सिचि वृद्धिः परस्मैपदेषु । ७.२.१ ।
sici vṛddhiḥ parasmaipadeṣu | 7.2.1 ।
सिचि & वृद्धिः & परस्मैपदेषु &
sici & vṛddhiḥ & parasmaipadeṣu &
अतो र्लान्तस्य । ७.२.२ ।
ato rlāntasya | 7.2.2 ।
अतः & ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य &
ataḥ & la (luptaṣaṣṭhyantanirdeśaḥ) antasya &
वदव्रजहलन्तस्याचः । ७.२.३ ।
vadavrajahalantasyācaḥ | 7.2.3 ।
वदव्रजहलन्तस्य & अचः &
vadavrajahalantasya & acaḥ &
नेटि । ७.२.४ ।
neṭi | 7.2.4 ।
न & इटि &
na & iṭi &
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ७.२.५ ।
hmyantakṣaṇaśvasajāgṛṇiśvyeditām | 7.2.5 ।
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् &
hmyantakṣaṇaśvasajāgṛṇiśvyeditām &
ऊर्णोतेर्विभाषा । ७.२.६ ।
ūrṇotervibhāṣā | 7.2.6 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &
अतो हलादेर्लघोः । ७.२.७ ।
ato halāderlaghoḥ | 7.2.7 ।
अतः & हलादेः & लघोः &
ataḥ & halādeḥ & laghoḥ &
नेड् वशि कृति । ७.२.८ ।
neḍ vaśi kṛti | 7.2.8 ।
न & इट् & वशि & कृति &
na & iṭ & vaśi & kṛti &
तितुत्रतथसिसुसरकसेषु च । ७.२.९ ।
titutratathasisusarakaseṣu ca | 7.2.9 ।
तितुत्रतथसिसुसरकसेषु & च &
titutratathasisusarakaseṣu & ca &
एकाच उपदेशेऽनुदात्तात् । ७.२.१० ।
ekāca upadeśe'nudāttāt | 7.2.10 ।
एकाचः & उपदेशे & अनुदात्तात् &
ekācaḥ & upadeśe & anudāttāt &
श्र्युकः किति । ७.२.११ ।
śryukaḥ kiti | 7.2.11 ।
श्र्युकः & किति &
śryukaḥ & kiti &
सनि ग्रहगुहोश्च । ७.२.१२ ।
sani grahaguhośca | 7.2.12 ।
सनि & ग्रहगुहोः & च &
sani & grahaguhoḥ & ca &
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । ७.२.१३ ।
kṛsṛbhṛvṛstudrusruśruvo liṭi | 7.2.13 ।
कृसृभृवृस्तुद्रुस्रुश्रुवः & लिटि &
kṛsṛbhṛvṛstudrusruśruvaḥ & liṭi &
श्वीदितो निष्ठायाम् । ७.२.१४ ।
śvīdito niṣṭhāyām | 7.2.14 ।
श्वीदितः & निष्ठायाम् &
śvīditaḥ & niṣṭhāyām &
यस्य विभाषा । ७.२.१५ ।
yasya vibhāṣā | 7.2.15 ।
यस्य & विभाषा &
yasya & vibhāṣā &
आदितश्च । ७.२.१६ ।
āditaśca | 7.2.16 ।
आदितः & च &
āditaḥ & ca &
विभाषा भावादिकर्मणोः । ७.२.१७ ।
vibhāṣā bhāvādikarmaṇoḥ | 7.2.17 ।
विभाषा & भावादिकर्मणोः &
vibhāṣā & bhāvādikarmaṇoḥ &
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । ७.२.१८ ।
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu | 7.2.18 ।
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि & मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु &
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni & manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu &
धृषिशसी वैयात्ये । ७.२.१९ ।
dhṛṣiśasī vaiyātye | 7.2.19 ।
धृषिशसी & वैयात्ये &
dhṛṣiśasī & vaiyātye &
दृढः स्थूलबलयोः । ७.२.२० ।
dṛḍhaḥ sthūlabalayoḥ | 7.2.20 ।
दृढः & स्थूलबलयोः &
dṛḍhaḥ & sthūlabalayoḥ &
प्रभौ परिवृढः । ७.२.२१ ।
prabhau parivṛḍhaḥ | 7.2.21 ।
प्रभौ & परिवृढः &
prabhau & parivṛḍhaḥ &
कृच्छ्रगहनयोः कषः । ७.२.२२ ।
kṛcchragahanayoḥ kaṣaḥ | 7.2.22 ।
कृच्छ्रगहनयोः & कषः &
kṛcchragahanayoḥ & kaṣaḥ &
घुषिरविशब्दने । ७.२.२३ ।
ghuṣiraviśabdane | 7.2.23 ।
घुषिः & अविशब्दने &
ghuṣiḥ & aviśabdane &
अर्देः संनिविभ्यः । ७.२.२४ ।
ardeḥ saṃnivibhyaḥ | 7.2.24 ।
अर्देः & सन्निविभ्यः &
ardeḥ & sannivibhyaḥ &
अभेश्चाविदूर्ये । ७.२.२५ ।
abheścāvidūrye | 7.2.25 ।
अभेः & च & आविदूर्ये &
abheḥ & ca & āvidūrye &
णेरध्ययने वृत्तम् । ७.२.२६ ।
ṇeradhyayane vṛttam | 7.2.26 ।
णेः & अध्ययने & वृत्तम् &
ṇeḥ & adhyayane & vṛttam &
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । ७.२.२७ ।
vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ | 7.2.27 ।
वा & दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः &
vā & dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ &
रुष्यमत्वरसंघुषास्वनाम् । ७.२.२८ ।
ruṣyamatvarasaṃghuṣāsvanām | 7.2.28 ।
रुष्यमत्वरसंघुषास्वनाम् &
ruṣyamatvarasaṃghuṣāsvanām &
हृषेर्लोमसु । ७.२.२९ ।
hṛṣerlomasu | 7.2.29 ।
हृषेः & लोमसु &
hṛṣeḥ & lomasu &
अपचितश्च । ७.२.३० ।
apacitaśca | 7.2.30 ।
अपचितः & च &
apacitaḥ & ca &
ह्रु ह्वरेश्छन्दसि । ७.२.३१ ।
hru hvareśchandasi | 7.2.31 ।
ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः & छन्दसि &
hru (luptaprathamāntanirdeśaḥ) hvareḥ & chandasi &
अपरिह्वृताश्च । ७.२.३२ ।
aparihvṛtāśca | 7.2.32 ।
अपरिह्वृताः & च &
aparihvṛtāḥ & ca &
सोमे ह्वरितः । ७.२.३३ ।
some hvaritaḥ | 7.2.33 ।
सोमे & ह्वरितः
some & hvaritaḥ
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च । ७.२.३४ ।
grasitaskabhitastabhitottabhitacattavikastaviśastṝśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamitīti ca | 7.2.34 ।
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः & विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति & च &
grasitaskabhitastabhitottabhitacattavikastāḥ & viśastṝ (luptaprathamāntanirdeśaḥ) śaṃstṛ (luptaprathamāntanirdeśaḥ) śāstṛ (luptaprathamāntanirdeśaḥ) tarutṛ (luptaprathamāntanirdeśaḥ) tarūtṛ (luptaprathamāntanirdeśaḥ) varutṛ (luptaprathamāntanirdeśaḥ) varūtṛ(luptaprathamāntanirdeśaḥ) varutrīḥ rujjvalitikṣariti kṣamitivamityamiti iti & ca &
आर्धधातुकस्येड् वलादेः । ७.२.३५ ।
ārdhadhātukasyeḍ valādeḥ | 7.2.35 ।
आर्धधातुकस्य & इट् & वलादेः &
ārdhadhātukasya & iṭ & valādeḥ &
स्नुक्रमोरनात्मनेपदनिमित्ते । ७.२.३६ ।
snukramoranātmanepadanimitte | 7.2.36 ।
स्नुक्रमोः & अनात्मनेपदनिमित्ते
snukramoḥ & anātmanepadanimitte
ग्रहोऽलिटि दीर्घः । ७.२.३७ ।
graho'liṭi dīrghaḥ | 7.2.37 ।
ग्रहः & अलिटि & दीर्घः &
grahaḥ & aliṭi & dīrghaḥ &
वॄतो वा । ७.२.३८ ।
vṝto vā | 7.2.38 ।
वॄतः & वा &
vṝtaḥ & vā &
न लिङि । ७.२.३९ ।
na liṅi | 7.2.39 ।
न & लिङि &
na & liṅi &
सिचि च परस्मैपदेषु । ७.२.४० ।
sici ca parasmaipadeṣu | 7.2.40 ।
सिचि & च & परस्मैपदेषु &
sici & ca & parasmaipadeṣu &
इट् सनि वा । ७.२.४१ ।
iṭ sani vā | 7.2.41 ।
इट् & सनि & वा &
iṭ & sani & vā &
लिङ्सिचोरात्मनेपदेषु । ७.२.४२ ।
liṅsicorātmanepadeṣu | 7.2.42 ।
लिङ्सिचोः & आत्मनेपदेषु &
liṅsicoḥ & ātmanepadeṣu &
ऋतश्च संयोगादेः । ७.२.४३ ।
ṛtaśca saṃyogādeḥ | 7.2.43 ।
ऋतः & च & संयोगादेः &
ṛtaḥ & ca & saṃyogādeḥ &
स्वरतिसूतिसूयतिधूञूदितो वा । ७.२.४४ ।
svaratisūtisūyatidhūñūdito vā | 7.2.44 ।
स्वरतिसूतिसूयतिधूञूदितः & वा &
svaratisūtisūyatidhūñūditaḥ & vā &
रधादिभ्यश्च । ७.२.४५ ।
radhādibhyaśca | 7.2.45 ।
रधादिभ्यः & च &
radhādibhyaḥ & ca &
निरः कुषः । ७.२.४६ ।
niraḥ kuṣaḥ | 7.2.46 ।
निरः & कुषः &
niraḥ & kuṣaḥ &
इण्निष्ठायाम् । ७.२.४७ ।
iṇniṣṭhāyām | 7.2.47 ।
इट् & निष्ठायाम् &
iṭ & niṣṭhāyām &
तीषसहलुभरुषरिषः । ७.२.४८ ।
tīṣasahalubharuṣariṣaḥ | 7.2.48 ।
ति & इषसहलुभरुषरिषः &
ti & iṣasahalubharuṣariṣaḥ &
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् । ७.२.४९ ।
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām | 7.2.49 ।
सनि & इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् &
sani & ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām &
क्लिशः क्त्वानिष्ठयोः । ७.२.५० ।
kliśaḥ ktvāniṣṭhayoḥ | 7.2.50 ।
क्लिशः & क्त्वानिष्ठयोः &
kliśaḥ & ktvāniṣṭhayoḥ &
पूङश्च । ७.२.५१ ।
pūṅaśca | 7.2.51 ।
पूङः & च &
pūṅaḥ & ca &
वसतिक्षुधोरिट् । ७.२.५२ ।
vasatikṣudhoriṭ | 7.2.52 ।
वसतिक्षुधोः & इट् &
vasatikṣudhoḥ & iṭ &
अञ्चेः पूजायाम् । ७.२.५३ ।
añceḥ pūjāyām | 7.2.53 ।
अञ्चेः & पूजायाम् &
añceḥ & pūjāyām &
लुभो विमोचने । ७.२.५४ ।
lubho vimocane | 7.2.54 ।
लुभः & विमोहने &
lubhaḥ & vimohane &
जॄव्रश्च्योः क्त्वि । ७.२.५५ ।
jṝvraścyoḥ ktvi | 7.2.55 ।
जॄव्रश्च्योः & क्त्वि &
jṝvraścyoḥ & ktvi &
उदितो वा । ७.२.५६ ।
udito vā | 7.2.56 ।
उदितः & वा &
uditaḥ & vā &
सेऽसिचि कृतचृतच्छृदतृदनृतः । ७.२.५७ ।
se'sici kṛtacṛtacchṛdatṛdanṛtaḥ | 7.2.57 ।
से & असिचि & कृतचृतच्छृदतृदनृतः &
se & asici & kṛtacṛtacchṛdatṛdanṛtaḥ &
गमेरिट् परस्मैपदेषु । ७.२.५८ ।
gameriṭ parasmaipadeṣu | 7.2.58 ।
गमेः & इट् & परस्मैपदेषु &
gameḥ & iṭ & parasmaipadeṣu &
न वृद्भ्यश्चतुर्भ्यः । ७.२.५९ ।
na vṛdbhyaścaturbhyaḥ | 7.2.59 ।
न & वृद्भ्यः & चतुर्भ्यः &
na & vṛdbhyaḥ & caturbhyaḥ &
तासि च कॢपः । ७.२.६० ।
tāsi ca kḷpaḥ | 7.2.60 ।
तासि (लुप्तषष्ठ्यन्तनिर्देशः) च & कॢपः &
tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca & kḷpaḥ &
अचस्तास्वत् थल्यनिटो नित्यम् । ७.२.६१ ।
acastāsvat thalyaniṭo nityam | 7.2.61 ।
अचः & तास्वत् & थलि & अनिटः & नित्यम् &
acaḥ & tāsvat & thali & aniṭaḥ & nityam &
उपदेशेऽत्वतः । ७.२.६२ ।
upadeśe'tvataḥ | 7.2.62 ।
उपदेशे & अत्वतः &
upadeśe & atvataḥ &
ऋतो भारद्वाजस्य । ७.२.६३ ।
ṛto bhāradvājasya | 7.2.63 ।
ऋतः & भारद्वाजस्य &
ṛtaḥ & bhāradvājasya &
बभूथाततन्थजगृम्भववर्थेति निगमे । ७.२.६४ ।
babhūthātatanthajagṛmbhavavartheti nigame | 7.2.64 ।
बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति & निगमे &
babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti & nigame &
विभाषा सृजिदृषोः । ७.२.६५ ।
vibhāṣā sṛjidṛṣoḥ | 7.2.65 ।
विभाषा & सृजिदृषोः &
vibhāṣā & sṛjidṛṣoḥ &
इडत्त्यर्तिव्ययतीनाम् । ७.२.६६ ।
iḍattyartivyayatīnām | 7.2.66 ।
इट् & अत्त्यर्तिव्ययतीनाम् &
iṭ & attyartivyayatīnām &
वस्वेकाजाद्घसाम् । ७.२.६७ ।
vasvekājādghasām | 7.2.67 ।
वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् &
vasu (luptasaptamyantanirdeśaḥ) ekājādghasām &
विभाषा गमहनविदविशाम् । ७.२.६८ ।
vibhāṣā gamahanavidaviśām | 7.2.68 ।
विभाषा & गमहनविदविशाम् &
vibhāṣā & gamahanavidaviśām &
सनिंससनिवांसम् । ७.२.६९ ।
saniṃsasanivāṃsam | 7.2.69 ।
सनिंससनिवांसम् &
saniṃsasanivāṃsam &
ऋद्धनोः स्ये । ७.२.७० ।
ṛddhanoḥ sye | 7.2.70 ।
ऋद्धनोः & स्ये &
ṛddhanoḥ & sye &
अञ्जेः सिचि । ७.२.७१ ।
añjeḥ sici | 7.2.71 ।
अञ्जेः & सिचि &
añjeḥ & sici &
स्तुसुधूञ्भ्यः परस्मैपदेषु । ७.२.७२ ।
stusudhūñbhyaḥ parasmaipadeṣu | 7.2.72 ।
स्तुसुधूञ्भ्यः & परस्मैपदेषु &
stusudhūñbhyaḥ & parasmaipadeṣu &
यमरमनमातां सक् च । ७.२.७३ ।
yamaramanamātāṃ sak ca | 7.2.73 ।
यमरमनमाताम् & सक् & च &
yamaramanamātām & sak & ca &
स्मिपूङ्रञ्ज्वशां सनि । ७.२.७४ ।
smipūṅrañjvaśāṃ sani | 7.2.74 ।
स्मिपूङ्रञ्ज्वशाम् & सनि &
smipūṅrañjvaśām & sani &
किरश्च पञ्चभ्यः । ७.२.७५ ।
kiraśca pañcabhyaḥ | 7.2.75 ।
किरः & च & पञ्चभ्यः &
kiraḥ & ca & pañcabhyaḥ &
रुदादिभ्यः सार्वधातुके । ७.२.७६ ।
rudādibhyaḥ sārvadhātuke | 7.2.76 ।
रुदादिभ्यः & सार्वधतुके &
rudādibhyaḥ & sārvadhatuke &
ईशः से । ७.२.७७ ।
īśaḥ se | 7.2.77 ।
ईशः & से (लुप्तषष्ठ्यन्तनिर्देशः
īśaḥ & se (luptaṣaṣṭhyantanirdeśaḥ
ईडजनोर्ध्वे च । ७.२.७८ ।
īḍajanordhve ca | 7.2.78 ।
ईडजनोः & ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च &
īḍajanoḥ & dhve (luptaṣaṣṭhyantanirdeśaḥ) ca &
लिङः सलोपोऽनन्त्यस्य । ७.२.७९ ।
liṅaḥ salopo'nantyasya | 7.2.79 ।
लिङः & सलोपः & अनन्त्यस्य &
liṅaḥ & salopaḥ & anantyasya &
अतो येयः । ७.२.८० ।
ato yeyaḥ | 7.2.80 ।
अतः & या (लुप्तषष्ठ्यन्तनिर्देशः) इयः
ataḥ & yā (luptaṣaṣṭhyantanirdeśaḥ) iyaḥ
आतो ङितः । ७.२.८१ ।
āto ṅitaḥ | 7.2.81 ।
आतः & ङितः &
ātaḥ & ṅitaḥ &
आने मुक् । ७.२.८२ ।
āne muk | 7.2.82 ।
आने & मुक् &
āne & muk &
ईदासः । ७.२.८३ ।
īdāsaḥ | 7.2.83 ।
ईत् & आसः &
īt & āsaḥ &
अष्टन आ विभक्तौ । ७.२.८४ ।
aṣṭana ā vibhaktau | 7.2.84 ।
अष्टनः & आः & विभक्तौ &
aṣṭanaḥ & āḥ & vibhaktau &
रायो हलि । ७.२.८५ ।
rāyo hali | 7.2.85 ।
रायः & हलि &
rāyaḥ & hali &
युष्मदस्मदोरनादेशे । ७.२.८६ ।
yuṣmadasmadoranādeśe | 7.2.86 ।
युष्मदस्मदोः & अनादेशे &
yuṣmadasmadoḥ & anādeśe &
द्वितीयायां च । ७.२.८७ ।
dvitīyāyāṃ ca | 7.2.87 ।
द्वितीयायाम् & च &
dvitīyāyām & ca &
प्रथमायाश्च द्विवचने भाषायाम् । ७.२.८८ ।
prathamāyāśca dvivacane bhāṣāyām | 7.2.88 ।
प्रथमायाः & च & द्विवचने & भाषायाम् &
prathamāyāḥ & ca & dvivacane & bhāṣāyām &
योऽचि । ७.२.८९ ।
yo'ci | 7.2.89 ।
यः & अचि &
yaḥ & aci &
शेषे लोपः । ७.२.९० ।
śeṣe lopaḥ | 7.2.90 ।
शेषे & लोपः &
śeṣe & lopaḥ &
मपर्यन्तस्य । ७.२.९१ ।
maparyantasya | 7.2.91 ।
मपर्यन्तस्य &
maparyantasya &
युवावौ द्विवचने । ७.२.९२ ।
yuvāvau dvivacane | 7.2.92 ।
युवावौ & द्विवचने &
yuvāvau & dvivacane &
यूयवयौ जसि । ७.२.९३ ।
yūyavayau jasi | 7.2.93 ।
यूयवयौ & जसि &
yūyavayau & jasi &
त्वाहौ सौ । ७.२.९४ ।
tvāhau sau | 7.2.94 ।
त्वाहौ & सौ &
tvāhau & sau &
तुभ्यमह्यौ ङयि । ७.२.९५ ।
tubhyamahyau ṅayi | 7.2.95 ।
तुभ्यमह्यौ & ङयि &
tubhyamahyau & ṅayi &
तवममौ ङसि । ७.२.९६ ।
tavamamau ṅasi | 7.2.96 ।
तवममौ & ङसि &
tavamamau & ṅasi &
त्वमावेकवचने । ७.२.९७ ।
tvamāvekavacane | 7.2.97 ।
त्वमौ & एकवचने &
tvamau & ekavacane &
प्रतयोत्तरपदयोश्च । ७.२.९८ ।
pratayottarapadayośca | 7.2.98 ।
प्रतयोत्तरपदयोः & च &
pratayottarapadayoḥ & ca &
त्रिचतुरोः स्त्रियां तिसृचतसृ । ७.२.९९ ।
tricaturoḥ striyāṃ tisṛcatasṛ | 7.2.99 ।
त्रिचतुरोः & स्त्रियाम् & तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
tricaturoḥ & striyām & tisṛcatasṛ (luptaprathamāntanirdeśaḥ)
अचि र ऋतः । ७.२.१०० ।
aci ra ṛtaḥ | 7.2.100 ।
अचि & रः & ऋतः &
aci & raḥ & ṛtaḥ &
जराया जरसन्यतरस्याम् । ७.२.१०१ ।
jarāyā jarasanyatarasyām | 7.2.101 ।
जराया & जरस् & अन्यतरस्याम् &
jarāyā & jaras & anyatarasyām &
त्यदादीनामः । ७.२.१०२ ।
tyadādīnāmaḥ | 7.2.102 ।
त्यदादीनाम् & अः &
tyadādīnām & aḥ &
किमः कः । ७.२.१०३ ।
kimaḥ kaḥ | 7.2.103 ।
किमः & कः &
kimaḥ & kaḥ &
कु तिहोः । ७.२.१०४ ।
ku tihoḥ | 7.2.104 ।
कु & तिहोः &
ku & tihoḥ &
क्वाति । ७.२.१०५ ।
kvāti | 7.2.105 ।
क्व (लुप्तप्रथमान्तनिर्देशः) अति &
kva (luptaprathamāntanirdeśaḥ) ati &
तदोः सः सावनन्त्ययोः । ७.२.१०६ ।
tadoḥ saḥ sāvanantyayoḥ | 7.2.106 ।
तदोः & सः & सौ & अनन्त्ययोः &
tadoḥ & saḥ & sau & anantyayoḥ &
अदस औ सुलोपश्च । ७.२.१०७ ।
adasa au sulopaśca | 7.2.107 ।
अदसः & औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः & च &
adasaḥ & au (luptaprathamāntanirdeśaḥ) sulopaḥ & ca &
इदमो मः । ७.२.१०८ ।
idamo maḥ | 7.2.108 ।
इदमः & मः &
idamaḥ & maḥ &
दश्च । ७.२.१०९ ।
daśca | 7.2.109 ।
दः & च &
daḥ & ca &
यः सौ । ७.२.११० ।
yaḥ sau | 7.2.110 ।
यः & सौ &
yaḥ & sau &
इदोऽय् पुंसि । ७.२.१११ ।
ido'y puṃsi | 7.2.111 ।
इदः & अय् & पुंसि &
idaḥ & ay & puṃsi &
अनाप्यकः । ७.२.११२ ।
anāpyakaḥ | 7.2.112 ।
अन (लुप्तप्रथमान्तनिर्देशः) आपि & अकः &
ana (luptaprathamāntanirdeśaḥ) āpi & akaḥ &
हलि लोपः । ७.२.११३ ।
hali lopaḥ | 7.2.113 ।
हलि & लोपः &
hali & lopaḥ &
मृजेर्वृद्धिः । ७.२.११४ ।
mṛjervṛddhiḥ | 7.2.114 ।
मृजेः & वृद्धिः &
mṛjeḥ & vṛddhiḥ &
अचो ञ्णिति । ७.२.११५ ।
aco ñṇiti | 7.2.115 ।
अचः & ञ्णिति &
acaḥ & ñṇiti &
अत उपधायाः । ७.२.११६ ।
ata upadhāyāḥ | 7.2.116 ।
अतः & उपधायाः &
ataḥ & upadhāyāḥ &
तद्धितेष्वचामादेः । ७.२.११७ ।
taddhiteṣvacāmādeḥ | 7.2.117 ।
तद्धितेषु & अचाम् & आदेः
taddhiteṣu & acām & ādeḥ
किति च । ७.२.११८ ।
kiti ca | 7.2.118 ।
किति & च &
kiti & ca &
सिचि वृद्धिः परस्मैपदेषु । ७.२.१ ।
sici vṛddhiḥ parasmaipadeṣu | 7.2.1 ।
सिचि & वृद्धिः & परस्मैपदेषु &
sici & vṛddhiḥ & parasmaipadeṣu &
अतो र्लान्तस्य । ७.२.२ ।
ato rlāntasya | 7.2.2 ।
अतः & ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य &
ataḥ & la (luptaṣaṣṭhyantanirdeśaḥ) antasya &
वदव्रजहलन्तस्याचः । ७.२.३ ।
vadavrajahalantasyācaḥ | 7.2.3 ।
वदव्रजहलन्तस्य & अचः &
vadavrajahalantasya & acaḥ &
नेटि । ७.२.४ ।
neṭi | 7.2.4 ।
न & इटि &
na & iṭi &
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ७.२.५ ।
hmyantakṣaṇaśvasajāgṛṇiśvyeditām | 7.2.5 ।
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् &
hmyantakṣaṇaśvasajāgṛṇiśvyeditām &
ऊर्णोतेर्विभाषा । ७.२.६ ।
ūrṇotervibhāṣā | 7.2.6 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &
अतो हलादेर्लघोः । ७.२.७ ।
ato halāderlaghoḥ | 7.2.7 ।
अतः & हलादेः & लघोः &
ataḥ & halādeḥ & laghoḥ &
नेड् वशि कृति । ७.२.८ ।
neḍ vaśi kṛti | 7.2.8 ।
न & इट् & वशि & कृति &
na & iṭ & vaśi & kṛti &
तितुत्रतथसिसुसरकसेषु च । ७.२.९ ।
titutratathasisusarakaseṣu ca | 7.2.9 ।
तितुत्रतथसिसुसरकसेषु & च &
titutratathasisusarakaseṣu & ca &
एकाच उपदेशेऽनुदात्तात् । ७.२.१० ।
ekāca upadeśe'nudāttāt | 7.2.10 ।
एकाचः & उपदेशे & अनुदात्तात् &
ekācaḥ & upadeśe & anudāttāt &
श्र्युकः किति । ७.२.११ ।
śryukaḥ kiti | 7.2.11 ।
श्र्युकः & किति &
śryukaḥ & kiti &
सनि ग्रहगुहोश्च । ७.२.१२ ।
sani grahaguhośca | 7.2.12 ।
सनि & ग्रहगुहोः & च &
sani & grahaguhoḥ & ca &
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । ७.२.१३ ।
kṛsṛbhṛvṛstudrusruśruvo liṭi | 7.2.13 ।
कृसृभृवृस्तुद्रुस्रुश्रुवः & लिटि &
kṛsṛbhṛvṛstudrusruśruvaḥ & liṭi &
श्वीदितो निष्ठायाम् । ७.२.१४ ।
śvīdito niṣṭhāyām | 7.2.14 ।
श्वीदितः & निष्ठायाम् &
śvīditaḥ & niṣṭhāyām &
यस्य विभाषा । ७.२.१५ ।
yasya vibhāṣā | 7.2.15 ।
यस्य & विभाषा &
yasya & vibhāṣā &
आदितश्च । ७.२.१६ ।
āditaśca | 7.2.16 ।
आदितः & च &
āditaḥ & ca &
विभाषा भावादिकर्मणोः । ७.२.१७ ।
vibhāṣā bhāvādikarmaṇoḥ | 7.2.17 ।
विभाषा & भावादिकर्मणोः &
vibhāṣā & bhāvādikarmaṇoḥ &
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । ७.२.१८ ।
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu | 7.2.18 ।
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि & मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु &
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni & manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu &
धृषिशसी वैयात्ये । ७.२.१९ ।
dhṛṣiśasī vaiyātye | 7.2.19 ।
धृषिशसी & वैयात्ये &
dhṛṣiśasī & vaiyātye &
दृढः स्थूलबलयोः । ७.२.२० ।
dṛḍhaḥ sthūlabalayoḥ | 7.2.20 ।
दृढः & स्थूलबलयोः &
dṛḍhaḥ & sthūlabalayoḥ &
प्रभौ परिवृढः । ७.२.२१ ।
prabhau parivṛḍhaḥ | 7.2.21 ।
प्रभौ & परिवृढः &
prabhau & parivṛḍhaḥ &
कृच्छ्रगहनयोः कषः । ७.२.२२ ।
kṛcchragahanayoḥ kaṣaḥ | 7.2.22 ।
कृच्छ्रगहनयोः & कषः &
kṛcchragahanayoḥ & kaṣaḥ &
घुषिरविशब्दने । ७.२.२३ ।
ghuṣiraviśabdane | 7.2.23 ।
घुषिः & अविशब्दने &
ghuṣiḥ & aviśabdane &
अर्देः संनिविभ्यः । ७.२.२४ ।
ardeḥ saṃnivibhyaḥ | 7.2.24 ।
अर्देः & सन्निविभ्यः &
ardeḥ & sannivibhyaḥ &
अभेश्चाविदूर्ये । ७.२.२५ ।
abheścāvidūrye | 7.2.25 ।
अभेः & च & आविदूर्ये &
abheḥ & ca & āvidūrye &
णेरध्ययने वृत्तम् । ७.२.२६ ।
ṇeradhyayane vṛttam | 7.2.26 ।
णेः & अध्ययने & वृत्तम् &
ṇeḥ & adhyayane & vṛttam &
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । ७.२.२७ ।
vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ | 7.2.27 ।
वा & दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः &
vā & dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ &
रुष्यमत्वरसंघुषास्वनाम् । ७.२.२८ ।
ruṣyamatvarasaṃghuṣāsvanām | 7.2.28 ।
रुष्यमत्वरसंघुषास्वनाम् &
ruṣyamatvarasaṃghuṣāsvanām &
हृषेर्लोमसु । ७.२.२९ ।
hṛṣerlomasu | 7.2.29 ।
हृषेः & लोमसु &
hṛṣeḥ & lomasu &
अपचितश्च । ७.२.३० ।
apacitaśca | 7.2.30 ।
अपचितः & च &
apacitaḥ & ca &
ह्रु ह्वरेश्छन्दसि । ७.२.३१ ।
hru hvareśchandasi | 7.2.31 ।
ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः & छन्दसि &
hru (luptaprathamāntanirdeśaḥ) hvareḥ & chandasi &
अपरिह्वृताश्च । ७.२.३२ ।
aparihvṛtāśca | 7.2.32 ।
अपरिह्वृताः & च &
aparihvṛtāḥ & ca &
सोमे ह्वरितः । ७.२.३३ ।
some hvaritaḥ | 7.2.33 ।
सोमे & ह्वरितः
some & hvaritaḥ
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च । ७.२.३४ ।
grasitaskabhitastabhitottabhitacattavikastaviśastṝśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamitīti ca | 7.2.34 ।
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः & विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति & च &
grasitaskabhitastabhitottabhitacattavikastāḥ & viśastṝ (luptaprathamāntanirdeśaḥ) śaṃstṛ (luptaprathamāntanirdeśaḥ) śāstṛ (luptaprathamāntanirdeśaḥ) tarutṛ (luptaprathamāntanirdeśaḥ) tarūtṛ (luptaprathamāntanirdeśaḥ) varutṛ (luptaprathamāntanirdeśaḥ) varūtṛ(luptaprathamāntanirdeśaḥ) varutrīḥ rujjvalitikṣariti kṣamitivamityamiti iti & ca &
आर्धधातुकस्येड् वलादेः । ७.२.३५ ।
ārdhadhātukasyeḍ valādeḥ | 7.2.35 ।
आर्धधातुकस्य & इट् & वलादेः &
ārdhadhātukasya & iṭ & valādeḥ &
स्नुक्रमोरनात्मनेपदनिमित्ते । ७.२.३६ ।
snukramoranātmanepadanimitte | 7.2.36 ।
स्नुक्रमोः & अनात्मनेपदनिमित्ते
snukramoḥ & anātmanepadanimitte
ग्रहोऽलिटि दीर्घः । ७.२.३७ ।
graho'liṭi dīrghaḥ | 7.2.37 ।
ग्रहः & अलिटि & दीर्घः &
grahaḥ & aliṭi & dīrghaḥ &
वॄतो वा । ७.२.३८ ।
vṝto vā | 7.2.38 ।
वॄतः & वा &
vṝtaḥ & vā &
न लिङि । ७.२.३९ ।
na liṅi | 7.2.39 ।
न & लिङि &
na & liṅi &
सिचि च परस्मैपदेषु । ७.२.४० ।
sici ca parasmaipadeṣu | 7.2.40 ।
सिचि & च & परस्मैपदेषु &
sici & ca & parasmaipadeṣu &
इट् सनि वा । ७.२.४१ ।
iṭ sani vā | 7.2.41 ।
इट् & सनि & वा &
iṭ & sani & vā &
लिङ्सिचोरात्मनेपदेषु । ७.२.४२ ।
liṅsicorātmanepadeṣu | 7.2.42 ।
लिङ्सिचोः & आत्मनेपदेषु &
liṅsicoḥ & ātmanepadeṣu &
ऋतश्च संयोगादेः । ७.२.४३ ।
ṛtaśca saṃyogādeḥ | 7.2.43 ।
ऋतः & च & संयोगादेः &
ṛtaḥ & ca & saṃyogādeḥ &
स्वरतिसूतिसूयतिधूञूदितो वा । ७.२.४४ ।
svaratisūtisūyatidhūñūdito vā | 7.2.44 ।
स्वरतिसूतिसूयतिधूञूदितः & वा &
svaratisūtisūyatidhūñūditaḥ & vā &
रधादिभ्यश्च । ७.२.४५ ।
radhādibhyaśca | 7.2.45 ।
रधादिभ्यः & च &
radhādibhyaḥ & ca &
निरः कुषः । ७.२.४६ ।
niraḥ kuṣaḥ | 7.2.46 ।
निरः & कुषः &
niraḥ & kuṣaḥ &
इण्निष्ठायाम् । ७.२.४७ ।
iṇniṣṭhāyām | 7.2.47 ।
इट् & निष्ठायाम् &
iṭ & niṣṭhāyām &
तीषसहलुभरुषरिषः । ७.२.४८ ।
tīṣasahalubharuṣariṣaḥ | 7.2.48 ।
ति & इषसहलुभरुषरिषः &
ti & iṣasahalubharuṣariṣaḥ &
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् । ७.२.४९ ।
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām | 7.2.49 ।
सनि & इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् &
sani & ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām &
क्लिशः क्त्वानिष्ठयोः । ७.२.५० ।
kliśaḥ ktvāniṣṭhayoḥ | 7.2.50 ।
क्लिशः & क्त्वानिष्ठयोः &
kliśaḥ & ktvāniṣṭhayoḥ &
पूङश्च । ७.२.५१ ।
pūṅaśca | 7.2.51 ।
पूङः & च &
pūṅaḥ & ca &
वसतिक्षुधोरिट् । ७.२.५२ ।
vasatikṣudhoriṭ | 7.2.52 ।
वसतिक्षुधोः & इट् &
vasatikṣudhoḥ & iṭ &
अञ्चेः पूजायाम् । ७.२.५३ ।
añceḥ pūjāyām | 7.2.53 ।
अञ्चेः & पूजायाम् &
añceḥ & pūjāyām &
लुभो विमोचने । ७.२.५४ ।
lubho vimocane | 7.2.54 ।
लुभः & विमोहने &
lubhaḥ & vimohane &
जॄव्रश्च्योः क्त्वि । ७.२.५५ ।
jṝvraścyoḥ ktvi | 7.2.55 ।
जॄव्रश्च्योः & क्त्वि &
jṝvraścyoḥ & ktvi &
उदितो वा । ७.२.५६ ।
udito vā | 7.2.56 ।
उदितः & वा &
uditaḥ & vā &
सेऽसिचि कृतचृतच्छृदतृदनृतः । ७.२.५७ ।
se'sici kṛtacṛtacchṛdatṛdanṛtaḥ | 7.2.57 ।
से & असिचि & कृतचृतच्छृदतृदनृतः &
se & asici & kṛtacṛtacchṛdatṛdanṛtaḥ &
गमेरिट् परस्मैपदेषु । ७.२.५८ ।
gameriṭ parasmaipadeṣu | 7.2.58 ।
गमेः & इट् & परस्मैपदेषु &
gameḥ & iṭ & parasmaipadeṣu &
न वृद्भ्यश्चतुर्भ्यः । ७.२.५९ ।
na vṛdbhyaścaturbhyaḥ | 7.2.59 ।
न & वृद्भ्यः & चतुर्भ्यः &
na & vṛdbhyaḥ & caturbhyaḥ &
तासि च कॢपः । ७.२.६० ।
tāsi ca kḷpaḥ | 7.2.60 ।
तासि (लुप्तषष्ठ्यन्तनिर्देशः) च & कॢपः &
tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca & kḷpaḥ &
अचस्तास्वत् थल्यनिटो नित्यम् । ७.२.६१ ।
acastāsvat thalyaniṭo nityam | 7.2.61 ।
अचः & तास्वत् & थलि & अनिटः & नित्यम् &
acaḥ & tāsvat & thali & aniṭaḥ & nityam &
उपदेशेऽत्वतः । ७.२.६२ ।
upadeśe'tvataḥ | 7.2.62 ।
उपदेशे & अत्वतः &
upadeśe & atvataḥ &
ऋतो भारद्वाजस्य । ७.२.६३ ।
ṛto bhāradvājasya | 7.2.63 ।
ऋतः & भारद्वाजस्य &
ṛtaḥ & bhāradvājasya &
बभूथाततन्थजगृम्भववर्थेति निगमे । ७.२.६४ ।
babhūthātatanthajagṛmbhavavartheti nigame | 7.2.64 ।
बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति & निगमे &
babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti & nigame &
विभाषा सृजिदृषोः । ७.२.६५ ।
vibhāṣā sṛjidṛṣoḥ | 7.2.65 ।
विभाषा & सृजिदृषोः &
vibhāṣā & sṛjidṛṣoḥ &
इडत्त्यर्तिव्ययतीनाम् । ७.२.६६ ।
iḍattyartivyayatīnām | 7.2.66 ।
इट् & अत्त्यर्तिव्ययतीनाम् &
iṭ & attyartivyayatīnām &
वस्वेकाजाद्घसाम् । ७.२.६७ ।
vasvekājādghasām | 7.2.67 ।
वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् &
vasu (luptasaptamyantanirdeśaḥ) ekājādghasām &
विभाषा गमहनविदविशाम् । ७.२.६८ ।
vibhāṣā gamahanavidaviśām | 7.2.68 ।
विभाषा & गमहनविदविशाम् &
vibhāṣā & gamahanavidaviśām &
सनिंससनिवांसम् । ७.२.६९ ।
saniṃsasanivāṃsam | 7.2.69 ।
सनिंससनिवांसम् &
saniṃsasanivāṃsam &
ऋद्धनोः स्ये । ७.२.७० ।
ṛddhanoḥ sye | 7.2.70 ।
ऋद्धनोः & स्ये &
ṛddhanoḥ & sye &
अञ्जेः सिचि । ७.२.७१ ।
añjeḥ sici | 7.2.71 ।
अञ्जेः & सिचि &
añjeḥ & sici &
स्तुसुधूञ्भ्यः परस्मैपदेषु । ७.२.७२ ।
stusudhūñbhyaḥ parasmaipadeṣu | 7.2.72 ।
स्तुसुधूञ्भ्यः & परस्मैपदेषु &
stusudhūñbhyaḥ & parasmaipadeṣu &
यमरमनमातां सक् च । ७.२.७३ ।
yamaramanamātāṃ sak ca | 7.2.73 ।
यमरमनमाताम् & सक् & च &
yamaramanamātām & sak & ca &
स्मिपूङ्रञ्ज्वशां सनि । ७.२.७४ ।
smipūṅrañjvaśāṃ sani | 7.2.74 ।
स्मिपूङ्रञ्ज्वशाम् & सनि &
smipūṅrañjvaśām & sani &
किरश्च पञ्चभ्यः । ७.२.७५ ।
kiraśca pañcabhyaḥ | 7.2.75 ।
किरः & च & पञ्चभ्यः &
kiraḥ & ca & pañcabhyaḥ &
रुदादिभ्यः सार्वधातुके । ७.२.७६ ।
rudādibhyaḥ sārvadhātuke | 7.2.76 ।
रुदादिभ्यः & सार्वधतुके &
rudādibhyaḥ & sārvadhatuke &
ईशः से । ७.२.७७ ।
īśaḥ se | 7.2.77 ।
ईशः & से (लुप्तषष्ठ्यन्तनिर्देशः
īśaḥ & se (luptaṣaṣṭhyantanirdeśaḥ
ईडजनोर्ध्वे च । ७.२.७८ ।
īḍajanordhve ca | 7.2.78 ।
ईडजनोः & ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च &
īḍajanoḥ & dhve (luptaṣaṣṭhyantanirdeśaḥ) ca &
लिङः सलोपोऽनन्त्यस्य । ७.२.७९ ।
liṅaḥ salopo'nantyasya | 7.2.79 ।
लिङः & सलोपः & अनन्त्यस्य &
liṅaḥ & salopaḥ & anantyasya &
अतो येयः । ७.२.८० ।
ato yeyaḥ | 7.2.80 ।
अतः & या (लुप्तषष्ठ्यन्तनिर्देशः) इयः
ataḥ & yā (luptaṣaṣṭhyantanirdeśaḥ) iyaḥ
आतो ङितः । ७.२.८१ ।
āto ṅitaḥ | 7.2.81 ।
आतः & ङितः &
ātaḥ & ṅitaḥ &
आने मुक् । ७.२.८२ ।
āne muk | 7.2.82 ।
आने & मुक् &
āne & muk &
ईदासः । ७.२.८३ ।
īdāsaḥ | 7.2.83 ।
ईत् & आसः &
īt & āsaḥ &
अष्टन आ विभक्तौ । ७.२.८४ ।
aṣṭana ā vibhaktau | 7.2.84 ।
अष्टनः & आः & विभक्तौ &
aṣṭanaḥ & āḥ & vibhaktau &
रायो हलि । ७.२.८५ ।
rāyo hali | 7.2.85 ।
रायः & हलि &
rāyaḥ & hali &
युष्मदस्मदोरनादेशे । ७.२.८६ ।
yuṣmadasmadoranādeśe | 7.2.86 ।
युष्मदस्मदोः & अनादेशे &
yuṣmadasmadoḥ & anādeśe &
द्वितीयायां च । ७.२.८७ ।
dvitīyāyāṃ ca | 7.2.87 ।
द्वितीयायाम् & च &
dvitīyāyām & ca &
प्रथमायाश्च द्विवचने भाषायाम् । ७.२.८८ ।
prathamāyāśca dvivacane bhāṣāyām | 7.2.88 ।
प्रथमायाः & च & द्विवचने & भाषायाम् &
prathamāyāḥ & ca & dvivacane & bhāṣāyām &
योऽचि । ७.२.८९ ।
yo'ci | 7.2.89 ।
यः & अचि &
yaḥ & aci &
शेषे लोपः । ७.२.९० ।
śeṣe lopaḥ | 7.2.90 ।
शेषे & लोपः &
śeṣe & lopaḥ &
मपर्यन्तस्य । ७.२.९१ ।
maparyantasya | 7.2.91 ।
मपर्यन्तस्य &
maparyantasya &
युवावौ द्विवचने । ७.२.९२ ।
yuvāvau dvivacane | 7.2.92 ।
युवावौ & द्विवचने &
yuvāvau & dvivacane &
यूयवयौ जसि । ७.२.९३ ।
yūyavayau jasi | 7.2.93 ।
यूयवयौ & जसि &
yūyavayau & jasi &
त्वाहौ सौ । ७.२.९४ ।
tvāhau sau | 7.2.94 ।
त्वाहौ & सौ &
tvāhau & sau &
तुभ्यमह्यौ ङयि । ७.२.९५ ।
tubhyamahyau ṅayi | 7.2.95 ।
तुभ्यमह्यौ & ङयि &
tubhyamahyau & ṅayi &
तवममौ ङसि । ७.२.९६ ।
tavamamau ṅasi | 7.2.96 ।
तवममौ & ङसि &
tavamamau & ṅasi &
त्वमावेकवचने । ७.२.९७ ।
tvamāvekavacane | 7.2.97 ।
त्वमौ & एकवचने &
tvamau & ekavacane &
प्रतयोत्तरपदयोश्च । ७.२.९८ ।
pratayottarapadayośca | 7.2.98 ।
प्रतयोत्तरपदयोः & च &
pratayottarapadayoḥ & ca &
त्रिचतुरोः स्त्रियां तिसृचतसृ । ७.२.९९ ।
tricaturoḥ striyāṃ tisṛcatasṛ | 7.2.99 ।
त्रिचतुरोः & स्त्रियाम् & तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
tricaturoḥ & striyām & tisṛcatasṛ (luptaprathamāntanirdeśaḥ)
अचि र ऋतः । ७.२.१०० ।
aci ra ṛtaḥ | 7.2.100 ।
अचि & रः & ऋतः &
aci & raḥ & ṛtaḥ &
जराया जरसन्यतरस्याम् । ७.२.१०१ ।
jarāyā jarasanyatarasyām | 7.2.101 ।
जराया & जरस् & अन्यतरस्याम् &
jarāyā & jaras & anyatarasyām &
त्यदादीनामः । ७.२.१०२ ।
tyadādīnāmaḥ | 7.2.102 ।
त्यदादीनाम् & अः &
tyadādīnām & aḥ &
किमः कः । ७.२.१०३ ।
kimaḥ kaḥ | 7.2.103 ।
किमः & कः &
kimaḥ & kaḥ &
कु तिहोः । ७.२.१०४ ।
ku tihoḥ | 7.2.104 ।
कु & तिहोः &
ku & tihoḥ &
क्वाति । ७.२.१०५ ।
kvāti | 7.2.105 ।
क्व (लुप्तप्रथमान्तनिर्देशः) अति &
kva (luptaprathamāntanirdeśaḥ) ati &
तदोः सः सावनन्त्ययोः । ७.२.१०६ ।
tadoḥ saḥ sāvanantyayoḥ | 7.2.106 ।
तदोः & सः & सौ & अनन्त्ययोः &
tadoḥ & saḥ & sau & anantyayoḥ &
अदस औ सुलोपश्च । ७.२.१०७ ।
adasa au sulopaśca | 7.2.107 ।
अदसः & औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः & च &
adasaḥ & au (luptaprathamāntanirdeśaḥ) sulopaḥ & ca &
इदमो मः । ७.२.१०८ ।
idamo maḥ | 7.2.108 ।
इदमः & मः &
idamaḥ & maḥ &
दश्च । ७.२.१०९ ।
daśca | 7.2.109 ।
दः & च &
daḥ & ca &
यः सौ । ७.२.११० ।
yaḥ sau | 7.2.110 ।
यः & सौ &
yaḥ & sau &
इदोऽय् पुंसि । ७.२.१११ ।
ido'y puṃsi | 7.2.111 ।
इदः & अय् & पुंसि &
idaḥ & ay & puṃsi &
अनाप्यकः । ७.२.११२ ।
anāpyakaḥ | 7.2.112 ।
अन (लुप्तप्रथमान्तनिर्देशः) आपि & अकः &
ana (luptaprathamāntanirdeśaḥ) āpi & akaḥ &
हलि लोपः । ७.२.११३ ।
hali lopaḥ | 7.2.113 ।
हलि & लोपः &
hali & lopaḥ &
मृजेर्वृद्धिः । ७.२.११४ ।
mṛjervṛddhiḥ | 7.2.114 ।
मृजेः & वृद्धिः &
mṛjeḥ & vṛddhiḥ &
अचो ञ्णिति । ७.२.११५ ।
aco ñṇiti | 7.2.115 ।
अचः & ञ्णिति &
acaḥ & ñṇiti &
अत उपधायाः । ७.२.११६ ।
ata upadhāyāḥ | 7.2.116 ।
अतः & उपधायाः &
ataḥ & upadhāyāḥ &
तद्धितेष्वचामादेः । ७.२.११७ ।
taddhiteṣvacāmādeḥ | 7.2.117 ।
तद्धितेषु & अचाम् & आदेः
taddhiteṣu & acām & ādeḥ
किति च । ७.२.११८ ।
kiti ca | 7.2.118 ।
किति & च &
kiti & ca &