्छन्दसि । ६.३.३३ ।
pitarāmātarā ca cchandasi | 6.3.33 ।
pitarāmātarā ca cchandasi | 6.3.33 .
pitarāmātarā & ca & chandasi
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । ६.३.३४ ।
striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyāmapūraṇīpriyā''diṣu | 6.3.34 ।
striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyāmapūraṇīpriyā''diṣu | 6.3.34 .
striyāḥ & puṃvat & bhāṣitapuṃskādanūṅ (luptaṣaṣṭhīkam) samānādhikaraṇe & striyām & apūraṇīpriyā''diṣu
तसिलादिषु आकृत्वसुचः । ६.३.३५ ।
tasilādiṣu ākṛtvasucaḥ | 6.3.35 ।
tasilādiṣu ākṛtvasucaḥ | 6.3.35 .
tasilādiṣu & ā & kṛtvasucaḥ
क्यङ्मानिनोश्च । ६.३.३६ ।
kyaṅmāninośca | 6.3.36 ।
kyaṅmāninośca | 6.3.36 .
kyaṅmāninoḥ & ca
न कोपधायाः । ६.३.३७ ।
na kopadhāyāḥ | 6.3.37 ।
na kopadhāyāḥ | 6.3.37 .
na & kopadhāyāḥ
संज्ञापूरण्योश्च । ६.३.३८ ।
saṃjñāpūraṇyośca | 6.3.38 ।
saṃjñāpūraṇyośca | 6.3.38 .
saṃjñāpūraṇyoḥ & ca
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । ६.३.३९ ।
vṛddhinimittasya ca taddhitasyāraktavikāre | 6.3.39 ।
vṛddhinimittasya ca taddhitasyāraktavikāre | 6.3.39 .
vṛddhinimittasya & ca & taddhitasya & araktavikāre
स्वाङ्गाच्चेतोऽमानिनि । ६.३.४० ।
svāṅgācceto'mānini | 6.3.40 ।
svāṅgācceto'mānini | 6.3.40 .
svāṅgāt & ca & ītaḥ & amānina
जातेश्च । ६.३.४१ ।
jāteśca | 6.3.41 ।
jāteśca | 6.3.41 .
jāteḥ & ca
पुंवत् कर्मधारयजातीयदेशीयेषु । ६.३.४२ ।
puṃvat karmadhārayajātīyadeśīyeṣu | 6.3.42 ।
puṃvat karmadhārayajātīyadeśīyeṣu | 6.3.42 .
puṃvat & karmadhārayajātīyadeśīyeṣu
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः । ६.३.४३ ।
gharūpakalpacelaḍbruvagotramatahateṣu ṅyo'nekāco hrasvaḥ | 6.3.43 ।
gharūpakalpacelaḍbruvagotramatahateṣu ṅyo'nekāco hrasvaḥ | 6.3.43 .
gharūpakalpacelaḍbruvagotramatahateṣu & ṅyaḥ & anekācaḥ & hrasvaḥ
नद्याः शेषस्यान्यतरस्याम् । ६.३.४४ ।
nadyāḥ śeṣasyānyatarasyām | 6.3.44 ।
nadyāḥ śeṣasyānyatarasyām | 6.3.44 .
nadyāḥ & śeṣasya & anyatarasyām
उगितश्च । ६.३.४५ ।
ugitaśca | 6.3.45 ।
ugitaśca | 6.3.45 .
ugitaḥ & ca
आन्महतः समानाधिकरणजातीययोः । ६.३.४६ ।
ānmahataḥ samānādhikaraṇajātīyayoḥ | 6.3.46 ।
ānmahataḥ samānādhikaraṇajātīyayoḥ | 6.3.46 .
āt & mahataḥ & samānādhikaraṇajātīyayoḥ
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ६.३.४७ ।
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ | 6.3.47 ।
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ | 6.3.47 .
d‍vyaṣṭanaḥ & saṃkhyāyām & abahuvrīhyaśītyoḥ
त्रेस्त्रयः । ६.३.४८ ।
trestrayaḥ | 6.3.48 ।
trestrayaḥ | 6.3.48 .
treḥ & trayaḥ
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ६.३.४९ ।
vibhāṣā catvāriṃśatprabhṛtau sarveṣām | 6.3.49 ।
vibhāṣā catvāriṃśatprabhṛtau sarveṣām | 6.3.49 .
vibhāṣā & catvāriṃśatprabhṛtau & sarveṣām
हृदयस्य हृल्लेखयदण्लासेषु । ६.३.५० ।
hṛdayasya hṛllekhayadaṇlāseṣu | 6.3.50 ।
hṛdayasya hṛllekhayadaṇlāseṣu | 6.3.50 .
hṛdayasya & hṛt & lekhayadaṇlāseṣu
वा शोकष्यञ्रोगेषु । ६.३.५१ ।
vā śokaṣyañrogeṣu | 6.3.51 ।
vā śokaṣyañrogeṣu | 6.3.51 .
vā & śokaṣyañ-rogeṣu
पादस्य पदाज्यातिगोपहतेषु । ६.३.५२ ।
pādasya padājyātigopahateṣu | 6.3.52 ।
pādasya padājyātigopahateṣu | 6.3.52 .
pādasya & pada (luptaprathamāntanirdeśaḥ) ājyātigopahateṣu
पद् यत्यतदर्थे । ६.३.५३ ।
pad yatyatadarthe | 6.3.53 ।
pad yatyatadarthe | 6.3.53 .
pad & yati & atadarthe
हिमकाषिहतिषु च । ६.३.५४ ।
himakāṣihatiṣu ca | 6.3.54 ।
himakāṣihatiṣu ca | 6.3.54 .
himakāṣihatiṣu & ca
ऋचः शे । ६.३.५५ ।
ṛcaḥ śe | 6.3.55 ।
ṛcaḥ śe | 6.3.55 .
ṛcaḥ & śe
वा घोषमिश्रशब्देषु । ६.३.५६ ।
vā ghoṣamiśraśabdeṣu | 6.3.56 ।
vā ghoṣamiśraśabdeṣu | 6.3.56 .
vā & ghoṣamiśraśabdeṣu
उदकस्योदः संज्ञायाम् । ६.३.५७ ।
udakasyodaḥ saṃjñāyām | 6.3.57 ।
udakasyodaḥ saṃjñāyām | 6.3.57 .
udakasya & udaḥ & saṃjñāyām
पेषंवासवाहनधिषु च । ६.३.५८ ।
peṣaṃvāsavāhanadhiṣu ca | 6.3.58 ।
peṣaṃvāsavāhanadhiṣu ca | 6.3.58 .
peṣaṃvāsavāhanadhiṣu & ca
एकहलादौ पूरयितव्येऽन्यतरस्याम् । ६.३.५९ ।
ekahalādau pūrayitavye'nyatarasyām | 6.3.59 ।
ekahalādau pūrayitavye'nyatarasyām | 6.3.59 .
ekahalādau & pūrayitavye & anyatarasyām
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । ६.३.६० ।
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca | 6.3.60 ।
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca | 6.3.60 .
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu & ca
इको ह्रस्वोऽङ्यो गालवस्य । ६.३.६१ ।
iko hrasvo'ṅyo gālavasya | 6.3.61 ।
iko hrasvo'ṅyo gālavasya | 6.3.61 .
ikaḥ & hrasvaḥ & aṅyaḥ & gālavasya &
एक तद्धिते च । ६.३.६२ ।
eka taddhite ca | 6.3.62 ।
eka taddhite ca | 6.3.62 .
eka (luptaṣaṣṭhyantanirdeśaḥ) taddhite & ca &
ङ्यापोः संज्ञाछन्दसोर्बहुलम् । ६.३.६३ ।
ṅyāpoḥ saṃjñāchandasorbahulam | 6.3.63 ।
ṅyāpoḥ saṃjñāchandasorbahulam | 6.3.63 .
ṅyāpoḥ & saṃjñāchandasoḥ & bahulam &
त्वे च । ६.३.६४ ।
tve ca | 6.3.64 ।
tve ca | 6.3.64 .
tve & ca &
इष्टकेषीकामालानां चिततूलभारिषु । ६.३.६५ ।
iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu | 6.3.65 ।
iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu | 6.3.65 .
iṣṭakeṣīkāmālānām & citatūlabhāriṣu &
खित्यनव्ययस्य । ६.३.६६ ।
khityanavyayasya | 6.3.66 ।
khityanavyayasya | 6.3.66 .
khiti & anavyayasya &
अरुर्द्विषदजन्तस्य मुम् । ६.३.६७ ।
arurdviṣadajantasya mum | 6.3.67 ।
arurdviṣadajantasya mum | 6.3.67 .
arurdviṣadajantasya & mum &
इच एकाचोऽम्प्रत्ययवच्च । ६.३.६८ ।
ica ekāco'mpratyayavacca | 6.3.68 ।
ica ekāco'mpratyayavacca | 6.3.68 .
icaḥ & ekācaḥ & am & pratyayavat & ca &
वाचंयमपुरंदरौ च । ६.३.६९ ।
vācaṃyamapuraṃdarau ca | 6.3.69 ।
vācaṃyamapuraṃdarau ca | 6.3.69 .
vācaṃyamapuraṃdarau & ca &
कारे सत्यागदस्य । ६.३.७० ।
kāre satyāgadasya | 6.3.70 ।
kāre satyāgadasya | 6.3.70 .
kāre & satyāgadasya &
श्येनतिलस्य पाते ञे । ६.३.७१ ।
śyenatilasya pāte ñe | 6.3.71 ।
śyenatilasya pāte ñe | 6.3.71 .
śyenatilasya & pāte & ñe &
रात्रेः कृति विभाषा । ६.३.७२ ।
rātreḥ kṛti vibhāṣā | 6.3.72 ।
rātreḥ kṛti vibhāṣā | 6.3.72 .
rātreḥ & kṛti & vibhāṣā &
नलोपो नञः । ६.३.७३ ।
nalopo nañaḥ | 6.3.73 ।
nalopo nañaḥ | 6.3.73 .
nalopaḥ & nañaḥ &
तस्मान्नुडचि । ६.३.७४ ।
tasmānnuḍaci | 6.3.74 ।
tasmānnuḍaci | 6.3.74 .
tasmāt & nuṭ & aci &
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । ६.३.७५ ।
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā | 6.3.75 ।
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā | 6.3.75 .
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu & prakṛtyā &
एकादिश्चैकस्य चादुक् । ६.३.७६ ।
ekādiścaikasya cāduk | 6.3.76 ।
ekādiścaikasya cāduk | 6.3.76 .
ekādiḥ & ca & ekasya & ca & āduk &
नगोऽप्राणिष्वन्यतरस्याम् । ६.३.७७ ।
nago'prāṇiṣvanyatarasyām | 6.3.77 ।
nago'prāṇiṣvanyatarasyām | 6.3.77 .
nagaḥ & aprāṇiṣu & anyatarasyām &
सहस्य सः संज्ञायाम् । ६.३.७८ ।
sahasya saḥ saṃjñāyām | 6.3.78 ।
sahasya saḥ saṃjñāyām | 6.3.78 .
sahasya & saḥ & saṃjñāyām &
ग्रन्थान्ताधिके च । ६.३.७९ ।
granthāntādhike ca | 6.3.79 ।
granthāntādhike ca | 6.3.79 .
granthāntādhike & ca &
द्वितीये चानुपाख्ये । ६.३.८० ।
dvitīye cānupākhye | 6.3.80 ।
dvitīye cānupākhye | 6.3.80 .
dvitīye & ca & anupākhye &
अव्ययीभावे चाकाले । ६.३.८१ ।
avyayībhāve cākāle | 6.3.81 ।
avyayībhāve cākāle | 6.3.81 .
avyayībhāve & ca & akāle &
वोपसर्जनस्य । ६.३.८२ ।
vopasarjanasya | 6.3.82 ।
vopasarjanasya | 6.3.82 .
vā & upasarjanasya &
प्रकृत्याऽऽशिष्यगोवत्सहलेषु । ६.३.८३ ।
prakṛtyā''śiṣyagovatsahaleṣu | 6.3.83 ।
prakṛtyā''śiṣyagovatsahaleṣu | 6.3.83 .
prakṛtyā & āśiṣi & agovatsahaleṣu &
समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु । ६.३.८४ ।
samānasya chandasyamūrdhaprabhṛtyudarkeṣu | 6.3.84 ।
samānasya chandasyamūrdhaprabhṛtyudarkeṣu | 6.3.84 .
samānasya & chandasi & amūrdhaprabhṛtyudarkeṣu &
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । ६.३.८५ ।
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu | 6.3.85 ।
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu | 6.3.85 .
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu &
चरणे ब्रह्मचारिणि । ६.३.८६ ।
caraṇe brahmacāriṇi | 6.3.86 ।
caraṇe brahmacāriṇi | 6.3.86 .
caraṇe & brahmacāriṇi &
तीर्थे ये । ६.३.८७ ।
tīrthe ye | 6.3.87 ।
tīrthe ye | 6.3.87 .
tīrthe & ye &
विभाषोदरे । ६.३.८८ ।
vibhāṣodare | 6.3.88 ।
vibhāṣodare | 6.3.88 .
vibhāṣā & udare &
दृग्दृशवतुषु । ६.३.८९ ।
dṛgdṛśavatuṣu | 6.3.89 ।
dṛgdṛśavatuṣu | 6.3.89 .
dṛgdṛśavatuṣu &
इदङ्किमोरीश्की । ६.३.९० ।
idaṅkimorīśkī | 6.3.90 ।
idaṅkimorīśkī | 6.3.90 .
idaṅkimoḥ & īśkī (luptaprathamāntanirdeśaḥ)
आ सर्वनाम्नः । ६.३.९१ ।
ā sarvanāmnaḥ | 6.3.91 ।
ā sarvanāmnaḥ | 6.3.91 .
ā (luptaprathamāntanirdeśaḥ) sarvanāmnaḥ &
विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये । ६.३.९२ ।
viṣvagdevayośca ṭeradryañcatau vapratyaye | 6.3.92 ।
viṣvagdevayośca ṭeradryañcatau vapratyaye | 6.3.92 .
viṣvagdevayoḥ & ca & ṭeḥ & adri (luptaprathamāntanirdeśaḥ) añcatau & vapratyaye &
समः समि । ६.३.९३ ।
samaḥ sami | 6.3.93 ।
samaḥ sami | 6.3.93 .
samaḥ & sami (luptaprathamāntanirdeśaḥ)
तिरसस्तिर्यलोपे । ६.३.९४ ।
tirasastiryalope | 6.3.94 ।
tirasastiryalope | 6.3.94 .
tirasaḥ & tiri (luptaprathamāntanirdeśaḥ) alope &
सहस्य सध्रिः । ६.३.९५ ।
sahasya sadhriḥ | 6.3.95 ।
sahasya sadhriḥ | 6.3.95 .
sahasya & sadhriḥ &
सध मादस्थयोश्छन्दसि । ६.३.९६ ।
sadha mādasthayośchandasi | 6.3.96 ।
sadha mādasthayośchandasi | 6.3.96 .
sadha (luptaprathamāntanirdeśaḥ) mādasthayoḥ & chandasi &
द्व्यन्तरुपसर्गेभ्योऽप ईत् । ६.३.९७ ।
dvyantarupasargebhyo'pa īt | 6.3.97 ।
dvyantarupasargebhyo'pa īt | 6.3.97 .
d‍vyantarupasargebhyaḥ & apaḥ & īt &
ऊदनोर्देशे । ६.३.९८ ।
ūdanordeśe | 6.3.98 ।
ūdanordeśe | 6.3.98 .
ūt & anoḥ & deśe &
अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु । ६.३.९९ ।
aṣaṣṭhyatṛtīyāsthasyānyasya dugāśirāśā''sthā''sthitotsukotikārakarāgaccheṣu | 6.3.99 ।
aṣaṣṭhyatṛtīyāsthasyānyasya dugāśirāśā''sthā''sthitotsukotikārakarāgaccheṣu | 6.3.99 .
aṣaṣṭhyatṛtīyāsthasya & anyasya & duk & āśīrāśā''sthā''sthitotsukotikārakarāgaccheṣu &
अर्थे विभाषा । ६.३.१०० ।
arthe vibhāṣā | 6.3.100 ।
arthe vibhāṣā | 6.3.100 .
arthe & vibhāṣā &
कोः कत् तत्पुरुषेऽचि । ६.३.१०१ ।
koḥ kat tatpuruṣe'ci | 6.3.101 ।
koḥ kat tatpuruṣe'ci | 6.3.101 .
koḥ & kat & tatpuruṣe & aci &
रथवदयोश्च । ६.३.१०२ ।
rathavadayośca | 6.3.102 ।
rathavadayośca | 6.3.102 .
rathavadayoḥ & ca &
तृणे च जातौ । ६.३.१०३ ।
tṛṇe ca jātau | 6.3.103 ।
tṛṇe ca jātau | 6.3.103 .
tṛṇe & ca & jātau &
का पथ्यक्षयोः । ६.३.१०४ ।
kā pathyakṣayoḥ | 6.3.104 ।
kā pathyakṣayoḥ | 6.3.104 .
kā (luptaprathamāntanirdeśaḥ) pathyakṣayoḥ &
ईषदर्थे । ६.३.१०५ ।
īṣadarthe | 6.3.105 ।
īṣadarthe | 6.3.105 .
īṣadarthe &
विभाषा पुरुषे । ६.३.१०६ ।
vibhāṣā puruṣe | 6.3.106 ।
vibhāṣā puruṣe | 6.3.106 .
vibhāṣā & puruṣe &
कवं चोष्णे । ६.३.१०७ ।
kavaṃ coṣṇe | 6.3.107 ।
kavaṃ coṣṇe | 6.3.107 .
kavam & ca & uṣṇe &
पथि च च्छन्दसि । ६.३.१०८ ।
pathi ca cchandasi | 6.3.108 ।
pathi ca cchandasi | 6.3.108 .
pathi & ca & chandasi &
पृषोदरादीनि यथोपदिष्टम् । ६.३.१०९ ।
pṛṣodarādīni yathopadiṣṭam | 6.3.109 ।
pṛṣodarādīni yathopadiṣṭam | 6.3.109 .
pṛṣodarādīni & yathopadiṣṭam &
संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ । ६.३.११० ।
saṃkhyāvisāyapūrvasyāhnasyāhannanyatarasyāṃ ṅau | 6.3.110 ।
saṃkhyāvisāyapūrvasyāhnasyāhannanyatarasyāṃ ṅau | 6.3.110 .
saṃkhyāvisāyapūrvasya & ahnasya & ahan & anyatarasyām & ṅau &
ढ्रलोपे पूर्वस्य दीर्घोऽणः । ६.३.१११ ।
ḍhralope pūrvasya dīrgho'ṇaḥ | 6.3.111 ।
ḍhralope pūrvasya dīrgho'ṇaḥ | 6.3.111 .
ḍhralope & pūrvasya & dīrghaḥ & aṇaḥ &
सहिवहोरोदवर्णस्य । ६.३.११२ ।
sahivahorodavarṇasya | 6.3.112 ।
sahivahorodavarṇasya | 6.3.112 .
sahivahoḥ & ot & avarṇasya &
साढ्यै साढ्वा साढेति निगमे । ६.३.११३ ।
sāḍhyai sāḍhvā sāḍheti nigame | 6.3.113 ।
sāḍhyai sāḍhvā sāḍheti nigame | 6.3.113 .
sāḍhyai & sāḍhvā & sāḍhā & iti & nigame &
संहितायाम् । ६.३.११४ ।
saṃhitāyām | 6.3.114 ।
saṃhitāyām | 6.3.114 .
saṃhitāyām &
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य । ६.३.११५ ।
karṇe lakṣaṇasyāviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya | 6.3.115 ।
karṇe lakṣaṇasyāviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya | 6.3.115 .
karṇe & lakṣaṇasya & aviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya &
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । ६.३.११६ ।
nahivṛtivṛṣivyadhirucisahitaniṣu kvau | 6.3.116 ।
nahivṛtivṛṣivyadhirucisahitaniṣu kvau | 6.3.116 .
nahivṛtivṛṣivyadhirucisahitaniṣu & kvau &
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् । ६.३.११७ ।
vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām | 6.3.117 ।
vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām | 6.3.117 .
vanagiryoḥ & saṃjñāyām & koṭarakiṃśulakādīnām &
वले । ६.३.११८ ।
vale | 6.3.118 ।
vale | 6.3.118 .
vale &
मतौ बह्वचोऽनजिरादीनाम् । ६.३.११९ ।
matau bahvaco'najirādīnām | 6.3.119 ।
matau bahvaco'najirādīnām | 6.3.119 .
matau & bahvacaḥ & anajirādīnām &
शरादीनां च । ६.३.१२० ।
śarādīnāṃ ca | 6.3.120 ।
śarādīnāṃ ca | 6.3.120 .
śarādīnām & ca &
इकः वहे अपीलोः । ६.३.१२१ ।
ikaḥ vahe apīloḥ | 6.3.121 ।
ikaḥ vahe apīloḥ | 6.3.121 .
ikaḥ & vahe & apīloḥ &
उपसर्गस्य घञ्यमनुष्ये बहुलम् । ६.३.१२२ ।
upasargasya ghañyamanuṣye bahulam | 6.3.122 ।
upasargasya ghañyamanuṣye bahulam | 6.3.122 .
upasargasya & ghañi & amanuṣye & bahulam &
इकः काशे । ६.३.१२३ ।
ikaḥ kāśe | 6.3.123 ।
ikaḥ kāśe | 6.3.123 .
ikaḥ & kāśe &
दस्ति । ६.३.१२४ ।
dasti | 6.3.124 ।
dasti | 6.3.124 .
daḥ & ti &
अष्टनः संज्ञायाम् । ६.३.१२५ ।
aṣṭanaḥ saṃjñāyām | 6.3.125 ।
aṣṭanaḥ saṃjñāyām | 6.3.125 .
aṣṭanaḥ & saṃjñāyām &
छन्दसि च । ६.३.१२६ ।
chandasi ca | 6.3.126 ।
chandasi ca | 6.3.126 .
chandasi & ca &
चितेः कपि । ६.३.१२७ ।
citeḥ kapi | 6.3.127 ।
citeḥ kapi | 6.3.127 .
citeḥ & kapi &
विश्वस्य वसुराटोः । ६.३.१२८ ।
viśvasya vasurāṭoḥ | 6.3.128 ।
viśvasya vasurāṭoḥ | 6.3.128 .
viśvasya & vasurāṭoḥ
नरे संज्ञायाम् । ६.३.१२९ ।
nare saṃjñāyām | 6.3.129 ।
nare saṃjñāyām | 6.3.129 .
nare & saṃjñāyām &
मित्रे चर्षौ । ६.३.१३० ।
mitre carṣau | 6.3.130 ।
mitre carṣau | 6.3.130 .
mitre & ca & ṛṣau &
मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ । ६.३.१३१ ।
mantre somāśvendriyaviśvadevyasya matau | 6.3.131 ।
mantre somāśvendriyaviśvadevyasya matau | 6.3.131 .
mantre & somāśvendriyaviśvadevyasya & matau &
ओषधेश्च विभक्तावप्रथमायाम् । ६.३.१३२ ।
oṣadheśca vibhaktāvaprathamāyām | 6.3.132 ।
oṣadheśca vibhaktāvaprathamāyām | 6.3.132 .
oṣadheḥ & ca & vibhaktau & aprathamāyām &
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । ६.३.१३३ ।
ṛci tunughamakṣutaṅkutroruṣyāṇām | 6.3.133 ।
ṛci tunughamakṣutaṅkutroruṣyāṇām | 6.3.133 .
ṛci & tunughamakṣutaṅkutroruṣyāṇām &
इकः सुञि । ६.३.१३४ ।
ikaḥ suñi | 6.3.134 ।
ikaḥ suñi | 6.3.134 .
ikaḥ & suñi &
द्व्यचोऽतस्तिङः । ६.३.१३५ ।
dvyaco'tastiṅaḥ | 6.3.135 ।
dvyaco'tastiṅaḥ | 6.3.135 .
d‍vyacaḥ & ataḥ & tiṅaḥ &
निपातस्य च । ६.३.१३६ ।
nipātasya ca | 6.3.136 ।
nipātasya ca | 6.3.136 .
nipātasya & ca &
अन्येषामपि दृश्यते । ६.३.१३७ ।
anyeṣāmapi dṛśyate | 6.3.137 ।
anyeṣāmapi dṛśyate | 6.3.137 .
anyeṣām & api & dṛśyate (kriyāpadam)
चौ । ६.३.१३८ ।
cau | 6.3.138 ।
cau | 6.3.138 .
cau &
सम्प्रसारणस्य । ६.३.१३९ ।
samprasāraṇasya | 6.3.139 ।
samprasāraṇasya | 6.3.139 .
samprasāraṇasya &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In