| |
|

This overlay will guide you through the buttons:

देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । ७.३.१ ।
devikāśiṃśapādityavāḍdīrghasatraśreyasāmāt | 7.3.1 ।
devikāśiṃśapādityavāḍdīrghasatraśreyasāmāt | 7.3.1 .
devikāśiṃśapādityavāḍ‍dīrghasatraśreyasām & āt &
केकयमित्त्रयुप्रलयानां यादेरियः । ७.३.२ ।
kekayamittrayupralayānāṃ yāderiyaḥ | 7.3.2 ।
kekayamittrayupralayānāṃ yāderiyaḥ | 7.3.2 .
kekayamittrayupralayānām & yādeḥ & iyaḥ &
न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् । ७.३.३ ।
na yvābhyāṃ padāntābhyām pūrvau tu tābhyāmaic | 7.3.3 ।
na yvābhyāṃ padāntābhyām pūrvau tu tābhyāmaic | 7.3.3 .
na & yvābhyām & padāntābhyām & pūrvau & tu & tābhyām & aic &
द्वारादीनां च । ७.३.४ ।
dvārādīnāṃ ca | 7.3.4 ।
dvārādīnāṃ ca | 7.3.4 .
dvārādīnām & ca &
न्यग्रोधस्य च केवलस्य । ७.३.५ ।
nyagrodhasya ca kevalasya | 7.3.5 ।
nyagrodhasya ca kevalasya | 7.3.5 .
nyagrodhasya & ca & kevalasya &
न कर्मव्यतिहारे । ७.३.६ ।
na karmavyatihāre | 7.3.6 ।
na karmavyatihāre | 7.3.6 .
na & karmavyatihāre &
स्वागतादीनां च । ७.३.७ ।
svāgatādīnāṃ ca | 7.3.7 ।
svāgatādīnāṃ ca | 7.3.7 .
svāgatādīnām & ca &
श्वादेरिञि । ७.३.८ ।
śvāderiñi | 7.3.8 ।
śvāderiñi | 7.3.8 .
śvādeḥ & iñi &
पदान्तस्यान्यतरस्याम् । ७.३.९ ।
padāntasyānyatarasyām | 7.3.9 ।
padāntasyānyatarasyām | 7.3.9 .
padāntasya & anyatarasyām &
उत्तरपदस्य । ७.३.१० ।
uttarapadasya | 7.3.10 ।
uttarapadasya | 7.3.10 .
uttarapadasya &
अवयवादृतोः । ७.३.११ ।
avayavādṛtoḥ | 7.3.11 ।
avayavādṛtoḥ | 7.3.11 .
avayavāt & ṛtoḥ &
सुसर्वार्धाज्जनपदस्य । ७.३.१२ ।
susarvārdhājjanapadasya | 7.3.12 ।
susarvārdhājjanapadasya | 7.3.12 .
susarvārdhāt & janapadasya &
दिशोऽमद्राणाम् । ७.३.१३ ।
diśo'madrāṇām | 7.3.13 ।
diśo'madrāṇām | 7.3.13 .
diśaḥ & amadrāṇām &
प्राचां ग्रामनगराणाम् । ७.३.१४ ।
prācāṃ grāmanagarāṇām | 7.3.14 ।
prācāṃ grāmanagarāṇām | 7.3.14 .
prācām & grāmanagarāṇām &
संख्यायाः संवत्सरसंख्यस्य च । ७.३.१५ ।
saṃkhyāyāḥ saṃvatsarasaṃkhyasya ca | 7.3.15 ।
saṃkhyāyāḥ saṃvatsarasaṃkhyasya ca | 7.3.15 .
saṃkhyāyāḥ & saṃvatsarasaṃkhyasya & ca &
वर्षस्याभविष्यति । ७.३.१६ ।
varṣasyābhaviṣyati | 7.3.16 ।
varṣasyābhaviṣyati | 7.3.16 .
varṣasya & abhaviṣyati &
परिमाणान्तस्यासंज्ञाशाणयोः । ७.३.१७ ।
parimāṇāntasyāsaṃjñāśāṇayoḥ | 7.3.17 ।
parimāṇāntasyāsaṃjñāśāṇayoḥ | 7.3.17 .
parimāṇāntasya & asaṃjñāśāṇayoḥ &
जे प्रोष्ठपदानाम् । ७.३.१८ ।
je proṣṭhapadānām | 7.3.18 ।
je proṣṭhapadānām | 7.3.18 .
je & proṣṭhapadānām &
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । ७.३.१९ ।
hṛdbhagasindhvante pūrvapadasya ca | 7.3.19 ।
hṛdbhagasindhvante pūrvapadasya ca | 7.3.19 .
hṛdbhagasindhvante & pūrvapadasya & ca &
अनुशतिकादीनां च । ७.३.२० ।
anuśatikādīnāṃ ca | 7.3.20 ।
anuśatikādīnāṃ ca | 7.3.20 .
anuśatikādīnām & ca &
देवताद्वंद्वे च । ७.३.२१ ।
devatādvaṃdve ca | 7.3.21 ।
devatādvaṃdve ca | 7.3.21 .
devatādvandve & ca &
नेन्द्रस्य परस्य । ७.३.२२ ।
nendrasya parasya | 7.3.22 ।
nendrasya parasya | 7.3.22 .
na & indrasya & parasya &
दीर्घाच्च वरुणस्य । ७.३.२३ ।
dīrghācca varuṇasya | 7.3.23 ।
dīrghācca varuṇasya | 7.3.23 .
dīrghāt & ca & varuṇasya &
प्राचां नगरान्ते । ७.३.२४ ।
prācāṃ nagarānte | 7.3.24 ।
prācāṃ nagarānte | 7.3.24 .
prācām & nagarānte &
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । ७.३.२५ ।
jaṅgaladhenuvalajāntasya vibhāṣitamuttaram | 7.3.25 ।
jaṅgaladhenuvalajāntasya vibhāṣitamuttaram | 7.3.25 .
jaṅgaladhenuvalajāntasya & vibhāṣitam & uttaram &
अर्धात् परिमाणस्य पूर्वस्य तु वा । ७.३.२६ ।
ardhāt parimāṇasya pūrvasya tu vā | 7.3.26 ।
ardhāt parimāṇasya pūrvasya tu vā | 7.3.26 .
ardhāt & parimāṇasya & pūrvasya & tu & vā &
नातः परस्य । ७.३.२७ ।
nātaḥ parasya | 7.3.27 ।
nātaḥ parasya | 7.3.27 .
na & ataḥ & parasya &
प्रवाहणस्य ढे । ७.३.२८ ।
pravāhaṇasya ḍhe | 7.3.28 ।
pravāhaṇasya ḍhe | 7.3.28 .
pravāhaṇasya & ḍhe &
तत्प्रत्ययस्य च । ७.३.२९ ।
tatpratyayasya ca | 7.3.29 ।
tatpratyayasya ca | 7.3.29 .
tatpratyayasya & ca &
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । ७.३.३० ।
nañaḥ śucīśvarakṣetrajñakuśalanipuṇānām | 7.3.30 ।
nañaḥ śucīśvarakṣetrajñakuśalanipuṇānām | 7.3.30 .
nañaḥ & śucīśvarakṣetrajñakuśalanipuṇānām &
यथातथयथापुरयोः पर्यायेण । ७.३.३१ ।
yathātathayathāpurayoḥ paryāyeṇa | 7.3.31 ।
yathātathayathāpurayoḥ paryāyeṇa | 7.3.31 .
yathātathayathāpurayoḥ & paryāyeṇa &
हनस्तोऽचिण्णलोः । ७.३.३२ ।
hanasto'ciṇṇaloḥ | 7.3.32 ।
hanasto'ciṇṇaloḥ | 7.3.32 .
hanaḥ & taḥ & aciṇṇaloḥ &
आतो युक् चिण्कृतोः । ७.३.३३ ।
āto yuk ciṇkṛtoḥ | 7.3.33 ।
āto yuk ciṇkṛtoḥ | 7.3.33 .
ātaḥ & yuk & ciṇkṛtoḥ &
नोदात्तोपदेशस्य मान्तस्यानाचमेः । ७.३.३४ ।
nodāttopadeśasya māntasyānācameḥ | 7.3.34 ।
nodāttopadeśasya māntasyānācameḥ | 7.3.34 .
na & udāttopadeśasya & māntasya & anācameḥ &
जनिवध्योश्च । ७.३.३५ ।
janivadhyośca | 7.3.35 ।
janivadhyośca | 7.3.35 .
janivadhyoḥ & ca &
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ । ७.३.३६ ।
arttihrīblīrīknūyīkṣmāyyātāṃ puṅṇau | 7.3.36 ।
arttihrīblīrīknūyīkṣmāyyātāṃ puṅṇau | 7.3.36 .
arttihrīvlīrīknūyīkṣmāyyātām & puk & ṇau &
शाच्छासाह्वाव्यावेपां युक् । ७.३.३७ ।
śācchāsāhvāvyāvepāṃ yuk | 7.3.37 ।
śācchāsāhvāvyāvepāṃ yuk | 7.3.37 .
śācchāsāhvāvyāvepām & yuk &
वो विधूनने जुक् । ७.३.३८ ।
vo vidhūnane juk | 7.3.38 ।
vo vidhūnane juk | 7.3.38 .
vaḥ & vidhūnane & juk &
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने । ७.३.३९ ।
līlornuglukāvanyatarasyāṃ snehavipātane | 7.3.39 ।
līlornuglukāvanyatarasyāṃ snehavipātane | 7.3.39 .
līloḥ & nuglukau & anyatarasyām & snehavipātane &
भियो हेतुभये षुक् । ७.३.४० ।
bhiyo hetubhaye ṣuk | 7.3.40 ।
bhiyo hetubhaye ṣuk | 7.3.40 .
bhiyaḥ & hetubhaye & ṣuk &
स्फायो वः । ७.३.४१ ।
sphāyo vaḥ | 7.3.41 ।
sphāyo vaḥ | 7.3.41 .
sphāyaḥ & vaḥ &
शदेरगतौ तः । ७.३.४२ ।
śaderagatau taḥ | 7.3.42 ।
śaderagatau taḥ | 7.3.42 .
śadeḥ & agatau & taḥ &
रुहः पोऽन्यतरस्याम् । ७.३.४३ ।
ruhaḥ po'nyatarasyām | 7.3.43 ।
ruhaḥ po'nyatarasyām | 7.3.43 .
ruhaḥ & paḥ & anyatarasyām &
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । ७.३.४४ ।
pratyayasthāt kāt pūrvasyāta idāpyasupaḥ | 7.3.44 ।
pratyayasthāt kāt pūrvasyāta idāpyasupaḥ | 7.3.44 .
pratyayasthāt & kāt & pūrvasya & ataḥ & it & āpi & asupaḥ &
न यासयोः । ७.३.४५ ।
na yāsayoḥ | 7.3.45 ।
na yāsayoḥ | 7.3.45 .
na & yāsayoḥ &
उदीचामातः स्थाने यकपूर्वायाः । ७.३.४६ ।
udīcāmātaḥ sthāne yakapūrvāyāḥ | 7.3.46 ।
udīcāmātaḥ sthāne yakapūrvāyāḥ | 7.3.46 .
udīcām & ātaḥ & sthāne & yakapūrvāyāḥ &
भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि । ७.३.४७ ।
bhastraiṣā'jājñādvāsvānañpūrvāṇāmapi | 7.3.47 ।
bhastraiṣā'jājñādvāsvānañpūrvāṇāmapi | 7.3.47 .
bhastraiṣā'jājñādvāsvāḥ & ((ṣaṣṭhyarthe prathamā) nañpūrvāṇām & api &
अभाषितपुंस्काच्च । ७.३.४८ ।
abhāṣitapuṃskācca | 7.3.48 ।
abhāṣitapuṃskācca | 7.3.48 .
abhāṣitapuṃskā & ca &
आदाचार्याणाम् । ७.३.४९ ।
ādācāryāṇām | 7.3.49 ।
ādācāryāṇām | 7.3.49 .
āt & ācāryāṇām &
ठस्येकः । ७.३.५० ।
ṭhasyekaḥ | 7.3.50 ।
ṭhasyekaḥ | 7.3.50 .
ṭhasya & ikaḥ &
इसुसुक्तान्तात् कः । ७.३.५१ ।
isusuktāntāt kaḥ | 7.3.51 ।
isusuktāntāt kaḥ | 7.3.51 .
isusuktāntāt & kaḥ &
चजोः कु घिन्ण्यतोः । ७.३.५२ ।
cajoḥ ku ghinṇyatoḥ | 7.3.52 ।
cajoḥ ku ghinṇyatoḥ | 7.3.52 .
cajoḥ & ku & ghinṇyatoḥ &
न्यङ्क्वादीनां च । ७.३.५३ ।
nyaṅkvādīnāṃ ca | 7.3.53 ।
nyaṅkvādīnāṃ ca | 7.3.53 .
nyaṅ‍kvādīnām & ca &
हो हन्तेर्ञ्णिन्नेषु । ७.३.५४ ।
ho hanterñṇinneṣu | 7.3.54 ।
ho hanterñṇinneṣu | 7.3.54 .
haḥ & hanteḥ & ñṇinneṣu &
अभ्यासाच्च । ७.३.५५ ।
abhyāsācca | 7.3.55 ।
abhyāsācca | 7.3.55 .
abhyāsāt & ca &
हेरचङि । ७.३.५६ ।
heracaṅi | 7.3.56 ।
heracaṅi | 7.3.56 .
heḥ & acaṅi &
सन्लिटोर्जेः । ७.३.५७ ।
sanliṭorjeḥ | 7.3.57 ।
sanliṭorjeḥ | 7.3.57 .
sanliṭoḥ & jeḥ &
विभाषा चेः । ७.३.५८ ।
vibhāṣā ceḥ | 7.3.58 ।
vibhāṣā ceḥ | 7.3.58 .
vibhāṣā & ceḥ &
न क्वादेः । ७.३.५९ ।
na kvādeḥ | 7.3.59 ।
na kvādeḥ | 7.3.59 .
na & kvādeḥ &
अजिवृज्योश्च । ७.३.६० ।
ajivṛjyośca | 7.3.60 ।
ajivṛjyośca | 7.3.60 .
ajivṛjyoḥ & ca &
भुजन्युब्जौ पाण्युपतापयोः । ७.३.६१ ।
bhujanyubjau pāṇyupatāpayoḥ | 7.3.61 ।
bhujanyubjau pāṇyupatāpayoḥ | 7.3.61 .
bhujanyubjau & pāṇyupatāpayoḥ &
प्रयाजानुयाजौ यज्ञाङ्गे । ७.३.६२ ।
prayājānuyājau yajñāṅge | 7.3.62 ।
prayājānuyājau yajñāṅge | 7.3.62 .
prayājānuyājau & yajñāṅge &
वञ्चेर्गतौ । ७.३.६३ ।
vañcergatau | 7.3.63 ।
vañcergatau | 7.3.63 .
vañceḥ & gatau &
ओक उचः के । ७.३.६४ ।
oka ucaḥ ke | 7.3.64 ।
oka ucaḥ ke | 7.3.64 .
okaḥ & ucaḥ & ke &
ण्य आवश्यके । ७.३.६५ ।
ṇya āvaśyake | 7.3.65 ।
ṇya āvaśyake | 7.3.65 .
ṇye & āvaśyake &
यजयाचरुचप्रवचर्चश्च । ७.३.६६ ।
yajayācarucapravacarcaśca | 7.3.66 ।
yajayācarucapravacarcaśca | 7.3.66 .
yajayācarucapravacarcaḥ & ca &
वचोऽशब्दसंज्ञायाम् । ७.३.६७ ।
vaco'śabdasaṃjñāyām | 7.3.67 ।
vaco'śabdasaṃjñāyām | 7.3.67 .
vacaḥ & aśabdasaṃjñāyām &
प्रयोज्यनियोज्यौ शक्यार्थे । ७.३.६८ ।
prayojyaniyojyau śakyārthe | 7.3.68 ।
prayojyaniyojyau śakyārthe | 7.3.68 .
prayojyaniyojyau & śakyārthe &
भोज्यं भक्ष्ये । ७.३.६९ ।
bhojyaṃ bhakṣye | 7.3.69 ।
bhojyaṃ bhakṣye | 7.3.69 .
bhojyam & bhakṣye &
घोर्लोपो लेटि वा । ७.३.७० ।
ghorlopo leṭi vā | 7.3.70 ।
ghorlopo leṭi vā | 7.3.70 .
ghoḥ & lopaḥ & leṭi & vā &
ओतः श्यनि । ७.३.७१ ।
otaḥ śyani | 7.3.71 ।
otaḥ śyani | 7.3.71 .
otaḥ & śyani &
क्सस्याचि । ७.३.७२ ।
ksasyāci | 7.3.72 ।
ksasyāci | 7.3.72 .
ksasya & aci &
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । ७.३.७३ ।
lugvā duhadihalihaguhāmātmanepade dantye | 7.3.73 ।
lugvā duhadihalihaguhāmātmanepade dantye | 7.3.73 .
luk & vā & duhadihalihaguhām & ātmanepade & dantye &
शमामष्टानां दीर्घः श्यनि । ७.३.७४ ।
śamāmaṣṭānāṃ dīrghaḥ śyani | 7.3.74 ।
śamāmaṣṭānāṃ dīrghaḥ śyani | 7.3.74 .
śamām & aṣṭānām & dīrghaḥ & śyani &
ष्ठिवुक्लम्याचमां शिति । ७.३.७५ ।
ṣṭhivuklamyācamāṃ śiti | 7.3.75 ।
ṣṭhivuklamyācamāṃ śiti | 7.3.75 .
ṣṭhivuklamucamām & śiti &
क्रमः परस्मैपदेषु । ७.३.७६ ।
kramaḥ parasmaipadeṣu | 7.3.76 ।
kramaḥ parasmaipadeṣu | 7.3.76 .
kramaḥ & parasmaipadeṣu &
इषुगमियमां छः । ७.३.७७ ।
iṣugamiyamāṃ chaḥ | 7.3.77 ।
iṣugamiyamāṃ chaḥ | 7.3.77 .
iṣugamiyamām & chaḥ &
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः । ७.३.७८ ।
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ | 7.3.78 ।
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ | 7.3.78 .
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadām & pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ &
ज्ञाजनोर्जा । ७.३.७९ ।
jñājanorjā | 7.3.79 ।
jñājanorjā | 7.3.79 .
jñājanoḥ & jā (luptaprathamāntanirdeśaḥ)
प्वादीनां ह्रस्वः । ७.३.८० ।
pvādīnāṃ hrasvaḥ | 7.3.80 ।
pvādīnāṃ hrasvaḥ | 7.3.80 .
pvādīnām & hrasvaḥ &
मीनातेर्निगमे । ७.३.८१ ।
mīnāternigame | 7.3.81 ।
mīnāternigame | 7.3.81 .
mīnāteḥ & nigame &
मिदेर्गुणः । ७.३.८२ ।
miderguṇaḥ | 7.3.82 ।
miderguṇaḥ | 7.3.82 .
mideḥ & guṇaḥ &
जुसि च । ७.३.८३ ।
jusi ca | 7.3.83 ।
jusi ca | 7.3.83 .
jusi & ca &
सार्वधातुकार्धधातुकयोः । ७.३.८४ ।
sārvadhātukārdhadhātukayoḥ | 7.3.84 ।
sārvadhātukārdhadhātukayoḥ | 7.3.84 .
sārvadhātukārdhadhātukayoḥ &
जाग्रोऽविचिण्णल्ङित्सु । ७.३.८५ ।
jāgro'viciṇṇalṅitsu | 7.3.85 ।
jāgro'viciṇṇalṅitsu | 7.3.85 .
jāgraḥ & aviciṇṇalṅitsu &
पुगन्तलघूपधस्य च । ७.३.८६ ।
pugantalaghūpadhasya ca | 7.3.86 ।
pugantalaghūpadhasya ca | 7.3.86 .
pugantalaghūpadhasya & ca &
नाभ्यस्तस्याचि पिति सार्वधातुके । ७.३.८७ ।
nābhyastasyāci piti sārvadhātuke | 7.3.87 ।
nābhyastasyāci piti sārvadhātuke | 7.3.87 .
na & abhyastasya & aci & piti & sārvadhātuke &
भूसुवोस्तिङि । ७.३.८८ ।
bhūsuvostiṅi | 7.3.88 ।
bhūsuvostiṅi | 7.3.88 .
bhūsuvoḥ & tiṅi &
उतो वृद्धिर्लुकि हलि । ७.३.८९ ।
uto vṛddhirluki hali | 7.3.89 ।
uto vṛddhirluki hali | 7.3.89 .
utaḥ & vṛddhiḥ & luki & hali &
ऊर्णोतेर्विभाषा । ७.३.९० ।
ūrṇotervibhāṣā | 7.3.90 ।
ūrṇotervibhāṣā | 7.3.90 .
ūrṇoteḥ & vibhāṣā &
गुणोऽपृक्ते । ७.३.९१ ।
guṇo'pṛkte | 7.3.91 ।
guṇo'pṛkte | 7.3.91 .
guṇaḥ & apṛkte &
तृणह इम् । ७.३.९२ ।
tṛṇaha im | 7.3.92 ।
tṛṇaha im | 7.3.92 .
tṛṇahaḥ & im &
ब्रुव ईट् । ७.३.९३ ।
bruva īṭ | 7.3.93 ।
bruva īṭ | 7.3.93 .
bruvaḥ & īṭ &
यङो वा । ७.३.९४ ।
yaṅo vā | 7.3.94 ।
yaṅo vā | 7.3.94 .
yaṅaḥ & vā &
तुरुस्तुशम्यमः सार्वधातुके । ७.३.९५ ।
turustuśamyamaḥ sārvadhātuke | 7.3.95 ।
turustuśamyamaḥ sārvadhātuke | 7.3.95 .
turustuśamyamaḥ & sārvadhātuke &
अस्तिसिचोऽपृक्ते । ७.३.९६ ।
astisico'pṛkte | 7.3.96 ।
astisico'pṛkte | 7.3.96 .
astisicaḥ & apṛkte &
बहुलं छन्दसि । ७.३.९७ ।
bahulaṃ chandasi | 7.3.97 ।
bahulaṃ chandasi | 7.3.97 .
bahulam & chandasi &
रुदश्च पञ्चभ्यः । ७.३.९८ ।
rudaśca pañcabhyaḥ | 7.3.98 ।
rudaśca pañcabhyaḥ | 7.3.98 .
rudaḥ & (vyatyen bahuvacanasyaikatvam) ca & pañcabhyaḥ
अड्गार्ग्यगालवयोः । ७.३.९९ ।
aḍgārgyagālavayoḥ | 7.3.99 ।
aḍgārgyagālavayoḥ | 7.3.99 .
aṭ & gārgyagālavayoḥ &
अदः सर्वेषाम् । ७.३.१०० ।
adaḥ sarveṣām | 7.3.100 ।
adaḥ sarveṣām | 7.3.100 .
adaḥ & sarveṣām &
अतो दीर्घो यञि । ७.३.१०१ ।
ato dīrgho yañi | 7.3.101 ।
ato dīrgho yañi | 7.3.101 .
ataḥ & dīrghaḥ & yañi &
सुपि च । ७.३.१०२ ।
supi ca | 7.3.102 ।
supi ca | 7.3.102 .
supi & ca &
बहुवचने झल्येत् । ७.३.१०३ ।
bahuvacane jhalyet | 7.3.103 ।
bahuvacane jhalyet | 7.3.103 .
bahuvacane & jhali & et &
ओसि च । ७.३.१०४ ।
osi ca | 7.3.104 ।
osi ca | 7.3.104 .
osi & ca &
आङि चापः । ७.३.१०५ ।
āṅi cāpaḥ | 7.3.105 ।
āṅi cāpaḥ | 7.3.105 .
āṅi & ca & āpaḥ &
सम्बुद्धौ च । ७.३.१०६ ।
sambuddhau ca | 7.3.106 ।
sambuddhau ca | 7.3.106 .
sambuddhau & ca &
अम्बाऽर्थनद्योर्ह्रस्वः । ७.३.१०७ ।
ambā'rthanadyorhrasvaḥ | 7.3.107 ।
ambā'rthanadyorhrasvaḥ | 7.3.107 .
ambā'rthanadyoḥ & hrasvaḥ &
ह्रस्वस्य गुणः । ७.३.१०८ ।
hrasvasya guṇaḥ | 7.3.108 ।
hrasvasya guṇaḥ | 7.3.108 .
hrasvasya & guṇaḥ &
जसि च । ७.३.१०९ ।
jasi ca | 7.3.109 ।
jasi ca | 7.3.109 .
jasi & ca &
ऋतो ङिसर्वनामस्थानयोः । ७.३.११० ।
ṛto ṅisarvanāmasthānayoḥ | 7.3.110 ।
ṛto ṅisarvanāmasthānayoḥ | 7.3.110 .
ṛtaḥ & ṅisarvanāmasthānayoḥ &
घेर्ङिति । ७.३.१११ ।
gherṅiti | 7.3.111 ।
gherṅiti | 7.3.111 .
gheḥ & ṅiti &
आण्नद्याः । ७.३.११२ ।
āṇnadyāḥ | 7.3.112 ।
āṇnadyāḥ | 7.3.112 .
āṭ & nadyāḥ &
याडापः । ७.३.११३ ।
yāḍāpaḥ | 7.3.113 ।
yāḍāpaḥ | 7.3.113 .
yāṭ & āpaḥ &
सर्वनाम्नः स्याड्ढ्रस्वश्च । ७.३.११४ ।
sarvanāmnaḥ syāḍḍhrasvaśca | 7.3.114 ।
sarvanāmnaḥ syāḍḍhrasvaśca | 7.3.114 .
sarvanāmnaḥ & syāṭ & hrasvaḥ & ca &
विभाषा द्वितीयातृतीयाभ्याम् । ७.३.११५ ।
vibhāṣā dvitīyātṛtīyābhyām | 7.3.115 ।
vibhāṣā dvitīyātṛtīyābhyām | 7.3.115 .
vibhāṣā & dvitīyātṛtīyābhyām &
ङेराम्नद्याम्नीभ्यः । ७.३.११६ ।
ṅerāmnadyāmnībhyaḥ | 7.3.116 ।
ṅerāmnadyāmnībhyaḥ | 7.3.116 .
ṅeḥ & ām & nadyāmnībhyaḥ &
इदुद्भ्याम् । ७.३.११७ ।
idudbhyām | 7.3.117 ।
idudbhyām | 7.3.117 .
idud‍bhyām &
औत् । ७.३.११८ ।
aut | 7.3.118 ।
aut | 7.3.118 .
aut &
अच्च घेः । ७.३.११९ ।
acca gheḥ | 7.3.119 ।
acca gheḥ | 7.3.119 .
at & ca & gheḥ &
आङो नाऽस्त्रियाम् । ७.३.१२० ।
āṅo nā'striyām | 7.3.120 ।
āṅo nā'striyām | 7.3.120 .
āṅaḥ & nā & astriyām &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In