Panini Sutras

Adhyaya - 7

Padaha - 2

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सिचि वृद्धिः परस्मैपदेषु । ७.२.१ ।
sici vṛddhiḥ parasmaipadeṣu | 7.2.1 ।
सिचि & वृद्धिः & परस्मैपदेषु &
sici & vṛddhiḥ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   1

अतो र्लान्तस्य । ७.२.२ ।
ato rlāntasya | 7.2.2 ।
अतः & ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य &
ataḥ & la (luptaṣaṣṭhyantanirdeśaḥ) antasya &

Adhyaya : 7

Padaha : 2

Sutra :   2

वदव्रजहलन्तस्याचः । ७.२.३ ।
vadavrajahalantasyācaḥ | 7.2.3 ।
वदव्रजहलन्तस्य & अचः &
vadavrajahalantasya & acaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   3

नेटि । ७.२.४ ।
neṭi | 7.2.4 ।
न & इटि &
na & iṭi &

Adhyaya : 7

Padaha : 2

Sutra :   4

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ७.२.५ ।
hmyantakṣaṇaśvasajāgṛṇiśvyeditām | 7.2.5 ।
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् &
hmyantakṣaṇaśvasajāgṛṇiśvyeditām &

Adhyaya : 7

Padaha : 2

Sutra :   5

ऊर्णोतेर्विभाषा । ७.२.६ ।
ūrṇotervibhāṣā | 7.2.6 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &

Adhyaya : 7

Padaha : 2

Sutra :   6

अतो हलादेर्लघोः । ७.२.७ ।
ato halāderlaghoḥ | 7.2.7 ।
अतः & हलादेः & लघोः &
ataḥ & halādeḥ & laghoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   7

नेड् वशि कृति । ७.२.८ ।
neḍ vaśi kṛti | 7.2.8 ।
न & इट् & वशि & कृति &
na & iṭ & vaśi & kṛti &

Adhyaya : 7

Padaha : 2

Sutra :   8

तितुत्रतथसिसुसरकसेषु च । ७.२.९ ।
titutratathasisusarakaseṣu ca | 7.2.9 ।
तितुत्रतथसिसुसरकसेषु & च &
titutratathasisusarakaseṣu & ca &

Adhyaya : 7

Padaha : 2

Sutra :   9

एकाच उपदेशेऽनुदात्तात्‌ । ७.२.१० ।
ekāca upadeśe'nudāttāt‌ | 7.2.10 ।
एकाचः & उपदेशे & अनुदात्तात् &
ekācaḥ & upadeśe & anudāttāt &

Adhyaya : 7

Padaha : 2

Sutra :   10

श्र्युकः किति । ७.२.११ ।
śryukaḥ kiti | 7.2.11 ।
श्र्युकः & किति &
śryukaḥ & kiti &

Adhyaya : 7

Padaha : 2

Sutra :   11

सनि ग्रहगुहोश्च । ७.२.१२ ।
sani grahaguhośca | 7.2.12 ।
सनि & ग्रहगुहोः & च &
sani & grahaguhoḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   12

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । ७.२.१३ ।
kṛsṛbhṛvṛstudrusruśruvo liṭi | 7.2.13 ।
कृसृभृवृस्तुद्रुस्रुश्रुवः & लिटि &
kṛsṛbhṛvṛstudrusruśruvaḥ & liṭi &

Adhyaya : 7

Padaha : 2

Sutra :   13

श्वीदितो निष्ठायाम् । ७.२.१४ ।
śvīdito niṣṭhāyām | 7.2.14 ।
श्वीदितः & निष्ठायाम् &
śvīditaḥ & niṣṭhāyām &

Adhyaya : 7

Padaha : 2

Sutra :   14

यस्य विभाषा । ७.२.१५ ।
yasya vibhāṣā | 7.2.15 ।
यस्य & विभाषा &
yasya & vibhāṣā &

Adhyaya : 7

Padaha : 2

Sutra :   15

आदितश्च । ७.२.१६ ।
āditaśca | 7.2.16 ।
आदितः & च &
āditaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   16

विभाषा भावादिकर्मणोः । ७.२.१७ ।
vibhāṣā bhāvādikarmaṇoḥ | 7.2.17 ।
विभाषा & भावादिकर्मणोः &
vibhāṣā & bhāvādikarmaṇoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   17

क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । ७.२.१८ ।
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu | 7.2.18 ।
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि & मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु &
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni & manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   18

धृषिशसी वैयात्ये । ७.२.१९ ।
dhṛṣiśasī vaiyātye | 7.2.19 ।
धृषिशसी & वैयात्ये &
dhṛṣiśasī & vaiyātye &

Adhyaya : 7

Padaha : 2

Sutra :   19

दृढः स्थूलबलयोः । ७.२.२० ।
dṛḍhaḥ sthūlabalayoḥ | 7.2.20 ।
दृढः & स्थूलबलयोः &
dṛḍhaḥ & sthūlabalayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   20

प्रभौ परिवृढः । ७.२.२१ ।
prabhau parivṛḍhaḥ | 7.2.21 ।
प्रभौ & परिवृढः &
prabhau & parivṛḍhaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   21

कृच्छ्रगहनयोः कषः । ७.२.२२ ।
kṛcchragahanayoḥ kaṣaḥ | 7.2.22 ।
कृच्छ्रगहनयोः & कषः &
kṛcchragahanayoḥ & kaṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   22

घुषिरविशब्दने । ७.२.२३ ।
ghuṣiraviśabdane | 7.2.23 ।
घुषिः & अविशब्दने &
ghuṣiḥ & aviśabdane &

Adhyaya : 7

Padaha : 2

Sutra :   23

अर्देः संनिविभ्यः । ७.२.२४ ।
ardeḥ saṃnivibhyaḥ | 7.2.24 ।
अर्देः & सन्निविभ्यः &
ardeḥ & sannivibhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   24

अभेश्चाविदूर्ये । ७.२.२५ ।
abheścāvidūrye | 7.2.25 ।
अभेः & च & आविदूर्ये &
abheḥ & ca & āvidūrye &

Adhyaya : 7

Padaha : 2

Sutra :   25

णेरध्ययने वृत्तम् । ७.२.२६ ।
ṇeradhyayane vṛttam | 7.2.26 ।
णेः & अध्ययने & वृत्तम् &
ṇeḥ & adhyayane & vṛttam &

Adhyaya : 7

Padaha : 2

Sutra :   26

वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । ७.२.२७ ।
vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ | 7.2.27 ।
वा & दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः &
vā & dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ &

Adhyaya : 7

Padaha : 2

Sutra :   27

रुष्यमत्वरसंघुषास्वनाम् । ७.२.२८ ।
ruṣyamatvarasaṃghuṣāsvanām | 7.2.28 ।
रुष्यमत्वरसंघुषास्वनाम् &
ruṣyamatvarasaṃghuṣāsvanām &

Adhyaya : 7

Padaha : 2

Sutra :   28

हृषेर्लोमसु । ७.२.२९ ।
hṛṣerlomasu | 7.2.29 ।
हृषेः & लोमसु &
hṛṣeḥ & lomasu &

Adhyaya : 7

Padaha : 2

Sutra :   29

अपचितश्च । ७.२.३० ।
apacitaśca | 7.2.30 ।
अपचितः & च &
apacitaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   30

ह्रु ह्वरेश्छन्दसि । ७.२.३१ ।
hru hvareśchandasi | 7.2.31 ।
ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः & छन्दसि &
hru (luptaprathamāntanirdeśaḥ) hvareḥ & chandasi &

Adhyaya : 7

Padaha : 2

Sutra :   31

अपरिह्वृताश्च । ७.२.३२ ।
aparihvṛtāśca | 7.2.32 ।
अपरिह्वृताः & च &
aparihvṛtāḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   32

सोमे ह्वरितः । ७.२.३३ ।
some hvaritaḥ | 7.2.33 ।
सोमे & ह्वरितः
some & hvaritaḥ

Adhyaya : 7

Padaha : 2

Sutra :   33

ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च । ७.२.३४ ।
grasitaskabhitastabhitottabhitacattavikastaviśastṝśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamitīti ca | 7.2.34 ।
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः & विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति & च &
grasitaskabhitastabhitottabhitacattavikastāḥ & viśastṝ (luptaprathamāntanirdeśaḥ) śaṃstṛ (luptaprathamāntanirdeśaḥ) śāstṛ (luptaprathamāntanirdeśaḥ) tarutṛ (luptaprathamāntanirdeśaḥ) tarūtṛ (luptaprathamāntanirdeśaḥ) varutṛ (luptaprathamāntanirdeśaḥ) varūtṛ(luptaprathamāntanirdeśaḥ) varutrīḥ rujjvalitikṣariti kṣamitivamityamiti iti & ca &

Adhyaya : 7

Padaha : 2

Sutra :   34

आर्धधातुकस्येड् वलादेः । ७.२.३५ ।
ārdhadhātukasyeḍ valādeḥ | 7.2.35 ।
आर्धधातुकस्य & इट् & वलादेः &
ārdhadhātukasya & iṭ & valādeḥ &

Adhyaya : 7

Padaha : 2

Sutra :   35

स्नुक्रमोरनात्मनेपदनिमित्ते । ७.२.३६ ।
snukramoranātmanepadanimitte | 7.2.36 ।
स्नुक्रमोः & अनात्मनेपदनिमित्ते
snukramoḥ & anātmanepadanimitte

Adhyaya : 7

Padaha : 2

Sutra :   36

ग्रहोऽलिटि दीर्घः । ७.२.३७ ।
graho'liṭi dīrghaḥ | 7.2.37 ।
ग्रहः & अलिटि & दीर्घः &
grahaḥ & aliṭi & dīrghaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   37

वॄतो वा । ७.२.३८ ।
vṝto vā | 7.2.38 ।
वॄतः & वा &
vṝtaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   38

न लिङि । ७.२.३९ ।
na liṅi | 7.2.39 ।
न & लिङि &
na & liṅi &

Adhyaya : 7

Padaha : 2

Sutra :   39

सिचि च परस्मैपदेषु । ७.२.४० ।
sici ca parasmaipadeṣu | 7.2.40 ।
सिचि & च & परस्मैपदेषु &
sici & ca & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   40

इट् सनि वा । ७.२.४१ ।
iṭ sani vā | 7.2.41 ।
इट् & सनि & वा &
iṭ & sani & vā &

Adhyaya : 7

Padaha : 2

Sutra :   41

लिङ्सिचोरात्मनेपदेषु । ७.२.४२ ।
liṅsicorātmanepadeṣu | 7.2.42 ।
लिङ्‍सिचोः & आत्मनेपदेषु &
liṅ‍sicoḥ & ātmanepadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   42

ऋतश्च संयोगादेः । ७.२.४३ ।
ṛtaśca saṃyogādeḥ | 7.2.43 ।
ऋतः & च & संयोगादेः &
ṛtaḥ & ca & saṃyogādeḥ &

Adhyaya : 7

Padaha : 2

Sutra :   43

स्वरतिसूतिसूयतिधूञूदितो वा । ७.२.४४ ।
svaratisūtisūyatidhūñūdito vā | 7.2.44 ।
स्वरतिसूतिसूयतिधूञूदितः & वा &
svaratisūtisūyatidhūñūditaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   44

रधादिभ्यश्च । ७.२.४५ ।
radhādibhyaśca | 7.2.45 ।
रधादिभ्यः & च &
radhādibhyaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   45

निरः कुषः । ७.२.४६ ।
niraḥ kuṣaḥ | 7.2.46 ।
निरः & कुषः &
niraḥ & kuṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   46

इण्निष्ठायाम् । ७.२.४७ ।
iṇniṣṭhāyām | 7.2.47 ।
इट् & निष्ठायाम् &
iṭ & niṣṭhāyām &

Adhyaya : 7

Padaha : 2

Sutra :   47

तीषसहलुभरुषरिषः । ७.२.४८ ।
tīṣasahalubharuṣariṣaḥ | 7.2.48 ।
ति & इषसहलुभरुषरिषः &
ti & iṣasahalubharuṣariṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   48

सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् । ७.२.४९ ।
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām | 7.2.49 ।
सनि & इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् &
sani & ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām &

Adhyaya : 7

Padaha : 2

Sutra :   49

क्लिशः क्त्वानिष्ठयोः । ७.२.५० ।
kliśaḥ ktvāniṣṭhayoḥ | 7.2.50 ।
क्लिशः & क्त्वानिष्ठयोः &
kliśaḥ & ktvāniṣṭhayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   50

पूङश्च । ७.२.५१ ।
pūṅaśca | 7.2.51 ।
पूङः & च &
pūṅaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   51

वसतिक्षुधोरिट् । ७.२.५२ ।
vasatikṣudhoriṭ | 7.2.52 ।
वसतिक्षुधोः & इट् &
vasatikṣudhoḥ & iṭ &

Adhyaya : 7

Padaha : 2

Sutra :   52

अञ्चेः पूजायाम् । ७.२.५३ ।
añceḥ pūjāyām | 7.2.53 ।
अञ्चेः & पूजायाम् &
añceḥ & pūjāyām &

Adhyaya : 7

Padaha : 2

Sutra :   53

लुभो विमोचने । ७.२.५४ ।
lubho vimocane | 7.2.54 ।
लुभः & विमोहने &
lubhaḥ & vimohane &

Adhyaya : 7

Padaha : 2

Sutra :   54

जॄव्रश्च्योः क्त्वि । ७.२.५५ ।
jṝvraścyoḥ ktvi | 7.2.55 ।
जॄव्रश्च्योः & क्त्वि &
jṝvraścyoḥ & ktvi &

Adhyaya : 7

Padaha : 2

Sutra :   55

उदितो वा । ७.२.५६ ।
udito vā | 7.2.56 ।
उदितः & वा &
uditaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   56

सेऽसिचि कृतचृतच्छृदतृदनृतः । ७.२.५७ ।
se'sici kṛtacṛtacchṛdatṛdanṛtaḥ | 7.2.57 ।
से & असिचि & कृतचृतच्छृदतृदनृतः &
se & asici & kṛtacṛtacchṛdatṛdanṛtaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   57

गमेरिट् परस्मैपदेषु । ७.२.५८ ।
gameriṭ parasmaipadeṣu | 7.2.58 ।
गमेः & इट् & परस्मैपदेषु &
gameḥ & iṭ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   58

न वृद्भ्यश्चतुर्भ्यः । ७.२.५९ ।
na vṛdbhyaścaturbhyaḥ | 7.2.59 ।
न & वृद्‍भ्यः & चतुर्भ्यः &
na & vṛd‍bhyaḥ & caturbhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   59

तासि च कॢपः । ७.२.६० ।
tāsi ca kḷpaḥ | 7.2.60 ।
तासि (लुप्तषष्ठ्यन्तनिर्देशः) च & कॢपः &
tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca & kḷpaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   60

अचस्तास्वत्‌ थल्यनिटो नित्यम् । ७.२.६१ ।
acastāsvat‌ thalyaniṭo nityam | 7.2.61 ।
अचः & तास्वत् & थलि & अनिटः & नित्यम् &
acaḥ & tāsvat & thali & aniṭaḥ & nityam &

Adhyaya : 7

Padaha : 2

Sutra :   61

उपदेशेऽत्वतः । ७.२.६२ ।
upadeśe'tvataḥ | 7.2.62 ।
उपदेशे & अत्वतः &
upadeśe & atvataḥ &

Adhyaya : 7

Padaha : 2

Sutra :   62

ऋतो भारद्वाजस्य । ७.२.६३ ।
ṛto bhāradvājasya | 7.2.63 ।
ऋतः & भारद्वाजस्य &
ṛtaḥ & bhāradvājasya &

Adhyaya : 7

Padaha : 2

Sutra :   63

बभूथाततन्थजगृम्भववर्थेति निगमे । ७.२.६४ ।
babhūthātatanthajagṛmbhavavartheti nigame | 7.2.64 ।
बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति & निगमे &
babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti & nigame &

Adhyaya : 7

Padaha : 2

Sutra :   64

विभाषा सृजिदृषोः । ७.२.६५ ।
vibhāṣā sṛjidṛṣoḥ | 7.2.65 ।
विभाषा & सृजिदृषोः &
vibhāṣā & sṛjidṛṣoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   65

इडत्त्यर्तिव्ययतीनाम् । ७.२.६६ ।
iḍattyartivyayatīnām | 7.2.66 ।
इट् & अत्त्यर्तिव्ययतीनाम् &
iṭ & attyartivyayatīnām &

Adhyaya : 7

Padaha : 2

Sutra :   66

वस्वेकाजाद्घसाम् । ७.२.६७ ।
vasvekājādghasām | 7.2.67 ।
वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् &
vasu (luptasaptamyantanirdeśaḥ) ekājādghasām &

Adhyaya : 7

Padaha : 2

Sutra :   67

विभाषा गमहनविदविशाम् । ७.२.६८ ।
vibhāṣā gamahanavidaviśām | 7.2.68 ।
विभाषा & गमहनविदविशाम् &
vibhāṣā & gamahanavidaviśām &

Adhyaya : 7

Padaha : 2

Sutra :   68

सनिंससनिवांसम् । ७.२.६९ ।
saniṃsasanivāṃsam | 7.2.69 ।
सनिंससनिवांसम् &
saniṃsasanivāṃsam &

Adhyaya : 7

Padaha : 2

Sutra :   69

ऋद्धनोः स्ये । ७.२.७० ।
ṛddhanoḥ sye | 7.2.70 ।
ऋद्धनोः & स्ये &
ṛddhanoḥ & sye &

Adhyaya : 7

Padaha : 2

Sutra :   70

अञ्जेः सिचि । ७.२.७१ ।
añjeḥ sici | 7.2.71 ।
अञ्जेः & सिचि &
añjeḥ & sici &

Adhyaya : 7

Padaha : 2

Sutra :   71

स्तुसुधूञ्भ्यः परस्मैपदेषु । ७.२.७२ ।
stusudhūñbhyaḥ parasmaipadeṣu | 7.2.72 ।
स्तुसुधूञ्भ्यः & परस्मैपदेषु &
stusudhūñbhyaḥ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   72

यमरमनमातां सक् च । ७.२.७३ ।
yamaramanamātāṃ sak ca | 7.2.73 ।
यमरमनमाताम् & सक् & च &
yamaramanamātām & sak & ca &

Adhyaya : 7

Padaha : 2

Sutra :   73

स्मिपूङ्रञ्ज्वशां सनि । ७.२.७४ ।
smipūṅrañjvaśāṃ sani | 7.2.74 ।
स्मिपूङ्‍रञ्ज्वशाम् & सनि &
smipūṅ‍rañjvaśām & sani &

Adhyaya : 7

Padaha : 2

Sutra :   74

किरश्च पञ्चभ्यः । ७.२.७५ ।
kiraśca pañcabhyaḥ | 7.2.75 ।
किरः & च & पञ्चभ्यः &
kiraḥ & ca & pañcabhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   75

रुदादिभ्यः सार्वधातुके । ७.२.७६ ।
rudādibhyaḥ sārvadhātuke | 7.2.76 ।
रुदादिभ्यः & सार्वधतुके &
rudādibhyaḥ & sārvadhatuke &

Adhyaya : 7

Padaha : 2

Sutra :   76

ईशः से । ७.२.७७ ।
īśaḥ se | 7.2.77 ।
ईशः & से (लुप्तषष्ठ्यन्तनिर्देशः
īśaḥ & se (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 7

Padaha : 2

Sutra :   77

ईडजनोर्ध्वे च । ७.२.७८ ।
īḍajanordhve ca | 7.2.78 ।
ईडजनोः & ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च &
īḍajanoḥ & dhve (luptaṣaṣṭhyantanirdeśaḥ) ca &

Adhyaya : 7

Padaha : 2

Sutra :   78

लिङः सलोपोऽनन्त्यस्य । ७.२.७९ ।
liṅaḥ salopo'nantyasya | 7.2.79 ।
लिङः & सलोपः & अनन्त्यस्य &
liṅaḥ & salopaḥ & anantyasya &

Adhyaya : 7

Padaha : 2

Sutra :   79

अतो येयः । ७.२.८० ।
ato yeyaḥ | 7.2.80 ।
अतः & या (लुप्तषष्ठ्यन्तनिर्देशः) इयः
ataḥ & yā (luptaṣaṣṭhyantanirdeśaḥ) iyaḥ

Adhyaya : 7

Padaha : 2

Sutra :   80

आतो ङितः । ७.२.८१ ।
āto ṅitaḥ | 7.2.81 ।
आतः & ङितः &
ātaḥ & ṅitaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   81

आने मुक् । ७.२.८२ ।
āne muk | 7.2.82 ।
आने & मुक् &
āne & muk &

Adhyaya : 7

Padaha : 2

Sutra :   82

ईदासः । ७.२.८३ ।
īdāsaḥ | 7.2.83 ।
ईत् & आसः &
īt & āsaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   83

अष्टन आ विभक्तौ । ७.२.८४ ।
aṣṭana ā vibhaktau | 7.2.84 ।
अष्टनः & आः & विभक्तौ &
aṣṭanaḥ & āḥ & vibhaktau &

Adhyaya : 7

Padaha : 2

Sutra :   84

रायो हलि । ७.२.८५ ।
rāyo hali | 7.2.85 ।
रायः & हलि &
rāyaḥ & hali &

Adhyaya : 7

Padaha : 2

Sutra :   85

युष्मदस्मदोरनादेशे । ७.२.८६ ।
yuṣmadasmadoranādeśe | 7.2.86 ।
युष्मदस्मदोः & अनादेशे &
yuṣmadasmadoḥ & anādeśe &

Adhyaya : 7

Padaha : 2

Sutra :   86

द्वितीयायां च । ७.२.८७ ।
dvitīyāyāṃ ca | 7.2.87 ।
द्वितीयायाम् & च &
dvitīyāyām & ca &

Adhyaya : 7

Padaha : 2

Sutra :   87

प्रथमायाश्च द्विवचने भाषायाम् । ७.२.८८ ।
prathamāyāśca dvivacane bhāṣāyām | 7.2.88 ।
प्रथमायाः & च & द्विवचने & भाषायाम् &
prathamāyāḥ & ca & dvivacane & bhāṣāyām &

Adhyaya : 7

Padaha : 2

Sutra :   88

योऽचि । ७.२.८९ ।
yo'ci | 7.2.89 ।
यः & अचि &
yaḥ & aci &

Adhyaya : 7

Padaha : 2

Sutra :   89

शेषे लोपः । ७.२.९० ।
śeṣe lopaḥ | 7.2.90 ।
शेषे & लोपः &
śeṣe & lopaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   90

मपर्यन्तस्य । ७.२.९१ ।
maparyantasya | 7.2.91 ।
मपर्यन्तस्य &
maparyantasya &

Adhyaya : 7

Padaha : 2

Sutra :   91

युवावौ द्विवचने । ७.२.९२ ।
yuvāvau dvivacane | 7.2.92 ।
युवावौ & द्विवचने &
yuvāvau & dvivacane &

Adhyaya : 7

Padaha : 2

Sutra :   92

यूयवयौ जसि । ७.२.९३ ।
yūyavayau jasi | 7.2.93 ।
यूयवयौ & जसि &
yūyavayau & jasi &

Adhyaya : 7

Padaha : 2

Sutra :   93

त्वाहौ सौ । ७.२.९४ ।
tvāhau sau | 7.2.94 ।
त्वाहौ & सौ &
tvāhau & sau &

Adhyaya : 7

Padaha : 2

Sutra :   94

तुभ्यमह्यौ ङयि । ७.२.९५ ।
tubhyamahyau ṅayi | 7.2.95 ।
तुभ्यमह्यौ & ङयि &
tubhyamahyau & ṅayi &

Adhyaya : 7

Padaha : 2

Sutra :   95

तवममौ ङसि । ७.२.९६ ।
tavamamau ṅasi | 7.2.96 ।
तवममौ & ङसि &
tavamamau & ṅasi &

Adhyaya : 7

Padaha : 2

Sutra :   96

त्वमावेकवचने । ७.२.९७ ।
tvamāvekavacane | 7.2.97 ।
त्वमौ & एकवचने &
tvamau & ekavacane &

Adhyaya : 7

Padaha : 2

Sutra :   97

प्रतयोत्तरपदयोश्च । ७.२.९८ ।
pratayottarapadayośca | 7.2.98 ।
प्रतयोत्तरपदयोः & च &
pratayottarapadayoḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   98

त्रिचतुरोः स्त्रियां तिसृचतसृ । ७.२.९९ ।
tricaturoḥ striyāṃ tisṛcatasṛ | 7.2.99 ।
त्रिचतुरोः & स्त्रियाम् & तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
tricaturoḥ & striyām & tisṛcatasṛ (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 2

Sutra :   99

अचि र ऋतः । ७.२.१०० ।
aci ra ṛtaḥ | 7.2.100 ।
अचि & रः & ऋतः &
aci & raḥ & ṛtaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   100

जराया जरसन्यतरस्याम् । ७.२.१०१ ।
jarāyā jarasanyatarasyām | 7.2.101 ।
जराया & जरस् & अन्यतरस्याम् &
jarāyā & jaras & anyatarasyām &

Adhyaya : 7

Padaha : 2

Sutra :   101

त्यदादीनामः । ७.२.१०२ ।
tyadādīnāmaḥ | 7.2.102 ।
त्यदादीनाम् & अः &
tyadādīnām & aḥ &

Adhyaya : 7

Padaha : 2

Sutra :   102

किमः कः । ७.२.१०३ ।
kimaḥ kaḥ | 7.2.103 ।
किमः & कः &
kimaḥ & kaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   103

कु तिहोः । ७.२.१०४ ।
ku tihoḥ | 7.2.104 ।
कु & तिहोः &
ku & tihoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   104

क्वाति । ७.२.१०५ ।
kvāti | 7.2.105 ।
क्व (लुप्तप्रथमान्तनिर्देशः) अति &
kva (luptaprathamāntanirdeśaḥ) ati &

Adhyaya : 7

Padaha : 2

Sutra :   105

तदोः सः सावनन्त्ययोः । ७.२.१०६ ।
tadoḥ saḥ sāvanantyayoḥ | 7.2.106 ।
तदोः & सः & सौ & अनन्त्ययोः &
tadoḥ & saḥ & sau & anantyayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   106

अदस औ सुलोपश्च । ७.२.१०७ ।
adasa au sulopaśca | 7.2.107 ।
अदसः & औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः & च &
adasaḥ & au (luptaprathamāntanirdeśaḥ) sulopaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   107

इदमो मः । ७.२.१०८ ।
idamo maḥ | 7.2.108 ।
इदमः & मः &
idamaḥ & maḥ &

Adhyaya : 7

Padaha : 2

Sutra :   108

दश्च । ७.२.१०९ ।
daśca | 7.2.109 ।
दः & च &
daḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   109

यः सौ । ७.२.११० ।
yaḥ sau | 7.2.110 ।
यः & सौ &
yaḥ & sau &

Adhyaya : 7

Padaha : 2

Sutra :   110

इदोऽय् पुंसि । ७.२.१११ ।
ido'y puṃsi | 7.2.111 ।
इदः & अय् & पुंसि &
idaḥ & ay & puṃsi &

Adhyaya : 7

Padaha : 2

Sutra :   111

अनाप्यकः । ७.२.११२ ।
anāpyakaḥ | 7.2.112 ।
अन (लुप्तप्रथमान्तनिर्देशः) आपि & अकः &
ana (luptaprathamāntanirdeśaḥ) āpi & akaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   112

हलि लोपः । ७.२.११३ ।
hali lopaḥ | 7.2.113 ।
हलि & लोपः &
hali & lopaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   113

मृजेर्वृद्धिः । ७.२.११४ ।
mṛjervṛddhiḥ | 7.2.114 ।
मृजेः & वृद्धिः &
mṛjeḥ & vṛddhiḥ &

Adhyaya : 7

Padaha : 2

Sutra :   114

अचो ञ्णिति । ७.२.११५ ।
aco ñṇiti | 7.2.115 ।
अचः & ञ्णिति &
acaḥ & ñṇiti &

Adhyaya : 7

Padaha : 2

Sutra :   115

अत उपधायाः । ७.२.११६ ।
ata upadhāyāḥ | 7.2.116 ।
अतः & उपधायाः &
ataḥ & upadhāyāḥ &

Adhyaya : 7

Padaha : 2

Sutra :   116

तद्धितेष्वचामादेः । ७.२.११७ ।
taddhiteṣvacāmādeḥ | 7.2.117 ।
तद्धितेषु & अचाम् & आदेः
taddhiteṣu & acām & ādeḥ

Adhyaya : 7

Padaha : 2

Sutra :   117

किति च । ७.२.११८ ।
kiti ca | 7.2.118 ।
किति & च &
kiti & ca &

Adhyaya : 7

Padaha : 2

Sutra :   118

सिचि वृद्धिः परस्मैपदेषु । ७.२.१ ।
sici vṛddhiḥ parasmaipadeṣu | 7.2.1 ।
सिचि & वृद्धिः & परस्मैपदेषु &
sici & vṛddhiḥ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   1

अतो र्लान्तस्य । ७.२.२ ।
ato rlāntasya | 7.2.2 ।
अतः & ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य &
ataḥ & la (luptaṣaṣṭhyantanirdeśaḥ) antasya &

Adhyaya : 7

Padaha : 2

Sutra :   2

वदव्रजहलन्तस्याचः । ७.२.३ ।
vadavrajahalantasyācaḥ | 7.2.3 ।
वदव्रजहलन्तस्य & अचः &
vadavrajahalantasya & acaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   3

नेटि । ७.२.४ ।
neṭi | 7.2.4 ।
न & इटि &
na & iṭi &

Adhyaya : 7

Padaha : 2

Sutra :   4

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ७.२.५ ।
hmyantakṣaṇaśvasajāgṛṇiśvyeditām | 7.2.5 ।
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् &
hmyantakṣaṇaśvasajāgṛṇiśvyeditām &

Adhyaya : 7

Padaha : 2

Sutra :   5

ऊर्णोतेर्विभाषा । ७.२.६ ।
ūrṇotervibhāṣā | 7.2.6 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &

Adhyaya : 7

Padaha : 2

Sutra :   6

अतो हलादेर्लघोः । ७.२.७ ।
ato halāderlaghoḥ | 7.2.7 ।
अतः & हलादेः & लघोः &
ataḥ & halādeḥ & laghoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   7

नेड् वशि कृति । ७.२.८ ।
neḍ vaśi kṛti | 7.2.8 ।
न & इट् & वशि & कृति &
na & iṭ & vaśi & kṛti &

Adhyaya : 7

Padaha : 2

Sutra :   8

तितुत्रतथसिसुसरकसेषु च । ७.२.९ ।
titutratathasisusarakaseṣu ca | 7.2.9 ।
तितुत्रतथसिसुसरकसेषु & च &
titutratathasisusarakaseṣu & ca &

Adhyaya : 7

Padaha : 2

Sutra :   9

एकाच उपदेशेऽनुदात्तात्‌ । ७.२.१० ।
ekāca upadeśe'nudāttāt‌ | 7.2.10 ।
एकाचः & उपदेशे & अनुदात्तात् &
ekācaḥ & upadeśe & anudāttāt &

Adhyaya : 7

Padaha : 2

Sutra :   10

श्र्युकः किति । ७.२.११ ।
śryukaḥ kiti | 7.2.11 ।
श्र्युकः & किति &
śryukaḥ & kiti &

Adhyaya : 7

Padaha : 2

Sutra :   11

सनि ग्रहगुहोश्च । ७.२.१२ ।
sani grahaguhośca | 7.2.12 ।
सनि & ग्रहगुहोः & च &
sani & grahaguhoḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   12

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । ७.२.१३ ।
kṛsṛbhṛvṛstudrusruśruvo liṭi | 7.2.13 ।
कृसृभृवृस्तुद्रुस्रुश्रुवः & लिटि &
kṛsṛbhṛvṛstudrusruśruvaḥ & liṭi &

Adhyaya : 7

Padaha : 2

Sutra :   13

श्वीदितो निष्ठायाम् । ७.२.१४ ।
śvīdito niṣṭhāyām | 7.2.14 ।
श्वीदितः & निष्ठायाम् &
śvīditaḥ & niṣṭhāyām &

Adhyaya : 7

Padaha : 2

Sutra :   14

यस्य विभाषा । ७.२.१५ ।
yasya vibhāṣā | 7.2.15 ।
यस्य & विभाषा &
yasya & vibhāṣā &

Adhyaya : 7

Padaha : 2

Sutra :   15

आदितश्च । ७.२.१६ ।
āditaśca | 7.2.16 ।
आदितः & च &
āditaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   16

विभाषा भावादिकर्मणोः । ७.२.१७ ।
vibhāṣā bhāvādikarmaṇoḥ | 7.2.17 ।
विभाषा & भावादिकर्मणोः &
vibhāṣā & bhāvādikarmaṇoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   17

क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । ७.२.१८ ।
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu | 7.2.18 ।
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि & मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु &
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni & manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   18

धृषिशसी वैयात्ये । ७.२.१९ ।
dhṛṣiśasī vaiyātye | 7.2.19 ।
धृषिशसी & वैयात्ये &
dhṛṣiśasī & vaiyātye &

Adhyaya : 7

Padaha : 2

Sutra :   19

दृढः स्थूलबलयोः । ७.२.२० ।
dṛḍhaḥ sthūlabalayoḥ | 7.2.20 ।
दृढः & स्थूलबलयोः &
dṛḍhaḥ & sthūlabalayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   20

प्रभौ परिवृढः । ७.२.२१ ।
prabhau parivṛḍhaḥ | 7.2.21 ।
प्रभौ & परिवृढः &
prabhau & parivṛḍhaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   21

कृच्छ्रगहनयोः कषः । ७.२.२२ ।
kṛcchragahanayoḥ kaṣaḥ | 7.2.22 ।
कृच्छ्रगहनयोः & कषः &
kṛcchragahanayoḥ & kaṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   22

घुषिरविशब्दने । ७.२.२३ ।
ghuṣiraviśabdane | 7.2.23 ।
घुषिः & अविशब्दने &
ghuṣiḥ & aviśabdane &

Adhyaya : 7

Padaha : 2

Sutra :   23

अर्देः संनिविभ्यः । ७.२.२४ ।
ardeḥ saṃnivibhyaḥ | 7.2.24 ।
अर्देः & सन्निविभ्यः &
ardeḥ & sannivibhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   24

अभेश्चाविदूर्ये । ७.२.२५ ।
abheścāvidūrye | 7.2.25 ।
अभेः & च & आविदूर्ये &
abheḥ & ca & āvidūrye &

Adhyaya : 7

Padaha : 2

Sutra :   25

णेरध्ययने वृत्तम् । ७.२.२६ ।
ṇeradhyayane vṛttam | 7.2.26 ।
णेः & अध्ययने & वृत्तम् &
ṇeḥ & adhyayane & vṛttam &

Adhyaya : 7

Padaha : 2

Sutra :   26

वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । ७.२.२७ ।
vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ | 7.2.27 ।
वा & दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः &
vā & dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ &

Adhyaya : 7

Padaha : 2

Sutra :   27

रुष्यमत्वरसंघुषास्वनाम् । ७.२.२८ ।
ruṣyamatvarasaṃghuṣāsvanām | 7.2.28 ।
रुष्यमत्वरसंघुषास्वनाम् &
ruṣyamatvarasaṃghuṣāsvanām &

Adhyaya : 7

Padaha : 2

Sutra :   28

हृषेर्लोमसु । ७.२.२९ ।
hṛṣerlomasu | 7.2.29 ।
हृषेः & लोमसु &
hṛṣeḥ & lomasu &

Adhyaya : 7

Padaha : 2

Sutra :   29

अपचितश्च । ७.२.३० ।
apacitaśca | 7.2.30 ।
अपचितः & च &
apacitaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   30

ह्रु ह्वरेश्छन्दसि । ७.२.३१ ।
hru hvareśchandasi | 7.2.31 ।
ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः & छन्दसि &
hru (luptaprathamāntanirdeśaḥ) hvareḥ & chandasi &

Adhyaya : 7

Padaha : 2

Sutra :   31

अपरिह्वृताश्च । ७.२.३२ ।
aparihvṛtāśca | 7.2.32 ।
अपरिह्वृताः & च &
aparihvṛtāḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   32

सोमे ह्वरितः । ७.२.३३ ।
some hvaritaḥ | 7.2.33 ।
सोमे & ह्वरितः
some & hvaritaḥ

Adhyaya : 7

Padaha : 2

Sutra :   33

ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च । ७.२.३४ ।
grasitaskabhitastabhitottabhitacattavikastaviśastṝśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamitīti ca | 7.2.34 ।
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः & विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति & च &
grasitaskabhitastabhitottabhitacattavikastāḥ & viśastṝ (luptaprathamāntanirdeśaḥ) śaṃstṛ (luptaprathamāntanirdeśaḥ) śāstṛ (luptaprathamāntanirdeśaḥ) tarutṛ (luptaprathamāntanirdeśaḥ) tarūtṛ (luptaprathamāntanirdeśaḥ) varutṛ (luptaprathamāntanirdeśaḥ) varūtṛ(luptaprathamāntanirdeśaḥ) varutrīḥ rujjvalitikṣariti kṣamitivamityamiti iti & ca &

Adhyaya : 7

Padaha : 2

Sutra :   34

आर्धधातुकस्येड् वलादेः । ७.२.३५ ।
ārdhadhātukasyeḍ valādeḥ | 7.2.35 ।
आर्धधातुकस्य & इट् & वलादेः &
ārdhadhātukasya & iṭ & valādeḥ &

Adhyaya : 7

Padaha : 2

Sutra :   35

स्नुक्रमोरनात्मनेपदनिमित्ते । ७.२.३६ ।
snukramoranātmanepadanimitte | 7.2.36 ।
स्नुक्रमोः & अनात्मनेपदनिमित्ते
snukramoḥ & anātmanepadanimitte

Adhyaya : 7

Padaha : 2

Sutra :   36

ग्रहोऽलिटि दीर्घः । ७.२.३७ ।
graho'liṭi dīrghaḥ | 7.2.37 ।
ग्रहः & अलिटि & दीर्घः &
grahaḥ & aliṭi & dīrghaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   37

वॄतो वा । ७.२.३८ ।
vṝto vā | 7.2.38 ।
वॄतः & वा &
vṝtaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   38

न लिङि । ७.२.३९ ।
na liṅi | 7.2.39 ।
न & लिङि &
na & liṅi &

Adhyaya : 7

Padaha : 2

Sutra :   39

सिचि च परस्मैपदेषु । ७.२.४० ।
sici ca parasmaipadeṣu | 7.2.40 ।
सिचि & च & परस्मैपदेषु &
sici & ca & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   40

इट् सनि वा । ७.२.४१ ।
iṭ sani vā | 7.2.41 ।
इट् & सनि & वा &
iṭ & sani & vā &

Adhyaya : 7

Padaha : 2

Sutra :   41

लिङ्सिचोरात्मनेपदेषु । ७.२.४२ ।
liṅsicorātmanepadeṣu | 7.2.42 ।
लिङ्‍सिचोः & आत्मनेपदेषु &
liṅ‍sicoḥ & ātmanepadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   42

ऋतश्च संयोगादेः । ७.२.४३ ।
ṛtaśca saṃyogādeḥ | 7.2.43 ।
ऋतः & च & संयोगादेः &
ṛtaḥ & ca & saṃyogādeḥ &

Adhyaya : 7

Padaha : 2

Sutra :   43

स्वरतिसूतिसूयतिधूञूदितो वा । ७.२.४४ ।
svaratisūtisūyatidhūñūdito vā | 7.2.44 ।
स्वरतिसूतिसूयतिधूञूदितः & वा &
svaratisūtisūyatidhūñūditaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   44

रधादिभ्यश्च । ७.२.४५ ।
radhādibhyaśca | 7.2.45 ।
रधादिभ्यः & च &
radhādibhyaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   45

निरः कुषः । ७.२.४६ ।
niraḥ kuṣaḥ | 7.2.46 ।
निरः & कुषः &
niraḥ & kuṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   46

इण्निष्ठायाम् । ७.२.४७ ।
iṇniṣṭhāyām | 7.2.47 ।
इट् & निष्ठायाम् &
iṭ & niṣṭhāyām &

Adhyaya : 7

Padaha : 2

Sutra :   47

तीषसहलुभरुषरिषः । ७.२.४८ ।
tīṣasahalubharuṣariṣaḥ | 7.2.48 ।
ति & इषसहलुभरुषरिषः &
ti & iṣasahalubharuṣariṣaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   48

सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् । ७.२.४९ ।
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām | 7.2.49 ।
सनि & इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् &
sani & ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām &

Adhyaya : 7

Padaha : 2

Sutra :   49

क्लिशः क्त्वानिष्ठयोः । ७.२.५० ।
kliśaḥ ktvāniṣṭhayoḥ | 7.2.50 ।
क्लिशः & क्त्वानिष्ठयोः &
kliśaḥ & ktvāniṣṭhayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   50

पूङश्च । ७.२.५१ ।
pūṅaśca | 7.2.51 ।
पूङः & च &
pūṅaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   51

वसतिक्षुधोरिट् । ७.२.५२ ।
vasatikṣudhoriṭ | 7.2.52 ।
वसतिक्षुधोः & इट् &
vasatikṣudhoḥ & iṭ &

Adhyaya : 7

Padaha : 2

Sutra :   52

अञ्चेः पूजायाम् । ७.२.५३ ।
añceḥ pūjāyām | 7.2.53 ।
अञ्चेः & पूजायाम् &
añceḥ & pūjāyām &

Adhyaya : 7

Padaha : 2

Sutra :   53

लुभो विमोचने । ७.२.५४ ।
lubho vimocane | 7.2.54 ।
लुभः & विमोहने &
lubhaḥ & vimohane &

Adhyaya : 7

Padaha : 2

Sutra :   54

जॄव्रश्च्योः क्त्वि । ७.२.५५ ।
jṝvraścyoḥ ktvi | 7.2.55 ।
जॄव्रश्च्योः & क्त्वि &
jṝvraścyoḥ & ktvi &

Adhyaya : 7

Padaha : 2

Sutra :   55

उदितो वा । ७.२.५६ ।
udito vā | 7.2.56 ।
उदितः & वा &
uditaḥ & vā &

Adhyaya : 7

Padaha : 2

Sutra :   56

सेऽसिचि कृतचृतच्छृदतृदनृतः । ७.२.५७ ।
se'sici kṛtacṛtacchṛdatṛdanṛtaḥ | 7.2.57 ।
से & असिचि & कृतचृतच्छृदतृदनृतः &
se & asici & kṛtacṛtacchṛdatṛdanṛtaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   57

गमेरिट् परस्मैपदेषु । ७.२.५८ ।
gameriṭ parasmaipadeṣu | 7.2.58 ।
गमेः & इट् & परस्मैपदेषु &
gameḥ & iṭ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   58

न वृद्भ्यश्चतुर्भ्यः । ७.२.५९ ।
na vṛdbhyaścaturbhyaḥ | 7.2.59 ।
न & वृद्‍भ्यः & चतुर्भ्यः &
na & vṛd‍bhyaḥ & caturbhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   59

तासि च कॢपः । ७.२.६० ।
tāsi ca kḷpaḥ | 7.2.60 ।
तासि (लुप्तषष्ठ्यन्तनिर्देशः) च & कॢपः &
tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca & kḷpaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   60

अचस्तास्वत्‌ थल्यनिटो नित्यम् । ७.२.६१ ।
acastāsvat‌ thalyaniṭo nityam | 7.2.61 ।
अचः & तास्वत् & थलि & अनिटः & नित्यम् &
acaḥ & tāsvat & thali & aniṭaḥ & nityam &

Adhyaya : 7

Padaha : 2

Sutra :   61

उपदेशेऽत्वतः । ७.२.६२ ।
upadeśe'tvataḥ | 7.2.62 ।
उपदेशे & अत्वतः &
upadeśe & atvataḥ &

Adhyaya : 7

Padaha : 2

Sutra :   62

ऋतो भारद्वाजस्य । ७.२.६३ ।
ṛto bhāradvājasya | 7.2.63 ।
ऋतः & भारद्वाजस्य &
ṛtaḥ & bhāradvājasya &

Adhyaya : 7

Padaha : 2

Sutra :   63

बभूथाततन्थजगृम्भववर्थेति निगमे । ७.२.६४ ।
babhūthātatanthajagṛmbhavavartheti nigame | 7.2.64 ।
बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति & निगमे &
babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti & nigame &

Adhyaya : 7

Padaha : 2

Sutra :   64

विभाषा सृजिदृषोः । ७.२.६५ ।
vibhāṣā sṛjidṛṣoḥ | 7.2.65 ।
विभाषा & सृजिदृषोः &
vibhāṣā & sṛjidṛṣoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   65

इडत्त्यर्तिव्ययतीनाम् । ७.२.६६ ।
iḍattyartivyayatīnām | 7.2.66 ।
इट् & अत्त्यर्तिव्ययतीनाम् &
iṭ & attyartivyayatīnām &

Adhyaya : 7

Padaha : 2

Sutra :   66

वस्वेकाजाद्घसाम् । ७.२.६७ ।
vasvekājādghasām | 7.2.67 ।
वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् &
vasu (luptasaptamyantanirdeśaḥ) ekājādghasām &

Adhyaya : 7

Padaha : 2

Sutra :   67

विभाषा गमहनविदविशाम् । ७.२.६८ ।
vibhāṣā gamahanavidaviśām | 7.2.68 ।
विभाषा & गमहनविदविशाम् &
vibhāṣā & gamahanavidaviśām &

Adhyaya : 7

Padaha : 2

Sutra :   68

सनिंससनिवांसम् । ७.२.६९ ।
saniṃsasanivāṃsam | 7.2.69 ।
सनिंससनिवांसम् &
saniṃsasanivāṃsam &

Adhyaya : 7

Padaha : 2

Sutra :   69

ऋद्धनोः स्ये । ७.२.७० ।
ṛddhanoḥ sye | 7.2.70 ।
ऋद्धनोः & स्ये &
ṛddhanoḥ & sye &

Adhyaya : 7

Padaha : 2

Sutra :   70

अञ्जेः सिचि । ७.२.७१ ।
añjeḥ sici | 7.2.71 ।
अञ्जेः & सिचि &
añjeḥ & sici &

Adhyaya : 7

Padaha : 2

Sutra :   71

स्तुसुधूञ्भ्यः परस्मैपदेषु । ७.२.७२ ।
stusudhūñbhyaḥ parasmaipadeṣu | 7.2.72 ।
स्तुसुधूञ्भ्यः & परस्मैपदेषु &
stusudhūñbhyaḥ & parasmaipadeṣu &

Adhyaya : 7

Padaha : 2

Sutra :   72

यमरमनमातां सक् च । ७.२.७३ ।
yamaramanamātāṃ sak ca | 7.2.73 ।
यमरमनमाताम् & सक् & च &
yamaramanamātām & sak & ca &

Adhyaya : 7

Padaha : 2

Sutra :   73

स्मिपूङ्रञ्ज्वशां सनि । ७.२.७४ ।
smipūṅrañjvaśāṃ sani | 7.2.74 ।
स्मिपूङ्‍रञ्ज्वशाम् & सनि &
smipūṅ‍rañjvaśām & sani &

Adhyaya : 7

Padaha : 2

Sutra :   74

किरश्च पञ्चभ्यः । ७.२.७५ ।
kiraśca pañcabhyaḥ | 7.2.75 ।
किरः & च & पञ्चभ्यः &
kiraḥ & ca & pañcabhyaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   75

रुदादिभ्यः सार्वधातुके । ७.२.७६ ।
rudādibhyaḥ sārvadhātuke | 7.2.76 ।
रुदादिभ्यः & सार्वधतुके &
rudādibhyaḥ & sārvadhatuke &

Adhyaya : 7

Padaha : 2

Sutra :   76

ईशः से । ७.२.७७ ।
īśaḥ se | 7.2.77 ।
ईशः & से (लुप्तषष्ठ्यन्तनिर्देशः
īśaḥ & se (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 7

Padaha : 2

Sutra :   77

ईडजनोर्ध्वे च । ७.२.७८ ।
īḍajanordhve ca | 7.2.78 ।
ईडजनोः & ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च &
īḍajanoḥ & dhve (luptaṣaṣṭhyantanirdeśaḥ) ca &

Adhyaya : 7

Padaha : 2

Sutra :   78

लिङः सलोपोऽनन्त्यस्य । ७.२.७९ ।
liṅaḥ salopo'nantyasya | 7.2.79 ।
लिङः & सलोपः & अनन्त्यस्य &
liṅaḥ & salopaḥ & anantyasya &

Adhyaya : 7

Padaha : 2

Sutra :   79

अतो येयः । ७.२.८० ।
ato yeyaḥ | 7.2.80 ।
अतः & या (लुप्तषष्ठ्यन्तनिर्देशः) इयः
ataḥ & yā (luptaṣaṣṭhyantanirdeśaḥ) iyaḥ

Adhyaya : 7

Padaha : 2

Sutra :   80

आतो ङितः । ७.२.८१ ।
āto ṅitaḥ | 7.2.81 ।
आतः & ङितः &
ātaḥ & ṅitaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   81

आने मुक् । ७.२.८२ ।
āne muk | 7.2.82 ।
आने & मुक् &
āne & muk &

Adhyaya : 7

Padaha : 2

Sutra :   82

ईदासः । ७.२.८३ ।
īdāsaḥ | 7.2.83 ।
ईत् & आसः &
īt & āsaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   83

अष्टन आ विभक्तौ । ७.२.८४ ।
aṣṭana ā vibhaktau | 7.2.84 ।
अष्टनः & आः & विभक्तौ &
aṣṭanaḥ & āḥ & vibhaktau &

Adhyaya : 7

Padaha : 2

Sutra :   84

रायो हलि । ७.२.८५ ।
rāyo hali | 7.2.85 ।
रायः & हलि &
rāyaḥ & hali &

Adhyaya : 7

Padaha : 2

Sutra :   85

युष्मदस्मदोरनादेशे । ७.२.८६ ।
yuṣmadasmadoranādeśe | 7.2.86 ।
युष्मदस्मदोः & अनादेशे &
yuṣmadasmadoḥ & anādeśe &

Adhyaya : 7

Padaha : 2

Sutra :   86

द्वितीयायां च । ७.२.८७ ।
dvitīyāyāṃ ca | 7.2.87 ।
द्वितीयायाम् & च &
dvitīyāyām & ca &

Adhyaya : 7

Padaha : 2

Sutra :   87

प्रथमायाश्च द्विवचने भाषायाम् । ७.२.८८ ।
prathamāyāśca dvivacane bhāṣāyām | 7.2.88 ।
प्रथमायाः & च & द्विवचने & भाषायाम् &
prathamāyāḥ & ca & dvivacane & bhāṣāyām &

Adhyaya : 7

Padaha : 2

Sutra :   88

योऽचि । ७.२.८९ ।
yo'ci | 7.2.89 ।
यः & अचि &
yaḥ & aci &

Adhyaya : 7

Padaha : 2

Sutra :   89

शेषे लोपः । ७.२.९० ।
śeṣe lopaḥ | 7.2.90 ।
शेषे & लोपः &
śeṣe & lopaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   90

मपर्यन्तस्य । ७.२.९१ ।
maparyantasya | 7.2.91 ।
मपर्यन्तस्य &
maparyantasya &

Adhyaya : 7

Padaha : 2

Sutra :   91

युवावौ द्विवचने । ७.२.९२ ।
yuvāvau dvivacane | 7.2.92 ।
युवावौ & द्विवचने &
yuvāvau & dvivacane &

Adhyaya : 7

Padaha : 2

Sutra :   92

यूयवयौ जसि । ७.२.९३ ।
yūyavayau jasi | 7.2.93 ।
यूयवयौ & जसि &
yūyavayau & jasi &

Adhyaya : 7

Padaha : 2

Sutra :   93

त्वाहौ सौ । ७.२.९४ ।
tvāhau sau | 7.2.94 ।
त्वाहौ & सौ &
tvāhau & sau &

Adhyaya : 7

Padaha : 2

Sutra :   94

तुभ्यमह्यौ ङयि । ७.२.९५ ।
tubhyamahyau ṅayi | 7.2.95 ।
तुभ्यमह्यौ & ङयि &
tubhyamahyau & ṅayi &

Adhyaya : 7

Padaha : 2

Sutra :   95

तवममौ ङसि । ७.२.९६ ।
tavamamau ṅasi | 7.2.96 ।
तवममौ & ङसि &
tavamamau & ṅasi &

Adhyaya : 7

Padaha : 2

Sutra :   96

त्वमावेकवचने । ७.२.९७ ।
tvamāvekavacane | 7.2.97 ।
त्वमौ & एकवचने &
tvamau & ekavacane &

Adhyaya : 7

Padaha : 2

Sutra :   97

प्रतयोत्तरपदयोश्च । ७.२.९८ ।
pratayottarapadayośca | 7.2.98 ।
प्रतयोत्तरपदयोः & च &
pratayottarapadayoḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   98

त्रिचतुरोः स्त्रियां तिसृचतसृ । ७.२.९९ ।
tricaturoḥ striyāṃ tisṛcatasṛ | 7.2.99 ।
त्रिचतुरोः & स्त्रियाम् & तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
tricaturoḥ & striyām & tisṛcatasṛ (luptaprathamāntanirdeśaḥ)

Adhyaya : 7

Padaha : 2

Sutra :   99

अचि र ऋतः । ७.२.१०० ।
aci ra ṛtaḥ | 7.2.100 ।
अचि & रः & ऋतः &
aci & raḥ & ṛtaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   100

जराया जरसन्यतरस्याम् । ७.२.१०१ ।
jarāyā jarasanyatarasyām | 7.2.101 ।
जराया & जरस् & अन्यतरस्याम् &
jarāyā & jaras & anyatarasyām &

Adhyaya : 7

Padaha : 2

Sutra :   101

त्यदादीनामः । ७.२.१०२ ।
tyadādīnāmaḥ | 7.2.102 ।
त्यदादीनाम् & अः &
tyadādīnām & aḥ &

Adhyaya : 7

Padaha : 2

Sutra :   102

किमः कः । ७.२.१०३ ।
kimaḥ kaḥ | 7.2.103 ।
किमः & कः &
kimaḥ & kaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   103

कु तिहोः । ७.२.१०४ ।
ku tihoḥ | 7.2.104 ।
कु & तिहोः &
ku & tihoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   104

क्वाति । ७.२.१०५ ।
kvāti | 7.2.105 ।
क्व (लुप्तप्रथमान्तनिर्देशः) अति &
kva (luptaprathamāntanirdeśaḥ) ati &

Adhyaya : 7

Padaha : 2

Sutra :   105

तदोः सः सावनन्त्ययोः । ७.२.१०६ ।
tadoḥ saḥ sāvanantyayoḥ | 7.2.106 ।
तदोः & सः & सौ & अनन्त्ययोः &
tadoḥ & saḥ & sau & anantyayoḥ &

Adhyaya : 7

Padaha : 2

Sutra :   106

अदस औ सुलोपश्च । ७.२.१०७ ।
adasa au sulopaśca | 7.2.107 ।
अदसः & औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः & च &
adasaḥ & au (luptaprathamāntanirdeśaḥ) sulopaḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   107

इदमो मः । ७.२.१०८ ।
idamo maḥ | 7.2.108 ।
इदमः & मः &
idamaḥ & maḥ &

Adhyaya : 7

Padaha : 2

Sutra :   108

दश्च । ७.२.१०९ ।
daśca | 7.2.109 ।
दः & च &
daḥ & ca &

Adhyaya : 7

Padaha : 2

Sutra :   109

यः सौ । ७.२.११० ।
yaḥ sau | 7.2.110 ।
यः & सौ &
yaḥ & sau &

Adhyaya : 7

Padaha : 2

Sutra :   110

इदोऽय् पुंसि । ७.२.१११ ।
ido'y puṃsi | 7.2.111 ।
इदः & अय् & पुंसि &
idaḥ & ay & puṃsi &

Adhyaya : 7

Padaha : 2

Sutra :   111

अनाप्यकः । ७.२.११२ ।
anāpyakaḥ | 7.2.112 ।
अन (लुप्तप्रथमान्तनिर्देशः) आपि & अकः &
ana (luptaprathamāntanirdeśaḥ) āpi & akaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   112

हलि लोपः । ७.२.११३ ।
hali lopaḥ | 7.2.113 ।
हलि & लोपः &
hali & lopaḥ &

Adhyaya : 7

Padaha : 2

Sutra :   113

मृजेर्वृद्धिः । ७.२.११४ ।
mṛjervṛddhiḥ | 7.2.114 ।
मृजेः & वृद्धिः &
mṛjeḥ & vṛddhiḥ &

Adhyaya : 7

Padaha : 2

Sutra :   114

अचो ञ्णिति । ७.२.११५ ।
aco ñṇiti | 7.2.115 ।
अचः & ञ्णिति &
acaḥ & ñṇiti &

Adhyaya : 7

Padaha : 2

Sutra :   115

अत उपधायाः । ७.२.११६ ।
ata upadhāyāḥ | 7.2.116 ।
अतः & उपधायाः &
ataḥ & upadhāyāḥ &

Adhyaya : 7

Padaha : 2

Sutra :   116

तद्धितेष्वचामादेः । ७.२.११७ ।
taddhiteṣvacāmādeḥ | 7.2.117 ।
तद्धितेषु & अचाम् & आदेः
taddhiteṣu & acām & ādeḥ

Adhyaya : 7

Padaha : 2

Sutra :   117

किति च । ७.२.११८ ।
kiti ca | 7.2.118 ।
किति & च &
kiti & ca &

Adhyaya : 7

Padaha : 2

Sutra :   118

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In