| |
|

This overlay will guide you through the buttons:

युवोरनाकौ । ७.१.१ ।
yuvoranākau | 7.1.1 ।
yuvoranākau | 7.1.1 .
yuvoḥ & anākau &
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् । ७.१.२ ।
āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām | 7.1.2 ।
āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām | 7.1.2 .
āyaneyīnīyiyaḥ & phaḍhakhachaghām & pratyayādīnām &
झोऽन्तः । ७.१.३ ।
jho'ntaḥ | 7.1.3 ।
jho'ntaḥ | 7.1.3 .
jhaḥ & antaḥ &
अदभ्यस्तात् । ७.१.४ ।
adabhyastāt | 7.1.4 ।
adabhyastāt | 7.1.4 .
at & abhyastāt &
आत्मनेपदेष्वनतः । ७.१.५ ।
ātmanepadeṣvanataḥ | 7.1.5 ।
ātmanepadeṣvanataḥ | 7.1.5 .
ātmanepadeṣu & anataḥ &
शीङो रुट् । ७.१.६ ।
śīṅo ruṭ | 7.1.6 ।
śīṅo ruṭ | 7.1.6 .
śīṅaḥ & ruṭ &
वेत्तेर्विभाषा । ७.१.७ ।
vettervibhāṣā | 7.1.7 ।
vettervibhāṣā | 7.1.7 .
vetteḥ & vibhāṣā &
बहुलं छन्दसि । ७.१.८ ।
bahulaṃ chandasi | 7.1.8 ।
bahulaṃ chandasi | 7.1.8 .
bahulam & chandasi &
अतो भिस ऐस् । ७.१.९ ।
ato bhisa ais | 7.1.9 ।
ato bhisa ais | 7.1.9 .
ataḥ & bhisa & ais &
बहुलं छन्दसि । ७.१.१० ।
bahulaṃ chandasi | 7.1.10 ।
bahulaṃ chandasi | 7.1.10 .
bahulam & chandasi &
नेदमदसोरकोः । ७.१.११ ।
nedamadasorakoḥ | 7.1.11 ।
nedamadasorakoḥ | 7.1.11 .
na & idamadasoḥ & akoḥ &
टाङसिङसामिनात्स्याः । ७.१.१२ ।
ṭāṅasiṅasāminātsyāḥ | 7.1.12 ।
ṭāṅasiṅasāminātsyāḥ | 7.1.12 .
ṭāṅasiṅasām & inātsyāḥ &
ङेर्यः । ७.१.१३ ।
ṅeryaḥ | 7.1.13 ।
ṅeryaḥ | 7.1.13 .
ṅeḥ & yaḥ &
सर्वनाम्नः स्मै । ७.१.१४ ।
sarvanāmnaḥ smai | 7.1.14 ।
sarvanāmnaḥ smai | 7.1.14 .
sarvanāmnaḥ & smai &
ङसिङ्योः स्मात्स्मिनौ । ७.१.१५ ।
ṅasiṅyoḥ smātsminau | 7.1.15 ।
ṅasiṅyoḥ smātsminau | 7.1.15 .
ṅasiṅyoḥ & smātsminau &
पूर्वादिभ्यो नवभ्यो वा । ७.१.१६ ।
pūrvādibhyo navabhyo vā | 7.1.16 ।
pūrvādibhyo navabhyo vā | 7.1.16 .
pūrvādibhyaḥ & navabhyaḥ & vā &
जसः शी । ७.१.१७ ।
jasaḥ śī | 7.1.17 ।
jasaḥ śī | 7.1.17 .
jasaḥ & śī (luptaprathamāntanirdeśaḥ)
औङ आपः । ७.१.१८ ।
auṅa āpaḥ | 7.1.18 ।
auṅa āpaḥ | 7.1.18 .
auṅaḥ & āpaḥ &
नपुंसकाच्च । ७.१.१९ ।
napuṃsakācca | 7.1.19 ।
napuṃsakācca | 7.1.19 .
napuṃsakāt & ca &
जश्शसोः शिः । ७.१.२० ।
jaśśasoḥ śiḥ | 7.1.20 ।
jaśśasoḥ śiḥ | 7.1.20 .
jaśśasoḥ & śiḥ &
अष्टाभ्य औश् । ७.१.२१ ।
aṣṭābhya auś | 7.1.21 ।
aṣṭābhya auś | 7.1.21 .
aṣṭābhyaḥ & auś &
षड्भ्यो लुक् । ७.१.२२ ।
ṣaḍbhyo luk | 7.1.22 ।
ṣaḍbhyo luk | 7.1.22 .
ṣaḍ‍bhyaḥ & luk &
स्वमोर्नपुंसकात् । ७.१.२३ ।
svamornapuṃsakāt | 7.1.23 ।
svamornapuṃsakāt | 7.1.23 .
svamoḥ & napuṃsakāt &
अतोऽम् । ७.१.२४ ।
ato'm | 7.1.24 ।
ato'm | 7.1.24 .
ataḥ & am &
अद्ड् डतरादिभ्यः पञ्चभ्यः । ७.१.२५ ।
adḍ ḍatarādibhyaḥ pañcabhyaḥ | 7.1.25 ।
adḍ ḍatarādibhyaḥ pañcabhyaḥ | 7.1.25 .
adḍ & ḍatarādibhyaḥ & pañcabhyaḥ &
नेतराच्छन्दसि । ७.१.२६ ।
netarācchandasi | 7.1.26 ।
netarācchandasi | 7.1.26 .
na & itarāt & chandasi
युष्मदस्मद्भ्यां ङसोऽश् । ७.१.२७ ।
yuṣmadasmadbhyāṃ ṅaso'ś | 7.1.27 ।
yuṣmadasmadbhyāṃ ṅaso'ś | 7.1.27 .
yuṣmadasmadbhyām & ṅasaḥ & aś &
ङे प्रथमयोरम् । ७.१.२८ ।
ṅe prathamayoram | 7.1.28 ।
ṅe prathamayoram | 7.1.28 .
ṅe (luptaṣaṣṭhyantanirdeśaḥ) prathamayoram &
शसो न । ७.१.२९ ।
śaso na | 7.1.29 ।
śaso na | 7.1.29 .
śasaḥ & na (luptaprathamāntanirdeśaḥ)
भ्यसो भ्यम् । ७.१.३० ।
bhyaso bhyam | 7.1.30 ।
bhyaso bhyam | 7.1.30 .
bhyasaḥ & bhyam & ( abhyam ityapi padacchedaḥ sambhavati
पञ्चम्या अत् । ७.१.३१ ।
pañcamyā at | 7.1.31 ।
pañcamyā at | 7.1.31 .
pañcamyāḥ & at &
एकवचनस्य च । ७.१.३२ ।
ekavacanasya ca | 7.1.32 ।
ekavacanasya ca | 7.1.32 .
ekavacanasya & ca &
साम आकम् । ७.१.३३ ।
sāma ākam | 7.1.33 ।
sāma ākam | 7.1.33 .
sāmaḥ & ākam &
आत औ णलः । ७.१.३४ ।
āta au ṇalaḥ | 7.1.34 ।
āta au ṇalaḥ | 7.1.34 .
ātaḥ & au (luptaprathamāntanirdeśaḥ) ṇalaḥ &
तुह्योस्तातङाशिष्यन्यतरस्याम् । ७.१.३५ ।
tuhyostātaṅāśiṣyanyatarasyām | 7.1.35 ।
tuhyostātaṅāśiṣyanyatarasyām | 7.1.35 .
tuhyoḥ & tātaṅ & āśiṣi & anyatarasyām &
विदेः शतुर्वसुः । ७.१.३६ ।
videḥ śaturvasuḥ | 7.1.36 ।
videḥ śaturvasuḥ | 7.1.36 .
videḥ & śatuḥ & vasuḥ &
समासेऽनञ्पूर्वे क्त्वो ल्यप् । ७.१.३७ ।
samāse'nañpūrve ktvo lyap | 7.1.37 ।
samāse'nañpūrve ktvo lyap | 7.1.37 .
samāse & anañpūrve & ktvaḥ & lyap &
क्त्वाऽपि छन्दसि । ७.१.३८ ।
ktvā'pi chandasi | 7.1.38 ।
ktvā'pi chandasi | 7.1.38 .
ktvā (luptaprathamāntanirdeśaḥ) api & chandasi &
सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः । ७.१.३९ ।
supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ | 7.1.39 ।
supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ | 7.1.39 .
supām & sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ &
अमो मश् । ७.१.४० ।
amo maś | 7.1.40 ।
amo maś | 7.1.40 .
amaḥ & maś &
लोपस्त आत्मनेपदेषु । ७.१.४१ ।
lopasta ātmanepadeṣu | 7.1.41 ।
lopasta ātmanepadeṣu | 7.1.41 .
lopaḥ & taḥ & ātmanepadeṣu &
ध्वमो ध्वात् । ७.१.४२ ।
dhvamo dhvāt | 7.1.42 ।
dhvamo dhvāt | 7.1.42 .
dhvamaḥ & dhvāt &
यजध्वैनमिति च । ७.१.४३ ।
yajadhvainamiti ca | 7.1.43 ।
yajadhvainamiti ca | 7.1.43 .
yajadhvainam & iti & ca &
तस्य तात् । ७.१.४४ ।
tasya tāt | 7.1.44 ।
tasya tāt | 7.1.44 .
tasya & tāt &
तप्तनप्तनथनाश्च । ७.१.४५ ।
taptanaptanathanāśca | 7.1.45 ।
taptanaptanathanāśca | 7.1.45 .
taptanaptanathanāḥ & ca &
इदन्तो मसि । ७.१.४६ ।
idanto masi | 7.1.46 ।
idanto masi | 7.1.46 .
idantaḥ & masi (luptaprathamāntanirdeśaḥ)
क्त्वो यक् । ७.१.४७ ।
ktvo yak | 7.1.47 ।
ktvo yak | 7.1.47 .
ktvaḥ & yak &
इष्ट्वीनमिति च । ७.१.४८ ।
iṣṭvīnamiti ca | 7.1.48 ।
iṣṭvīnamiti ca | 7.1.48 .
iṣṭ‍vīnam & iti & ca &
स्नात्व्यादयश्च । ७.१.४९ ।
snātvyādayaśca | 7.1.49 ।
snātvyādayaśca | 7.1.49 .
snātvyādayaḥ & ca &
आज्जसेरसुक् । ७.१.५० ।
ājjaserasuk | 7.1.50 ।
ājjaserasuk | 7.1.50 .
āt & jaseḥ & asuk &
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ७.१.५१ ।
aśvakṣīravṛṣalavaṇānāmātmaprītau kyaci | 7.1.51 ।
aśvakṣīravṛṣalavaṇānāmātmaprītau kyaci | 7.1.51 .
aśvakṣīravṛṣalavaṇānām & ātmaprītau & kyaci &
आमि सर्वनाम्नः सुट् । ७.१.५२ ।
āmi sarvanāmnaḥ suṭ | 7.1.52 ।
āmi sarvanāmnaḥ suṭ | 7.1.52 .
āmi & sarvanāmnaḥ & suṭ &
त्रेस्त्रयः । ७.१.५३ ।
trestrayaḥ | 7.1.53 ।
trestrayaḥ | 7.1.53 .
treḥ & trayaḥ &
ह्रस्वनद्यापो नुट् । ७.१.५४ ।
hrasvanadyāpo nuṭ | 7.1.54 ।
hrasvanadyāpo nuṭ | 7.1.54 .
hrasvanadyāpaḥ & nuṭ &
षट्चतुर्भ्यश्च । ७.१.५५ ।
ṣaṭcaturbhyaśca | 7.1.55 ।
ṣaṭcaturbhyaśca | 7.1.55 .
ṣaṭ‍caturbhyaḥ & ca &
श्रीग्रामण्योश्छन्दसि । ७.१.५६ ।
śrīgrāmaṇyośchandasi | 7.1.56 ।
śrīgrāmaṇyośchandasi | 7.1.56 .
śrīgrāmaṇyoḥ & chandasi &
गोः पादान्ते । ७.१.५७ ।
goḥ pādānte | 7.1.57 ।
goḥ pādānte | 7.1.57 .
goḥ & pādānte &
इदितो नुम् धातोः । ७.१.५८ ।
idito num dhātoḥ | 7.1.58 ।
idito num dhātoḥ | 7.1.58 .
iditaḥ & num & dhātoḥ &
शे मुचादीनाम् । ७.१.५९ ।
śe mucādīnām | 7.1.59 ।
śe mucādīnām | 7.1.59 .
śe & mucādīnām &
मस्जिनशोर्झलि । ७.१.६० ।
masjinaśorjhali | 7.1.60 ।
masjinaśorjhali | 7.1.60 .
masjinaśoḥ & jhali &
रधिजभोरचि । ७.१.६१ ।
radhijabhoraci | 7.1.61 ।
radhijabhoraci | 7.1.61 .
radhijabhoḥ & aci &
नेट्यलिटि रधेः । ७.१.६२ ।
neṭyaliṭi radheḥ | 7.1.62 ।
neṭyaliṭi radheḥ | 7.1.62 .
na & iṭi & aliṭi & radheḥ &
रभेरशब्लिटोः । ७.१.६३ ।
rabheraśabliṭoḥ | 7.1.63 ।
rabheraśabliṭoḥ | 7.1.63 .
rabheḥ & aśabliṭoḥ &
लभेश्च । ७.१.६४ ।
labheśca | 7.1.64 ।
labheśca | 7.1.64 .
labheḥ & ca &
आङो यि । ७.१.६५ ।
āṅo yi | 7.1.65 ।
āṅo yi | 7.1.65 .
āṅaḥ & yi &
उपात् प्रशंसायाम् । ७.१.६६ ।
upāt praśaṃsāyām | 7.1.66 ।
upāt praśaṃsāyām | 7.1.66 .
upāt & praśaṃsāyām &
उपसर्गात् खल्घञोः । ७.१.६७ ।
upasargāt khalghañoḥ | 7.1.67 ।
upasargāt khalghañoḥ | 7.1.67 .
upasargāt & khalghañoḥ &
न सुदुर्भ्यां केवलाभ्याम् । ७.१.६८ ।
na sudurbhyāṃ kevalābhyām | 7.1.68 ।
na sudurbhyāṃ kevalābhyām | 7.1.68 .
na & sudurbhyām & kevalābhyām &
विभाषा चिण्णमुलोः । ७.१.६९ ।
vibhāṣā ciṇṇamuloḥ | 7.1.69 ।
vibhāṣā ciṇṇamuloḥ | 7.1.69 .
vibhāṣā & ciṇṇamuloḥ &
उगिदचां सर्वनामस्थानेऽधातोः । ७.१.७० ।
ugidacāṃ sarvanāmasthāne'dhātoḥ | 7.1.70 ।
ugidacāṃ sarvanāmasthāne'dhātoḥ | 7.1.70 .
ugidacām & sarvanāmasthāne & adhātoḥ &
युजेरसमासे । ७.१.७१ ।
yujerasamāse | 7.1.71 ।
yujerasamāse | 7.1.71 .
yujeḥ & asamāse &
नपुंसकस्य झलचः । ७.१.७२ ।
napuṃsakasya jhalacaḥ | 7.1.72 ।
napuṃsakasya jhalacaḥ | 7.1.72 .
napuṃsakasya & jhalacaḥ &
इकोऽचि विभक्तौ । ७.१.७३ ।
iko'ci vibhaktau | 7.1.73 ।
iko'ci vibhaktau | 7.1.73 .
ikaḥ & aci & vibhaktau &
तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य । ७.१.७४ ।
tṛtīyā''diṣu bhāṣitapuṃskaṃ puṃvadgālavasya | 7.1.74 ।
tṛtīyā''diṣu bhāṣitapuṃskaṃ puṃvadgālavasya | 7.1.74 .
tṛtīyā''diṣu & bhāṣitapuṃskam & puṃvat & gālavasya &
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । ७.१.७५ ।
asthidadhisakthyakṣṇāmanaṅudāttaḥ | 7.1.75 ।
asthidadhisakthyakṣṇāmanaṅudāttaḥ | 7.1.75 .
asthidadhisakthyakṣṇām & anaṅ & udāttaḥ &
छन्दस्यपि दृश्यते । ७.१.७६ ।
chandasyapi dṛśyate | 7.1.76 ।
chandasyapi dṛśyate | 7.1.76 .
chandasi & api & dṛśyate (kriyāpadam)
ई च द्विवचने । ७.१.७७ ।
ī ca dvivacane | 7.1.77 ।
ī ca dvivacane | 7.1.77 .
ī (luptaprathamāntanirdeśaḥ) ca & dvivacane &
नाभ्यस्ताच्छतुः । ७.१.७८ ।
nābhyastācchatuḥ | 7.1.78 ।
nābhyastācchatuḥ | 7.1.78 .
na & abhyastāt & śatuḥ &
वा नपुंसकस्य । ७.१.७९ ।
vā napuṃsakasya | 7.1.79 ।
vā napuṃsakasya | 7.1.79 .
vā & napuṃsakasya &
आच्छीनद्योर्नुम् । ७.१.८० ।
ācchīnadyornum | 7.1.80 ।
ācchīnadyornum | 7.1.80 .
āt & śīnadyoḥ & num &
शप्श्यनोर्नित्यम् । ७.१.८१ ।
śapśyanornityam | 7.1.81 ।
śapśyanornityam | 7.1.81 .
śapśyanoḥ & nityam &
सावनडुहः । ७.१.८२ ।
sāvanaḍuhaḥ | 7.1.82 ।
sāvanaḍuhaḥ | 7.1.82 .
sau & avanaḍuhaḥ &
दृक्स्ववस्स्वतवसां छन्दसि । ७.१.८३ ।
dṛksvavassvatavasāṃ chandasi | 7.1.83 ।
dṛksvavassvatavasāṃ chandasi | 7.1.83 .
dṛksvavassvatavasām & chandasi &
दिव औत् । ७.१.८४ ।
diva aut | 7.1.84 ।
diva aut | 7.1.84 .
divaḥ & aut &
पथिमथ्यृभुक्षामात् । ७.१.८५ ।
pathimathyṛbhukṣāmāt | 7.1.85 ।
pathimathyṛbhukṣāmāt | 7.1.85 .
pathimathyṛbhukṣām & āt &
इतोऽत् सर्वनामस्थाने । ७.१.८६ ।
ito't sarvanāmasthāne | 7.1.86 ।
ito't sarvanāmasthāne | 7.1.86 .
itaḥ & at & sarvanāmasthāne &
थो न्थः । ७.१.८७ ।
tho nthaḥ | 7.1.87 ।
tho nthaḥ | 7.1.87 .
thaḥ & nthaḥ &
भस्य टेर्लोपः । ७.१.८८ ।
bhasya ṭerlopaḥ | 7.1.88 ।
bhasya ṭerlopaḥ | 7.1.88 .
bhasya & ṭeḥ & lopaḥ &
पुंसोऽसुङ् । ७.१.८९ ।
puṃso'suṅ | 7.1.89 ।
puṃso'suṅ | 7.1.89 .
puṃsaḥ & asuṅ &
गोतो णित् । ७.१.९० ।
goto ṇit | 7.1.90 ।
goto ṇit | 7.1.90 .
gotaḥ & ṇit &
णलुत्तमो वा । ७.१.९१ ।
ṇaluttamo vā | 7.1.91 ।
ṇaluttamo vā | 7.1.91 .
ṇal & uttamaḥ & vā &
सख्युरसम्बुद्धौ । ७.१.९२ ।
sakhyurasambuddhau | 7.1.92 ।
sakhyurasambuddhau | 7.1.92 .
sakhyuḥ & asambuddhau &
अनङ् सौ । ७.१.९३ ।
anaṅ sau | 7.1.93 ।
anaṅ sau | 7.1.93 .
anaṅ & sau &
ऋदुशनस्पुरुदंसोऽनेहसां च । ७.१.९४ ।
ṛduśanaspurudaṃso'nehasāṃ ca | 7.1.94 ।
ṛduśanaspurudaṃso'nehasāṃ ca | 7.1.94 .
ṛduśanaspurudaṃsa'nehasām & ca &
तृज्वत् क्रोष्टुः । ७.१.९५ ।
tṛjvat kroṣṭuḥ | 7.1.95 ।
tṛjvat kroṣṭuḥ | 7.1.95 .
tṛjvat & kroṣṭuḥ &
स्त्रियां च । ७.१.९६ ।
striyāṃ ca | 7.1.96 ।
striyāṃ ca | 7.1.96 .
striyām & ca &
विभाषा तृतीयाऽऽदिष्वचि । ७.१.९७ ।
vibhāṣā tṛtīyā''diṣvaci | 7.1.97 ।
vibhāṣā tṛtīyā''diṣvaci | 7.1.97 .
vibhāṣā & tṛtīyādiṣu & aci &
चतुरनडुहोरामुदात्तः । ७.१.९८ ।
caturanaḍuhorāmudāttaḥ | 7.1.98 ।
caturanaḍuhorāmudāttaḥ | 7.1.98 .
caturanaḍuhoḥ & ām & udāttaḥ &
अम् सम्बुद्धौ । ७.१.९९ ।
am sambuddhau | 7.1.99 ।
am sambuddhau | 7.1.99 .
am & sambuddhau &
ॠत इद्धातोः । ७.१.१०० ।
ṝta iddhātoḥ | 7.1.100 ।
ṝta iddhātoḥ | 7.1.100 .
ṝtaḥ & it & dhātoḥ &
उपधायाश्च । ७.१.१०१ ।
upadhāyāśca | 7.1.101 ।
upadhāyāśca | 7.1.101 .
upadhāyāḥ & ca &
उदोष्ठ्यपूर्वस्य । ७.१.१०२ ।
udoṣṭhyapūrvasya | 7.1.102 ।
udoṣṭhyapūrvasya | 7.1.102 .
ut & oṣṭhyapūrvasya &
बहुलं छन्दसि । ७.१.१०३ ।
bahulaṃ chandasi | 7.1.103 ।
bahulaṃ chandasi | 7.1.103 .
bahulam & chandasi &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In