Panini Sutras

Adhyaya - 6

Padaha - 3

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अलुगुत्तरपदे । ६.३.१ ।
aluguttarapade | 6.3.1 ।
अलुक् & उत्तरपदे
aluk & uttarapade

Adhyaya : 6

Padaha : 3

Sutra :   1

पञ्चम्याः स्तोकादिभ्यः । ६.३.२ ।
pañcamyāḥ stokādibhyaḥ | 6.3.2 ।
पञ्चम्याः & स्तोकादिभ्यः
pañcamyāḥ & stokādibhyaḥ

Adhyaya : 6

Padaha : 3

Sutra :   2

ओजःसहोऽम्भस्तमसः तृतीयायाः । ६.३.३ ।
ojaḥsaho'mbhastamasaḥ tṛtīyāyāḥ | 6.3.3 ।
ओजःसहोम्भस्तमसः & तृतीयायाः
ojaḥsahombhastamasaḥ & tṛtīyāyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   3

मनसः संज्ञायाम् । ६.३.४ ।
manasaḥ saṃjñāyām | 6.3.4 ।
मनसः & संज्ञायाम्
manasaḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   4

आज्ञायिनि च । ६.३.५ ।
ājñāyini ca | 6.3.5 ।
आज्ञायिनि & च
ājñāyini & ca

Adhyaya : 6

Padaha : 3

Sutra :   5

आत्मनश्च पूरणे । ६.३.६ ।
ātmanaśca pūraṇe | 6.3.6 ।
आत्मनः & च & पूरणे
ātmanaḥ & ca & pūraṇe

Adhyaya : 6

Padaha : 3

Sutra :   6

वैयाकरणाख्यायां चतुर्थ्याः । ६.३.७ ।
vaiyākaraṇākhyāyāṃ caturthyāḥ | 6.3.7 ।
वैयाकरणाख्यायाम् & चतुर्थ्याः
vaiyākaraṇākhyāyām & caturthyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   7

परस्य च । ६.३.८ ।
parasya ca | 6.3.8 ।
परस्य & च
parasya & ca

Adhyaya : 6

Padaha : 3

Sutra :   8

हलदन्तात्‌ सप्तम्याः संज्ञायाम् । ६.३.९ ।
haladantāt‌ saptamyāḥ saṃjñāyām | 6.3.9 ।
हलदन्तात् & सप्तम्याः & संज्ञायाम्
haladantāt & saptamyāḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   9

कारनाम्नि च प्राचां हलादौ । ६.३.१० ।
kāranāmni ca prācāṃ halādau | 6.3.10 ।
कारनाम्नि & च & प्राचाम् & हलादौ
kāranāmni & ca & prācām & halādau

Adhyaya : 6

Padaha : 3

Sutra :   10

मध्याद्गुरौ । ६.३.११ ।
madhyādgurau | 6.3.11 ।
मध्यात् & गुरौ
madhyāt & gurau

Adhyaya : 6

Padaha : 3

Sutra :   11

अमूर्धमस्तकात्‌ स्वाङ्गादकामे । ६.३.१२ ।
amūrdhamastakāt‌ svāṅgādakāme | 6.3.12 ।
अमूर्धमस्तकात् & स्वाङ्गात् & अकामे
amūrdhamastakāt & svāṅgāt & akāme

Adhyaya : 6

Padaha : 3

Sutra :   12

बन्धे च विभाषा । ६.३.१३ ।
bandhe ca vibhāṣā | 6.3.13 ।
बन्धे & च & विभाषा
bandhe & ca & vibhāṣā

Adhyaya : 6

Padaha : 3

Sutra :   13

तत्पुरुषे कृति बहुलम् । ६.३.१४ ।
tatpuruṣe kṛti bahulam | 6.3.14 ।
तत्पुरुषे & कृति & बहुलम्
tatpuruṣe & kṛti & bahulam

Adhyaya : 6

Padaha : 3

Sutra :   14

प्रावृट्शरत्कालदिवां जे । ६.३.१५ ।
prāvṛṭśaratkāladivāṃ je | 6.3.15 ।
प्रावृट्शरत्कालदिवाम् & जे
prāvṛṭśaratkāladivām & je

Adhyaya : 6

Padaha : 3

Sutra :   15

विभाषा वर्षक्षरशरवरात्‌ । ६.३.१६ ।
vibhāṣā varṣakṣaraśaravarāt‌ | 6.3.16 ।
विभाषा & वर्षक्षरशरवरात्
vibhāṣā & varṣakṣaraśaravarāt

Adhyaya : 6

Padaha : 3

Sutra :   16

घकालतनेषु कालनाम्नः । ६.३.१७ ।
ghakālataneṣu kālanāmnaḥ | 6.3.17 ।
घकालतनेषु & कालनाम्नः
ghakālataneṣu & kālanāmnaḥ

Adhyaya : 6

Padaha : 3

Sutra :   17

शयवासवासिषु अकालात्‌ । ६.३.१८ ।
śayavāsavāsiṣu akālāt‌ | 6.3.18 ।
शयवासवासिषु & अकालात्
śayavāsavāsiṣu & akālāt

Adhyaya : 6

Padaha : 3

Sutra :   18

नेन्सिद्धबध्नातिषु । ६.३.१९ ।
nensiddhabadhnātiṣu | 6.3.19 ।
न & इन्सिद्धबध्नातिषु
na & insiddhabadhnātiṣu

Adhyaya : 6

Padaha : 3

Sutra :   19

स्थे च भाषायाम् । ६.३.२० ।
sthe ca bhāṣāyām | 6.3.20 ।
स्थे & च & भाषायाम्
sthe & ca & bhāṣāyām

Adhyaya : 6

Padaha : 3

Sutra :   20

षष्ठ्या आक्रोशे । ६.३.२१ ।
ṣaṣṭhyā ākrośe | 6.3.21 ।
षष्ठ्या & आक्रोशे
ṣaṣṭhyā & ākrośe

Adhyaya : 6

Padaha : 3

Sutra :   21

पुत्रेऽन्यतरस्याम् । ६.३.२२ ।
putre'nyatarasyām | 6.3.22 ।
पुत्रे & अन्यतरस्याम्
putre & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   22

ऋतो विद्यायोनिसम्बन्धेभ्यः । ६.३.२३ ।
ṛto vidyāyonisambandhebhyaḥ | 6.3.23 ।
ऋतः & विद्यायोनिसम्बन्धेभ्यः
ṛtaḥ & vidyāyonisambandhebhyaḥ

Adhyaya : 6

Padaha : 3

Sutra :   23

विभाषा स्वसृपत्योः । ६.३.२४ ।
vibhāṣā svasṛpatyoḥ | 6.3.24 ।
विभाषा & स्वसृपत्योः
vibhāṣā & svasṛpatyoḥ

Adhyaya : 6

Padaha : 3

Sutra :   24

आनङ् ऋतो द्वंद्वे । ६.३.२५ ।
ānaṅ ṛto dvaṃdve | 6.3.25 ।
आनङ् & ऋतः & द्वन्द्वे
ānaṅ & ṛtaḥ & dvandve

Adhyaya : 6

Padaha : 3

Sutra :   25

देवताद्वंद्वे च । ६.३.२६ ।
devatādvaṃdve ca | 6.3.26 ।
देवताद्वन्द्वे & च
devatādvandve & ca

Adhyaya : 6

Padaha : 3

Sutra :   26

ईदग्नेः सोमवरुणयोः । ६.३.२७ ।
īdagneḥ somavaruṇayoḥ | 6.3.27 ।
ईत् & अग्नेः & सोमवरुणयोः
īt & agneḥ & somavaruṇayoḥ

Adhyaya : 6

Padaha : 3

Sutra :   27

इद्वृद्धौ । ६.३.२८ ।
idvṛddhau | 6.3.28 ।
इत् & वृद्धौ
it & vṛddhau

Adhyaya : 6

Padaha : 3

Sutra :   28

दिवो द्यावा । ६.३.२९ ।
divo dyāvā | 6.3.29 ।
दिवः & द्यावा
divaḥ & dyāvā

Adhyaya : 6

Padaha : 3

Sutra :   29

दिवसश्च पृथिव्याम् । ६.३.३० ।
divasaśca pṛthivyām | 6.3.30 ।
दिवसः & च & पृथिव्याम्
divasaḥ & ca & pṛthivyām

Adhyaya : 6

Padaha : 3

Sutra :   30

उषासोषसः । ६.३.३१ ।
uṣāsoṣasaḥ | 6.3.31 ।
उषासा & उषसः
uṣāsā & uṣasaḥ

Adhyaya : 6

Padaha : 3

Sutra :   31

मातरपितरावुदीचाम् । ६.३.३२ ।
mātarapitarāvudīcām | 6.3.32 ।
मातरपितरौ & उदीचाम्
mātarapitarau & udīcām

Adhyaya : 6

Padaha : 3

Sutra :   32

पितरामातरा च च्छन्दसि । ६.३.३३ ।
pitarāmātarā ca cchandasi | 6.3.33 ।
पितरामातरा & च & छन्दसि
pitarāmātarā & ca & chandasi

Adhyaya : 6

Padaha : 3

Sutra :   33

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । ६.३.३४ ।
striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyāmapūraṇīpriyā''diṣu | 6.3.34 ।
स्त्रियाः & पुंवत् & भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे & स्त्रियाम् & अपूरणीप्रियाऽऽदिषु
striyāḥ & puṃvat & bhāṣitapuṃskādanūṅ (luptaṣaṣṭhīkam) samānādhikaraṇe & striyām & apūraṇīpriyā''diṣu

Adhyaya : 6

Padaha : 3

Sutra :   34

तसिलादिषु आकृत्वसुचः । ६.३.३५ ।
tasilādiṣu ākṛtvasucaḥ | 6.3.35 ।
तसिलादिषु & आ & कृत्वसुचः
tasilādiṣu & ā & kṛtvasucaḥ

Adhyaya : 6

Padaha : 3

Sutra :   35

क्यङ्मानिनोश्च । ६.३.३६ ।
kyaṅmāninośca | 6.3.36 ।
क्यङ्मानिनोः & च
kyaṅmāninoḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   36

न कोपधायाः । ६.३.३७ ।
na kopadhāyāḥ | 6.3.37 ।
न & कोपधायाः
na & kopadhāyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   37

संज्ञापूरण्योश्च । ६.३.३८ ।
saṃjñāpūraṇyośca | 6.3.38 ।
संज्ञापूरण्योः & च
saṃjñāpūraṇyoḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   38

वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । ६.३.३९ ।
vṛddhinimittasya ca taddhitasyāraktavikāre | 6.3.39 ।
वृद्धिनिमित्तस्य & च & तद्धितस्य & अरक्तविकारे
vṛddhinimittasya & ca & taddhitasya & araktavikāre

Adhyaya : 6

Padaha : 3

Sutra :   39

स्वाङ्गाच्चेतोऽमानिनि । ६.३.४० ।
svāṅgācceto'mānini | 6.3.40 ।
स्वाङ्गात् & च & ईतः & अमानिन
svāṅgāt & ca & ītaḥ & amānina

Adhyaya : 6

Padaha : 3

Sutra :   40

जातेश्च । ६.३.४१ ।
jāteśca | 6.3.41 ।
जातेः & च
jāteḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   41

पुंवत्‌ कर्मधारयजातीयदेशीयेषु । ६.३.४२ ।
puṃvat‌ karmadhārayajātīyadeśīyeṣu | 6.3.42 ।
पुंवत् & कर्मधारयजातीयदेशीयेषु
puṃvat & karmadhārayajātīyadeśīyeṣu

Adhyaya : 6

Padaha : 3

Sutra :   42

घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः । ६.३.४३ ।
gharūpakalpacelaḍbruvagotramatahateṣu ṅyo'nekāco hrasvaḥ | 6.3.43 ।
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु & ङ्यः & अनेकाचः & ह्रस्वः
gharūpakalpacelaḍbruvagotramatahateṣu & ṅyaḥ & anekācaḥ & hrasvaḥ

Adhyaya : 6

Padaha : 3

Sutra :   43

नद्याः शेषस्यान्यतरस्याम् । ६.३.४४ ।
nadyāḥ śeṣasyānyatarasyām | 6.3.44 ।
नद्याः & शेषस्य & अन्यतरस्याम्
nadyāḥ & śeṣasya & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   44

उगितश्च । ६.३.४५ ।
ugitaśca | 6.3.45 ।
उगितः & च
ugitaḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   45

आन्महतः समानाधिकरणजातीययोः । ६.३.४६ ।
ānmahataḥ samānādhikaraṇajātīyayoḥ | 6.3.46 ।
आत् & महतः & समानाधिकरणजातीययोः
āt & mahataḥ & samānādhikaraṇajātīyayoḥ

Adhyaya : 6

Padaha : 3

Sutra :   46

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ६.३.४७ ।
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ | 6.3.47 ।
द्‍व्यष्टनः & संख्यायाम् & अबहुव्रीह्यशीत्योः
d‍vyaṣṭanaḥ & saṃkhyāyām & abahuvrīhyaśītyoḥ

Adhyaya : 6

Padaha : 3

Sutra :   47

त्रेस्त्रयः । ६.३.४८ ।
trestrayaḥ | 6.3.48 ।
त्रेः & त्रयः
treḥ & trayaḥ

Adhyaya : 6

Padaha : 3

Sutra :   48

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ६.३.४९ ।
vibhāṣā catvāriṃśatprabhṛtau sarveṣām | 6.3.49 ।
विभाषा & चत्वारिंशत्प्रभृतौ & सर्वेषाम्
vibhāṣā & catvāriṃśatprabhṛtau & sarveṣām

Adhyaya : 6

Padaha : 3

Sutra :   49

हृदयस्य हृल्लेखयदण्लासेषु । ६.३.५० ।
hṛdayasya hṛllekhayadaṇlāseṣu | 6.3.50 ।
हृदयस्य & हृत् & लेखयदण्लासेषु
hṛdayasya & hṛt & lekhayadaṇlāseṣu

Adhyaya : 6

Padaha : 3

Sutra :   50

वा शोकष्यञ्रोगेषु । ६.३.५१ ।
vā śokaṣyañrogeṣu | 6.3.51 ।
वा & शोकष्यञ्-रोगेषु
vā & śokaṣyañ-rogeṣu

Adhyaya : 6

Padaha : 3

Sutra :   51

पादस्य पदाज्यातिगोपहतेषु । ६.३.५२ ।
pādasya padājyātigopahateṣu | 6.3.52 ।
पादस्य & पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु
pādasya & pada (luptaprathamāntanirdeśaḥ) ājyātigopahateṣu

Adhyaya : 6

Padaha : 3

Sutra :   52

पद् यत्यतदर्थे । ६.३.५३ ।
pad yatyatadarthe | 6.3.53 ।
पद् & यति & अतदर्थे
pad & yati & atadarthe

Adhyaya : 6

Padaha : 3

Sutra :   53

हिमकाषिहतिषु च । ६.३.५४ ।
himakāṣihatiṣu ca | 6.3.54 ।
हिमकाषिहतिषु & च
himakāṣihatiṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   54

ऋचः शे । ६.३.५५ ।
ṛcaḥ śe | 6.3.55 ।
ऋचः & शे
ṛcaḥ & śe

Adhyaya : 6

Padaha : 3

Sutra :   55

वा घोषमिश्रशब्देषु । ६.३.५६ ।
vā ghoṣamiśraśabdeṣu | 6.3.56 ।
वा & घोषमिश्रशब्देषु
vā & ghoṣamiśraśabdeṣu

Adhyaya : 6

Padaha : 3

Sutra :   56

उदकस्योदः संज्ञायाम् । ६.३.५७ ।
udakasyodaḥ saṃjñāyām | 6.3.57 ।
उदकस्य & उदः & संज्ञायाम्
udakasya & udaḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   57

पेषंवासवाहनधिषु च । ६.३.५८ ।
peṣaṃvāsavāhanadhiṣu ca | 6.3.58 ।
पेषंवासवाहनधिषु & च
peṣaṃvāsavāhanadhiṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   58

एकहलादौ पूरयितव्येऽन्यतरस्याम् । ६.३.५९ ।
ekahalādau pūrayitavye'nyatarasyām | 6.3.59 ।
एकहलादौ & पूरयितव्ये & अन्यतरस्याम्
ekahalādau & pūrayitavye & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   59

मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । ६.३.६० ।
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca | 6.3.60 ।
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु & च
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   60

इको ह्रस्वोऽङ्यो गालवस्य । ६.३.६१ ।
iko hrasvo'ṅyo gālavasya | 6.3.61 ।
इकः & ह्रस्वः & अङ्यः & गालवस्य &
ikaḥ & hrasvaḥ & aṅyaḥ & gālavasya &

Adhyaya : 6

Padaha : 3

Sutra :   61

एक तद्धिते च । ६.३.६२ ।
eka taddhite ca | 6.3.62 ।
एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते & च &
eka (luptaṣaṣṭhyantanirdeśaḥ) taddhite & ca &

Adhyaya : 6

Padaha : 3

Sutra :   62

ङ्यापोः संज्ञाछन्दसोर्बहुलम् । ६.३.६३ ।
ṅyāpoḥ saṃjñāchandasorbahulam | 6.3.63 ।
ङ्यापोः & संज्ञाछन्दसोः & बहुलम् &
ṅyāpoḥ & saṃjñāchandasoḥ & bahulam &

Adhyaya : 6

Padaha : 3

Sutra :   63

त्वे च । ६.३.६४ ।
tve ca | 6.3.64 ।
त्वे & च &
tve & ca &

Adhyaya : 6

Padaha : 3

Sutra :   64

इष्टकेषीकामालानां चिततूलभारिषु । ६.३.६५ ।
iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu | 6.3.65 ।
इष्टकेषीकामालानाम् & चिततूलभारिषु &
iṣṭakeṣīkāmālānām & citatūlabhāriṣu &

Adhyaya : 6

Padaha : 3

Sutra :   65

खित्यनव्ययस्य । ६.३.६६ ।
khityanavyayasya | 6.3.66 ।
खिति & अनव्ययस्य &
khiti & anavyayasya &

Adhyaya : 6

Padaha : 3

Sutra :   66

अरुर्द्विषदजन्तस्य मुम् । ६.३.६७ ।
arurdviṣadajantasya mum | 6.3.67 ।
अरुर्द्विषदजन्तस्य & मुम् &
arurdviṣadajantasya & mum &

Adhyaya : 6

Padaha : 3

Sutra :   67

इच एकाचोऽम्प्रत्ययवच्च । ६.३.६८ ।
ica ekāco'mpratyayavacca | 6.3.68 ।
इचः & एकाचः & अम् & प्रत्ययवत् & च &
icaḥ & ekācaḥ & am & pratyayavat & ca &

Adhyaya : 6

Padaha : 3

Sutra :   68

वाचंयमपुरंदरौ च । ६.३.६९ ।
vācaṃyamapuraṃdarau ca | 6.3.69 ।
वाचंयमपुरंदरौ & च &
vācaṃyamapuraṃdarau & ca &

Adhyaya : 6

Padaha : 3

Sutra :   69

कारे सत्यागदस्य । ६.३.७० ।
kāre satyāgadasya | 6.3.70 ।
कारे & सत्यागदस्य &
kāre & satyāgadasya &

Adhyaya : 6

Padaha : 3

Sutra :   70

श्येनतिलस्य पाते ञे । ६.३.७१ ।
śyenatilasya pāte ñe | 6.3.71 ।
श्येनतिलस्य & पाते & ञे &
śyenatilasya & pāte & ñe &

Adhyaya : 6

Padaha : 3

Sutra :   71

रात्रेः कृति विभाषा । ६.३.७२ ।
rātreḥ kṛti vibhāṣā | 6.3.72 ।
रात्रेः & कृति & विभाषा &
rātreḥ & kṛti & vibhāṣā &

Adhyaya : 6

Padaha : 3

Sutra :   72

नलोपो नञः । ६.३.७३ ।
nalopo nañaḥ | 6.3.73 ।
नलोपः & नञः &
nalopaḥ & nañaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   73

तस्मान्नुडचि । ६.३.७४ ।
tasmānnuḍaci | 6.3.74 ।
तस्मात् & नुट् & अचि &
tasmāt & nuṭ & aci &

Adhyaya : 6

Padaha : 3

Sutra :   74

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । ६.३.७५ ।
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā | 6.3.75 ।
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु & प्रकृत्या &
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu & prakṛtyā &

Adhyaya : 6

Padaha : 3

Sutra :   75

एकादिश्चैकस्य चादुक् । ६.३.७६ ।
ekādiścaikasya cāduk | 6.3.76 ।
एकादिः & च & एकस्य & च & आदुक् &
ekādiḥ & ca & ekasya & ca & āduk &

Adhyaya : 6

Padaha : 3

Sutra :   76

नगोऽप्राणिष्वन्यतरस्याम् । ६.३.७७ ।
nago'prāṇiṣvanyatarasyām | 6.3.77 ।
नगः & अप्राणिषु & अन्यतरस्याम् &
nagaḥ & aprāṇiṣu & anyatarasyām &

Adhyaya : 6

Padaha : 3

Sutra :   77

सहस्य सः संज्ञायाम् । ६.३.७८ ।
sahasya saḥ saṃjñāyām | 6.3.78 ।
सहस्य & सः & संज्ञायाम् &
sahasya & saḥ & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   78

ग्रन्थान्ताधिके च । ६.३.७९ ।
granthāntādhike ca | 6.3.79 ।
ग्रन्थान्ताधिके & च &
granthāntādhike & ca &

Adhyaya : 6

Padaha : 3

Sutra :   79

द्वितीये चानुपाख्ये । ६.३.८० ।
dvitīye cānupākhye | 6.3.80 ।
द्वितीये & च & अनुपाख्ये &
dvitīye & ca & anupākhye &

Adhyaya : 6

Padaha : 3

Sutra :   80

अव्ययीभावे चाकाले । ६.३.८१ ।
avyayībhāve cākāle | 6.3.81 ।
अव्ययीभावे & च & अकाले &
avyayībhāve & ca & akāle &

Adhyaya : 6

Padaha : 3

Sutra :   81

वोपसर्जनस्य । ६.३.८२ ।
vopasarjanasya | 6.3.82 ।
वा & उपसर्जनस्य &
vā & upasarjanasya &

Adhyaya : 6

Padaha : 3

Sutra :   82

प्रकृत्याऽऽशिष्यगोवत्सहलेषु । ६.३.८३ ।
prakṛtyā''śiṣyagovatsahaleṣu | 6.3.83 ।
प्रकृत्या & आशिषि & अगोवत्सहलेषु &
prakṛtyā & āśiṣi & agovatsahaleṣu &

Adhyaya : 6

Padaha : 3

Sutra :   83

समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु । ६.३.८४ ।
samānasya chandasyamūrdhaprabhṛtyudarkeṣu | 6.3.84 ।
समानस्य & छन्दसि & अमूर्धप्रभृत्युदर्केषु &
samānasya & chandasi & amūrdhaprabhṛtyudarkeṣu &

Adhyaya : 6

Padaha : 3

Sutra :   84

ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । ६.३.८५ ।
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu | 6.3.85 ।
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु &
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu &

Adhyaya : 6

Padaha : 3

Sutra :   85

चरणे ब्रह्मचारिणि । ६.३.८६ ।
caraṇe brahmacāriṇi | 6.3.86 ।
चरणे & ब्रह्मचारिणि &
caraṇe & brahmacāriṇi &

Adhyaya : 6

Padaha : 3

Sutra :   86

तीर्थे ये । ६.३.८७ ।
tīrthe ye | 6.3.87 ।
तीर्थे & ये &
tīrthe & ye &

Adhyaya : 6

Padaha : 3

Sutra :   87

विभाषोदरे । ६.३.८८ ।
vibhāṣodare | 6.3.88 ।
विभाषा & उदरे &
vibhāṣā & udare &

Adhyaya : 6

Padaha : 3

Sutra :   88

दृग्दृशवतुषु । ६.३.८९ ।
dṛgdṛśavatuṣu | 6.3.89 ।
दृग्दृशवतुषु &
dṛgdṛśavatuṣu &

Adhyaya : 6

Padaha : 3

Sutra :   89

इदङ्किमोरीश्की । ६.३.९० ।
idaṅkimorīśkī | 6.3.90 ।
इदङ्किमोः & ईश्की (लुप्तप्रथमान्तनिर्देशः)
idaṅkimoḥ & īśkī (luptaprathamāntanirdeśaḥ)

Adhyaya : 6

Padaha : 3

Sutra :   90

आ सर्वनाम्नः । ६.३.९१ ।
ā sarvanāmnaḥ | 6.3.91 ।
आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः &
ā (luptaprathamāntanirdeśaḥ) sarvanāmnaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   91

विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये । ६.३.९२ ।
viṣvagdevayośca ṭeradryañcatau vapratyaye | 6.3.92 ।
विष्वग्देवयोः & च & टेः & अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ & वप्रत्यये &
viṣvagdevayoḥ & ca & ṭeḥ & adri (luptaprathamāntanirdeśaḥ) añcatau & vapratyaye &

Adhyaya : 6

Padaha : 3

Sutra :   92

समः समि । ६.३.९३ ।
samaḥ sami | 6.3.93 ।
समः & समि (लुप्तप्रथमान्तनिर्देशः)
samaḥ & sami (luptaprathamāntanirdeśaḥ)

Adhyaya : 6

Padaha : 3

Sutra :   93

तिरसस्तिर्यलोपे । ६.३.९४ ।
tirasastiryalope | 6.3.94 ।
तिरसः & तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे &
tirasaḥ & tiri (luptaprathamāntanirdeśaḥ) alope &

Adhyaya : 6

Padaha : 3

Sutra :   94

सहस्य सध्रिः । ६.३.९५ ।
sahasya sadhriḥ | 6.3.95 ।
सहस्य & सध्रिः &
sahasya & sadhriḥ &

Adhyaya : 6

Padaha : 3

Sutra :   95

सध मादस्थयोश्छन्दसि । ६.३.९६ ।
sadha mādasthayośchandasi | 6.3.96 ।
सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः & छन्दसि &
sadha (luptaprathamāntanirdeśaḥ) mādasthayoḥ & chandasi &

Adhyaya : 6

Padaha : 3

Sutra :   96

द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ । ६.३.९७ ।
dvyantarupasargebhyo'pa īt‌ | 6.3.97 ।
द्‍व्यन्तरुपसर्गेभ्यः & अपः & ईत् &
d‍vyantarupasargebhyaḥ & apaḥ & īt &

Adhyaya : 6

Padaha : 3

Sutra :   97

ऊदनोर्देशे । ६.३.९८ ।
ūdanordeśe | 6.3.98 ।
ऊत् & अनोः & देशे &
ūt & anoḥ & deśe &

Adhyaya : 6

Padaha : 3

Sutra :   98

अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु । ६.३.९९ ।
aṣaṣṭhyatṛtīyāsthasyānyasya dugāśirāśā''sthā''sthitotsukotikārakarāgaccheṣu | 6.3.99 ।
अषष्ठ्यतृतीयास्थस्य & अन्यस्य & दुक् & आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु &
aṣaṣṭhyatṛtīyāsthasya & anyasya & duk & āśīrāśā''sthā''sthitotsukotikārakarāgaccheṣu &

Adhyaya : 6

Padaha : 3

Sutra :   99

अर्थे विभाषा । ६.३.१०० ।
arthe vibhāṣā | 6.3.100 ।
अर्थे & विभाषा &
arthe & vibhāṣā &

Adhyaya : 6

Padaha : 3

Sutra :   100

कोः कत्‌ तत्पुरुषेऽचि । ६.३.१०१ ।
koḥ kat‌ tatpuruṣe'ci | 6.3.101 ।
कोः & कत् & तत्पुरुषे & अचि &
koḥ & kat & tatpuruṣe & aci &

Adhyaya : 6

Padaha : 3

Sutra :   101

रथवदयोश्च । ६.३.१०२ ।
rathavadayośca | 6.3.102 ।
रथवदयोः & च &
rathavadayoḥ & ca &

Adhyaya : 6

Padaha : 3

Sutra :   102

तृणे च जातौ । ६.३.१०३ ।
tṛṇe ca jātau | 6.3.103 ।
तृणे & च & जातौ &
tṛṇe & ca & jātau &

Adhyaya : 6

Padaha : 3

Sutra :   103

का पथ्यक्षयोः । ६.३.१०४ ।
kā pathyakṣayoḥ | 6.3.104 ।
का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः &
kā (luptaprathamāntanirdeśaḥ) pathyakṣayoḥ &

Adhyaya : 6

Padaha : 3

Sutra :   104

ईषदर्थे । ६.३.१०५ ।
īṣadarthe | 6.3.105 ।
ईषदर्थे &
īṣadarthe &

Adhyaya : 6

Padaha : 3

Sutra :   105

विभाषा पुरुषे । ६.३.१०६ ।
vibhāṣā puruṣe | 6.3.106 ।
विभाषा & पुरुषे &
vibhāṣā & puruṣe &

Adhyaya : 6

Padaha : 3

Sutra :   106

कवं चोष्णे । ६.३.१०७ ।
kavaṃ coṣṇe | 6.3.107 ।
कवम् & च & उष्णे &
kavam & ca & uṣṇe &

Adhyaya : 6

Padaha : 3

Sutra :   107

पथि च च्छन्दसि । ६.३.१०८ ।
pathi ca cchandasi | 6.3.108 ।
पथि & च & छन्दसि &
pathi & ca & chandasi &

Adhyaya : 6

Padaha : 3

Sutra :   108

पृषोदरादीनि यथोपदिष्टम् । ६.३.१०९ ।
pṛṣodarādīni yathopadiṣṭam | 6.3.109 ।
पृषोदरादीनि & यथोपदिष्टम् &
pṛṣodarādīni & yathopadiṣṭam &

Adhyaya : 6

Padaha : 3

Sutra :   109

संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ । ६.३.११० ।
saṃkhyāvisāyapūrvasyāhnasyāhannanyatarasyāṃ ṅau | 6.3.110 ।
संख्याविसायपूर्वस्य & अह्नस्य & अहन् & अन्यतरस्याम् & ङौ &
saṃkhyāvisāyapūrvasya & ahnasya & ahan & anyatarasyām & ṅau &

Adhyaya : 6

Padaha : 3

Sutra :   110

ढ्रलोपे पूर्वस्य दीर्घोऽणः । ६.३.१११ ।
ḍhralope pūrvasya dīrgho'ṇaḥ | 6.3.111 ।
ढ्रलोपे & पूर्वस्य & दीर्घः & अणः &
ḍhralope & pūrvasya & dīrghaḥ & aṇaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   111

सहिवहोरोदवर्णस्य । ६.३.११२ ।
sahivahorodavarṇasya | 6.3.112 ।
सहिवहोः & ओत् & अवर्णस्य &
sahivahoḥ & ot & avarṇasya &

Adhyaya : 6

Padaha : 3

Sutra :   112

साढ्यै साढ्वा साढेति निगमे । ६.३.११३ ।
sāḍhyai sāḍhvā sāḍheti nigame | 6.3.113 ।
साढ्यै & साढ्वा & साढा & इति & निगमे &
sāḍhyai & sāḍhvā & sāḍhā & iti & nigame &

Adhyaya : 6

Padaha : 3

Sutra :   113

संहितायाम् । ६.३.११४ ।
saṃhitāyām | 6.3.114 ।
संहितायाम् &
saṃhitāyām &

Adhyaya : 6

Padaha : 3

Sutra :   114

कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य । ६.३.११५ ।
karṇe lakṣaṇasyāviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya | 6.3.115 ।
कर्णे & लक्षणस्य & अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य &
karṇe & lakṣaṇasya & aviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya &

Adhyaya : 6

Padaha : 3

Sutra :   115

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । ६.३.११६ ।
nahivṛtivṛṣivyadhirucisahitaniṣu kvau | 6.3.116 ।
नहिवृतिवृषिव्यधिरुचिसहितनिषु & क्वौ &
nahivṛtivṛṣivyadhirucisahitaniṣu & kvau &

Adhyaya : 6

Padaha : 3

Sutra :   116

वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् । ६.३.११७ ।
vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām | 6.3.117 ।
वनगिर्योः & संज्ञायाम् & कोटरकिंशुलकादीनाम् &
vanagiryoḥ & saṃjñāyām & koṭarakiṃśulakādīnām &

Adhyaya : 6

Padaha : 3

Sutra :   117

वले । ६.३.११८ ।
vale | 6.3.118 ।
वले &
vale &

Adhyaya : 6

Padaha : 3

Sutra :   118

मतौ बह्वचोऽनजिरादीनाम् । ६.३.११९ ।
matau bahvaco'najirādīnām | 6.3.119 ।
मतौ & बह्वचः & अनजिरादीनाम् &
matau & bahvacaḥ & anajirādīnām &

Adhyaya : 6

Padaha : 3

Sutra :   119

शरादीनां च । ६.३.१२० ।
śarādīnāṃ ca | 6.3.120 ।
शरादीनाम् & च &
śarādīnām & ca &

Adhyaya : 6

Padaha : 3

Sutra :   120

इकः वहे अपीलोः । ६.३.१२१ ।
ikaḥ vahe apīloḥ | 6.3.121 ।
इकः & वहे & अपीलोः &
ikaḥ & vahe & apīloḥ &

Adhyaya : 6

Padaha : 3

Sutra :   121

उपसर्गस्य घञ्यमनुष्ये बहुलम् । ६.३.१२२ ।
upasargasya ghañyamanuṣye bahulam | 6.3.122 ।
उपसर्गस्य & घञि & अमनुष्ये & बहुलम् &
upasargasya & ghañi & amanuṣye & bahulam &

Adhyaya : 6

Padaha : 3

Sutra :   122

इकः काशे । ६.३.१२३ ।
ikaḥ kāśe | 6.3.123 ।
इकः & काशे &
ikaḥ & kāśe &

Adhyaya : 6

Padaha : 3

Sutra :   123

दस्ति । ६.३.१२४ ।
dasti | 6.3.124 ।
दः & ति &
daḥ & ti &

Adhyaya : 6

Padaha : 3

Sutra :   124

अष्टनः संज्ञायाम् । ६.३.१२५ ।
aṣṭanaḥ saṃjñāyām | 6.3.125 ।
अष्टनः & संज्ञायाम् &
aṣṭanaḥ & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   125

छन्दसि च । ६.३.१२६ ।
chandasi ca | 6.3.126 ।
छन्दसि & च &
chandasi & ca &

Adhyaya : 6

Padaha : 3

Sutra :   126

चितेः कपि । ६.३.१२७ ।
citeḥ kapi | 6.3.127 ।
चितेः & कपि &
citeḥ & kapi &

Adhyaya : 6

Padaha : 3

Sutra :   127

विश्वस्य वसुराटोः । ६.३.१२८ ।
viśvasya vasurāṭoḥ | 6.3.128 ।
विश्वस्य & वसुराटोः
viśvasya & vasurāṭoḥ

Adhyaya : 6

Padaha : 3

Sutra :   128

नरे संज्ञायाम् । ६.३.१२९ ।
nare saṃjñāyām | 6.3.129 ।
नरे & संज्ञायाम् &
nare & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   129

मित्रे चर्षौ । ६.३.१३० ।
mitre carṣau | 6.3.130 ।
मित्रे & च & ऋषौ &
mitre & ca & ṛṣau &

Adhyaya : 6

Padaha : 3

Sutra :   130

मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ । ६.३.१३१ ।
mantre somāśvendriyaviśvadevyasya matau | 6.3.131 ।
मन्त्रे & सोमाश्वेन्द्रियविश्वदेव्यस्य & मतौ &
mantre & somāśvendriyaviśvadevyasya & matau &

Adhyaya : 6

Padaha : 3

Sutra :   131

ओषधेश्च विभक्तावप्रथमायाम् । ६.३.१३२ ।
oṣadheśca vibhaktāvaprathamāyām | 6.3.132 ।
ओषधेः & च & विभक्तौ & अप्रथमायाम् &
oṣadheḥ & ca & vibhaktau & aprathamāyām &

Adhyaya : 6

Padaha : 3

Sutra :   132

ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । ६.३.१३३ ।
ṛci tunughamakṣutaṅkutroruṣyāṇām | 6.3.133 ।
ऋचि & तुनुघमक्षुतङ्कुत्रोरुष्याणाम् &
ṛci & tunughamakṣutaṅkutroruṣyāṇām &

Adhyaya : 6

Padaha : 3

Sutra :   133

इकः सुञि । ६.३.१३४ ।
ikaḥ suñi | 6.3.134 ।
इकः & सुञि &
ikaḥ & suñi &

Adhyaya : 6

Padaha : 3

Sutra :   134

द्व्यचोऽतस्तिङः । ६.३.१३५ ।
dvyaco'tastiṅaḥ | 6.3.135 ।
द्‍व्यचः & अतः & तिङः &
d‍vyacaḥ & ataḥ & tiṅaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   135

निपातस्य च । ६.३.१३६ ।
nipātasya ca | 6.3.136 ।
निपातस्य & च &
nipātasya & ca &

Adhyaya : 6

Padaha : 3

Sutra :   136

अन्येषामपि दृश्यते । ६.३.१३७ ।
anyeṣāmapi dṛśyate | 6.3.137 ।
अन्येषाम् & अपि & दृश्यते (क्रियापदम्)
anyeṣām & api & dṛśyate (kriyāpadam)

Adhyaya : 6

Padaha : 3

Sutra :   137

चौ । ६.३.१३८ ।
cau | 6.3.138 ।
चौ &
cau &

Adhyaya : 6

Padaha : 3

Sutra :   138

सम्प्रसारणस्य । ६.३.१३९ ।
samprasāraṇasya | 6.3.139 ।
सम्प्रसारणस्य &
samprasāraṇasya &

Adhyaya : 6

Padaha : 3

Sutra :   139

अलुगुत्तरपदे । ६.३.१ ।
aluguttarapade | 6.3.1 ।
अलुक् & उत्तरपदे
aluk & uttarapade

Adhyaya : 6

Padaha : 3

Sutra :   1

पञ्चम्याः स्तोकादिभ्यः । ६.३.२ ।
pañcamyāḥ stokādibhyaḥ | 6.3.2 ।
पञ्चम्याः & स्तोकादिभ्यः
pañcamyāḥ & stokādibhyaḥ

Adhyaya : 6

Padaha : 3

Sutra :   2

ओजःसहोऽम्भस्तमसः तृतीयायाः । ६.३.३ ।
ojaḥsaho'mbhastamasaḥ tṛtīyāyāḥ | 6.3.3 ।
ओजःसहोम्भस्तमसः & तृतीयायाः
ojaḥsahombhastamasaḥ & tṛtīyāyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   3

मनसः संज्ञायाम् । ६.३.४ ।
manasaḥ saṃjñāyām | 6.3.4 ।
मनसः & संज्ञायाम्
manasaḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   4

आज्ञायिनि च । ६.३.५ ।
ājñāyini ca | 6.3.5 ।
आज्ञायिनि & च
ājñāyini & ca

Adhyaya : 6

Padaha : 3

Sutra :   5

आत्मनश्च पूरणे । ६.३.६ ।
ātmanaśca pūraṇe | 6.3.6 ।
आत्मनः & च & पूरणे
ātmanaḥ & ca & pūraṇe

Adhyaya : 6

Padaha : 3

Sutra :   6

वैयाकरणाख्यायां चतुर्थ्याः । ६.३.७ ।
vaiyākaraṇākhyāyāṃ caturthyāḥ | 6.3.7 ।
वैयाकरणाख्यायाम् & चतुर्थ्याः
vaiyākaraṇākhyāyām & caturthyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   7

परस्य च । ६.३.८ ।
parasya ca | 6.3.8 ।
परस्य & च
parasya & ca

Adhyaya : 6

Padaha : 3

Sutra :   8

हलदन्तात्‌ सप्तम्याः संज्ञायाम् । ६.३.९ ।
haladantāt‌ saptamyāḥ saṃjñāyām | 6.3.9 ।
हलदन्तात् & सप्तम्याः & संज्ञायाम्
haladantāt & saptamyāḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   9

कारनाम्नि च प्राचां हलादौ । ६.३.१० ।
kāranāmni ca prācāṃ halādau | 6.3.10 ।
कारनाम्नि & च & प्राचाम् & हलादौ
kāranāmni & ca & prācām & halādau

Adhyaya : 6

Padaha : 3

Sutra :   10

मध्याद्गुरौ । ६.३.११ ।
madhyādgurau | 6.3.11 ।
मध्यात् & गुरौ
madhyāt & gurau

Adhyaya : 6

Padaha : 3

Sutra :   11

अमूर्धमस्तकात्‌ स्वाङ्गादकामे । ६.३.१२ ।
amūrdhamastakāt‌ svāṅgādakāme | 6.3.12 ।
अमूर्धमस्तकात् & स्वाङ्गात् & अकामे
amūrdhamastakāt & svāṅgāt & akāme

Adhyaya : 6

Padaha : 3

Sutra :   12

बन्धे च विभाषा । ६.३.१३ ।
bandhe ca vibhāṣā | 6.3.13 ।
बन्धे & च & विभाषा
bandhe & ca & vibhāṣā

Adhyaya : 6

Padaha : 3

Sutra :   13

तत्पुरुषे कृति बहुलम् । ६.३.१४ ।
tatpuruṣe kṛti bahulam | 6.3.14 ।
तत्पुरुषे & कृति & बहुलम्
tatpuruṣe & kṛti & bahulam

Adhyaya : 6

Padaha : 3

Sutra :   14

प्रावृट्शरत्कालदिवां जे । ६.३.१५ ।
prāvṛṭśaratkāladivāṃ je | 6.3.15 ।
प्रावृट्शरत्कालदिवाम् & जे
prāvṛṭśaratkāladivām & je

Adhyaya : 6

Padaha : 3

Sutra :   15

विभाषा वर्षक्षरशरवरात्‌ । ६.३.१६ ।
vibhāṣā varṣakṣaraśaravarāt‌ | 6.3.16 ।
विभाषा & वर्षक्षरशरवरात्
vibhāṣā & varṣakṣaraśaravarāt

Adhyaya : 6

Padaha : 3

Sutra :   16

घकालतनेषु कालनाम्नः । ६.३.१७ ।
ghakālataneṣu kālanāmnaḥ | 6.3.17 ।
घकालतनेषु & कालनाम्नः
ghakālataneṣu & kālanāmnaḥ

Adhyaya : 6

Padaha : 3

Sutra :   17

शयवासवासिषु अकालात्‌ । ६.३.१८ ।
śayavāsavāsiṣu akālāt‌ | 6.3.18 ।
शयवासवासिषु & अकालात्
śayavāsavāsiṣu & akālāt

Adhyaya : 6

Padaha : 3

Sutra :   18

नेन्सिद्धबध्नातिषु । ६.३.१९ ।
nensiddhabadhnātiṣu | 6.3.19 ।
न & इन्सिद्धबध्नातिषु
na & insiddhabadhnātiṣu

Adhyaya : 6

Padaha : 3

Sutra :   19

स्थे च भाषायाम् । ६.३.२० ।
sthe ca bhāṣāyām | 6.3.20 ।
स्थे & च & भाषायाम्
sthe & ca & bhāṣāyām

Adhyaya : 6

Padaha : 3

Sutra :   20

षष्ठ्या आक्रोशे । ६.३.२१ ।
ṣaṣṭhyā ākrośe | 6.3.21 ।
षष्ठ्या & आक्रोशे
ṣaṣṭhyā & ākrośe

Adhyaya : 6

Padaha : 3

Sutra :   21

पुत्रेऽन्यतरस्याम् । ६.३.२२ ।
putre'nyatarasyām | 6.3.22 ।
पुत्रे & अन्यतरस्याम्
putre & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   22

ऋतो विद्यायोनिसम्बन्धेभ्यः । ६.३.२३ ।
ṛto vidyāyonisambandhebhyaḥ | 6.3.23 ।
ऋतः & विद्यायोनिसम्बन्धेभ्यः
ṛtaḥ & vidyāyonisambandhebhyaḥ

Adhyaya : 6

Padaha : 3

Sutra :   23

विभाषा स्वसृपत्योः । ६.३.२४ ।
vibhāṣā svasṛpatyoḥ | 6.3.24 ।
विभाषा & स्वसृपत्योः
vibhāṣā & svasṛpatyoḥ

Adhyaya : 6

Padaha : 3

Sutra :   24

आनङ् ऋतो द्वंद्वे । ६.३.२५ ।
ānaṅ ṛto dvaṃdve | 6.3.25 ।
आनङ् & ऋतः & द्वन्द्वे
ānaṅ & ṛtaḥ & dvandve

Adhyaya : 6

Padaha : 3

Sutra :   25

देवताद्वंद्वे च । ६.३.२६ ।
devatādvaṃdve ca | 6.3.26 ।
देवताद्वन्द्वे & च
devatādvandve & ca

Adhyaya : 6

Padaha : 3

Sutra :   26

ईदग्नेः सोमवरुणयोः । ६.३.२७ ।
īdagneḥ somavaruṇayoḥ | 6.3.27 ।
ईत् & अग्नेः & सोमवरुणयोः
īt & agneḥ & somavaruṇayoḥ

Adhyaya : 6

Padaha : 3

Sutra :   27

इद्वृद्धौ । ६.३.२८ ।
idvṛddhau | 6.3.28 ।
इत् & वृद्धौ
it & vṛddhau

Adhyaya : 6

Padaha : 3

Sutra :   28

दिवो द्यावा । ६.३.२९ ।
divo dyāvā | 6.3.29 ।
दिवः & द्यावा
divaḥ & dyāvā

Adhyaya : 6

Padaha : 3

Sutra :   29

दिवसश्च पृथिव्याम् । ६.३.३० ।
divasaśca pṛthivyām | 6.3.30 ।
दिवसः & च & पृथिव्याम्
divasaḥ & ca & pṛthivyām

Adhyaya : 6

Padaha : 3

Sutra :   30

उषासोषसः । ६.३.३१ ।
uṣāsoṣasaḥ | 6.3.31 ।
उषासा & उषसः
uṣāsā & uṣasaḥ

Adhyaya : 6

Padaha : 3

Sutra :   31

मातरपितरावुदीचाम् । ६.३.३२ ।
mātarapitarāvudīcām | 6.3.32 ।
मातरपितरौ & उदीचाम्
mātarapitarau & udīcām

Adhyaya : 6

Padaha : 3

Sutra :   32

पितरामातरा च च्छन्दसि । ६.३.३३ ।
pitarāmātarā ca cchandasi | 6.3.33 ।
पितरामातरा & च & छन्दसि
pitarāmātarā & ca & chandasi

Adhyaya : 6

Padaha : 3

Sutra :   33

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । ६.३.३४ ।
striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyāmapūraṇīpriyā''diṣu | 6.3.34 ।
स्त्रियाः & पुंवत् & भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे & स्त्रियाम् & अपूरणीप्रियाऽऽदिषु
striyāḥ & puṃvat & bhāṣitapuṃskādanūṅ (luptaṣaṣṭhīkam) samānādhikaraṇe & striyām & apūraṇīpriyā''diṣu

Adhyaya : 6

Padaha : 3

Sutra :   34

तसिलादिषु आकृत्वसुचः । ६.३.३५ ।
tasilādiṣu ākṛtvasucaḥ | 6.3.35 ।
तसिलादिषु & आ & कृत्वसुचः
tasilādiṣu & ā & kṛtvasucaḥ

Adhyaya : 6

Padaha : 3

Sutra :   35

क्यङ्मानिनोश्च । ६.३.३६ ।
kyaṅmāninośca | 6.3.36 ।
क्यङ्मानिनोः & च
kyaṅmāninoḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   36

न कोपधायाः । ६.३.३७ ।
na kopadhāyāḥ | 6.3.37 ।
न & कोपधायाः
na & kopadhāyāḥ

Adhyaya : 6

Padaha : 3

Sutra :   37

संज्ञापूरण्योश्च । ६.३.३८ ।
saṃjñāpūraṇyośca | 6.3.38 ।
संज्ञापूरण्योः & च
saṃjñāpūraṇyoḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   38

वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । ६.३.३९ ।
vṛddhinimittasya ca taddhitasyāraktavikāre | 6.3.39 ।
वृद्धिनिमित्तस्य & च & तद्धितस्य & अरक्तविकारे
vṛddhinimittasya & ca & taddhitasya & araktavikāre

Adhyaya : 6

Padaha : 3

Sutra :   39

स्वाङ्गाच्चेतोऽमानिनि । ६.३.४० ।
svāṅgācceto'mānini | 6.3.40 ।
स्वाङ्गात् & च & ईतः & अमानिन
svāṅgāt & ca & ītaḥ & amānina

Adhyaya : 6

Padaha : 3

Sutra :   40

जातेश्च । ६.३.४१ ।
jāteśca | 6.3.41 ।
जातेः & च
jāteḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   41

पुंवत्‌ कर्मधारयजातीयदेशीयेषु । ६.३.४२ ।
puṃvat‌ karmadhārayajātīyadeśīyeṣu | 6.3.42 ।
पुंवत् & कर्मधारयजातीयदेशीयेषु
puṃvat & karmadhārayajātīyadeśīyeṣu

Adhyaya : 6

Padaha : 3

Sutra :   42

घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः । ६.३.४३ ।
gharūpakalpacelaḍbruvagotramatahateṣu ṅyo'nekāco hrasvaḥ | 6.3.43 ।
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु & ङ्यः & अनेकाचः & ह्रस्वः
gharūpakalpacelaḍbruvagotramatahateṣu & ṅyaḥ & anekācaḥ & hrasvaḥ

Adhyaya : 6

Padaha : 3

Sutra :   43

नद्याः शेषस्यान्यतरस्याम् । ६.३.४४ ।
nadyāḥ śeṣasyānyatarasyām | 6.3.44 ।
नद्याः & शेषस्य & अन्यतरस्याम्
nadyāḥ & śeṣasya & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   44

उगितश्च । ६.३.४५ ।
ugitaśca | 6.3.45 ।
उगितः & च
ugitaḥ & ca

Adhyaya : 6

Padaha : 3

Sutra :   45

आन्महतः समानाधिकरणजातीययोः । ६.३.४६ ।
ānmahataḥ samānādhikaraṇajātīyayoḥ | 6.3.46 ।
आत् & महतः & समानाधिकरणजातीययोः
āt & mahataḥ & samānādhikaraṇajātīyayoḥ

Adhyaya : 6

Padaha : 3

Sutra :   46

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ६.३.४७ ।
dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ | 6.3.47 ।
द्‍व्यष्टनः & संख्यायाम् & अबहुव्रीह्यशीत्योः
d‍vyaṣṭanaḥ & saṃkhyāyām & abahuvrīhyaśītyoḥ

Adhyaya : 6

Padaha : 3

Sutra :   47

त्रेस्त्रयः । ६.३.४८ ।
trestrayaḥ | 6.3.48 ।
त्रेः & त्रयः
treḥ & trayaḥ

Adhyaya : 6

Padaha : 3

Sutra :   48

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ६.३.४९ ।
vibhāṣā catvāriṃśatprabhṛtau sarveṣām | 6.3.49 ।
विभाषा & चत्वारिंशत्प्रभृतौ & सर्वेषाम्
vibhāṣā & catvāriṃśatprabhṛtau & sarveṣām

Adhyaya : 6

Padaha : 3

Sutra :   49

हृदयस्य हृल्लेखयदण्लासेषु । ६.३.५० ।
hṛdayasya hṛllekhayadaṇlāseṣu | 6.3.50 ।
हृदयस्य & हृत् & लेखयदण्लासेषु
hṛdayasya & hṛt & lekhayadaṇlāseṣu

Adhyaya : 6

Padaha : 3

Sutra :   50

वा शोकष्यञ्रोगेषु । ६.३.५१ ।
vā śokaṣyañrogeṣu | 6.3.51 ।
वा & शोकष्यञ्-रोगेषु
vā & śokaṣyañ-rogeṣu

Adhyaya : 6

Padaha : 3

Sutra :   51

पादस्य पदाज्यातिगोपहतेषु । ६.३.५२ ।
pādasya padājyātigopahateṣu | 6.3.52 ।
पादस्य & पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु
pādasya & pada (luptaprathamāntanirdeśaḥ) ājyātigopahateṣu

Adhyaya : 6

Padaha : 3

Sutra :   52

पद् यत्यतदर्थे । ६.३.५३ ।
pad yatyatadarthe | 6.3.53 ।
पद् & यति & अतदर्थे
pad & yati & atadarthe

Adhyaya : 6

Padaha : 3

Sutra :   53

हिमकाषिहतिषु च । ६.३.५४ ।
himakāṣihatiṣu ca | 6.3.54 ।
हिमकाषिहतिषु & च
himakāṣihatiṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   54

ऋचः शे । ६.३.५५ ।
ṛcaḥ śe | 6.3.55 ।
ऋचः & शे
ṛcaḥ & śe

Adhyaya : 6

Padaha : 3

Sutra :   55

वा घोषमिश्रशब्देषु । ६.३.५६ ।
vā ghoṣamiśraśabdeṣu | 6.3.56 ।
वा & घोषमिश्रशब्देषु
vā & ghoṣamiśraśabdeṣu

Adhyaya : 6

Padaha : 3

Sutra :   56

उदकस्योदः संज्ञायाम् । ६.३.५७ ।
udakasyodaḥ saṃjñāyām | 6.3.57 ।
उदकस्य & उदः & संज्ञायाम्
udakasya & udaḥ & saṃjñāyām

Adhyaya : 6

Padaha : 3

Sutra :   57

पेषंवासवाहनधिषु च । ६.३.५८ ।
peṣaṃvāsavāhanadhiṣu ca | 6.3.58 ।
पेषंवासवाहनधिषु & च
peṣaṃvāsavāhanadhiṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   58

एकहलादौ पूरयितव्येऽन्यतरस्याम् । ६.३.५९ ।
ekahalādau pūrayitavye'nyatarasyām | 6.3.59 ।
एकहलादौ & पूरयितव्ये & अन्यतरस्याम्
ekahalādau & pūrayitavye & anyatarasyām

Adhyaya : 6

Padaha : 3

Sutra :   59

मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । ६.३.६० ।
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca | 6.3.60 ।
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु & च
manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu & ca

Adhyaya : 6

Padaha : 3

Sutra :   60

इको ह्रस्वोऽङ्यो गालवस्य । ६.३.६१ ।
iko hrasvo'ṅyo gālavasya | 6.3.61 ।
इकः & ह्रस्वः & अङ्यः & गालवस्य &
ikaḥ & hrasvaḥ & aṅyaḥ & gālavasya &

Adhyaya : 6

Padaha : 3

Sutra :   61

एक तद्धिते च । ६.३.६२ ।
eka taddhite ca | 6.3.62 ।
एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते & च &
eka (luptaṣaṣṭhyantanirdeśaḥ) taddhite & ca &

Adhyaya : 6

Padaha : 3

Sutra :   62

ङ्यापोः संज्ञाछन्दसोर्बहुलम् । ६.३.६३ ।
ṅyāpoḥ saṃjñāchandasorbahulam | 6.3.63 ।
ङ्यापोः & संज्ञाछन्दसोः & बहुलम् &
ṅyāpoḥ & saṃjñāchandasoḥ & bahulam &

Adhyaya : 6

Padaha : 3

Sutra :   63

त्वे च । ६.३.६४ ।
tve ca | 6.3.64 ।
त्वे & च &
tve & ca &

Adhyaya : 6

Padaha : 3

Sutra :   64

इष्टकेषीकामालानां चिततूलभारिषु । ६.३.६५ ।
iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu | 6.3.65 ।
इष्टकेषीकामालानाम् & चिततूलभारिषु &
iṣṭakeṣīkāmālānām & citatūlabhāriṣu &

Adhyaya : 6

Padaha : 3

Sutra :   65

खित्यनव्ययस्य । ६.३.६६ ।
khityanavyayasya | 6.3.66 ।
खिति & अनव्ययस्य &
khiti & anavyayasya &

Adhyaya : 6

Padaha : 3

Sutra :   66

अरुर्द्विषदजन्तस्य मुम् । ६.३.६७ ।
arurdviṣadajantasya mum | 6.3.67 ।
अरुर्द्विषदजन्तस्य & मुम् &
arurdviṣadajantasya & mum &

Adhyaya : 6

Padaha : 3

Sutra :   67

इच एकाचोऽम्प्रत्ययवच्च । ६.३.६८ ।
ica ekāco'mpratyayavacca | 6.3.68 ।
इचः & एकाचः & अम् & प्रत्ययवत् & च &
icaḥ & ekācaḥ & am & pratyayavat & ca &

Adhyaya : 6

Padaha : 3

Sutra :   68

वाचंयमपुरंदरौ च । ६.३.६९ ।
vācaṃyamapuraṃdarau ca | 6.3.69 ।
वाचंयमपुरंदरौ & च &
vācaṃyamapuraṃdarau & ca &

Adhyaya : 6

Padaha : 3

Sutra :   69

कारे सत्यागदस्य । ६.३.७० ।
kāre satyāgadasya | 6.3.70 ।
कारे & सत्यागदस्य &
kāre & satyāgadasya &

Adhyaya : 6

Padaha : 3

Sutra :   70

श्येनतिलस्य पाते ञे । ६.३.७१ ।
śyenatilasya pāte ñe | 6.3.71 ।
श्येनतिलस्य & पाते & ञे &
śyenatilasya & pāte & ñe &

Adhyaya : 6

Padaha : 3

Sutra :   71

रात्रेः कृति विभाषा । ६.३.७२ ।
rātreḥ kṛti vibhāṣā | 6.3.72 ।
रात्रेः & कृति & विभाषा &
rātreḥ & kṛti & vibhāṣā &

Adhyaya : 6

Padaha : 3

Sutra :   72

नलोपो नञः । ६.३.७३ ।
nalopo nañaḥ | 6.3.73 ।
नलोपः & नञः &
nalopaḥ & nañaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   73

तस्मान्नुडचि । ६.३.७४ ।
tasmānnuḍaci | 6.3.74 ।
तस्मात् & नुट् & अचि &
tasmāt & nuṭ & aci &

Adhyaya : 6

Padaha : 3

Sutra :   74

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । ६.३.७५ ।
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā | 6.3.75 ।
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु & प्रकृत्या &
nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu & prakṛtyā &

Adhyaya : 6

Padaha : 3

Sutra :   75

एकादिश्चैकस्य चादुक् । ६.३.७६ ।
ekādiścaikasya cāduk | 6.3.76 ।
एकादिः & च & एकस्य & च & आदुक् &
ekādiḥ & ca & ekasya & ca & āduk &

Adhyaya : 6

Padaha : 3

Sutra :   76

नगोऽप्राणिष्वन्यतरस्याम् । ६.३.७७ ।
nago'prāṇiṣvanyatarasyām | 6.3.77 ।
नगः & अप्राणिषु & अन्यतरस्याम् &
nagaḥ & aprāṇiṣu & anyatarasyām &

Adhyaya : 6

Padaha : 3

Sutra :   77

सहस्य सः संज्ञायाम् । ६.३.७८ ।
sahasya saḥ saṃjñāyām | 6.3.78 ।
सहस्य & सः & संज्ञायाम् &
sahasya & saḥ & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   78

ग्रन्थान्ताधिके च । ६.३.७९ ।
granthāntādhike ca | 6.3.79 ।
ग्रन्थान्ताधिके & च &
granthāntādhike & ca &

Adhyaya : 6

Padaha : 3

Sutra :   79

द्वितीये चानुपाख्ये । ६.३.८० ।
dvitīye cānupākhye | 6.3.80 ।
द्वितीये & च & अनुपाख्ये &
dvitīye & ca & anupākhye &

Adhyaya : 6

Padaha : 3

Sutra :   80

अव्ययीभावे चाकाले । ६.३.८१ ।
avyayībhāve cākāle | 6.3.81 ।
अव्ययीभावे & च & अकाले &
avyayībhāve & ca & akāle &

Adhyaya : 6

Padaha : 3

Sutra :   81

वोपसर्जनस्य । ६.३.८२ ।
vopasarjanasya | 6.3.82 ।
वा & उपसर्जनस्य &
vā & upasarjanasya &

Adhyaya : 6

Padaha : 3

Sutra :   82

प्रकृत्याऽऽशिष्यगोवत्सहलेषु । ६.३.८३ ।
prakṛtyā''śiṣyagovatsahaleṣu | 6.3.83 ।
प्रकृत्या & आशिषि & अगोवत्सहलेषु &
prakṛtyā & āśiṣi & agovatsahaleṣu &

Adhyaya : 6

Padaha : 3

Sutra :   83

समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु । ६.३.८४ ।
samānasya chandasyamūrdhaprabhṛtyudarkeṣu | 6.3.84 ।
समानस्य & छन्दसि & अमूर्धप्रभृत्युदर्केषु &
samānasya & chandasi & amūrdhaprabhṛtyudarkeṣu &

Adhyaya : 6

Padaha : 3

Sutra :   84

ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । ६.३.८५ ।
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu | 6.3.85 ।
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु &
jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu &

Adhyaya : 6

Padaha : 3

Sutra :   85

चरणे ब्रह्मचारिणि । ६.३.८६ ।
caraṇe brahmacāriṇi | 6.3.86 ।
चरणे & ब्रह्मचारिणि &
caraṇe & brahmacāriṇi &

Adhyaya : 6

Padaha : 3

Sutra :   86

तीर्थे ये । ६.३.८७ ।
tīrthe ye | 6.3.87 ।
तीर्थे & ये &
tīrthe & ye &

Adhyaya : 6

Padaha : 3

Sutra :   87

विभाषोदरे । ६.३.८८ ।
vibhāṣodare | 6.3.88 ।
विभाषा & उदरे &
vibhāṣā & udare &

Adhyaya : 6

Padaha : 3

Sutra :   88

दृग्दृशवतुषु । ६.३.८९ ।
dṛgdṛśavatuṣu | 6.3.89 ।
दृग्दृशवतुषु &
dṛgdṛśavatuṣu &

Adhyaya : 6

Padaha : 3

Sutra :   89

इदङ्किमोरीश्की । ६.३.९० ।
idaṅkimorīśkī | 6.3.90 ।
इदङ्किमोः & ईश्की (लुप्तप्रथमान्तनिर्देशः)
idaṅkimoḥ & īśkī (luptaprathamāntanirdeśaḥ)

Adhyaya : 6

Padaha : 3

Sutra :   90

आ सर्वनाम्नः । ६.३.९१ ।
ā sarvanāmnaḥ | 6.3.91 ।
आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः &
ā (luptaprathamāntanirdeśaḥ) sarvanāmnaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   91

विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये । ६.३.९२ ।
viṣvagdevayośca ṭeradryañcatau vapratyaye | 6.3.92 ।
विष्वग्देवयोः & च & टेः & अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ & वप्रत्यये &
viṣvagdevayoḥ & ca & ṭeḥ & adri (luptaprathamāntanirdeśaḥ) añcatau & vapratyaye &

Adhyaya : 6

Padaha : 3

Sutra :   92

समः समि । ६.३.९३ ।
samaḥ sami | 6.3.93 ।
समः & समि (लुप्तप्रथमान्तनिर्देशः)
samaḥ & sami (luptaprathamāntanirdeśaḥ)

Adhyaya : 6

Padaha : 3

Sutra :   93

तिरसस्तिर्यलोपे । ६.३.९४ ।
tirasastiryalope | 6.3.94 ।
तिरसः & तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे &
tirasaḥ & tiri (luptaprathamāntanirdeśaḥ) alope &

Adhyaya : 6

Padaha : 3

Sutra :   94

सहस्य सध्रिः । ६.३.९५ ।
sahasya sadhriḥ | 6.3.95 ।
सहस्य & सध्रिः &
sahasya & sadhriḥ &

Adhyaya : 6

Padaha : 3

Sutra :   95

सध मादस्थयोश्छन्दसि । ६.३.९६ ।
sadha mādasthayośchandasi | 6.3.96 ।
सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः & छन्दसि &
sadha (luptaprathamāntanirdeśaḥ) mādasthayoḥ & chandasi &

Adhyaya : 6

Padaha : 3

Sutra :   96

द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ । ६.३.९७ ।
dvyantarupasargebhyo'pa īt‌ | 6.3.97 ।
द्‍व्यन्तरुपसर्गेभ्यः & अपः & ईत् &
d‍vyantarupasargebhyaḥ & apaḥ & īt &

Adhyaya : 6

Padaha : 3

Sutra :   97

ऊदनोर्देशे । ६.३.९८ ।
ūdanordeśe | 6.3.98 ।
ऊत् & अनोः & देशे &
ūt & anoḥ & deśe &

Adhyaya : 6

Padaha : 3

Sutra :   98

अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु । ६.३.९९ ।
aṣaṣṭhyatṛtīyāsthasyānyasya dugāśirāśā''sthā''sthitotsukotikārakarāgaccheṣu | 6.3.99 ।
अषष्ठ्यतृतीयास्थस्य & अन्यस्य & दुक् & आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु &
aṣaṣṭhyatṛtīyāsthasya & anyasya & duk & āśīrāśā''sthā''sthitotsukotikārakarāgaccheṣu &

Adhyaya : 6

Padaha : 3

Sutra :   99

अर्थे विभाषा । ६.३.१०० ।
arthe vibhāṣā | 6.3.100 ।
अर्थे & विभाषा &
arthe & vibhāṣā &

Adhyaya : 6

Padaha : 3

Sutra :   100

कोः कत्‌ तत्पुरुषेऽचि । ६.३.१०१ ।
koḥ kat‌ tatpuruṣe'ci | 6.3.101 ।
कोः & कत् & तत्पुरुषे & अचि &
koḥ & kat & tatpuruṣe & aci &

Adhyaya : 6

Padaha : 3

Sutra :   101

रथवदयोश्च । ६.३.१०२ ।
rathavadayośca | 6.3.102 ।
रथवदयोः & च &
rathavadayoḥ & ca &

Adhyaya : 6

Padaha : 3

Sutra :   102

तृणे च जातौ । ६.३.१०३ ।
tṛṇe ca jātau | 6.3.103 ।
तृणे & च & जातौ &
tṛṇe & ca & jātau &

Adhyaya : 6

Padaha : 3

Sutra :   103

का पथ्यक्षयोः । ६.३.१०४ ।
kā pathyakṣayoḥ | 6.3.104 ।
का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः &
kā (luptaprathamāntanirdeśaḥ) pathyakṣayoḥ &

Adhyaya : 6

Padaha : 3

Sutra :   104

ईषदर्थे । ६.३.१०५ ।
īṣadarthe | 6.3.105 ।
ईषदर्थे &
īṣadarthe &

Adhyaya : 6

Padaha : 3

Sutra :   105

विभाषा पुरुषे । ६.३.१०६ ।
vibhāṣā puruṣe | 6.3.106 ।
विभाषा & पुरुषे &
vibhāṣā & puruṣe &

Adhyaya : 6

Padaha : 3

Sutra :   106

कवं चोष्णे । ६.३.१०७ ।
kavaṃ coṣṇe | 6.3.107 ।
कवम् & च & उष्णे &
kavam & ca & uṣṇe &

Adhyaya : 6

Padaha : 3

Sutra :   107

पथि च च्छन्दसि । ६.३.१०८ ।
pathi ca cchandasi | 6.3.108 ।
पथि & च & छन्दसि &
pathi & ca & chandasi &

Adhyaya : 6

Padaha : 3

Sutra :   108

पृषोदरादीनि यथोपदिष्टम् । ६.३.१०९ ।
pṛṣodarādīni yathopadiṣṭam | 6.3.109 ।
पृषोदरादीनि & यथोपदिष्टम् &
pṛṣodarādīni & yathopadiṣṭam &

Adhyaya : 6

Padaha : 3

Sutra :   109

संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ । ६.३.११० ।
saṃkhyāvisāyapūrvasyāhnasyāhannanyatarasyāṃ ṅau | 6.3.110 ।
संख्याविसायपूर्वस्य & अह्नस्य & अहन् & अन्यतरस्याम् & ङौ &
saṃkhyāvisāyapūrvasya & ahnasya & ahan & anyatarasyām & ṅau &

Adhyaya : 6

Padaha : 3

Sutra :   110

ढ्रलोपे पूर्वस्य दीर्घोऽणः । ६.३.१११ ।
ḍhralope pūrvasya dīrgho'ṇaḥ | 6.3.111 ।
ढ्रलोपे & पूर्वस्य & दीर्घः & अणः &
ḍhralope & pūrvasya & dīrghaḥ & aṇaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   111

सहिवहोरोदवर्णस्य । ६.३.११२ ।
sahivahorodavarṇasya | 6.3.112 ।
सहिवहोः & ओत् & अवर्णस्य &
sahivahoḥ & ot & avarṇasya &

Adhyaya : 6

Padaha : 3

Sutra :   112

साढ्यै साढ्वा साढेति निगमे । ६.३.११३ ।
sāḍhyai sāḍhvā sāḍheti nigame | 6.3.113 ।
साढ्यै & साढ्वा & साढा & इति & निगमे &
sāḍhyai & sāḍhvā & sāḍhā & iti & nigame &

Adhyaya : 6

Padaha : 3

Sutra :   113

संहितायाम् । ६.३.११४ ।
saṃhitāyām | 6.3.114 ।
संहितायाम् &
saṃhitāyām &

Adhyaya : 6

Padaha : 3

Sutra :   114

कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य । ६.३.११५ ।
karṇe lakṣaṇasyāviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya | 6.3.115 ।
कर्णे & लक्षणस्य & अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य &
karṇe & lakṣaṇasya & aviṣṭāṣṭapañcamaṇibhinnachinnachidrasruvasvastikasya &

Adhyaya : 6

Padaha : 3

Sutra :   115

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । ६.३.११६ ।
nahivṛtivṛṣivyadhirucisahitaniṣu kvau | 6.3.116 ।
नहिवृतिवृषिव्यधिरुचिसहितनिषु & क्वौ &
nahivṛtivṛṣivyadhirucisahitaniṣu & kvau &

Adhyaya : 6

Padaha : 3

Sutra :   116

वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् । ६.३.११७ ।
vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām | 6.3.117 ।
वनगिर्योः & संज्ञायाम् & कोटरकिंशुलकादीनाम् &
vanagiryoḥ & saṃjñāyām & koṭarakiṃśulakādīnām &

Adhyaya : 6

Padaha : 3

Sutra :   117

वले । ६.३.११८ ।
vale | 6.3.118 ।
वले &
vale &

Adhyaya : 6

Padaha : 3

Sutra :   118

मतौ बह्वचोऽनजिरादीनाम् । ६.३.११९ ।
matau bahvaco'najirādīnām | 6.3.119 ।
मतौ & बह्वचः & अनजिरादीनाम् &
matau & bahvacaḥ & anajirādīnām &

Adhyaya : 6

Padaha : 3

Sutra :   119

शरादीनां च । ६.३.१२० ।
śarādīnāṃ ca | 6.3.120 ।
शरादीनाम् & च &
śarādīnām & ca &

Adhyaya : 6

Padaha : 3

Sutra :   120

इकः वहे अपीलोः । ६.३.१२१ ।
ikaḥ vahe apīloḥ | 6.3.121 ।
इकः & वहे & अपीलोः &
ikaḥ & vahe & apīloḥ &

Adhyaya : 6

Padaha : 3

Sutra :   121

उपसर्गस्य घञ्यमनुष्ये बहुलम् । ६.३.१२२ ।
upasargasya ghañyamanuṣye bahulam | 6.3.122 ।
उपसर्गस्य & घञि & अमनुष्ये & बहुलम् &
upasargasya & ghañi & amanuṣye & bahulam &

Adhyaya : 6

Padaha : 3

Sutra :   122

इकः काशे । ६.३.१२३ ।
ikaḥ kāśe | 6.3.123 ।
इकः & काशे &
ikaḥ & kāśe &

Adhyaya : 6

Padaha : 3

Sutra :   123

दस्ति । ६.३.१२४ ।
dasti | 6.3.124 ।
दः & ति &
daḥ & ti &

Adhyaya : 6

Padaha : 3

Sutra :   124

अष्टनः संज्ञायाम् । ६.३.१२५ ।
aṣṭanaḥ saṃjñāyām | 6.3.125 ।
अष्टनः & संज्ञायाम् &
aṣṭanaḥ & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   125

छन्दसि च । ६.३.१२६ ।
chandasi ca | 6.3.126 ।
छन्दसि & च &
chandasi & ca &

Adhyaya : 6

Padaha : 3

Sutra :   126

चितेः कपि । ६.३.१२७ ।
citeḥ kapi | 6.3.127 ।
चितेः & कपि &
citeḥ & kapi &

Adhyaya : 6

Padaha : 3

Sutra :   127

विश्वस्य वसुराटोः । ६.३.१२८ ।
viśvasya vasurāṭoḥ | 6.3.128 ।
विश्वस्य & वसुराटोः
viśvasya & vasurāṭoḥ

Adhyaya : 6

Padaha : 3

Sutra :   128

नरे संज्ञायाम् । ६.३.१२९ ।
nare saṃjñāyām | 6.3.129 ।
नरे & संज्ञायाम् &
nare & saṃjñāyām &

Adhyaya : 6

Padaha : 3

Sutra :   129

मित्रे चर्षौ । ६.३.१३० ।
mitre carṣau | 6.3.130 ।
मित्रे & च & ऋषौ &
mitre & ca & ṛṣau &

Adhyaya : 6

Padaha : 3

Sutra :   130

मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ । ६.३.१३१ ।
mantre somāśvendriyaviśvadevyasya matau | 6.3.131 ।
मन्त्रे & सोमाश्वेन्द्रियविश्वदेव्यस्य & मतौ &
mantre & somāśvendriyaviśvadevyasya & matau &

Adhyaya : 6

Padaha : 3

Sutra :   131

ओषधेश्च विभक्तावप्रथमायाम् । ६.३.१३२ ।
oṣadheśca vibhaktāvaprathamāyām | 6.3.132 ।
ओषधेः & च & विभक्तौ & अप्रथमायाम् &
oṣadheḥ & ca & vibhaktau & aprathamāyām &

Adhyaya : 6

Padaha : 3

Sutra :   132

ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । ६.३.१३३ ।
ṛci tunughamakṣutaṅkutroruṣyāṇām | 6.3.133 ।
ऋचि & तुनुघमक्षुतङ्कुत्रोरुष्याणाम् &
ṛci & tunughamakṣutaṅkutroruṣyāṇām &

Adhyaya : 6

Padaha : 3

Sutra :   133

इकः सुञि । ६.३.१३४ ।
ikaḥ suñi | 6.3.134 ।
इकः & सुञि &
ikaḥ & suñi &

Adhyaya : 6

Padaha : 3

Sutra :   134

द्व्यचोऽतस्तिङः । ६.३.१३५ ।
dvyaco'tastiṅaḥ | 6.3.135 ।
द्‍व्यचः & अतः & तिङः &
d‍vyacaḥ & ataḥ & tiṅaḥ &

Adhyaya : 6

Padaha : 3

Sutra :   135

निपातस्य च । ६.३.१३६ ।
nipātasya ca | 6.3.136 ।
निपातस्य & च &
nipātasya & ca &

Adhyaya : 6

Padaha : 3

Sutra :   136

अन्येषामपि दृश्यते । ६.३.१३७ ।
anyeṣāmapi dṛśyate | 6.3.137 ।
अन्येषाम् & अपि & दृश्यते (क्रियापदम्)
anyeṣām & api & dṛśyate (kriyāpadam)

Adhyaya : 6

Padaha : 3

Sutra :   137

चौ । ६.३.१३८ ।
cau | 6.3.138 ।
चौ &
cau &

Adhyaya : 6

Padaha : 3

Sutra :   138

सम्प्रसारणस्य । ६.३.१३९ ।
samprasāraṇasya | 6.3.139 ।
सम्प्रसारणस्य &
samprasāraṇasya &

Adhyaya : 6

Padaha : 3

Sutra :   139

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In