| |
|

This overlay will guide you through the buttons:

सर्वस्य द्वे । ८.१.१ ।
sarvasya dve | 8.1.1 ।
sarvasya dve | 8.1.1 .
sarvasya & dve &
तस्य परमाम्रेडितम् । ८.१.२ ।
tasya paramāmreḍitam | 8.1.2 ।
tasya paramāmreḍitam | 8.1.2 .
tasya & param & āmreḍitam
अनुदात्तं च । ८.१.३ ।
anudāttaṃ ca | 8.1.3 ।
anudāttaṃ ca | 8.1.3 .
anudāttam & ca &
नित्यवीप्सयोः । ८.१.४ ।
nityavīpsayoḥ | 8.1.4 ।
nityavīpsayoḥ | 8.1.4 .
nityavīpsayoḥ &
परेर्वर्जने । ८.१.५ ।
parervarjane | 8.1.5 ।
parervarjane | 8.1.5 .
pareḥ & varjane &
प्रसमुपोदः पादपूरणे । ८.१.६ ।
prasamupodaḥ pādapūraṇe | 8.1.6 ।
prasamupodaḥ pādapūraṇe | 8.1.6 .
prasamupodaḥ & pādapūraṇe &
उपर्यध्यधसः सामीप्ये । ८.१.७ ।
uparyadhyadhasaḥ sāmīpye | 8.1.7 ।
uparyadhyadhasaḥ sāmīpye | 8.1.7 .
uparyadhyadhasaḥ & sāmīpye &
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु । ८.१.८ ।
vākyāderāmantritasyāsūyāsammatikopakutsanabhartsaneṣu | 8.1.8 ।
vākyāderāmantritasyāsūyāsammatikopakutsanabhartsaneṣu | 8.1.8 .
vākyādeḥ & āmantritasya & asūyāsammatikopakutsanabhartsaneṣu &
एकं बहुव्रीहिवत् । ८.१.९ ।
ekaṃ bahuvrīhivat | 8.1.9 ।
ekaṃ bahuvrīhivat | 8.1.9 .
ekam & bahuvrīhivat &
आबाधे च । ८.१.१० ।
ābādhe ca | 8.1.10 ।
ābādhe ca | 8.1.10 .
ābādhe & ca &
कर्मधारयवत् उत्तरेषु । ८.१.११ ।
karmadhārayavat uttareṣu | 8.1.11 ।
karmadhārayavat uttareṣu | 8.1.11 .
karmadhārayavat & uttareṣu &
प्रकारे गुणवचनस्य । ८.१.१२ ।
prakāre guṇavacanasya | 8.1.12 ।
prakāre guṇavacanasya | 8.1.12 .
prakāre & guṇavacanasya &
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ८.१.१३ ।
akṛcchre priyasukhayoranyatarasyām | 8.1.13 ।
akṛcchre priyasukhayoranyatarasyām | 8.1.13 .
akṛcchre & priyasukhayoḥ & anyatarasyām &
यथास्वे यथायथम् । ८.१.१४ ।
yathāsve yathāyatham | 8.1.14 ।
yathāsve yathāyatham | 8.1.14 .
yathāsve & yathāyatham &
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८.१.१५ ।
dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu | 8.1.15 ।
dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu | 8.1.15 .
dvandvam & rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu &
पदस्य । ८.१.१६ ।
padasya | 8.1.16 ।
padasya | 8.1.16 .
padasya &
पदात् । ८.१.१७ ।
padāt | 8.1.17 ।
padāt | 8.1.17 .
padāt &
अनुदात्तं सर्वमपादादौ । ८.१.१८ ।
anudāttaṃ sarvamapādādau | 8.1.18 ।
anudāttaṃ sarvamapādādau | 8.1.18 .
anudāttam & sarvam & apādādau &
आमन्त्रितस्य च । ८.१.१९ ।
āmantritasya ca | 8.1.19 ।
āmantritasya ca | 8.1.19 .
āmantritasya & ca &
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ । ८.१.२० ।
yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānnāvau | 8.1.20 ।
yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānnāvau | 8.1.20 .
yuṣmadasmadoḥ & ṣaṣṭhīcaturthīdvitīyāsthayoḥ & vānnāvau
बहुवचने वस्नसौ । ८.१.२१ ।
bahuvacane vasnasau | 8.1.21 ।
bahuvacane vasnasau | 8.1.21 .
bahuvacanasya & vasnasau
तेमयावेकवचनस्य । ८.१.२२ ।
temayāvekavacanasya | 8.1.22 ।
temayāvekavacanasya | 8.1.22 .
temayau & ekavacanasya &
त्वामौ द्वितीयायाः । ८.१.२३ ।
tvāmau dvitīyāyāḥ | 8.1.23 ।
tvāmau dvitīyāyāḥ | 8.1.23 .
tvāmau & dvitīyāyāḥ &
न चवाहाहैवयुक्ते । ८.१.२४ ।
na cavāhāhaivayukte | 8.1.24 ।
na cavāhāhaivayukte | 8.1.24 .
na & cavāhāhaivayukte &
पश्यार्थैश्चानालोचने । ८.१.२५ ।
paśyārthaiścānālocane | 8.1.25 ।
paśyārthaiścānālocane | 8.1.25 .
paśyārthaiḥ & ca & anālocane &
सपूर्वायाः प्रथमाया विभाषा । ८.१.२६ ।
sapūrvāyāḥ prathamāyā vibhāṣā | 8.1.26 ।
sapūrvāyāḥ prathamāyā vibhāṣā | 8.1.26 .
sapūrvāyāḥ & prathamāyāḥ & vibhāṣā &
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः । ८.१.२७ ।
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ | 8.1.27 ।
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ | 8.1.27 .
tiṅaḥ & gotrādīni & kutsanābhīkṣṇyayoḥ &
तिङ्ङतिङः । ८.१.२८ ।
tiṅṅatiṅaḥ | 8.1.28 ।
tiṅṅatiṅaḥ | 8.1.28 .
tiṅ & atiṅaḥ &
न लुट् । ८.१.२९ ।
na luṭ | 8.1.29 ।
na luṭ | 8.1.29 .
na & luṭ &
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् । ८.१.३० ।
nipātairyadyadihantakuvinnecceccaṇkaccidyatrayuktam | 8.1.30 ।
nipātairyadyadihantakuvinnecceccaṇkaccidyatrayuktam | 8.1.30 .
nipātaiḥ & yadyadihantakuvinnecceccaṇkaccidyatrayuktam &
नह प्रत्यारम्भे । ८.१.३१ ।
naha pratyārambhe | 8.1.31 ।
naha pratyārambhe | 8.1.31 .
naha & pratyārambhe &
सत्यं प्रश्ने । ८.१.३२ ।
satyaṃ praśne | 8.1.32 ।
satyaṃ praśne | 8.1.32 .
satyam & praśne &
अङ्गाप्रातिलोम्ये । ८.१.३३ ।
aṅgāprātilomye | 8.1.33 ।
aṅgāprātilomye | 8.1.33 .
aṅga & aprātilomye &
हि च । ८.१.३४ ।
hi ca | 8.1.34 ।
hi ca | 8.1.34 .
hi & ca &
छन्दस्यनेकमपि साकाङ्क्षम् । ८.१.३५ ।
chandasyanekamapi sākāṅkṣam | 8.1.35 ।
chandasyanekamapi sākāṅkṣam | 8.1.35 .
chandasi & anekam & api & sākāṅkṣam
यावद्यथाभ्याम् । ८.१.३६ ।
yāvadyathābhyām | 8.1.36 ।
yāvadyathābhyām | 8.1.36 .
yāvadyathābhyām &
पूजायां नानन्तरम् । ८.१.३७ ।
pūjāyāṃ nānantaram | 8.1.37 ।
pūjāyāṃ nānantaram | 8.1.37 .
pūjāyām & na & anantaram
उपसर्गव्यपेतं च । ८.१.३८ ।
upasargavyapetaṃ ca | 8.1.38 ।
upasargavyapetaṃ ca | 8.1.38 .
upasargavyapetam & ca &
तुपश्यपश्यताहैः पूजायाम् । ८.१.३९ ।
tupaśyapaśyatāhaiḥ pūjāyām | 8.1.39 ।
tupaśyapaśyatāhaiḥ pūjāyām | 8.1.39 .
tupaśyapaśyatāhaiḥ & pūjāyām &
अहो च । ८.१.४० ।
aho ca | 8.1.40 ।
aho ca | 8.1.40 .
aho & ca &
शेषे विभाषा । ८.१.४१ ।
śeṣe vibhāṣā | 8.1.41 ।
śeṣe vibhāṣā | 8.1.41 .
śeṣe & vibhāṣā &
पुरा च परीप्सायाम् । ८.१.४२ ।
purā ca parīpsāyām | 8.1.42 ।
purā ca parīpsāyām | 8.1.42 .
purā & ca & parīpsāyām &
नन्वित्यनुज्ञैषणायाम् । ८.१.४३ ।
nanvityanujñaiṣaṇāyām | 8.1.43 ।
nanvityanujñaiṣaṇāyām | 8.1.43 .
nanu & iti & anujñaiṣaṇāyām &
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् । ८.१.४४ ।
kiṃ kriyāpraśne'nupasargamapratiṣiddham | 8.1.44 ।
kiṃ kriyāpraśne'nupasargamapratiṣiddham | 8.1.44 .
kim & kriyāpraśne & anupasargam & apratiṣiddham
लोपे विभाषा । ८.१.४५ ।
lope vibhāṣā | 8.1.45 ।
lope vibhāṣā | 8.1.45 .
lope & vibhāṣā &
एहिमन्ये प्रहासे लृट् । ८.१.४६ ।
ehimanye prahāse lṛṭ | 8.1.46 ।
ehimanye prahāse lṛṭ | 8.1.46 .
ehimanye (luptaprathamāntanirdeśaḥ) prahāse & lṛṭ
जात्वपूर्वम् । ८.१.४७ ।
jātvapūrvam | 8.1.47 ।
jātvapūrvam | 8.1.47 .
jātu & apūrvam
किम्वृत्तं च चिदुत्तरम् । ८.१.४८ ।
kimvṛttaṃ ca ciduttaram | 8.1.48 ।
kimvṛttaṃ ca ciduttaram | 8.1.48 .
kimvṛttam & ca & ciduttaram
आहो उताहो चानन्तरम् । ८.१.४९ ।
āho utāho cānantaram | 8.1.49 ।
āho utāho cānantaram | 8.1.49 .
āho & utāho & ca & anantaram
शेषे विभाषा । ८.१.५० ।
śeṣe vibhāṣā | 8.1.50 ।
śeṣe vibhāṣā | 8.1.50 .
śeṣe & vibhāṣā &
गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत् । ८.१.५१ ।
gatyarthaloṭā lṛṇna cet kārakaṃ sarvānyat | 8.1.51 ।
gatyarthaloṭā lṛṇna cet kārakaṃ sarvānyat | 8.1.51 .
gatyarthaloṭā & lṛṭ & na & cet & kārakam & sarvānyat
लोट् च । ८.१.५२ ।
loṭ ca | 8.1.52 ।
loṭ ca | 8.1.52 .
loṭ & ca &
विभाषितं सोपसर्गमनुत्तमम् । ८.१.५३ ।
vibhāṣitaṃ sopasargamanuttamam | 8.1.53 ।
vibhāṣitaṃ sopasargamanuttamam | 8.1.53 .
vibhāṣitam & sopasargam & anuttamam
हन्त च । ८.१.५४ ।
hanta ca | 8.1.54 ।
hanta ca | 8.1.54 .
hanta & ca &
आम एकान्तरमामन्त्रितमनन्तिके । ८.१.५५ ।
āma ekāntaramāmantritamanantike | 8.1.55 ।
āma ekāntaramāmantritamanantike | 8.1.55 .
āma & ekāntaram & āmantritam & anantike &
यद्धितुपरं छन्दसि । ८.१.५६ ।
yaddhituparaṃ chandasi | 8.1.56 ।
yaddhituparaṃ chandasi | 8.1.56 .
yaddhituparam & chandasi &
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः । ८.१.५७ ।
canacidivagotrāditaddhitāmreḍiteṣvagateḥ | 8.1.57 ।
canacidivagotrāditaddhitāmreḍiteṣvagateḥ | 8.1.57 .
canacidivagotrāditaddhitāmreḍiteṣu & āgateḥ
चादिषु च । ८.१.५८ ।
cādiṣu ca | 8.1.58 ।
cādiṣu ca | 8.1.58 .
cādiṣu & ca &
चवायोगे प्रथमा । ८.१.५९ ।
cavāyoge prathamā | 8.1.59 ।
cavāyoge prathamā | 8.1.59 .
cavāyoge & prathamā
हेति क्षियायाम् । ८.१.६० ।
heti kṣiyāyām | 8.1.60 ।
heti kṣiyāyām | 8.1.60 .
ha & iti & kṣiyāyām &
अहेति विनियोगे च । ८.१.६१ ।
aheti viniyoge ca | 8.1.61 ।
aheti viniyoge ca | 8.1.61 .
aha & iti & viniyoge & ca &
चाहलोप एवेत्यवधारणम् । ८.१.६२ ।
cāhalopa evetyavadhāraṇam | 8.1.62 ।
cāhalopa evetyavadhāraṇam | 8.1.62 .
cāhalopa & eva & iti & avadhāraṇam
चादिलोपे विभाषा । ८.१.६३ ।
cādilope vibhāṣā | 8.1.63 ।
cādilope vibhāṣā | 8.1.63 .
cādilope & vibhāṣā &
वैवावेति च च्छन्दसि । ८.१.६४ ।
vaivāveti ca cchandasi | 8.1.64 ।
vaivāveti ca cchandasi | 8.1.64 .
vaivāva (luptaprathamāntanirdeśaḥ) iti & ca & chandasi &
एकान्याभ्यां समर्थाभ्याम् । ८.१.६५ ।
ekānyābhyāṃ samarthābhyām | 8.1.65 ।
ekānyābhyāṃ samarthābhyām | 8.1.65 .
ekānyābhyām & samarthābhyām &
यद्वृत्तान्नित्यं । ८.१.६६ ।
yadvṛttānnityaṃ | 8.1.66 ।
yadvṛttānnityaṃ | 8.1.66 .
yadvṛtāt & nityam
पूजनात् पूजितमनुदात्तम् (काष्ठादिभ्यः) । ८.१.६७ ।
pūjanāt pūjitamanudāttam (kāṣṭhādibhyaḥ) | 8.1.67 ।
pūjanāt pūjitamanudāttam (kāṣṭhādibhyaḥ) | 8.1.67 .
pūjanāt & pūjitam & anudāttam & (kāṣṭhādibhyaḥ)
सगतिरपि तिङ् । ८.१.६८ ।
sagatirapi tiṅ | 8.1.68 ।
sagatirapi tiṅ | 8.1.68 .
sagatiḥ & api & tiṅ &
कुत्सने च सुप्यगोत्रादौ । ८.१.६९ ।
kutsane ca supyagotrādau | 8.1.69 ।
kutsane ca supyagotrādau | 8.1.69 .
kutsane & ca & supi & agotrādau
गतिर्गतौ । ८.१.७० ।
gatirgatau | 8.1.70 ।
gatirgatau | 8.1.70 .
gatiḥ & gatau
तिङि चोदात्तवति । ८.१.७१ ।
tiṅi codāttavati | 8.1.71 ।
tiṅi codāttavati | 8.1.71 .
tiṅi & ca & udāttavati
आमन्त्रितं पूर्वम् अविद्यमानवत् । ८.१.७२ ।
āmantritaṃ pūrvam avidyamānavat | 8.1.72 ।
āmantritaṃ pūrvam avidyamānavat | 8.1.72 .
āmantritam & pūrvam & avidyamānavat &
नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) । ८.१.७३ ।
nāmantrite samānādhikaraṇe (sāmānyavacanam) | 8.1.73 ।
nāmantrite samānādhikaraṇe (sāmānyavacanam) | 8.1.73 .
na & āmantrite & samānādhikaraṇe & (sāmānyavacanam
विभाषितं विशेषवचने बहुवचनम् । ८.१.७४ ।
vibhāṣitaṃ viśeṣavacane bahuvacanam | 8.1.74 ।
vibhāṣitaṃ viśeṣavacane bahuvacanam | 8.1.74 .
(sāmānyavacanam & ) vibhāṣitam & viśeṣavacane & (bahuvacanam

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In