Panini Sutras

Adhyaya - 7

Padaha - 1

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
युवोरनाकौ । ७.१.१ ।
yuvoranākau | 7.1.1 ।
युवोः & अनाकौ &
yuvoḥ & anākau &

Adhyaya : 7

Padaha : 1

Sutra :   1

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ । ७.१.२ ।
āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām‌ | 7.1.2 ।
आयनेयीनीयियः & फढखछघाम् & प्रत्ययादीनाम् &
āyaneyīnīyiyaḥ & phaḍhakhachaghām & pratyayādīnām &

Adhyaya : 7

Padaha : 1

Sutra :   2

झोऽन्तः । ७.१.३ ।
jho'ntaḥ | 7.1.3 ।
झः & अन्तः &
jhaḥ & antaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   3

अदभ्यस्तात्‌ । ७.१.४ ।
adabhyastāt‌ | 7.1.4 ।
अत् & अभ्यस्तात् &
at & abhyastāt &

Adhyaya : 7

Padaha : 1

Sutra :   4

आत्मनेपदेष्वनतः । ७.१.५ ।
ātmanepadeṣvanataḥ | 7.1.5 ।
आत्मनेपदेषु & अनतः &
ātmanepadeṣu & anataḥ &

Adhyaya : 7

Padaha : 1

Sutra :   5

शीङो रुट् । ७.१.६ ।
śīṅo ruṭ | 7.1.6 ।
शीङः & रुट् &
śīṅaḥ & ruṭ &

Adhyaya : 7

Padaha : 1

Sutra :   6

वेत्तेर्विभाषा । ७.१.७ ।
vettervibhāṣā | 7.1.7 ।
वेत्तेः & विभाषा &
vetteḥ & vibhāṣā &

Adhyaya : 7

Padaha : 1

Sutra :   7

बहुलं छन्दसि । ७.१.८ ।
bahulaṃ chandasi | 7.1.8 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   8

अतो भिस ऐस् । ७.१.९ ।
ato bhisa ais | 7.1.9 ।
अतः & भिस & ऐस् &
ataḥ & bhisa & ais &

Adhyaya : 7

Padaha : 1

Sutra :   9

बहुलं छन्दसि । ७.१.१० ।
bahulaṃ chandasi | 7.1.10 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   10

नेदमदसोरकोः । ७.१.११ ।
nedamadasorakoḥ | 7.1.11 ।
न & इदमदसोः & अकोः &
na & idamadasoḥ & akoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   11

टाङसिङसामिनात्स्याः । ७.१.१२ ।
ṭāṅasiṅasāminātsyāḥ | 7.1.12 ।
टाङसिङसाम् & इनात्स्याः &
ṭāṅasiṅasām & inātsyāḥ &

Adhyaya : 7

Padaha : 1

Sutra :   12

ङेर्यः । ७.१.१३ ।
ṅeryaḥ | 7.1.13 ।
ङेः & यः &
ṅeḥ & yaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   13

सर्वनाम्नः स्मै । ७.१.१४ ।
sarvanāmnaḥ smai | 7.1.14 ।
सर्वनाम्नः & स्मै &
sarvanāmnaḥ & smai &

Adhyaya : 7

Padaha : 1

Sutra :   14

ङसिङ्योः स्मात्स्मिनौ । ७.१.१५ ।
ṅasiṅyoḥ smātsminau | 7.1.15 ।
ङसिङ्योः & स्मात्स्मिनौ &
ṅasiṅyoḥ & smātsminau &

Adhyaya : 7

Padaha : 1

Sutra :   15

पूर्वादिभ्यो नवभ्यो वा । ७.१.१६ ।
pūrvādibhyo navabhyo vā | 7.1.16 ।
पूर्वादिभ्यः & नवभ्यः & वा &
pūrvādibhyaḥ & navabhyaḥ & vā &

Adhyaya : 7

Padaha : 1

Sutra :   16

जसः शी । ७.१.१७ ।
jasaḥ śī | 7.1.17 ।
जसः & शी (लुप्तप्रथमान्तनिर्देशः)
jasaḥ & śī (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   17

औङ आपः । ७.१.१८ ।
auṅa āpaḥ | 7.1.18 ।
औङः & आपः &
auṅaḥ & āpaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   18

नपुंसकाच्च । ७.१.१९ ।
napuṃsakācca | 7.1.19 ।
नपुंसकात् & च &
napuṃsakāt & ca &

Adhyaya : 7

Padaha : 1

Sutra :   19

जश्शसोः शिः । ७.१.२० ।
jaśśasoḥ śiḥ | 7.1.20 ।
जश्शसोः & शिः &
jaśśasoḥ & śiḥ &

Adhyaya : 7

Padaha : 1

Sutra :   20

अष्टाभ्य औश् । ७.१.२१ ।
aṣṭābhya auś | 7.1.21 ।
अष्टाभ्यः & औश् &
aṣṭābhyaḥ & auś &

Adhyaya : 7

Padaha : 1

Sutra :   21

षड्भ्यो लुक् । ७.१.२२ ।
ṣaḍbhyo luk | 7.1.22 ।
षड्‍भ्यः & लुक् &
ṣaḍ‍bhyaḥ & luk &

Adhyaya : 7

Padaha : 1

Sutra :   22

स्वमोर्नपुंसकात्‌ । ७.१.२३ ।
svamornapuṃsakāt‌ | 7.1.23 ।
स्वमोः & नपुंसकात् &
svamoḥ & napuṃsakāt &

Adhyaya : 7

Padaha : 1

Sutra :   23

अतोऽम् । ७.१.२४ ।
ato'm | 7.1.24 ।
अतः & अम् &
ataḥ & am &

Adhyaya : 7

Padaha : 1

Sutra :   24

अद्ड् डतरादिभ्यः पञ्चभ्यः । ७.१.२५ ।
adḍ ḍatarādibhyaḥ pañcabhyaḥ | 7.1.25 ।
अद्ड् & डतरादिभ्यः & पञ्चभ्यः &
adḍ & ḍatarādibhyaḥ & pañcabhyaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   25

नेतराच्छन्दसि । ७.१.२६ ।
netarācchandasi | 7.1.26 ।
न & इतरात् & छन्दसि
na & itarāt & chandasi

Adhyaya : 7

Padaha : 1

Sutra :   26

युष्मदस्मद्भ्यां ङसोऽश् । ७.१.२७ ।
yuṣmadasmadbhyāṃ ṅaso'ś | 7.1.27 ।
युष्मदस्मद्भ्याम् & ङसः & अश् &
yuṣmadasmadbhyām & ṅasaḥ & aś &

Adhyaya : 7

Padaha : 1

Sutra :   27

ङे प्रथमयोरम् । ७.१.२८ ।
ṅe prathamayoram | 7.1.28 ।
ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् &
ṅe (luptaṣaṣṭhyantanirdeśaḥ) prathamayoram &

Adhyaya : 7

Padaha : 1

Sutra :   28

शसो न । ७.१.२९ ।
śaso na | 7.1.29 ।
शसः & न (लुप्तप्रथमान्तनिर्देशः)
śasaḥ & na (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   29

भ्यसो भ्यम् । ७.१.३० ।
bhyaso bhyam | 7.1.30 ।
भ्यसः & भ्यम् & ( अभ्यम् इत्यपि पदच्छेदः सम्भवति
bhyasaḥ & bhyam & ( abhyam ityapi padacchedaḥ sambhavati

Adhyaya : 7

Padaha : 1

Sutra :   30

पञ्चम्या अत्‌ । ७.१.३१ ।
pañcamyā at‌ | 7.1.31 ।
पञ्चम्याः & अत् &
pañcamyāḥ & at &

Adhyaya : 7

Padaha : 1

Sutra :   31

एकवचनस्य च । ७.१.३२ ।
ekavacanasya ca | 7.1.32 ।
एकवचनस्य & च &
ekavacanasya & ca &

Adhyaya : 7

Padaha : 1

Sutra :   32

साम आकम् । ७.१.३३ ।
sāma ākam | 7.1.33 ।
सामः & आकम् &
sāmaḥ & ākam &

Adhyaya : 7

Padaha : 1

Sutra :   33

आत औ णलः । ७.१.३४ ।
āta au ṇalaḥ | 7.1.34 ।
आतः & औ (लुप्तप्रथमान्तनिर्देशः) णलः &
ātaḥ & au (luptaprathamāntanirdeśaḥ) ṇalaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   34

तुह्योस्तातङाशिष्यन्यतरस्याम् । ७.१.३५ ।
tuhyostātaṅāśiṣyanyatarasyām | 7.1.35 ।
तुह्योः & तातङ् & आशिषि & अन्यतरस्याम् &
tuhyoḥ & tātaṅ & āśiṣi & anyatarasyām &

Adhyaya : 7

Padaha : 1

Sutra :   35

विदेः शतुर्वसुः । ७.१.३६ ।
videḥ śaturvasuḥ | 7.1.36 ।
विदेः & शतुः & वसुः &
videḥ & śatuḥ & vasuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   36

समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ । ७.१.३७ ।
samāse'nañpūrve ktvo lyap‌ | 7.1.37 ।
समासे & अनञ्पूर्वे & क्त्वः & ल्यप् &
samāse & anañpūrve & ktvaḥ & lyap &

Adhyaya : 7

Padaha : 1

Sutra :   37

क्त्वाऽपि छन्दसि । ७.१.३८ ।
ktvā'pi chandasi | 7.1.38 ।
क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि & छन्दसि &
ktvā (luptaprathamāntanirdeśaḥ) api & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   38

सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः । ७.१.३९ ।
supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ | 7.1.39 ।
सुपाम् & सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः &
supām & sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   39

अमो मश् । ७.१.४० ।
amo maś | 7.1.40 ।
अमः & मश् &
amaḥ & maś &

Adhyaya : 7

Padaha : 1

Sutra :   40

लोपस्त आत्मनेपदेषु । ७.१.४१ ।
lopasta ātmanepadeṣu | 7.1.41 ।
लोपः & तः & आत्मनेपदेषु &
lopaḥ & taḥ & ātmanepadeṣu &

Adhyaya : 7

Padaha : 1

Sutra :   41

ध्वमो ध्वात्‌ । ७.१.४२ ।
dhvamo dhvāt‌ | 7.1.42 ।
ध्वमः & ध्वात् &
dhvamaḥ & dhvāt &

Adhyaya : 7

Padaha : 1

Sutra :   42

यजध्वैनमिति च । ७.१.४३ ।
yajadhvainamiti ca | 7.1.43 ।
यजध्वैनम् & इति & च &
yajadhvainam & iti & ca &

Adhyaya : 7

Padaha : 1

Sutra :   43

तस्य तात्‌ । ७.१.४४ ।
tasya tāt‌ | 7.1.44 ।
तस्य & तात् &
tasya & tāt &

Adhyaya : 7

Padaha : 1

Sutra :   44

तप्तनप्तनथनाश्च । ७.१.४५ ।
taptanaptanathanāśca | 7.1.45 ।
तप्तनप्तनथनाः & च &
taptanaptanathanāḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   45

इदन्तो मसि । ७.१.४६ ।
idanto masi | 7.1.46 ।
इदन्तः & मसि (लुप्तप्रथमान्तनिर्देशः)
idantaḥ & masi (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   46

क्त्वो यक् । ७.१.४७ ।
ktvo yak | 7.1.47 ।
क्त्वः & यक् &
ktvaḥ & yak &

Adhyaya : 7

Padaha : 1

Sutra :   47

इष्ट्वीनमिति च । ७.१.४८ ।
iṣṭvīnamiti ca | 7.1.48 ।
इष्ट्‍वीनम् & इति & च &
iṣṭ‍vīnam & iti & ca &

Adhyaya : 7

Padaha : 1

Sutra :   48

स्नात्व्यादयश्च । ७.१.४९ ।
snātvyādayaśca | 7.1.49 ।
स्नात्व्यादयः & च &
snātvyādayaḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   49

आज्जसेरसुक् । ७.१.५० ।
ājjaserasuk | 7.1.50 ।
आत् & जसेः & असुक् &
āt & jaseḥ & asuk &

Adhyaya : 7

Padaha : 1

Sutra :   50

अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ७.१.५१ ।
aśvakṣīravṛṣalavaṇānāmātmaprītau kyaci | 7.1.51 ।
अश्वक्षीरवृषलवणानाम् & आत्मप्रीतौ & क्यचि &
aśvakṣīravṛṣalavaṇānām & ātmaprītau & kyaci &

Adhyaya : 7

Padaha : 1

Sutra :   51

आमि सर्वनाम्नः सुट् । ७.१.५२ ।
āmi sarvanāmnaḥ suṭ | 7.1.52 ।
आमि & सर्वनाम्नः & सुट् &
āmi & sarvanāmnaḥ & suṭ &

Adhyaya : 7

Padaha : 1

Sutra :   52

त्रेस्त्रयः । ७.१.५३ ।
trestrayaḥ | 7.1.53 ।
त्रेः & त्रयः &
treḥ & trayaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   53

ह्रस्वनद्यापो नुट् । ७.१.५४ ।
hrasvanadyāpo nuṭ | 7.1.54 ।
ह्रस्वनद्यापः & नुट् &
hrasvanadyāpaḥ & nuṭ &

Adhyaya : 7

Padaha : 1

Sutra :   54

षट्चतुर्भ्यश्च । ७.१.५५ ।
ṣaṭcaturbhyaśca | 7.1.55 ।
षट्‍चतुर्भ्यः & च &
ṣaṭ‍caturbhyaḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   55

श्रीग्रामण्योश्छन्दसि । ७.१.५६ ।
śrīgrāmaṇyośchandasi | 7.1.56 ।
श्रीग्रामण्योः & छन्दसि &
śrīgrāmaṇyoḥ & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   56

गोः पादान्ते । ७.१.५७ ।
goḥ pādānte | 7.1.57 ।
गोः & पादान्ते &
goḥ & pādānte &

Adhyaya : 7

Padaha : 1

Sutra :   57

इदितो नुम् धातोः । ७.१.५८ ।
idito num dhātoḥ | 7.1.58 ।
इदितः & नुम् & धातोः &
iditaḥ & num & dhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   58

शे मुचादीनाम् । ७.१.५९ ।
śe mucādīnām | 7.1.59 ।
शे & मुचादीनाम् &
śe & mucādīnām &

Adhyaya : 7

Padaha : 1

Sutra :   59

मस्जिनशोर्झलि । ७.१.६० ।
masjinaśorjhali | 7.1.60 ।
मस्जिनशोः & झलि &
masjinaśoḥ & jhali &

Adhyaya : 7

Padaha : 1

Sutra :   60

रधिजभोरचि । ७.१.६१ ।
radhijabhoraci | 7.1.61 ।
रधिजभोः & अचि &
radhijabhoḥ & aci &

Adhyaya : 7

Padaha : 1

Sutra :   61

नेट्यलिटि रधेः । ७.१.६२ ।
neṭyaliṭi radheḥ | 7.1.62 ।
न & इटि & अलिटि & रधेः &
na & iṭi & aliṭi & radheḥ &

Adhyaya : 7

Padaha : 1

Sutra :   62

रभेरशब्लिटोः । ७.१.६३ ।
rabheraśabliṭoḥ | 7.1.63 ।
रभेः & अशब्लिटोः &
rabheḥ & aśabliṭoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   63

लभेश्च । ७.१.६४ ।
labheśca | 7.1.64 ।
लभेः & च &
labheḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   64

आङो यि । ७.१.६५ ।
āṅo yi | 7.1.65 ।
आङः & यि &
āṅaḥ & yi &

Adhyaya : 7

Padaha : 1

Sutra :   65

उपात्‌ प्रशंसायाम् । ७.१.६६ ।
upāt‌ praśaṃsāyām | 7.1.66 ।
उपात् & प्रशंसायाम् &
upāt & praśaṃsāyām &

Adhyaya : 7

Padaha : 1

Sutra :   66

उपसर्गात्‌ खल्घञोः । ७.१.६७ ।
upasargāt‌ khalghañoḥ | 7.1.67 ।
उपसर्गात् & खल्घञोः &
upasargāt & khalghañoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   67

न सुदुर्भ्यां केवलाभ्याम् । ७.१.६८ ।
na sudurbhyāṃ kevalābhyām | 7.1.68 ।
न & सुदुर्भ्याम् & केवलाभ्याम् &
na & sudurbhyām & kevalābhyām &

Adhyaya : 7

Padaha : 1

Sutra :   68

विभाषा चिण्णमुलोः । ७.१.६९ ।
vibhāṣā ciṇṇamuloḥ | 7.1.69 ।
विभाषा & चिण्णमुलोः &
vibhāṣā & ciṇṇamuloḥ &

Adhyaya : 7

Padaha : 1

Sutra :   69

उगिदचां सर्वनामस्थानेऽधातोः । ७.१.७० ।
ugidacāṃ sarvanāmasthāne'dhātoḥ | 7.1.70 ।
उगिदचाम् & सर्वनामस्थाने & अधातोः &
ugidacām & sarvanāmasthāne & adhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   70

युजेरसमासे । ७.१.७१ ।
yujerasamāse | 7.1.71 ।
युजेः & असमासे &
yujeḥ & asamāse &

Adhyaya : 7

Padaha : 1

Sutra :   71

नपुंसकस्य झलचः । ७.१.७२ ।
napuṃsakasya jhalacaḥ | 7.1.72 ।
नपुंसकस्य & झलचः &
napuṃsakasya & jhalacaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   72

इकोऽचि विभक्तौ । ७.१.७३ ।
iko'ci vibhaktau | 7.1.73 ।
इकः & अचि & विभक्तौ &
ikaḥ & aci & vibhaktau &

Adhyaya : 7

Padaha : 1

Sutra :   73

तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य । ७.१.७४ ।
tṛtīyā''diṣu bhāṣitapuṃskaṃ puṃvadgālavasya | 7.1.74 ।
तृतीयाऽऽदिषु & भाषितपुंस्कम् & पुंवत् & गालवस्य &
tṛtīyā''diṣu & bhāṣitapuṃskam & puṃvat & gālavasya &

Adhyaya : 7

Padaha : 1

Sutra :   74

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । ७.१.७५ ।
asthidadhisakthyakṣṇāmanaṅudāttaḥ | 7.1.75 ।
अस्थिदधिसक्थ्यक्ष्णाम् & अनङ् & उदात्तः &
asthidadhisakthyakṣṇām & anaṅ & udāttaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   75

छन्दस्यपि दृश्यते । ७.१.७६ ।
chandasyapi dṛśyate | 7.1.76 ।
छन्दसि & अपि & दृश्यते (क्रियापदम्)
chandasi & api & dṛśyate (kriyāpadam)

Adhyaya : 7

Padaha : 1

Sutra :   76

ई च द्विवचने । ७.१.७७ ।
ī ca dvivacane | 7.1.77 ।
ई (लुप्तप्रथमान्तनिर्देशः) च & द्विवचने &
ī (luptaprathamāntanirdeśaḥ) ca & dvivacane &

Adhyaya : 7

Padaha : 1

Sutra :   77

नाभ्यस्ताच्छतुः । ७.१.७८ ।
nābhyastācchatuḥ | 7.1.78 ।
न & अभ्यस्तात् & शतुः &
na & abhyastāt & śatuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   78

वा नपुंसकस्य । ७.१.७९ ।
vā napuṃsakasya | 7.1.79 ।
वा & नपुंसकस्य &
vā & napuṃsakasya &

Adhyaya : 7

Padaha : 1

Sutra :   79

आच्छीनद्योर्नुम् । ७.१.८० ।
ācchīnadyornum | 7.1.80 ।
आत् & शीनद्योः & नुम् &
āt & śīnadyoḥ & num &

Adhyaya : 7

Padaha : 1

Sutra :   80

शप्श्यनोर्नित्यम् । ७.१.८१ ।
śapśyanornityam | 7.1.81 ।
शप्श्यनोः & नित्यम् &
śapśyanoḥ & nityam &

Adhyaya : 7

Padaha : 1

Sutra :   81

सावनडुहः । ७.१.८२ ।
sāvanaḍuhaḥ | 7.1.82 ।
सौ & अवनडुहः &
sau & avanaḍuhaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   82

दृक्स्ववस्स्वतवसां छन्दसि । ७.१.८३ ।
dṛksvavassvatavasāṃ chandasi | 7.1.83 ।
दृक्स्ववस्स्वतवसाम् & छन्दसि &
dṛksvavassvatavasām & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   83

दिव औत्‌ । ७.१.८४ ।
diva aut‌ | 7.1.84 ।
दिवः & औत् &
divaḥ & aut &

Adhyaya : 7

Padaha : 1

Sutra :   84

पथिमथ्यृभुक्षामात्‌ । ७.१.८५ ।
pathimathyṛbhukṣāmāt‌ | 7.1.85 ।
पथिमथ्यृभुक्षाम् & आत् &
pathimathyṛbhukṣām & āt &

Adhyaya : 7

Padaha : 1

Sutra :   85

इतोऽत्‌ सर्वनामस्थाने । ७.१.८६ ।
ito't‌ sarvanāmasthāne | 7.1.86 ।
इतः & अत् & सर्वनामस्थाने &
itaḥ & at & sarvanāmasthāne &

Adhyaya : 7

Padaha : 1

Sutra :   86

थो न्थः । ७.१.८७ ।
tho nthaḥ | 7.1.87 ।
थः & न्थः &
thaḥ & nthaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   87

भस्य टेर्लोपः । ७.१.८८ ।
bhasya ṭerlopaḥ | 7.1.88 ।
भस्य & टेः & लोपः &
bhasya & ṭeḥ & lopaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   88

पुंसोऽसुङ् । ७.१.८९ ।
puṃso'suṅ | 7.1.89 ।
पुंसः & असुङ् &
puṃsaḥ & asuṅ &

Adhyaya : 7

Padaha : 1

Sutra :   89

गोतो णित्‌ । ७.१.९० ।
goto ṇit‌ | 7.1.90 ।
गोतः & णित् &
gotaḥ & ṇit &

Adhyaya : 7

Padaha : 1

Sutra :   90

णलुत्तमो वा । ७.१.९१ ।
ṇaluttamo vā | 7.1.91 ।
णल् & उत्तमः & वा &
ṇal & uttamaḥ & vā &

Adhyaya : 7

Padaha : 1

Sutra :   91

सख्युरसम्बुद्धौ । ७.१.९२ ।
sakhyurasambuddhau | 7.1.92 ।
सख्युः & असम्बुद्धौ &
sakhyuḥ & asambuddhau &

Adhyaya : 7

Padaha : 1

Sutra :   92

अनङ् सौ । ७.१.९३ ।
anaṅ sau | 7.1.93 ।
अनङ् & सौ &
anaṅ & sau &

Adhyaya : 7

Padaha : 1

Sutra :   93

ऋदुशनस्पुरुदंसोऽनेहसां च । ७.१.९४ ।
ṛduśanaspurudaṃso'nehasāṃ ca | 7.1.94 ।
ऋदुशनस्पुरुदंसऽनेहसाम् & च &
ṛduśanaspurudaṃsa'nehasām & ca &

Adhyaya : 7

Padaha : 1

Sutra :   94

तृज्वत्‌ क्रोष्टुः । ७.१.९५ ।
tṛjvat‌ kroṣṭuḥ | 7.1.95 ।
तृज्वत् & क्रोष्टुः &
tṛjvat & kroṣṭuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   95

स्त्रियां च । ७.१.९६ ।
striyāṃ ca | 7.1.96 ।
स्त्रियाम् & च &
striyām & ca &

Adhyaya : 7

Padaha : 1

Sutra :   96

विभाषा तृतीयाऽऽदिष्वचि । ७.१.९७ ।
vibhāṣā tṛtīyā''diṣvaci | 7.1.97 ।
विभाषा & तृतीयादिषु & अचि &
vibhāṣā & tṛtīyādiṣu & aci &

Adhyaya : 7

Padaha : 1

Sutra :   97

चतुरनडुहोरामुदात्तः । ७.१.९८ ।
caturanaḍuhorāmudāttaḥ | 7.1.98 ।
चतुरनडुहोः & आम् & उदात्तः &
caturanaḍuhoḥ & ām & udāttaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   98

अम् सम्बुद्धौ । ७.१.९९ ।
am sambuddhau | 7.1.99 ।
अम् & सम्बुद्धौ &
am & sambuddhau &

Adhyaya : 7

Padaha : 1

Sutra :   99

ॠत इद्धातोः । ७.१.१०० ।
ṝta iddhātoḥ | 7.1.100 ।
ॠतः & इत् & धातोः &
ṝtaḥ & it & dhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   100

उपधायाश्च । ७.१.१०१ ।
upadhāyāśca | 7.1.101 ।
उपधायाः & च &
upadhāyāḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   101

उदोष्ठ्यपूर्वस्य । ७.१.१०२ ।
udoṣṭhyapūrvasya | 7.1.102 ।
उत् & ओष्ठ्यपूर्वस्य &
ut & oṣṭhyapūrvasya &

Adhyaya : 7

Padaha : 1

Sutra :   102

बहुलं छन्दसि । ७.१.१०३ ।
bahulaṃ chandasi | 7.1.103 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   103

युवोरनाकौ । ७.१.१ ।
yuvoranākau | 7.1.1 ।
युवोः & अनाकौ &
yuvoḥ & anākau &

Adhyaya : 7

Padaha : 1

Sutra :   1

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ । ७.१.२ ।
āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām‌ | 7.1.2 ।
आयनेयीनीयियः & फढखछघाम् & प्रत्ययादीनाम् &
āyaneyīnīyiyaḥ & phaḍhakhachaghām & pratyayādīnām &

Adhyaya : 7

Padaha : 1

Sutra :   2

झोऽन्तः । ७.१.३ ।
jho'ntaḥ | 7.1.3 ।
झः & अन्तः &
jhaḥ & antaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   3

अदभ्यस्तात्‌ । ७.१.४ ।
adabhyastāt‌ | 7.1.4 ।
अत् & अभ्यस्तात् &
at & abhyastāt &

Adhyaya : 7

Padaha : 1

Sutra :   4

आत्मनेपदेष्वनतः । ७.१.५ ।
ātmanepadeṣvanataḥ | 7.1.5 ।
आत्मनेपदेषु & अनतः &
ātmanepadeṣu & anataḥ &

Adhyaya : 7

Padaha : 1

Sutra :   5

शीङो रुट् । ७.१.६ ।
śīṅo ruṭ | 7.1.6 ।
शीङः & रुट् &
śīṅaḥ & ruṭ &

Adhyaya : 7

Padaha : 1

Sutra :   6

वेत्तेर्विभाषा । ७.१.७ ।
vettervibhāṣā | 7.1.7 ।
वेत्तेः & विभाषा &
vetteḥ & vibhāṣā &

Adhyaya : 7

Padaha : 1

Sutra :   7

बहुलं छन्दसि । ७.१.८ ।
bahulaṃ chandasi | 7.1.8 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   8

अतो भिस ऐस् । ७.१.९ ।
ato bhisa ais | 7.1.9 ।
अतः & भिस & ऐस् &
ataḥ & bhisa & ais &

Adhyaya : 7

Padaha : 1

Sutra :   9

बहुलं छन्दसि । ७.१.१० ।
bahulaṃ chandasi | 7.1.10 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   10

नेदमदसोरकोः । ७.१.११ ।
nedamadasorakoḥ | 7.1.11 ।
न & इदमदसोः & अकोः &
na & idamadasoḥ & akoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   11

टाङसिङसामिनात्स्याः । ७.१.१२ ।
ṭāṅasiṅasāminātsyāḥ | 7.1.12 ।
टाङसिङसाम् & इनात्स्याः &
ṭāṅasiṅasām & inātsyāḥ &

Adhyaya : 7

Padaha : 1

Sutra :   12

ङेर्यः । ७.१.१३ ।
ṅeryaḥ | 7.1.13 ।
ङेः & यः &
ṅeḥ & yaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   13

सर्वनाम्नः स्मै । ७.१.१४ ।
sarvanāmnaḥ smai | 7.1.14 ।
सर्वनाम्नः & स्मै &
sarvanāmnaḥ & smai &

Adhyaya : 7

Padaha : 1

Sutra :   14

ङसिङ्योः स्मात्स्मिनौ । ७.१.१५ ।
ṅasiṅyoḥ smātsminau | 7.1.15 ।
ङसिङ्योः & स्मात्स्मिनौ &
ṅasiṅyoḥ & smātsminau &

Adhyaya : 7

Padaha : 1

Sutra :   15

पूर्वादिभ्यो नवभ्यो वा । ७.१.१६ ।
pūrvādibhyo navabhyo vā | 7.1.16 ।
पूर्वादिभ्यः & नवभ्यः & वा &
pūrvādibhyaḥ & navabhyaḥ & vā &

Adhyaya : 7

Padaha : 1

Sutra :   16

जसः शी । ७.१.१७ ।
jasaḥ śī | 7.1.17 ।
जसः & शी (लुप्तप्रथमान्तनिर्देशः)
jasaḥ & śī (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   17

औङ आपः । ७.१.१८ ।
auṅa āpaḥ | 7.1.18 ।
औङः & आपः &
auṅaḥ & āpaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   18

नपुंसकाच्च । ७.१.१९ ।
napuṃsakācca | 7.1.19 ।
नपुंसकात् & च &
napuṃsakāt & ca &

Adhyaya : 7

Padaha : 1

Sutra :   19

जश्शसोः शिः । ७.१.२० ।
jaśśasoḥ śiḥ | 7.1.20 ।
जश्शसोः & शिः &
jaśśasoḥ & śiḥ &

Adhyaya : 7

Padaha : 1

Sutra :   20

अष्टाभ्य औश् । ७.१.२१ ।
aṣṭābhya auś | 7.1.21 ।
अष्टाभ्यः & औश् &
aṣṭābhyaḥ & auś &

Adhyaya : 7

Padaha : 1

Sutra :   21

षड्भ्यो लुक् । ७.१.२२ ।
ṣaḍbhyo luk | 7.1.22 ।
षड्‍भ्यः & लुक् &
ṣaḍ‍bhyaḥ & luk &

Adhyaya : 7

Padaha : 1

Sutra :   22

स्वमोर्नपुंसकात्‌ । ७.१.२३ ।
svamornapuṃsakāt‌ | 7.1.23 ।
स्वमोः & नपुंसकात् &
svamoḥ & napuṃsakāt &

Adhyaya : 7

Padaha : 1

Sutra :   23

अतोऽम् । ७.१.२४ ।
ato'm | 7.1.24 ।
अतः & अम् &
ataḥ & am &

Adhyaya : 7

Padaha : 1

Sutra :   24

अद्ड् डतरादिभ्यः पञ्चभ्यः । ७.१.२५ ।
adḍ ḍatarādibhyaḥ pañcabhyaḥ | 7.1.25 ।
अद्ड् & डतरादिभ्यः & पञ्चभ्यः &
adḍ & ḍatarādibhyaḥ & pañcabhyaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   25

नेतराच्छन्दसि । ७.१.२६ ।
netarācchandasi | 7.1.26 ।
न & इतरात् & छन्दसि
na & itarāt & chandasi

Adhyaya : 7

Padaha : 1

Sutra :   26

युष्मदस्मद्भ्यां ङसोऽश् । ७.१.२७ ।
yuṣmadasmadbhyāṃ ṅaso'ś | 7.1.27 ।
युष्मदस्मद्भ्याम् & ङसः & अश् &
yuṣmadasmadbhyām & ṅasaḥ & aś &

Adhyaya : 7

Padaha : 1

Sutra :   27

ङे प्रथमयोरम् । ७.१.२८ ।
ṅe prathamayoram | 7.1.28 ।
ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् &
ṅe (luptaṣaṣṭhyantanirdeśaḥ) prathamayoram &

Adhyaya : 7

Padaha : 1

Sutra :   28

शसो न । ७.१.२९ ।
śaso na | 7.1.29 ।
शसः & न (लुप्तप्रथमान्तनिर्देशः)
śasaḥ & na (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   29

भ्यसो भ्यम् । ७.१.३० ।
bhyaso bhyam | 7.1.30 ।
भ्यसः & भ्यम् & ( अभ्यम् इत्यपि पदच्छेदः सम्भवति
bhyasaḥ & bhyam & ( abhyam ityapi padacchedaḥ sambhavati

Adhyaya : 7

Padaha : 1

Sutra :   30

पञ्चम्या अत्‌ । ७.१.३१ ।
pañcamyā at‌ | 7.1.31 ।
पञ्चम्याः & अत् &
pañcamyāḥ & at &

Adhyaya : 7

Padaha : 1

Sutra :   31

एकवचनस्य च । ७.१.३२ ।
ekavacanasya ca | 7.1.32 ।
एकवचनस्य & च &
ekavacanasya & ca &

Adhyaya : 7

Padaha : 1

Sutra :   32

साम आकम् । ७.१.३३ ।
sāma ākam | 7.1.33 ।
सामः & आकम् &
sāmaḥ & ākam &

Adhyaya : 7

Padaha : 1

Sutra :   33

आत औ णलः । ७.१.३४ ।
āta au ṇalaḥ | 7.1.34 ।
आतः & औ (लुप्तप्रथमान्तनिर्देशः) णलः &
ātaḥ & au (luptaprathamāntanirdeśaḥ) ṇalaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   34

तुह्योस्तातङाशिष्यन्यतरस्याम् । ७.१.३५ ।
tuhyostātaṅāśiṣyanyatarasyām | 7.1.35 ।
तुह्योः & तातङ् & आशिषि & अन्यतरस्याम् &
tuhyoḥ & tātaṅ & āśiṣi & anyatarasyām &

Adhyaya : 7

Padaha : 1

Sutra :   35

विदेः शतुर्वसुः । ७.१.३६ ।
videḥ śaturvasuḥ | 7.1.36 ।
विदेः & शतुः & वसुः &
videḥ & śatuḥ & vasuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   36

समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ । ७.१.३७ ।
samāse'nañpūrve ktvo lyap‌ | 7.1.37 ।
समासे & अनञ्पूर्वे & क्त्वः & ल्यप् &
samāse & anañpūrve & ktvaḥ & lyap &

Adhyaya : 7

Padaha : 1

Sutra :   37

क्त्वाऽपि छन्दसि । ७.१.३८ ।
ktvā'pi chandasi | 7.1.38 ।
क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि & छन्दसि &
ktvā (luptaprathamāntanirdeśaḥ) api & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   38

सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः । ७.१.३९ ।
supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ | 7.1.39 ।
सुपाम् & सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः &
supām & sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   39

अमो मश् । ७.१.४० ।
amo maś | 7.1.40 ।
अमः & मश् &
amaḥ & maś &

Adhyaya : 7

Padaha : 1

Sutra :   40

लोपस्त आत्मनेपदेषु । ७.१.४१ ।
lopasta ātmanepadeṣu | 7.1.41 ।
लोपः & तः & आत्मनेपदेषु &
lopaḥ & taḥ & ātmanepadeṣu &

Adhyaya : 7

Padaha : 1

Sutra :   41

ध्वमो ध्वात्‌ । ७.१.४२ ।
dhvamo dhvāt‌ | 7.1.42 ।
ध्वमः & ध्वात् &
dhvamaḥ & dhvāt &

Adhyaya : 7

Padaha : 1

Sutra :   42

यजध्वैनमिति च । ७.१.४३ ।
yajadhvainamiti ca | 7.1.43 ।
यजध्वैनम् & इति & च &
yajadhvainam & iti & ca &

Adhyaya : 7

Padaha : 1

Sutra :   43

तस्य तात्‌ । ७.१.४४ ।
tasya tāt‌ | 7.1.44 ।
तस्य & तात् &
tasya & tāt &

Adhyaya : 7

Padaha : 1

Sutra :   44

तप्तनप्तनथनाश्च । ७.१.४५ ।
taptanaptanathanāśca | 7.1.45 ।
तप्तनप्तनथनाः & च &
taptanaptanathanāḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   45

इदन्तो मसि । ७.१.४६ ।
idanto masi | 7.1.46 ।
इदन्तः & मसि (लुप्तप्रथमान्तनिर्देशः)
idantaḥ & masi (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 1

Sutra :   46

क्त्वो यक् । ७.१.४७ ।
ktvo yak | 7.1.47 ।
क्त्वः & यक् &
ktvaḥ & yak &

Adhyaya : 7

Padaha : 1

Sutra :   47

इष्ट्वीनमिति च । ७.१.४८ ।
iṣṭvīnamiti ca | 7.1.48 ।
इष्ट्‍वीनम् & इति & च &
iṣṭ‍vīnam & iti & ca &

Adhyaya : 7

Padaha : 1

Sutra :   48

स्नात्व्यादयश्च । ७.१.४९ ।
snātvyādayaśca | 7.1.49 ।
स्नात्व्यादयः & च &
snātvyādayaḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   49

आज्जसेरसुक् । ७.१.५० ।
ājjaserasuk | 7.1.50 ।
आत् & जसेः & असुक् &
āt & jaseḥ & asuk &

Adhyaya : 7

Padaha : 1

Sutra :   50

अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ७.१.५१ ।
aśvakṣīravṛṣalavaṇānāmātmaprītau kyaci | 7.1.51 ।
अश्वक्षीरवृषलवणानाम् & आत्मप्रीतौ & क्यचि &
aśvakṣīravṛṣalavaṇānām & ātmaprītau & kyaci &

Adhyaya : 7

Padaha : 1

Sutra :   51

आमि सर्वनाम्नः सुट् । ७.१.५२ ।
āmi sarvanāmnaḥ suṭ | 7.1.52 ।
आमि & सर्वनाम्नः & सुट् &
āmi & sarvanāmnaḥ & suṭ &

Adhyaya : 7

Padaha : 1

Sutra :   52

त्रेस्त्रयः । ७.१.५३ ।
trestrayaḥ | 7.1.53 ।
त्रेः & त्रयः &
treḥ & trayaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   53

ह्रस्वनद्यापो नुट् । ७.१.५४ ।
hrasvanadyāpo nuṭ | 7.1.54 ।
ह्रस्वनद्यापः & नुट् &
hrasvanadyāpaḥ & nuṭ &

Adhyaya : 7

Padaha : 1

Sutra :   54

षट्चतुर्भ्यश्च । ७.१.५५ ।
ṣaṭcaturbhyaśca | 7.1.55 ।
षट्‍चतुर्भ्यः & च &
ṣaṭ‍caturbhyaḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   55

श्रीग्रामण्योश्छन्दसि । ७.१.५६ ।
śrīgrāmaṇyośchandasi | 7.1.56 ।
श्रीग्रामण्योः & छन्दसि &
śrīgrāmaṇyoḥ & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   56

गोः पादान्ते । ७.१.५७ ।
goḥ pādānte | 7.1.57 ।
गोः & पादान्ते &
goḥ & pādānte &

Adhyaya : 7

Padaha : 1

Sutra :   57

इदितो नुम् धातोः । ७.१.५८ ।
idito num dhātoḥ | 7.1.58 ।
इदितः & नुम् & धातोः &
iditaḥ & num & dhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   58

शे मुचादीनाम् । ७.१.५९ ।
śe mucādīnām | 7.1.59 ।
शे & मुचादीनाम् &
śe & mucādīnām &

Adhyaya : 7

Padaha : 1

Sutra :   59

मस्जिनशोर्झलि । ७.१.६० ।
masjinaśorjhali | 7.1.60 ।
मस्जिनशोः & झलि &
masjinaśoḥ & jhali &

Adhyaya : 7

Padaha : 1

Sutra :   60

रधिजभोरचि । ७.१.६१ ।
radhijabhoraci | 7.1.61 ।
रधिजभोः & अचि &
radhijabhoḥ & aci &

Adhyaya : 7

Padaha : 1

Sutra :   61

नेट्यलिटि रधेः । ७.१.६२ ।
neṭyaliṭi radheḥ | 7.1.62 ।
न & इटि & अलिटि & रधेः &
na & iṭi & aliṭi & radheḥ &

Adhyaya : 7

Padaha : 1

Sutra :   62

रभेरशब्लिटोः । ७.१.६३ ।
rabheraśabliṭoḥ | 7.1.63 ।
रभेः & अशब्लिटोः &
rabheḥ & aśabliṭoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   63

लभेश्च । ७.१.६४ ।
labheśca | 7.1.64 ।
लभेः & च &
labheḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   64

आङो यि । ७.१.६५ ।
āṅo yi | 7.1.65 ।
आङः & यि &
āṅaḥ & yi &

Adhyaya : 7

Padaha : 1

Sutra :   65

उपात्‌ प्रशंसायाम् । ७.१.६६ ।
upāt‌ praśaṃsāyām | 7.1.66 ।
उपात् & प्रशंसायाम् &
upāt & praśaṃsāyām &

Adhyaya : 7

Padaha : 1

Sutra :   66

उपसर्गात्‌ खल्घञोः । ७.१.६७ ।
upasargāt‌ khalghañoḥ | 7.1.67 ।
उपसर्गात् & खल्घञोः &
upasargāt & khalghañoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   67

न सुदुर्भ्यां केवलाभ्याम् । ७.१.६८ ।
na sudurbhyāṃ kevalābhyām | 7.1.68 ।
न & सुदुर्भ्याम् & केवलाभ्याम् &
na & sudurbhyām & kevalābhyām &

Adhyaya : 7

Padaha : 1

Sutra :   68

विभाषा चिण्णमुलोः । ७.१.६९ ।
vibhāṣā ciṇṇamuloḥ | 7.1.69 ।
विभाषा & चिण्णमुलोः &
vibhāṣā & ciṇṇamuloḥ &

Adhyaya : 7

Padaha : 1

Sutra :   69

उगिदचां सर्वनामस्थानेऽधातोः । ७.१.७० ।
ugidacāṃ sarvanāmasthāne'dhātoḥ | 7.1.70 ।
उगिदचाम् & सर्वनामस्थाने & अधातोः &
ugidacām & sarvanāmasthāne & adhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   70

युजेरसमासे । ७.१.७१ ।
yujerasamāse | 7.1.71 ।
युजेः & असमासे &
yujeḥ & asamāse &

Adhyaya : 7

Padaha : 1

Sutra :   71

नपुंसकस्य झलचः । ७.१.७२ ।
napuṃsakasya jhalacaḥ | 7.1.72 ।
नपुंसकस्य & झलचः &
napuṃsakasya & jhalacaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   72

इकोऽचि विभक्तौ । ७.१.७३ ।
iko'ci vibhaktau | 7.1.73 ।
इकः & अचि & विभक्तौ &
ikaḥ & aci & vibhaktau &

Adhyaya : 7

Padaha : 1

Sutra :   73

तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य । ७.१.७४ ।
tṛtīyā''diṣu bhāṣitapuṃskaṃ puṃvadgālavasya | 7.1.74 ।
तृतीयाऽऽदिषु & भाषितपुंस्कम् & पुंवत् & गालवस्य &
tṛtīyā''diṣu & bhāṣitapuṃskam & puṃvat & gālavasya &

Adhyaya : 7

Padaha : 1

Sutra :   74

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । ७.१.७५ ।
asthidadhisakthyakṣṇāmanaṅudāttaḥ | 7.1.75 ।
अस्थिदधिसक्थ्यक्ष्णाम् & अनङ् & उदात्तः &
asthidadhisakthyakṣṇām & anaṅ & udāttaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   75

छन्दस्यपि दृश्यते । ७.१.७६ ।
chandasyapi dṛśyate | 7.1.76 ।
छन्दसि & अपि & दृश्यते (क्रियापदम्)
chandasi & api & dṛśyate (kriyāpadam)

Adhyaya : 7

Padaha : 1

Sutra :   76

ई च द्विवचने । ७.१.७७ ।
ī ca dvivacane | 7.1.77 ।
ई (लुप्तप्रथमान्तनिर्देशः) च & द्विवचने &
ī (luptaprathamāntanirdeśaḥ) ca & dvivacane &

Adhyaya : 7

Padaha : 1

Sutra :   77

नाभ्यस्ताच्छतुः । ७.१.७८ ।
nābhyastācchatuḥ | 7.1.78 ।
न & अभ्यस्तात् & शतुः &
na & abhyastāt & śatuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   78

वा नपुंसकस्य । ७.१.७९ ।
vā napuṃsakasya | 7.1.79 ।
वा & नपुंसकस्य &
vā & napuṃsakasya &

Adhyaya : 7

Padaha : 1

Sutra :   79

आच्छीनद्योर्नुम् । ७.१.८० ।
ācchīnadyornum | 7.1.80 ।
आत् & शीनद्योः & नुम् &
āt & śīnadyoḥ & num &

Adhyaya : 7

Padaha : 1

Sutra :   80

शप्श्यनोर्नित्यम् । ७.१.८१ ।
śapśyanornityam | 7.1.81 ।
शप्श्यनोः & नित्यम् &
śapśyanoḥ & nityam &

Adhyaya : 7

Padaha : 1

Sutra :   81

सावनडुहः । ७.१.८२ ।
sāvanaḍuhaḥ | 7.1.82 ।
सौ & अवनडुहः &
sau & avanaḍuhaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   82

दृक्स्ववस्स्वतवसां छन्दसि । ७.१.८३ ।
dṛksvavassvatavasāṃ chandasi | 7.1.83 ।
दृक्स्ववस्स्वतवसाम् & छन्दसि &
dṛksvavassvatavasām & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   83

दिव औत्‌ । ७.१.८४ ।
diva aut‌ | 7.1.84 ।
दिवः & औत् &
divaḥ & aut &

Adhyaya : 7

Padaha : 1

Sutra :   84

पथिमथ्यृभुक्षामात्‌ । ७.१.८५ ।
pathimathyṛbhukṣāmāt‌ | 7.1.85 ।
पथिमथ्यृभुक्षाम् & आत् &
pathimathyṛbhukṣām & āt &

Adhyaya : 7

Padaha : 1

Sutra :   85

इतोऽत्‌ सर्वनामस्थाने । ७.१.८६ ।
ito't‌ sarvanāmasthāne | 7.1.86 ।
इतः & अत् & सर्वनामस्थाने &
itaḥ & at & sarvanāmasthāne &

Adhyaya : 7

Padaha : 1

Sutra :   86

थो न्थः । ७.१.८७ ।
tho nthaḥ | 7.1.87 ।
थः & न्थः &
thaḥ & nthaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   87

भस्य टेर्लोपः । ७.१.८८ ।
bhasya ṭerlopaḥ | 7.1.88 ।
भस्य & टेः & लोपः &
bhasya & ṭeḥ & lopaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   88

पुंसोऽसुङ् । ७.१.८९ ।
puṃso'suṅ | 7.1.89 ।
पुंसः & असुङ् &
puṃsaḥ & asuṅ &

Adhyaya : 7

Padaha : 1

Sutra :   89

गोतो णित्‌ । ७.१.९० ।
goto ṇit‌ | 7.1.90 ।
गोतः & णित् &
gotaḥ & ṇit &

Adhyaya : 7

Padaha : 1

Sutra :   90

णलुत्तमो वा । ७.१.९१ ।
ṇaluttamo vā | 7.1.91 ।
णल् & उत्तमः & वा &
ṇal & uttamaḥ & vā &

Adhyaya : 7

Padaha : 1

Sutra :   91

सख्युरसम्बुद्धौ । ७.१.९२ ।
sakhyurasambuddhau | 7.1.92 ।
सख्युः & असम्बुद्धौ &
sakhyuḥ & asambuddhau &

Adhyaya : 7

Padaha : 1

Sutra :   92

अनङ् सौ । ७.१.९३ ।
anaṅ sau | 7.1.93 ।
अनङ् & सौ &
anaṅ & sau &

Adhyaya : 7

Padaha : 1

Sutra :   93

ऋदुशनस्पुरुदंसोऽनेहसां च । ७.१.९४ ।
ṛduśanaspurudaṃso'nehasāṃ ca | 7.1.94 ।
ऋदुशनस्पुरुदंसऽनेहसाम् & च &
ṛduśanaspurudaṃsa'nehasām & ca &

Adhyaya : 7

Padaha : 1

Sutra :   94

तृज्वत्‌ क्रोष्टुः । ७.१.९५ ।
tṛjvat‌ kroṣṭuḥ | 7.1.95 ।
तृज्वत् & क्रोष्टुः &
tṛjvat & kroṣṭuḥ &

Adhyaya : 7

Padaha : 1

Sutra :   95

स्त्रियां च । ७.१.९६ ।
striyāṃ ca | 7.1.96 ।
स्त्रियाम् & च &
striyām & ca &

Adhyaya : 7

Padaha : 1

Sutra :   96

विभाषा तृतीयाऽऽदिष्वचि । ७.१.९७ ।
vibhāṣā tṛtīyā''diṣvaci | 7.1.97 ।
विभाषा & तृतीयादिषु & अचि &
vibhāṣā & tṛtīyādiṣu & aci &

Adhyaya : 7

Padaha : 1

Sutra :   97

चतुरनडुहोरामुदात्तः । ७.१.९८ ।
caturanaḍuhorāmudāttaḥ | 7.1.98 ।
चतुरनडुहोः & आम् & उदात्तः &
caturanaḍuhoḥ & ām & udāttaḥ &

Adhyaya : 7

Padaha : 1

Sutra :   98

अम् सम्बुद्धौ । ७.१.९९ ।
am sambuddhau | 7.1.99 ।
अम् & सम्बुद्धौ &
am & sambuddhau &

Adhyaya : 7

Padaha : 1

Sutra :   99

ॠत इद्धातोः । ७.१.१०० ।
ṝta iddhātoḥ | 7.1.100 ।
ॠतः & इत् & धातोः &
ṝtaḥ & it & dhātoḥ &

Adhyaya : 7

Padaha : 1

Sutra :   100

उपधायाश्च । ७.१.१०१ ।
upadhāyāśca | 7.1.101 ।
उपधायाः & च &
upadhāyāḥ & ca &

Adhyaya : 7

Padaha : 1

Sutra :   101

उदोष्ठ्यपूर्वस्य । ७.१.१०२ ।
udoṣṭhyapūrvasya | 7.1.102 ।
उत् & ओष्ठ्यपूर्वस्य &
ut & oṣṭhyapūrvasya &

Adhyaya : 7

Padaha : 1

Sutra :   102

बहुलं छन्दसि । ७.१.१०३ ।
bahulaṃ chandasi | 7.1.103 ।
बहुलम् & छन्दसि &
bahulam & chandasi &

Adhyaya : 7

Padaha : 1

Sutra :   103

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In