देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । ७.३.१ ।
devikāśiṃśapādityavāḍdīrghasatraśreyasāmāt | 7.3.1 ।
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् & आत् &
devikāśiṃśapādityavāḍdīrghasatraśreyasām & āt &
केकयमित्त्रयुप्रलयानां यादेरियः । ७.३.२ ।
kekayamittrayupralayānāṃ yāderiyaḥ | 7.3.2 ।
केकयमित्त्रयुप्रलयानाम् & यादेः & इयः &
kekayamittrayupralayānām & yādeḥ & iyaḥ &
न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् । ७.३.३ ।
na yvābhyāṃ padāntābhyām pūrvau tu tābhyāmaic | 7.3.3 ।
न & य्वाभ्याम् & पदान्ताभ्याम् & पूर्वौ & तु & ताभ्याम् & ऐच् &
na & yvābhyām & padāntābhyām & pūrvau & tu & tābhyām & aic &
द्वारादीनां च । ७.३.४ ।
dvārādīnāṃ ca | 7.3.4 ।
द्वारादीनाम् & च &
dvārādīnām & ca &
न्यग्रोधस्य च केवलस्य । ७.३.५ ।
nyagrodhasya ca kevalasya | 7.3.5 ।
न्यग्रोधस्य & च & केवलस्य &
nyagrodhasya & ca & kevalasya &
न कर्मव्यतिहारे । ७.३.६ ।
na karmavyatihāre | 7.3.6 ।
न & कर्मव्यतिहारे &
na & karmavyatihāre &
स्वागतादीनां च । ७.३.७ ।
svāgatādīnāṃ ca | 7.3.7 ।
स्वागतादीनाम् & च &
svāgatādīnām & ca &
श्वादेरिञि । ७.३.८ ।
śvāderiñi | 7.3.8 ।
श्वादेः & इञि &
śvādeḥ & iñi &
पदान्तस्यान्यतरस्याम् । ७.३.९ ।
padāntasyānyatarasyām | 7.3.9 ।
पदान्तस्य & अन्यतरस्याम् &
padāntasya & anyatarasyām &
उत्तरपदस्य । ७.३.१० ।
uttarapadasya | 7.3.10 ।
उत्तरपदस्य &
uttarapadasya &
अवयवादृतोः । ७.३.११ ।
avayavādṛtoḥ | 7.3.11 ।
अवयवात् & ऋतोः &
avayavāt & ṛtoḥ &
सुसर्वार्धाज्जनपदस्य । ७.३.१२ ।
susarvārdhājjanapadasya | 7.3.12 ।
सुसर्वार्धात् & जनपदस्य &
susarvārdhāt & janapadasya &
दिशोऽमद्राणाम् । ७.३.१३ ।
diśo'madrāṇām | 7.3.13 ।
दिशः & अमद्राणाम् &
diśaḥ & amadrāṇām &
प्राचां ग्रामनगराणाम् । ७.३.१४ ।
prācāṃ grāmanagarāṇām | 7.3.14 ।
प्राचाम् & ग्रामनगराणाम् &
prācām & grāmanagarāṇām &
संख्यायाः संवत्सरसंख्यस्य च । ७.३.१५ ।
saṃkhyāyāḥ saṃvatsarasaṃkhyasya ca | 7.3.15 ।
संख्यायाः & संवत्सरसंख्यस्य & च &
saṃkhyāyāḥ & saṃvatsarasaṃkhyasya & ca &
वर्षस्याभविष्यति । ७.३.१६ ।
varṣasyābhaviṣyati | 7.3.16 ।
वर्षस्य & अभविष्यति &
varṣasya & abhaviṣyati &
परिमाणान्तस्यासंज्ञाशाणयोः । ७.३.१७ ।
parimāṇāntasyāsaṃjñāśāṇayoḥ | 7.3.17 ।
परिमाणान्तस्य & असंज्ञाशाणयोः &
parimāṇāntasya & asaṃjñāśāṇayoḥ &
जे प्रोष्ठपदानाम् । ७.३.१८ ।
je proṣṭhapadānām | 7.3.18 ।
जे & प्रोष्ठपदानाम् &
je & proṣṭhapadānām &
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । ७.३.१९ ।
hṛdbhagasindhvante pūrvapadasya ca | 7.3.19 ।
हृद्भगसिन्ध्वन्ते & पूर्वपदस्य & च &
hṛdbhagasindhvante & pūrvapadasya & ca &
अनुशतिकादीनां च । ७.३.२० ।
anuśatikādīnāṃ ca | 7.3.20 ।
अनुशतिकादीनाम् & च &
anuśatikādīnām & ca &
देवताद्वंद्वे च । ७.३.२१ ।
devatādvaṃdve ca | 7.3.21 ।
देवताद्वन्द्वे & च &
devatādvandve & ca &
नेन्द्रस्य परस्य । ७.३.२२ ।
nendrasya parasya | 7.3.22 ।
न & इन्द्रस्य & परस्य &
na & indrasya & parasya &
दीर्घाच्च वरुणस्य । ७.३.२३ ।
dīrghācca varuṇasya | 7.3.23 ।
दीर्घात् & च & वरुणस्य &
dīrghāt & ca & varuṇasya &
प्राचां नगरान्ते । ७.३.२४ ।
prācāṃ nagarānte | 7.3.24 ।
प्राचाम् & नगरान्ते &
prācām & nagarānte &
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । ७.३.२५ ।
jaṅgaladhenuvalajāntasya vibhāṣitamuttaram | 7.3.25 ।
जङ्गलधेनुवलजान्तस्य & विभाषितम् & उत्तरम् &
jaṅgaladhenuvalajāntasya & vibhāṣitam & uttaram &
अर्धात् परिमाणस्य पूर्वस्य तु वा । ७.३.२६ ।
ardhāt parimāṇasya pūrvasya tu vā | 7.3.26 ।
अर्धात् & परिमाणस्य & पूर्वस्य & तु & वा &
ardhāt & parimāṇasya & pūrvasya & tu & vā &
नातः परस्य । ७.३.२७ ।
nātaḥ parasya | 7.3.27 ।
न & अतः & परस्य &
na & ataḥ & parasya &
प्रवाहणस्य ढे । ७.३.२८ ।
pravāhaṇasya ḍhe | 7.3.28 ।
प्रवाहणस्य & ढे &
pravāhaṇasya & ḍhe &
तत्प्रत्ययस्य च । ७.३.२९ ।
tatpratyayasya ca | 7.3.29 ।
तत्प्रत्ययस्य & च &
tatpratyayasya & ca &
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । ७.३.३० ।
nañaḥ śucīśvarakṣetrajñakuśalanipuṇānām | 7.3.30 ।
नञः & शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् &
nañaḥ & śucīśvarakṣetrajñakuśalanipuṇānām &
यथातथयथापुरयोः पर्यायेण । ७.३.३१ ।
yathātathayathāpurayoḥ paryāyeṇa | 7.3.31 ।
यथातथयथापुरयोः & पर्यायेण &
yathātathayathāpurayoḥ & paryāyeṇa &
हनस्तोऽचिण्णलोः । ७.३.३२ ।
hanasto'ciṇṇaloḥ | 7.3.32 ।
हनः & तः & अचिण्णलोः &
hanaḥ & taḥ & aciṇṇaloḥ &
आतो युक् चिण्कृतोः । ७.३.३३ ।
āto yuk ciṇkṛtoḥ | 7.3.33 ।
आतः & युक् & चिण्कृतोः &
ātaḥ & yuk & ciṇkṛtoḥ &
नोदात्तोपदेशस्य मान्तस्यानाचमेः । ७.३.३४ ।
nodāttopadeśasya māntasyānācameḥ | 7.3.34 ।
न & उदात्तोपदेशस्य & मान्तस्य & अनाचमेः &
na & udāttopadeśasya & māntasya & anācameḥ &
जनिवध्योश्च । ७.३.३५ ।
janivadhyośca | 7.3.35 ।
जनिवध्योः & च &
janivadhyoḥ & ca &
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ । ७.३.३६ ।
arttihrīblīrīknūyīkṣmāyyātāṃ puṅṇau | 7.3.36 ।
अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् & पुक् & णौ &
arttihrīvlīrīknūyīkṣmāyyātām & puk & ṇau &
शाच्छासाह्वाव्यावेपां युक् । ७.३.३७ ।
śācchāsāhvāvyāvepāṃ yuk | 7.3.37 ।
शाच्छासाह्वाव्यावेपाम् & युक् &
śācchāsāhvāvyāvepām & yuk &
वो विधूनने जुक् । ७.३.३८ ।
vo vidhūnane juk | 7.3.38 ।
वः & विधूनने & जुक् &
vaḥ & vidhūnane & juk &
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने । ७.३.३९ ।
līlornuglukāvanyatarasyāṃ snehavipātane | 7.3.39 ।
लीलोः & नुग्लुकौ & अन्यतरस्याम् & स्नेहविपातने &
līloḥ & nuglukau & anyatarasyām & snehavipātane &
भियो हेतुभये षुक् । ७.३.४० ।
bhiyo hetubhaye ṣuk | 7.3.40 ।
भियः & हेतुभये & षुक् &
bhiyaḥ & hetubhaye & ṣuk &
स्फायो वः । ७.३.४१ ।
sphāyo vaḥ | 7.3.41 ।
स्फायः & वः &
sphāyaḥ & vaḥ &
शदेरगतौ तः । ७.३.४२ ।
śaderagatau taḥ | 7.3.42 ।
शदेः & अगतौ & तः &
śadeḥ & agatau & taḥ &
रुहः पोऽन्यतरस्याम् । ७.३.४३ ।
ruhaḥ po'nyatarasyām | 7.3.43 ।
रुहः & पः & अन्यतरस्याम् &
ruhaḥ & paḥ & anyatarasyām &
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । ७.३.४४ ।
pratyayasthāt kāt pūrvasyāta idāpyasupaḥ | 7.3.44 ।
प्रत्ययस्थात् & कात् & पूर्वस्य & अतः & इत् & आपि & असुपः &
pratyayasthāt & kāt & pūrvasya & ataḥ & it & āpi & asupaḥ &
न यासयोः । ७.३.४५ ।
na yāsayoḥ | 7.3.45 ।
न & यासयोः &
na & yāsayoḥ &
उदीचामातः स्थाने यकपूर्वायाः । ७.३.४६ ।
udīcāmātaḥ sthāne yakapūrvāyāḥ | 7.3.46 ।
उदीचाम् & आतः & स्थाने & यकपूर्वायाः &
udīcām & ātaḥ & sthāne & yakapūrvāyāḥ &
भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि । ७.३.४७ ।
bhastraiṣā'jājñādvāsvānañpūrvāṇāmapi | 7.3.47 ।
भस्त्रैषाऽजाज्ञाद्वास्वाः & ((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् & अपि &
bhastraiṣā'jājñādvāsvāḥ & ((ṣaṣṭhyarthe prathamā) nañpūrvāṇām & api &
अभाषितपुंस्काच्च । ७.३.४८ ।
abhāṣitapuṃskācca | 7.3.48 ।
अभाषितपुंस्का & च &
abhāṣitapuṃskā & ca &
आदाचार्याणाम् । ७.३.४९ ।
ādācāryāṇām | 7.3.49 ।
आत् & आचार्याणाम् &
āt & ācāryāṇām &
ठस्येकः । ७.३.५० ।
ṭhasyekaḥ | 7.3.50 ।
ठस्य & इकः &
ṭhasya & ikaḥ &
इसुसुक्तान्तात् कः । ७.३.५१ ।
isusuktāntāt kaḥ | 7.3.51 ।
इसुसुक्तान्तात् & कः &
isusuktāntāt & kaḥ &
चजोः कु घिन्ण्यतोः । ७.३.५२ ।
cajoḥ ku ghinṇyatoḥ | 7.3.52 ।
चजोः & कु & घिन्ण्यतोः &
cajoḥ & ku & ghinṇyatoḥ &
न्यङ्क्वादीनां च । ७.३.५३ ।
nyaṅkvādīnāṃ ca | 7.3.53 ।
न्यङ्क्वादीनाम् & च &
nyaṅkvādīnām & ca &
हो हन्तेर्ञ्णिन्नेषु । ७.३.५४ ।
ho hanterñṇinneṣu | 7.3.54 ।
हः & हन्तेः & ञ्णिन्नेषु &
haḥ & hanteḥ & ñṇinneṣu &
अभ्यासाच्च । ७.३.५५ ।
abhyāsācca | 7.3.55 ।
अभ्यासात् & च &
abhyāsāt & ca &
हेरचङि । ७.३.५६ ।
heracaṅi | 7.3.56 ।
हेः & अचङि &
heḥ & acaṅi &
सन्लिटोर्जेः । ७.३.५७ ।
sanliṭorjeḥ | 7.3.57 ।
सन्लिटोः & जेः &
sanliṭoḥ & jeḥ &
विभाषा चेः । ७.३.५८ ।
vibhāṣā ceḥ | 7.3.58 ।
विभाषा & चेः &
vibhāṣā & ceḥ &
न क्वादेः । ७.३.५९ ।
na kvādeḥ | 7.3.59 ।
न & क्वादेः &
na & kvādeḥ &
अजिवृज्योश्च । ७.३.६० ।
ajivṛjyośca | 7.3.60 ।
अजिवृज्योः & च &
ajivṛjyoḥ & ca &
भुजन्युब्जौ पाण्युपतापयोः । ७.३.६१ ।
bhujanyubjau pāṇyupatāpayoḥ | 7.3.61 ।
भुजन्युब्जौ & पाण्युपतापयोः &
bhujanyubjau & pāṇyupatāpayoḥ &
प्रयाजानुयाजौ यज्ञाङ्गे । ७.३.६२ ।
prayājānuyājau yajñāṅge | 7.3.62 ।
प्रयाजानुयाजौ & यज्ञाङ्गे &
prayājānuyājau & yajñāṅge &
वञ्चेर्गतौ । ७.३.६३ ।
vañcergatau | 7.3.63 ।
वञ्चेः & गतौ &
vañceḥ & gatau &
ओक उचः के । ७.३.६४ ।
oka ucaḥ ke | 7.3.64 ।
ओकः & उचः & के &
okaḥ & ucaḥ & ke &
ण्य आवश्यके । ७.३.६५ ।
ṇya āvaśyake | 7.3.65 ।
ण्ये & आवश्यके &
ṇye & āvaśyake &
यजयाचरुचप्रवचर्चश्च । ७.३.६६ ।
yajayācarucapravacarcaśca | 7.3.66 ।
यजयाचरुचप्रवचर्चः & च &
yajayācarucapravacarcaḥ & ca &
वचोऽशब्दसंज्ञायाम् । ७.३.६७ ।
vaco'śabdasaṃjñāyām | 7.3.67 ।
वचः & अशब्दसंज्ञायाम् &
vacaḥ & aśabdasaṃjñāyām &
प्रयोज्यनियोज्यौ शक्यार्थे । ७.३.६८ ।
prayojyaniyojyau śakyārthe | 7.3.68 ।
प्रयोज्यनियोज्यौ & शक्यार्थे &
prayojyaniyojyau & śakyārthe &
भोज्यं भक्ष्ये । ७.३.६९ ।
bhojyaṃ bhakṣye | 7.3.69 ।
भोज्यम् & भक्ष्ये &
bhojyam & bhakṣye &
घोर्लोपो लेटि वा । ७.३.७० ।
ghorlopo leṭi vā | 7.3.70 ।
घोः & लोपः & लेटि & वा &
ghoḥ & lopaḥ & leṭi & vā &
ओतः श्यनि । ७.३.७१ ।
otaḥ śyani | 7.3.71 ।
ओतः & श्यनि &
otaḥ & śyani &
क्सस्याचि । ७.३.७२ ।
ksasyāci | 7.3.72 ।
क्सस्य & अचि &
ksasya & aci &
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । ७.३.७३ ।
lugvā duhadihalihaguhāmātmanepade dantye | 7.3.73 ।
लुक् & वा & दुहदिहलिहगुहाम् & आत्मनेपदे & दन्त्ये &
luk & vā & duhadihalihaguhām & ātmanepade & dantye &
शमामष्टानां दीर्घः श्यनि । ७.३.७४ ।
śamāmaṣṭānāṃ dīrghaḥ śyani | 7.3.74 ।
शमाम् & अष्टानाम् & दीर्घः & श्यनि &
śamām & aṣṭānām & dīrghaḥ & śyani &
ष्ठिवुक्लम्याचमां शिति । ७.३.७५ ।
ṣṭhivuklamyācamāṃ śiti | 7.3.75 ।
ष्ठिवुक्लमुचमाम् & शिति &
ṣṭhivuklamucamām & śiti &
क्रमः परस्मैपदेषु । ७.३.७६ ।
kramaḥ parasmaipadeṣu | 7.3.76 ।
क्रमः & परस्मैपदेषु &
kramaḥ & parasmaipadeṣu &
इषुगमियमां छः । ७.३.७७ ।
iṣugamiyamāṃ chaḥ | 7.3.77 ।
इषुगमियमाम् & छः &
iṣugamiyamām & chaḥ &
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः । ७.३.७८ ।
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ | 7.3.78 ।
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् & पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः &
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadām & pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ &
ज्ञाजनोर्जा । ७.३.७९ ।
jñājanorjā | 7.3.79 ।
ज्ञाजनोः & जा (लुप्तप्रथमान्तनिर्देशः)
jñājanoḥ & jā (luptaprathamāntanirdeśaḥ)
प्वादीनां ह्रस्वः । ७.३.८० ।
pvādīnāṃ hrasvaḥ | 7.3.80 ।
प्वादीनाम् & ह्रस्वः &
pvādīnām & hrasvaḥ &
मीनातेर्निगमे । ७.३.८१ ।
mīnāternigame | 7.3.81 ।
मीनातेः & निगमे &
mīnāteḥ & nigame &
मिदेर्गुणः । ७.३.८२ ।
miderguṇaḥ | 7.3.82 ।
मिदेः & गुणः &
mideḥ & guṇaḥ &
जुसि च । ७.३.८३ ।
jusi ca | 7.3.83 ।
जुसि & च &
jusi & ca &
सार्वधातुकार्धधातुकयोः । ७.३.८४ ।
sārvadhātukārdhadhātukayoḥ | 7.3.84 ।
सार्वधातुकार्धधातुकयोः &
sārvadhātukārdhadhātukayoḥ &
जाग्रोऽविचिण्णल्ङित्सु । ७.३.८५ ।
jāgro'viciṇṇalṅitsu | 7.3.85 ।
जाग्रः & अविचिण्णल्ङित्सु &
jāgraḥ & aviciṇṇalṅitsu &
पुगन्तलघूपधस्य च । ७.३.८६ ।
pugantalaghūpadhasya ca | 7.3.86 ।
पुगन्तलघूपधस्य & च &
pugantalaghūpadhasya & ca &
नाभ्यस्तस्याचि पिति सार्वधातुके । ७.३.८७ ।
nābhyastasyāci piti sārvadhātuke | 7.3.87 ।
न & अभ्यस्तस्य & अचि & पिति & सार्वधातुके &
na & abhyastasya & aci & piti & sārvadhātuke &
भूसुवोस्तिङि । ७.३.८८ ।
bhūsuvostiṅi | 7.3.88 ।
भूसुवोः & तिङि &
bhūsuvoḥ & tiṅi &
उतो वृद्धिर्लुकि हलि । ७.३.८९ ।
uto vṛddhirluki hali | 7.3.89 ।
उतः & वृद्धिः & लुकि & हलि &
utaḥ & vṛddhiḥ & luki & hali &
ऊर्णोतेर्विभाषा । ७.३.९० ।
ūrṇotervibhāṣā | 7.3.90 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &
गुणोऽपृक्ते । ७.३.९१ ।
guṇo'pṛkte | 7.3.91 ।
गुणः & अपृक्ते &
guṇaḥ & apṛkte &
तृणह इम् । ७.३.९२ ।
tṛṇaha im | 7.3.92 ।
तृणहः & इम् &
tṛṇahaḥ & im &
ब्रुव ईट् । ७.३.९३ ।
bruva īṭ | 7.3.93 ।
ब्रुवः & ईट् &
bruvaḥ & īṭ &
यङो वा । ७.३.९४ ।
yaṅo vā | 7.3.94 ।
यङः & वा &
yaṅaḥ & vā &
तुरुस्तुशम्यमः सार्वधातुके । ७.३.९५ ।
turustuśamyamaḥ sārvadhātuke | 7.3.95 ।
तुरुस्तुशम्यमः & सार्वधातुके &
turustuśamyamaḥ & sārvadhātuke &
अस्तिसिचोऽपृक्ते । ७.३.९६ ।
astisico'pṛkte | 7.3.96 ।
अस्तिसिचः & अपृक्ते &
astisicaḥ & apṛkte &
बहुलं छन्दसि । ७.३.९७ ।
bahulaṃ chandasi | 7.3.97 ।
बहुलम् & छन्दसि &
bahulam & chandasi &
रुदश्च पञ्चभ्यः । ७.३.९८ ।
rudaśca pañcabhyaḥ | 7.3.98 ।
रुदः & (व्यत्येन् बहुवचनस्यैकत्वम्) च & पञ्चभ्यः
rudaḥ & (vyatyen bahuvacanasyaikatvam) ca & pañcabhyaḥ
अड्गार्ग्यगालवयोः । ७.३.९९ ।
aḍgārgyagālavayoḥ | 7.3.99 ।
अट् & गार्ग्यगालवयोः &
aṭ & gārgyagālavayoḥ &
अदः सर्वेषाम् । ७.३.१०० ।
adaḥ sarveṣām | 7.3.100 ।
अदः & सर्वेषाम् &
adaḥ & sarveṣām &
अतो दीर्घो यञि । ७.३.१०१ ।
ato dīrgho yañi | 7.3.101 ।
अतः & दीर्घः & यञि &
ataḥ & dīrghaḥ & yañi &
सुपि च । ७.३.१०२ ।
supi ca | 7.3.102 ।
सुपि & च &
supi & ca &
बहुवचने झल्येत् । ७.३.१०३ ।
bahuvacane jhalyet | 7.3.103 ।
बहुवचने & झलि & एत् &
bahuvacane & jhali & et &
ओसि च । ७.३.१०४ ।
osi ca | 7.3.104 ।
ओसि & च &
osi & ca &
आङि चापः । ७.३.१०५ ।
āṅi cāpaḥ | 7.3.105 ।
आङि & च & आपः &
āṅi & ca & āpaḥ &
सम्बुद्धौ च । ७.३.१०६ ।
sambuddhau ca | 7.3.106 ।
सम्बुद्धौ & च &
sambuddhau & ca &
अम्बाऽर्थनद्योर्ह्रस्वः । ७.३.१०७ ।
ambā'rthanadyorhrasvaḥ | 7.3.107 ।
अम्बाऽर्थनद्योः & ह्रस्वः &
ambā'rthanadyoḥ & hrasvaḥ &
ह्रस्वस्य गुणः । ७.३.१०८ ।
hrasvasya guṇaḥ | 7.3.108 ।
ह्रस्वस्य & गुणः &
hrasvasya & guṇaḥ &
जसि च । ७.३.१०९ ।
jasi ca | 7.3.109 ।
जसि & च &
jasi & ca &
ऋतो ङिसर्वनामस्थानयोः । ७.३.११० ।
ṛto ṅisarvanāmasthānayoḥ | 7.3.110 ।
ऋतः & ङिसर्वनामस्थानयोः &
ṛtaḥ & ṅisarvanāmasthānayoḥ &
घेर्ङिति । ७.३.१११ ।
gherṅiti | 7.3.111 ।
घेः & ङिति &
gheḥ & ṅiti &
आण्नद्याः । ७.३.११२ ।
āṇnadyāḥ | 7.3.112 ।
आट् & नद्याः &
āṭ & nadyāḥ &
याडापः । ७.३.११३ ।
yāḍāpaḥ | 7.3.113 ।
याट् & आपः &
yāṭ & āpaḥ &
सर्वनाम्नः स्याड्ढ्रस्वश्च । ७.३.११४ ।
sarvanāmnaḥ syāḍḍhrasvaśca | 7.3.114 ।
सर्वनाम्नः & स्याट् & ह्रस्वः & च &
sarvanāmnaḥ & syāṭ & hrasvaḥ & ca &
विभाषा द्वितीयातृतीयाभ्याम् । ७.३.११५ ।
vibhāṣā dvitīyātṛtīyābhyām | 7.3.115 ।
विभाषा & द्वितीयातृतीयाभ्याम् &
vibhāṣā & dvitīyātṛtīyābhyām &
ङेराम्नद्याम्नीभ्यः । ७.३.११६ ।
ṅerāmnadyāmnībhyaḥ | 7.3.116 ।
ङेः & आम् & नद्याम्नीभ्यः &
ṅeḥ & ām & nadyāmnībhyaḥ &
इदुद्भ्याम् । ७.३.११७ ।
idudbhyām | 7.3.117 ।
इदुद्भ्याम् &
idudbhyām &
औत् । ७.३.११८ ।
aut | 7.3.118 ।
औत् &
aut &
अच्च घेः । ७.३.११९ ।
acca gheḥ | 7.3.119 ।
अत् & च & घेः &
at & ca & gheḥ &
आङो नाऽस्त्रियाम् । ७.३.१२० ।
āṅo nā'striyām | 7.3.120 ।
आङः & ना & अस्त्रियाम् &
āṅaḥ & nā & astriyām &
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । ७.३.१ ।
devikāśiṃśapādityavāḍdīrghasatraśreyasāmāt | 7.3.1 ।
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् & आत् &
devikāśiṃśapādityavāḍdīrghasatraśreyasām & āt &
केकयमित्त्रयुप्रलयानां यादेरियः । ७.३.२ ।
kekayamittrayupralayānāṃ yāderiyaḥ | 7.3.2 ।
केकयमित्त्रयुप्रलयानाम् & यादेः & इयः &
kekayamittrayupralayānām & yādeḥ & iyaḥ &
न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् । ७.३.३ ।
na yvābhyāṃ padāntābhyām pūrvau tu tābhyāmaic | 7.3.3 ।
न & य्वाभ्याम् & पदान्ताभ्याम् & पूर्वौ & तु & ताभ्याम् & ऐच् &
na & yvābhyām & padāntābhyām & pūrvau & tu & tābhyām & aic &
द्वारादीनां च । ७.३.४ ।
dvārādīnāṃ ca | 7.3.4 ।
द्वारादीनाम् & च &
dvārādīnām & ca &
न्यग्रोधस्य च केवलस्य । ७.३.५ ।
nyagrodhasya ca kevalasya | 7.3.5 ।
न्यग्रोधस्य & च & केवलस्य &
nyagrodhasya & ca & kevalasya &
न कर्मव्यतिहारे । ७.३.६ ।
na karmavyatihāre | 7.3.6 ।
न & कर्मव्यतिहारे &
na & karmavyatihāre &
स्वागतादीनां च । ७.३.७ ।
svāgatādīnāṃ ca | 7.3.7 ।
स्वागतादीनाम् & च &
svāgatādīnām & ca &
श्वादेरिञि । ७.३.८ ।
śvāderiñi | 7.3.8 ।
श्वादेः & इञि &
śvādeḥ & iñi &
पदान्तस्यान्यतरस्याम् । ७.३.९ ।
padāntasyānyatarasyām | 7.3.9 ।
पदान्तस्य & अन्यतरस्याम् &
padāntasya & anyatarasyām &
उत्तरपदस्य । ७.३.१० ।
uttarapadasya | 7.3.10 ।
उत्तरपदस्य &
uttarapadasya &
अवयवादृतोः । ७.३.११ ।
avayavādṛtoḥ | 7.3.11 ।
अवयवात् & ऋतोः &
avayavāt & ṛtoḥ &
सुसर्वार्धाज्जनपदस्य । ७.३.१२ ।
susarvārdhājjanapadasya | 7.3.12 ।
सुसर्वार्धात् & जनपदस्य &
susarvārdhāt & janapadasya &
दिशोऽमद्राणाम् । ७.३.१३ ।
diśo'madrāṇām | 7.3.13 ।
दिशः & अमद्राणाम् &
diśaḥ & amadrāṇām &
प्राचां ग्रामनगराणाम् । ७.३.१४ ।
prācāṃ grāmanagarāṇām | 7.3.14 ।
प्राचाम् & ग्रामनगराणाम् &
prācām & grāmanagarāṇām &
संख्यायाः संवत्सरसंख्यस्य च । ७.३.१५ ।
saṃkhyāyāḥ saṃvatsarasaṃkhyasya ca | 7.3.15 ।
संख्यायाः & संवत्सरसंख्यस्य & च &
saṃkhyāyāḥ & saṃvatsarasaṃkhyasya & ca &
वर्षस्याभविष्यति । ७.३.१६ ।
varṣasyābhaviṣyati | 7.3.16 ।
वर्षस्य & अभविष्यति &
varṣasya & abhaviṣyati &
परिमाणान्तस्यासंज्ञाशाणयोः । ७.३.१७ ।
parimāṇāntasyāsaṃjñāśāṇayoḥ | 7.3.17 ।
परिमाणान्तस्य & असंज्ञाशाणयोः &
parimāṇāntasya & asaṃjñāśāṇayoḥ &
जे प्रोष्ठपदानाम् । ७.३.१८ ।
je proṣṭhapadānām | 7.3.18 ।
जे & प्रोष्ठपदानाम् &
je & proṣṭhapadānām &
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । ७.३.१९ ।
hṛdbhagasindhvante pūrvapadasya ca | 7.3.19 ।
हृद्भगसिन्ध्वन्ते & पूर्वपदस्य & च &
hṛdbhagasindhvante & pūrvapadasya & ca &
अनुशतिकादीनां च । ७.३.२० ।
anuśatikādīnāṃ ca | 7.3.20 ।
अनुशतिकादीनाम् & च &
anuśatikādīnām & ca &
देवताद्वंद्वे च । ७.३.२१ ।
devatādvaṃdve ca | 7.3.21 ।
देवताद्वन्द्वे & च &
devatādvandve & ca &
नेन्द्रस्य परस्य । ७.३.२२ ।
nendrasya parasya | 7.3.22 ।
न & इन्द्रस्य & परस्य &
na & indrasya & parasya &
दीर्घाच्च वरुणस्य । ७.३.२३ ।
dīrghācca varuṇasya | 7.3.23 ।
दीर्घात् & च & वरुणस्य &
dīrghāt & ca & varuṇasya &
प्राचां नगरान्ते । ७.३.२४ ।
prācāṃ nagarānte | 7.3.24 ।
प्राचाम् & नगरान्ते &
prācām & nagarānte &
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । ७.३.२५ ।
jaṅgaladhenuvalajāntasya vibhāṣitamuttaram | 7.3.25 ।
जङ्गलधेनुवलजान्तस्य & विभाषितम् & उत्तरम् &
jaṅgaladhenuvalajāntasya & vibhāṣitam & uttaram &
अर्धात् परिमाणस्य पूर्वस्य तु वा । ७.३.२६ ।
ardhāt parimāṇasya pūrvasya tu vā | 7.3.26 ।
अर्धात् & परिमाणस्य & पूर्वस्य & तु & वा &
ardhāt & parimāṇasya & pūrvasya & tu & vā &
नातः परस्य । ७.३.२७ ।
nātaḥ parasya | 7.3.27 ।
न & अतः & परस्य &
na & ataḥ & parasya &
प्रवाहणस्य ढे । ७.३.२८ ।
pravāhaṇasya ḍhe | 7.3.28 ।
प्रवाहणस्य & ढे &
pravāhaṇasya & ḍhe &
तत्प्रत्ययस्य च । ७.३.२९ ।
tatpratyayasya ca | 7.3.29 ।
तत्प्रत्ययस्य & च &
tatpratyayasya & ca &
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । ७.३.३० ।
nañaḥ śucīśvarakṣetrajñakuśalanipuṇānām | 7.3.30 ।
नञः & शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् &
nañaḥ & śucīśvarakṣetrajñakuśalanipuṇānām &
यथातथयथापुरयोः पर्यायेण । ७.३.३१ ।
yathātathayathāpurayoḥ paryāyeṇa | 7.3.31 ।
यथातथयथापुरयोः & पर्यायेण &
yathātathayathāpurayoḥ & paryāyeṇa &
हनस्तोऽचिण्णलोः । ७.३.३२ ।
hanasto'ciṇṇaloḥ | 7.3.32 ।
हनः & तः & अचिण्णलोः &
hanaḥ & taḥ & aciṇṇaloḥ &
आतो युक् चिण्कृतोः । ७.३.३३ ।
āto yuk ciṇkṛtoḥ | 7.3.33 ।
आतः & युक् & चिण्कृतोः &
ātaḥ & yuk & ciṇkṛtoḥ &
नोदात्तोपदेशस्य मान्तस्यानाचमेः । ७.३.३४ ।
nodāttopadeśasya māntasyānācameḥ | 7.3.34 ।
न & उदात्तोपदेशस्य & मान्तस्य & अनाचमेः &
na & udāttopadeśasya & māntasya & anācameḥ &
जनिवध्योश्च । ७.३.३५ ।
janivadhyośca | 7.3.35 ।
जनिवध्योः & च &
janivadhyoḥ & ca &
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ । ७.३.३६ ।
arttihrīblīrīknūyīkṣmāyyātāṃ puṅṇau | 7.3.36 ।
अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् & पुक् & णौ &
arttihrīvlīrīknūyīkṣmāyyātām & puk & ṇau &
शाच्छासाह्वाव्यावेपां युक् । ७.३.३७ ।
śācchāsāhvāvyāvepāṃ yuk | 7.3.37 ।
शाच्छासाह्वाव्यावेपाम् & युक् &
śācchāsāhvāvyāvepām & yuk &
वो विधूनने जुक् । ७.३.३८ ।
vo vidhūnane juk | 7.3.38 ।
वः & विधूनने & जुक् &
vaḥ & vidhūnane & juk &
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने । ७.३.३९ ।
līlornuglukāvanyatarasyāṃ snehavipātane | 7.3.39 ।
लीलोः & नुग्लुकौ & अन्यतरस्याम् & स्नेहविपातने &
līloḥ & nuglukau & anyatarasyām & snehavipātane &
भियो हेतुभये षुक् । ७.३.४० ।
bhiyo hetubhaye ṣuk | 7.3.40 ।
भियः & हेतुभये & षुक् &
bhiyaḥ & hetubhaye & ṣuk &
स्फायो वः । ७.३.४१ ।
sphāyo vaḥ | 7.3.41 ।
स्फायः & वः &
sphāyaḥ & vaḥ &
शदेरगतौ तः । ७.३.४२ ।
śaderagatau taḥ | 7.3.42 ।
शदेः & अगतौ & तः &
śadeḥ & agatau & taḥ &
रुहः पोऽन्यतरस्याम् । ७.३.४३ ।
ruhaḥ po'nyatarasyām | 7.3.43 ।
रुहः & पः & अन्यतरस्याम् &
ruhaḥ & paḥ & anyatarasyām &
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । ७.३.४४ ।
pratyayasthāt kāt pūrvasyāta idāpyasupaḥ | 7.3.44 ।
प्रत्ययस्थात् & कात् & पूर्वस्य & अतः & इत् & आपि & असुपः &
pratyayasthāt & kāt & pūrvasya & ataḥ & it & āpi & asupaḥ &
न यासयोः । ७.३.४५ ।
na yāsayoḥ | 7.3.45 ।
न & यासयोः &
na & yāsayoḥ &
उदीचामातः स्थाने यकपूर्वायाः । ७.३.४६ ।
udīcāmātaḥ sthāne yakapūrvāyāḥ | 7.3.46 ।
उदीचाम् & आतः & स्थाने & यकपूर्वायाः &
udīcām & ātaḥ & sthāne & yakapūrvāyāḥ &
भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि । ७.३.४७ ।
bhastraiṣā'jājñādvāsvānañpūrvāṇāmapi | 7.3.47 ।
भस्त्रैषाऽजाज्ञाद्वास्वाः & ((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् & अपि &
bhastraiṣā'jājñādvāsvāḥ & ((ṣaṣṭhyarthe prathamā) nañpūrvāṇām & api &
अभाषितपुंस्काच्च । ७.३.४८ ।
abhāṣitapuṃskācca | 7.3.48 ।
अभाषितपुंस्का & च &
abhāṣitapuṃskā & ca &
आदाचार्याणाम् । ७.३.४९ ।
ādācāryāṇām | 7.3.49 ।
आत् & आचार्याणाम् &
āt & ācāryāṇām &
ठस्येकः । ७.३.५० ।
ṭhasyekaḥ | 7.3.50 ।
ठस्य & इकः &
ṭhasya & ikaḥ &
इसुसुक्तान्तात् कः । ७.३.५१ ।
isusuktāntāt kaḥ | 7.3.51 ।
इसुसुक्तान्तात् & कः &
isusuktāntāt & kaḥ &
चजोः कु घिन्ण्यतोः । ७.३.५२ ।
cajoḥ ku ghinṇyatoḥ | 7.3.52 ।
चजोः & कु & घिन्ण्यतोः &
cajoḥ & ku & ghinṇyatoḥ &
न्यङ्क्वादीनां च । ७.३.५३ ।
nyaṅkvādīnāṃ ca | 7.3.53 ।
न्यङ्क्वादीनाम् & च &
nyaṅkvādīnām & ca &
हो हन्तेर्ञ्णिन्नेषु । ७.३.५४ ।
ho hanterñṇinneṣu | 7.3.54 ।
हः & हन्तेः & ञ्णिन्नेषु &
haḥ & hanteḥ & ñṇinneṣu &
अभ्यासाच्च । ७.३.५५ ।
abhyāsācca | 7.3.55 ।
अभ्यासात् & च &
abhyāsāt & ca &
हेरचङि । ७.३.५६ ।
heracaṅi | 7.3.56 ।
हेः & अचङि &
heḥ & acaṅi &
सन्लिटोर्जेः । ७.३.५७ ।
sanliṭorjeḥ | 7.3.57 ।
सन्लिटोः & जेः &
sanliṭoḥ & jeḥ &
विभाषा चेः । ७.३.५८ ।
vibhāṣā ceḥ | 7.3.58 ।
विभाषा & चेः &
vibhāṣā & ceḥ &
न क्वादेः । ७.३.५९ ।
na kvādeḥ | 7.3.59 ।
न & क्वादेः &
na & kvādeḥ &
अजिवृज्योश्च । ७.३.६० ।
ajivṛjyośca | 7.3.60 ।
अजिवृज्योः & च &
ajivṛjyoḥ & ca &
भुजन्युब्जौ पाण्युपतापयोः । ७.३.६१ ।
bhujanyubjau pāṇyupatāpayoḥ | 7.3.61 ।
भुजन्युब्जौ & पाण्युपतापयोः &
bhujanyubjau & pāṇyupatāpayoḥ &
प्रयाजानुयाजौ यज्ञाङ्गे । ७.३.६२ ।
prayājānuyājau yajñāṅge | 7.3.62 ।
प्रयाजानुयाजौ & यज्ञाङ्गे &
prayājānuyājau & yajñāṅge &
वञ्चेर्गतौ । ७.३.६३ ।
vañcergatau | 7.3.63 ।
वञ्चेः & गतौ &
vañceḥ & gatau &
ओक उचः के । ७.३.६४ ।
oka ucaḥ ke | 7.3.64 ।
ओकः & उचः & के &
okaḥ & ucaḥ & ke &
ण्य आवश्यके । ७.३.६५ ।
ṇya āvaśyake | 7.3.65 ।
ण्ये & आवश्यके &
ṇye & āvaśyake &
यजयाचरुचप्रवचर्चश्च । ७.३.६६ ।
yajayācarucapravacarcaśca | 7.3.66 ।
यजयाचरुचप्रवचर्चः & च &
yajayācarucapravacarcaḥ & ca &
वचोऽशब्दसंज्ञायाम् । ७.३.६७ ।
vaco'śabdasaṃjñāyām | 7.3.67 ।
वचः & अशब्दसंज्ञायाम् &
vacaḥ & aśabdasaṃjñāyām &
प्रयोज्यनियोज्यौ शक्यार्थे । ७.३.६८ ।
prayojyaniyojyau śakyārthe | 7.3.68 ।
प्रयोज्यनियोज्यौ & शक्यार्थे &
prayojyaniyojyau & śakyārthe &
भोज्यं भक्ष्ये । ७.३.६९ ।
bhojyaṃ bhakṣye | 7.3.69 ।
भोज्यम् & भक्ष्ये &
bhojyam & bhakṣye &
घोर्लोपो लेटि वा । ७.३.७० ।
ghorlopo leṭi vā | 7.3.70 ।
घोः & लोपः & लेटि & वा &
ghoḥ & lopaḥ & leṭi & vā &
ओतः श्यनि । ७.३.७१ ।
otaḥ śyani | 7.3.71 ।
ओतः & श्यनि &
otaḥ & śyani &
क्सस्याचि । ७.३.७२ ।
ksasyāci | 7.3.72 ।
क्सस्य & अचि &
ksasya & aci &
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । ७.३.७३ ।
lugvā duhadihalihaguhāmātmanepade dantye | 7.3.73 ।
लुक् & वा & दुहदिहलिहगुहाम् & आत्मनेपदे & दन्त्ये &
luk & vā & duhadihalihaguhām & ātmanepade & dantye &
शमामष्टानां दीर्घः श्यनि । ७.३.७४ ।
śamāmaṣṭānāṃ dīrghaḥ śyani | 7.3.74 ।
शमाम् & अष्टानाम् & दीर्घः & श्यनि &
śamām & aṣṭānām & dīrghaḥ & śyani &
ष्ठिवुक्लम्याचमां शिति । ७.३.७५ ।
ṣṭhivuklamyācamāṃ śiti | 7.3.75 ।
ष्ठिवुक्लमुचमाम् & शिति &
ṣṭhivuklamucamām & śiti &
क्रमः परस्मैपदेषु । ७.३.७६ ।
kramaḥ parasmaipadeṣu | 7.3.76 ।
क्रमः & परस्मैपदेषु &
kramaḥ & parasmaipadeṣu &
इषुगमियमां छः । ७.३.७७ ।
iṣugamiyamāṃ chaḥ | 7.3.77 ।
इषुगमियमाम् & छः &
iṣugamiyamām & chaḥ &
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः । ७.३.७८ ।
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ | 7.3.78 ।
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् & पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः &
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadām & pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ &
ज्ञाजनोर्जा । ७.३.७९ ।
jñājanorjā | 7.3.79 ।
ज्ञाजनोः & जा (लुप्तप्रथमान्तनिर्देशः)
jñājanoḥ & jā (luptaprathamāntanirdeśaḥ)
प्वादीनां ह्रस्वः । ७.३.८० ।
pvādīnāṃ hrasvaḥ | 7.3.80 ।
प्वादीनाम् & ह्रस्वः &
pvādīnām & hrasvaḥ &
मीनातेर्निगमे । ७.३.८१ ।
mīnāternigame | 7.3.81 ।
मीनातेः & निगमे &
mīnāteḥ & nigame &
मिदेर्गुणः । ७.३.८२ ।
miderguṇaḥ | 7.3.82 ।
मिदेः & गुणः &
mideḥ & guṇaḥ &
जुसि च । ७.३.८३ ।
jusi ca | 7.3.83 ।
जुसि & च &
jusi & ca &
सार्वधातुकार्धधातुकयोः । ७.३.८४ ।
sārvadhātukārdhadhātukayoḥ | 7.3.84 ।
सार्वधातुकार्धधातुकयोः &
sārvadhātukārdhadhātukayoḥ &
जाग्रोऽविचिण्णल्ङित्सु । ७.३.८५ ।
jāgro'viciṇṇalṅitsu | 7.3.85 ।
जाग्रः & अविचिण्णल्ङित्सु &
jāgraḥ & aviciṇṇalṅitsu &
पुगन्तलघूपधस्य च । ७.३.८६ ।
pugantalaghūpadhasya ca | 7.3.86 ।
पुगन्तलघूपधस्य & च &
pugantalaghūpadhasya & ca &
नाभ्यस्तस्याचि पिति सार्वधातुके । ७.३.८७ ।
nābhyastasyāci piti sārvadhātuke | 7.3.87 ।
न & अभ्यस्तस्य & अचि & पिति & सार्वधातुके &
na & abhyastasya & aci & piti & sārvadhātuke &
भूसुवोस्तिङि । ७.३.८८ ।
bhūsuvostiṅi | 7.3.88 ।
भूसुवोः & तिङि &
bhūsuvoḥ & tiṅi &
उतो वृद्धिर्लुकि हलि । ७.३.८९ ।
uto vṛddhirluki hali | 7.3.89 ।
उतः & वृद्धिः & लुकि & हलि &
utaḥ & vṛddhiḥ & luki & hali &
ऊर्णोतेर्विभाषा । ७.३.९० ।
ūrṇotervibhāṣā | 7.3.90 ।
ऊर्णोतेः & विभाषा &
ūrṇoteḥ & vibhāṣā &
गुणोऽपृक्ते । ७.३.९१ ।
guṇo'pṛkte | 7.3.91 ।
गुणः & अपृक्ते &
guṇaḥ & apṛkte &
तृणह इम् । ७.३.९२ ।
tṛṇaha im | 7.3.92 ।
तृणहः & इम् &
tṛṇahaḥ & im &
ब्रुव ईट् । ७.३.९३ ।
bruva īṭ | 7.3.93 ।
ब्रुवः & ईट् &
bruvaḥ & īṭ &
यङो वा । ७.३.९४ ।
yaṅo vā | 7.3.94 ।
यङः & वा &
yaṅaḥ & vā &
तुरुस्तुशम्यमः सार्वधातुके । ७.३.९५ ।
turustuśamyamaḥ sārvadhātuke | 7.3.95 ।
तुरुस्तुशम्यमः & सार्वधातुके &
turustuśamyamaḥ & sārvadhātuke &
अस्तिसिचोऽपृक्ते । ७.३.९६ ।
astisico'pṛkte | 7.3.96 ।
अस्तिसिचः & अपृक्ते &
astisicaḥ & apṛkte &
बहुलं छन्दसि । ७.३.९७ ।
bahulaṃ chandasi | 7.3.97 ।
बहुलम् & छन्दसि &
bahulam & chandasi &
रुदश्च पञ्चभ्यः । ७.३.९८ ।
rudaśca pañcabhyaḥ | 7.3.98 ।
रुदः & (व्यत्येन् बहुवचनस्यैकत्वम्) च & पञ्चभ्यः
rudaḥ & (vyatyen bahuvacanasyaikatvam) ca & pañcabhyaḥ
अड्गार्ग्यगालवयोः । ७.३.९९ ।
aḍgārgyagālavayoḥ | 7.3.99 ।
अट् & गार्ग्यगालवयोः &
aṭ & gārgyagālavayoḥ &
अदः सर्वेषाम् । ७.३.१०० ।
adaḥ sarveṣām | 7.3.100 ।
अदः & सर्वेषाम् &
adaḥ & sarveṣām &
अतो दीर्घो यञि । ७.३.१०१ ।
ato dīrgho yañi | 7.3.101 ।
अतः & दीर्घः & यञि &
ataḥ & dīrghaḥ & yañi &
सुपि च । ७.३.१०२ ।
supi ca | 7.3.102 ।
सुपि & च &
supi & ca &
बहुवचने झल्येत् । ७.३.१०३ ।
bahuvacane jhalyet | 7.3.103 ।
बहुवचने & झलि & एत् &
bahuvacane & jhali & et &
ओसि च । ७.३.१०४ ।
osi ca | 7.3.104 ।
ओसि & च &
osi & ca &
आङि चापः । ७.३.१०५ ।
āṅi cāpaḥ | 7.3.105 ।
आङि & च & आपः &
āṅi & ca & āpaḥ &
सम्बुद्धौ च । ७.३.१०६ ।
sambuddhau ca | 7.3.106 ।
सम्बुद्धौ & च &
sambuddhau & ca &
अम्बाऽर्थनद्योर्ह्रस्वः । ७.३.१०७ ।
ambā'rthanadyorhrasvaḥ | 7.3.107 ।
अम्बाऽर्थनद्योः & ह्रस्वः &
ambā'rthanadyoḥ & hrasvaḥ &
ह्रस्वस्य गुणः । ७.३.१०८ ।
hrasvasya guṇaḥ | 7.3.108 ।
ह्रस्वस्य & गुणः &
hrasvasya & guṇaḥ &
जसि च । ७.३.१०९ ।
jasi ca | 7.3.109 ।
जसि & च &
jasi & ca &
ऋतो ङिसर्वनामस्थानयोः । ७.३.११० ।
ṛto ṅisarvanāmasthānayoḥ | 7.3.110 ।
ऋतः & ङिसर्वनामस्थानयोः &
ṛtaḥ & ṅisarvanāmasthānayoḥ &
घेर्ङिति । ७.३.१११ ।
gherṅiti | 7.3.111 ।
घेः & ङिति &
gheḥ & ṅiti &
आण्नद्याः । ७.३.११२ ।
āṇnadyāḥ | 7.3.112 ।
आट् & नद्याः &
āṭ & nadyāḥ &
याडापः । ७.३.११३ ।
yāḍāpaḥ | 7.3.113 ।
याट् & आपः &
yāṭ & āpaḥ &
सर्वनाम्नः स्याड्ढ्रस्वश्च । ७.३.११४ ।
sarvanāmnaḥ syāḍḍhrasvaśca | 7.3.114 ।
सर्वनाम्नः & स्याट् & ह्रस्वः & च &
sarvanāmnaḥ & syāṭ & hrasvaḥ & ca &
विभाषा द्वितीयातृतीयाभ्याम् । ७.३.११५ ।
vibhāṣā dvitīyātṛtīyābhyām | 7.3.115 ।
विभाषा & द्वितीयातृतीयाभ्याम् &
vibhāṣā & dvitīyātṛtīyābhyām &
ङेराम्नद्याम्नीभ्यः । ७.३.११६ ।
ṅerāmnadyāmnībhyaḥ | 7.3.116 ।
ङेः & आम् & नद्याम्नीभ्यः &
ṅeḥ & ām & nadyāmnībhyaḥ &
इदुद्भ्याम् । ७.३.११७ ।
idudbhyām | 7.3.117 ।
इदुद्भ्याम् &
idudbhyām &
औत् । ७.३.११८ ।
aut | 7.3.118 ।
औत् &
aut &
अच्च घेः । ७.३.११९ ।
acca gheḥ | 7.3.119 ।
अत् & च & घेः &
at & ca & gheḥ &
आङो नाऽस्त्रियाम् । ७.३.१२० ।
āṅo nā'striyām | 7.3.120 ।
आङः & ना & अस्त्रियाम् &
āṅaḥ & nā & astriyām &