Panini Sutras

Adhyaya - 8

Padaha - 1

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सर्वस्य द्वे । ८.१.१ ।
sarvasya dve | 8.1.1 ।
सर्वस्य & द्वे &
sarvasya & dve &

Adhyaya : 8

Padaha : 1

Sutra :   1

तस्य परमाम्रेडितम्‌ । ८.१.२ ।
tasya paramāmreḍitam‌ | 8.1.2 ।
तस्य & परम् & आम्रेडितम्
tasya & param & āmreḍitam

Adhyaya : 8

Padaha : 1

Sutra :   2

अनुदात्तं च । ८.१.३ ।
anudāttaṃ ca | 8.1.3 ।
अनुदात्तम् & च &
anudāttam & ca &

Adhyaya : 8

Padaha : 1

Sutra :   3

नित्यवीप्सयोः । ८.१.४ ।
nityavīpsayoḥ | 8.1.4 ।
नित्यवीप्सयोः &
nityavīpsayoḥ &

Adhyaya : 8

Padaha : 1

Sutra :   4

परेर्वर्जने । ८.१.५ ।
parervarjane | 8.1.5 ।
परेः & वर्जने &
pareḥ & varjane &

Adhyaya : 8

Padaha : 1

Sutra :   5

प्रसमुपोदः पादपूरणे । ८.१.६ ।
prasamupodaḥ pādapūraṇe | 8.1.6 ।
प्रसमुपोदः & पादपूरणे &
prasamupodaḥ & pādapūraṇe &

Adhyaya : 8

Padaha : 1

Sutra :   6

उपर्यध्यधसः सामीप्ये । ८.१.७ ।
uparyadhyadhasaḥ sāmīpye | 8.1.7 ।
उपर्यध्यधसः & सामीप्ये &
uparyadhyadhasaḥ & sāmīpye &

Adhyaya : 8

Padaha : 1

Sutra :   7

वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु । ८.१.८ ।
vākyāderāmantritasyāsūyāsammatikopakutsanabhartsaneṣu | 8.1.8 ।
वाक्यादेः & आमन्त्रितस्य & असूयासम्मतिकोपकुत्सनभर्त्सनेषु &
vākyādeḥ & āmantritasya & asūyāsammatikopakutsanabhartsaneṣu &

Adhyaya : 8

Padaha : 1

Sutra :   8

एकं बहुव्रीहिवत्‌ । ८.१.९ ।
ekaṃ bahuvrīhivat‌ | 8.1.9 ।
एकम् & बहुव्रीहिवत् &
ekam & bahuvrīhivat &

Adhyaya : 8

Padaha : 1

Sutra :   9

आबाधे च । ८.१.१० ।
ābādhe ca | 8.1.10 ।
आबाधे & च &
ābādhe & ca &

Adhyaya : 8

Padaha : 1

Sutra :   10

कर्मधारयवत्‌ उत्तरेषु । ८.१.११ ।
karmadhārayavat‌ uttareṣu | 8.1.11 ।
कर्मधारयवत् & उत्तरेषु &
karmadhārayavat & uttareṣu &

Adhyaya : 8

Padaha : 1

Sutra :   11

प्रकारे गुणवचनस्य । ८.१.१२ ।
prakāre guṇavacanasya | 8.1.12 ।
प्रकारे & गुणवचनस्य &
prakāre & guṇavacanasya &

Adhyaya : 8

Padaha : 1

Sutra :   12

अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ८.१.१३ ।
akṛcchre priyasukhayoranyatarasyām | 8.1.13 ।
अकृच्छ्रे & प्रियसुखयोः & अन्यतरस्याम् &
akṛcchre & priyasukhayoḥ & anyatarasyām &

Adhyaya : 8

Padaha : 1

Sutra :   13

यथास्वे यथायथम् । ८.१.१४ ।
yathāsve yathāyatham | 8.1.14 ।
यथास्वे & यथायथम् &
yathāsve & yathāyatham &

Adhyaya : 8

Padaha : 1

Sutra :   14

द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८.१.१५ ।
dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu | 8.1.15 ।
द्वन्द्वम् & रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु &
dvandvam & rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu &

Adhyaya : 8

Padaha : 1

Sutra :   15

पदस्य । ८.१.१६ ।
padasya | 8.1.16 ।
पदस्य &
padasya &

Adhyaya : 8

Padaha : 1

Sutra :   16

पदात्‌ । ८.१.१७ ।
padāt‌ | 8.1.17 ।
पदात् &
padāt &

Adhyaya : 8

Padaha : 1

Sutra :   17

अनुदात्तं सर्वमपादादौ । ८.१.१८ ।
anudāttaṃ sarvamapādādau | 8.1.18 ।
अनुदात्तम् & सर्वम् & अपादादौ &
anudāttam & sarvam & apādādau &

Adhyaya : 8

Padaha : 1

Sutra :   18

आमन्त्रितस्य च । ८.१.१९ ।
āmantritasya ca | 8.1.19 ।
आमन्त्रितस्य & च &
āmantritasya & ca &

Adhyaya : 8

Padaha : 1

Sutra :   19

युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ । ८.१.२० ।
yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānnāvau | 8.1.20 ।
युष्मदस्मदोः & षष्ठीचतुर्थीद्वितीयास्थयोः & वान्नावौ
yuṣmadasmadoḥ & ṣaṣṭhīcaturthīdvitīyāsthayoḥ & vānnāvau

Adhyaya : 8

Padaha : 1

Sutra :   20

बहुवचने वस्नसौ । ८.१.२१ ।
bahuvacane vasnasau | 8.1.21 ।
बहुवचनस्य & वस्नसौ
bahuvacanasya & vasnasau

Adhyaya : 8

Padaha : 1

Sutra :   21

तेमयावेकवचनस्य । ८.१.२२ ।
temayāvekavacanasya | 8.1.22 ।
तेमयौ & एकवचनस्य &
temayau & ekavacanasya &

Adhyaya : 8

Padaha : 1

Sutra :   22

त्वामौ द्वितीयायाः । ८.१.२३ ।
tvāmau dvitīyāyāḥ | 8.1.23 ।
त्वामौ & द्वितीयायाः &
tvāmau & dvitīyāyāḥ &

Adhyaya : 8

Padaha : 1

Sutra :   23

न चवाहाहैवयुक्ते । ८.१.२४ ।
na cavāhāhaivayukte | 8.1.24 ।
न & चवाहाहैवयुक्ते &
na & cavāhāhaivayukte &

Adhyaya : 8

Padaha : 1

Sutra :   24

पश्यार्थैश्चानालोचने । ८.१.२५ ।
paśyārthaiścānālocane | 8.1.25 ।
पश्यार्थैः & च & अनालोचने &
paśyārthaiḥ & ca & anālocane &

Adhyaya : 8

Padaha : 1

Sutra :   25

सपूर्वायाः प्रथमाया विभाषा । ८.१.२६ ।
sapūrvāyāḥ prathamāyā vibhāṣā | 8.1.26 ।
सपूर्वायाः & प्रथमायाः & विभाषा &
sapūrvāyāḥ & prathamāyāḥ & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   26

तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः । ८.१.२७ ।
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ | 8.1.27 ।
तिङः & गोत्रादीनि & कुत्सनाभीक्ष्ण्ययोः &
tiṅaḥ & gotrādīni & kutsanābhīkṣṇyayoḥ &

Adhyaya : 8

Padaha : 1

Sutra :   27

तिङ्ङतिङः । ८.१.२८ ।
tiṅṅatiṅaḥ | 8.1.28 ।
तिङ् & अतिङः &
tiṅ & atiṅaḥ &

Adhyaya : 8

Padaha : 1

Sutra :   28

न लुट् । ८.१.२९ ।
na luṭ | 8.1.29 ।
न & लुट् &
na & luṭ &

Adhyaya : 8

Padaha : 1

Sutra :   29

निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् । ८.१.३० ।
nipātairyadyadihantakuvinnecceccaṇkaccidyatrayuktam | 8.1.30 ।
निपातैः & यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् &
nipātaiḥ & yadyadihantakuvinnecceccaṇkaccidyatrayuktam &

Adhyaya : 8

Padaha : 1

Sutra :   30

नह प्रत्यारम्भे । ८.१.३१ ।
naha pratyārambhe | 8.1.31 ।
नह & प्रत्यारम्भे &
naha & pratyārambhe &

Adhyaya : 8

Padaha : 1

Sutra :   31

सत्यं प्रश्ने । ८.१.३२ ।
satyaṃ praśne | 8.1.32 ।
सत्यम् & प्रश्ने &
satyam & praśne &

Adhyaya : 8

Padaha : 1

Sutra :   32

अङ्गाप्रातिलोम्ये । ८.१.३३ ।
aṅgāprātilomye | 8.1.33 ।
अङ्ग & अप्रातिलोम्ये &
aṅga & aprātilomye &

Adhyaya : 8

Padaha : 1

Sutra :   33

हि च । ८.१.३४ ।
hi ca | 8.1.34 ।
हि & च &
hi & ca &

Adhyaya : 8

Padaha : 1

Sutra :   34

छन्दस्यनेकमपि साकाङ्क्षम्‌ । ८.१.३५ ।
chandasyanekamapi sākāṅkṣam‌ | 8.1.35 ।
छन्दसि & अनेकम् & अपि & साकाङ्क्षम्
chandasi & anekam & api & sākāṅkṣam

Adhyaya : 8

Padaha : 1

Sutra :   35

यावद्यथाभ्याम् । ८.१.३६ ।
yāvadyathābhyām | 8.1.36 ।
यावद्यथाभ्याम् &
yāvadyathābhyām &

Adhyaya : 8

Padaha : 1

Sutra :   36

पूजायां नानन्तरम् । ८.१.३७ ।
pūjāyāṃ nānantaram | 8.1.37 ।
पूजायाम् & न & अनन्तरम्
pūjāyām & na & anantaram

Adhyaya : 8

Padaha : 1

Sutra :   37

उपसर्गव्यपेतं च । ८.१.३८ ।
upasargavyapetaṃ ca | 8.1.38 ।
उपसर्गव्यपेतम् & च &
upasargavyapetam & ca &

Adhyaya : 8

Padaha : 1

Sutra :   38

तुपश्यपश्यताहैः पूजायाम् । ८.१.३९ ।
tupaśyapaśyatāhaiḥ pūjāyām | 8.1.39 ।
तुपश्यपश्यताहैः & पूजायाम् &
tupaśyapaśyatāhaiḥ & pūjāyām &

Adhyaya : 8

Padaha : 1

Sutra :   39

अहो च । ८.१.४० ।
aho ca | 8.1.40 ।
अहो & च &
aho & ca &

Adhyaya : 8

Padaha : 1

Sutra :   40

शेषे विभाषा । ८.१.४१ ।
śeṣe vibhāṣā | 8.1.41 ।
शेषे & विभाषा &
śeṣe & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   41

पुरा च परीप्सायाम् । ८.१.४२ ।
purā ca parīpsāyām | 8.1.42 ।
पुरा & च & परीप्सायाम् &
purā & ca & parīpsāyām &

Adhyaya : 8

Padaha : 1

Sutra :   42

नन्वित्यनुज्ञैषणायाम् । ८.१.४३ ।
nanvityanujñaiṣaṇāyām | 8.1.43 ।
ननु & इति & अनुज्ञैषणायाम् &
nanu & iti & anujñaiṣaṇāyām &

Adhyaya : 8

Padaha : 1

Sutra :   43

किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्‌ । ८.१.४४ ।
kiṃ kriyāpraśne'nupasargamapratiṣiddham‌ | 8.1.44 ।
किम् & क्रियाप्रश्ने & अनुपसर्गम् & अप्रतिषिद्धम्
kim & kriyāpraśne & anupasargam & apratiṣiddham

Adhyaya : 8

Padaha : 1

Sutra :   44

लोपे विभाषा । ८.१.४५ ।
lope vibhāṣā | 8.1.45 ।
लोपे & विभाषा &
lope & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   45

एहिमन्ये प्रहासे लृट् । ८.१.४६ ।
ehimanye prahāse lṛṭ | 8.1.46 ।
एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे & लृट्
ehimanye (luptaprathamāntanirdeśaḥ) prahāse & lṛṭ

Adhyaya : 8

Padaha : 1

Sutra :   46

जात्वपूर्वम् । ८.१.४७ ।
jātvapūrvam | 8.1.47 ।
जातु & अपूर्वम्
jātu & apūrvam

Adhyaya : 8

Padaha : 1

Sutra :   47

किम्वृत्तं च चिदुत्तरम् । ८.१.४८ ।
kimvṛttaṃ ca ciduttaram | 8.1.48 ।
किम्वृत्तम् & च & चिदुत्तरम्
kimvṛttam & ca & ciduttaram

Adhyaya : 8

Padaha : 1

Sutra :   48

आहो उताहो चानन्तरम् । ८.१.४९ ।
āho utāho cānantaram | 8.1.49 ।
आहो & उताहो & च & अनन्तरम्
āho & utāho & ca & anantaram

Adhyaya : 8

Padaha : 1

Sutra :   49

शेषे विभाषा । ८.१.५० ।
śeṣe vibhāṣā | 8.1.50 ।
शेषे & विभाषा &
śeṣe & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   50

गत्यर्थलोटा लृण्न चेत्‌ कारकं सर्वान्यत्‌ । ८.१.५१ ।
gatyarthaloṭā lṛṇna cet‌ kārakaṃ sarvānyat‌ | 8.1.51 ।
गत्यर्थलोटा & लृट् & न & चेत् & कारकम् & सर्वान्यत्
gatyarthaloṭā & lṛṭ & na & cet & kārakam & sarvānyat

Adhyaya : 8

Padaha : 1

Sutra :   51

लोट् च । ८.१.५२ ।
loṭ ca | 8.1.52 ।
लोट् & च &
loṭ & ca &

Adhyaya : 8

Padaha : 1

Sutra :   52

विभाषितं सोपसर्गमनुत्तमम्‌ । ८.१.५३ ।
vibhāṣitaṃ sopasargamanuttamam‌ | 8.1.53 ।
विभाषितम् & सोपसर्गम् & अनुत्तमम्
vibhāṣitam & sopasargam & anuttamam

Adhyaya : 8

Padaha : 1

Sutra :   53

हन्त च । ८.१.५४ ।
hanta ca | 8.1.54 ।
हन्त & च &
hanta & ca &

Adhyaya : 8

Padaha : 1

Sutra :   54

आम एकान्तरमामन्त्रितमनन्तिके । ८.१.५५ ।
āma ekāntaramāmantritamanantike | 8.1.55 ।
आम & एकान्तरम् & आमन्त्रितम् & अनन्तिके &
āma & ekāntaram & āmantritam & anantike &

Adhyaya : 8

Padaha : 1

Sutra :   55

यद्धितुपरं छन्दसि । ८.१.५६ ।
yaddhituparaṃ chandasi | 8.1.56 ।
यद्धितुपरम् & छन्दसि &
yaddhituparam & chandasi &

Adhyaya : 8

Padaha : 1

Sutra :   56

चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः । ८.१.५७ ।
canacidivagotrāditaddhitāmreḍiteṣvagateḥ | 8.1.57 ।
चनचिदिवगोत्रादितद्धिताम्रेडितेषु & आगतेः
canacidivagotrāditaddhitāmreḍiteṣu & āgateḥ

Adhyaya : 8

Padaha : 1

Sutra :   57

चादिषु च । ८.१.५८ ।
cādiṣu ca | 8.1.58 ।
चादिषु & च &
cādiṣu & ca &

Adhyaya : 8

Padaha : 1

Sutra :   58

चवायोगे प्रथमा । ८.१.५९ ।
cavāyoge prathamā | 8.1.59 ।
चवायोगे & प्रथमा
cavāyoge & prathamā

Adhyaya : 8

Padaha : 1

Sutra :   59

हेति क्षियायाम् । ८.१.६० ।
heti kṣiyāyām | 8.1.60 ।
ह & इति & क्षियायाम् &
ha & iti & kṣiyāyām &

Adhyaya : 8

Padaha : 1

Sutra :   60

अहेति विनियोगे च । ८.१.६१ ।
aheti viniyoge ca | 8.1.61 ।
अह & इति & विनियोगे & च &
aha & iti & viniyoge & ca &

Adhyaya : 8

Padaha : 1

Sutra :   61

चाहलोप एवेत्यवधारणम् । ८.१.६२ ।
cāhalopa evetyavadhāraṇam | 8.1.62 ।
चाहलोप & एव & इति & अवधारणम्
cāhalopa & eva & iti & avadhāraṇam

Adhyaya : 8

Padaha : 1

Sutra :   62

चादिलोपे विभाषा । ८.१.६३ ।
cādilope vibhāṣā | 8.1.63 ।
चादिलोपे & विभाषा &
cādilope & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   63

वैवावेति च च्छन्दसि । ८.१.६४ ।
vaivāveti ca cchandasi | 8.1.64 ।
वैवाव (लुप्तप्रथमान्तनिर्देशः) इति & च & छन्दसि &
vaivāva (luptaprathamāntanirdeśaḥ) iti & ca & chandasi &

Adhyaya : 8

Padaha : 1

Sutra :   64

एकान्याभ्यां समर्थाभ्याम् । ८.१.६५ ।
ekānyābhyāṃ samarthābhyām | 8.1.65 ।
एकान्याभ्याम् & समर्थाभ्याम् &
ekānyābhyām & samarthābhyām &

Adhyaya : 8

Padaha : 1

Sutra :   65

यद्वृत्तान्नित्यं । ८.१.६६ ।
yadvṛttānnityaṃ | 8.1.66 ।
यद्वृतात् & नित्यम्
yadvṛtāt & nityam

Adhyaya : 8

Padaha : 1

Sutra :   66

पूजनात्‌ पूजितमनुदात्तम् (काष्ठादिभ्यः) । ८.१.६७ ।
pūjanāt‌ pūjitamanudāttam (kāṣṭhādibhyaḥ) | 8.1.67 ।
पूजनात् & पूजितम् & अनुदात्तम् & (काष्ठादिभ्यः)
pūjanāt & pūjitam & anudāttam & (kāṣṭhādibhyaḥ)

Adhyaya : 8

Padaha : 1

Sutra :   67

सगतिरपि तिङ् । ८.१.६८ ।
sagatirapi tiṅ | 8.1.68 ।
सगतिः & अपि & तिङ् &
sagatiḥ & api & tiṅ &

Adhyaya : 8

Padaha : 1

Sutra :   68

कुत्सने च सुप्यगोत्रादौ । ८.१.६९ ।
kutsane ca supyagotrādau | 8.1.69 ।
कुत्सने & च & सुपि & अगोत्रादौ
kutsane & ca & supi & agotrādau

Adhyaya : 8

Padaha : 1

Sutra :   69

गतिर्गतौ । ८.१.७० ।
gatirgatau | 8.1.70 ।
गतिः & गतौ
gatiḥ & gatau

Adhyaya : 8

Padaha : 1

Sutra :   70

तिङि चोदात्तवति । ८.१.७१ ।
tiṅi codāttavati | 8.1.71 ।
तिङि & च & उदात्तवति
tiṅi & ca & udāttavati

Adhyaya : 8

Padaha : 1

Sutra :   71

आमन्त्रितं पूर्वम् अविद्यमानवत्‌ । ८.१.७२ ।
āmantritaṃ pūrvam avidyamānavat‌ | 8.1.72 ।
आमन्त्रितम् & पूर्वम् & अविद्यमानवत् &
āmantritam & pūrvam & avidyamānavat &

Adhyaya : 8

Padaha : 1

Sutra :   72

नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) । ८.१.७३ ।
nāmantrite samānādhikaraṇe (sāmānyavacanam) | 8.1.73 ।
न & आमन्त्रिते & समानाधिकरणे & (सामान्यवचनम्
na & āmantrite & samānādhikaraṇe & (sāmānyavacanam

Adhyaya : 8

Padaha : 1

Sutra :   73

विभाषितं विशेषवचने बहुवचनम् । ८.१.७४ ।
vibhāṣitaṃ viśeṣavacane bahuvacanam | 8.1.74 ।
(सामान्यवचनम् & ) विभाषितम् & विशेषवचने & (बहुवचनम्
(sāmānyavacanam & ) vibhāṣitam & viśeṣavacane & (bahuvacanam

Adhyaya : 8

Padaha : 1

Sutra :   74

सर्वस्य द्वे । ८.१.१ ।
sarvasya dve | 8.1.1 ।
सर्वस्य & द्वे &
sarvasya & dve &

Adhyaya : 8

Padaha : 1

Sutra :   1

तस्य परमाम्रेडितम्‌ । ८.१.२ ।
tasya paramāmreḍitam‌ | 8.1.2 ।
तस्य & परम् & आम्रेडितम्
tasya & param & āmreḍitam

Adhyaya : 8

Padaha : 1

Sutra :   2

अनुदात्तं च । ८.१.३ ।
anudāttaṃ ca | 8.1.3 ।
अनुदात्तम् & च &
anudāttam & ca &

Adhyaya : 8

Padaha : 1

Sutra :   3

नित्यवीप्सयोः । ८.१.४ ।
nityavīpsayoḥ | 8.1.4 ।
नित्यवीप्सयोः &
nityavīpsayoḥ &

Adhyaya : 8

Padaha : 1

Sutra :   4

परेर्वर्जने । ८.१.५ ।
parervarjane | 8.1.5 ।
परेः & वर्जने &
pareḥ & varjane &

Adhyaya : 8

Padaha : 1

Sutra :   5

प्रसमुपोदः पादपूरणे । ८.१.६ ।
prasamupodaḥ pādapūraṇe | 8.1.6 ।
प्रसमुपोदः & पादपूरणे &
prasamupodaḥ & pādapūraṇe &

Adhyaya : 8

Padaha : 1

Sutra :   6

उपर्यध्यधसः सामीप्ये । ८.१.७ ।
uparyadhyadhasaḥ sāmīpye | 8.1.7 ।
उपर्यध्यधसः & सामीप्ये &
uparyadhyadhasaḥ & sāmīpye &

Adhyaya : 8

Padaha : 1

Sutra :   7

वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु । ८.१.८ ।
vākyāderāmantritasyāsūyāsammatikopakutsanabhartsaneṣu | 8.1.8 ।
वाक्यादेः & आमन्त्रितस्य & असूयासम्मतिकोपकुत्सनभर्त्सनेषु &
vākyādeḥ & āmantritasya & asūyāsammatikopakutsanabhartsaneṣu &

Adhyaya : 8

Padaha : 1

Sutra :   8

एकं बहुव्रीहिवत्‌ । ८.१.९ ।
ekaṃ bahuvrīhivat‌ | 8.1.9 ।
एकम् & बहुव्रीहिवत् &
ekam & bahuvrīhivat &

Adhyaya : 8

Padaha : 1

Sutra :   9

आबाधे च । ८.१.१० ।
ābādhe ca | 8.1.10 ।
आबाधे & च &
ābādhe & ca &

Adhyaya : 8

Padaha : 1

Sutra :   10

कर्मधारयवत्‌ उत्तरेषु । ८.१.११ ।
karmadhārayavat‌ uttareṣu | 8.1.11 ।
कर्मधारयवत् & उत्तरेषु &
karmadhārayavat & uttareṣu &

Adhyaya : 8

Padaha : 1

Sutra :   11

प्रकारे गुणवचनस्य । ८.१.१२ ।
prakāre guṇavacanasya | 8.1.12 ।
प्रकारे & गुणवचनस्य &
prakāre & guṇavacanasya &

Adhyaya : 8

Padaha : 1

Sutra :   12

अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ८.१.१३ ।
akṛcchre priyasukhayoranyatarasyām | 8.1.13 ।
अकृच्छ्रे & प्रियसुखयोः & अन्यतरस्याम् &
akṛcchre & priyasukhayoḥ & anyatarasyām &

Adhyaya : 8

Padaha : 1

Sutra :   13

यथास्वे यथायथम् । ८.१.१४ ।
yathāsve yathāyatham | 8.1.14 ।
यथास्वे & यथायथम् &
yathāsve & yathāyatham &

Adhyaya : 8

Padaha : 1

Sutra :   14

द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८.१.१५ ।
dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu | 8.1.15 ।
द्वन्द्वम् & रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु &
dvandvam & rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu &

Adhyaya : 8

Padaha : 1

Sutra :   15

पदस्य । ८.१.१६ ।
padasya | 8.1.16 ।
पदस्य &
padasya &

Adhyaya : 8

Padaha : 1

Sutra :   16

पदात्‌ । ८.१.१७ ।
padāt‌ | 8.1.17 ।
पदात् &
padāt &

Adhyaya : 8

Padaha : 1

Sutra :   17

अनुदात्तं सर्वमपादादौ । ८.१.१८ ।
anudāttaṃ sarvamapādādau | 8.1.18 ।
अनुदात्तम् & सर्वम् & अपादादौ &
anudāttam & sarvam & apādādau &

Adhyaya : 8

Padaha : 1

Sutra :   18

आमन्त्रितस्य च । ८.१.१९ ।
āmantritasya ca | 8.1.19 ।
आमन्त्रितस्य & च &
āmantritasya & ca &

Adhyaya : 8

Padaha : 1

Sutra :   19

युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ । ८.१.२० ।
yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānnāvau | 8.1.20 ।
युष्मदस्मदोः & षष्ठीचतुर्थीद्वितीयास्थयोः & वान्नावौ
yuṣmadasmadoḥ & ṣaṣṭhīcaturthīdvitīyāsthayoḥ & vānnāvau

Adhyaya : 8

Padaha : 1

Sutra :   20

बहुवचने वस्नसौ । ८.१.२१ ।
bahuvacane vasnasau | 8.1.21 ।
बहुवचनस्य & वस्नसौ
bahuvacanasya & vasnasau

Adhyaya : 8

Padaha : 1

Sutra :   21

तेमयावेकवचनस्य । ८.१.२२ ।
temayāvekavacanasya | 8.1.22 ।
तेमयौ & एकवचनस्य &
temayau & ekavacanasya &

Adhyaya : 8

Padaha : 1

Sutra :   22

त्वामौ द्वितीयायाः । ८.१.२३ ।
tvāmau dvitīyāyāḥ | 8.1.23 ।
त्वामौ & द्वितीयायाः &
tvāmau & dvitīyāyāḥ &

Adhyaya : 8

Padaha : 1

Sutra :   23

न चवाहाहैवयुक्ते । ८.१.२४ ।
na cavāhāhaivayukte | 8.1.24 ।
न & चवाहाहैवयुक्ते &
na & cavāhāhaivayukte &

Adhyaya : 8

Padaha : 1

Sutra :   24

पश्यार्थैश्चानालोचने । ८.१.२५ ।
paśyārthaiścānālocane | 8.1.25 ।
पश्यार्थैः & च & अनालोचने &
paśyārthaiḥ & ca & anālocane &

Adhyaya : 8

Padaha : 1

Sutra :   25

सपूर्वायाः प्रथमाया विभाषा । ८.१.२६ ।
sapūrvāyāḥ prathamāyā vibhāṣā | 8.1.26 ।
सपूर्वायाः & प्रथमायाः & विभाषा &
sapūrvāyāḥ & prathamāyāḥ & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   26

तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः । ८.१.२७ ।
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ | 8.1.27 ।
तिङः & गोत्रादीनि & कुत्सनाभीक्ष्ण्ययोः &
tiṅaḥ & gotrādīni & kutsanābhīkṣṇyayoḥ &

Adhyaya : 8

Padaha : 1

Sutra :   27

तिङ्ङतिङः । ८.१.२८ ।
tiṅṅatiṅaḥ | 8.1.28 ।
तिङ् & अतिङः &
tiṅ & atiṅaḥ &

Adhyaya : 8

Padaha : 1

Sutra :   28

न लुट् । ८.१.२९ ।
na luṭ | 8.1.29 ।
न & लुट् &
na & luṭ &

Adhyaya : 8

Padaha : 1

Sutra :   29

निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् । ८.१.३० ।
nipātairyadyadihantakuvinnecceccaṇkaccidyatrayuktam | 8.1.30 ।
निपातैः & यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् &
nipātaiḥ & yadyadihantakuvinnecceccaṇkaccidyatrayuktam &

Adhyaya : 8

Padaha : 1

Sutra :   30

नह प्रत्यारम्भे । ८.१.३१ ।
naha pratyārambhe | 8.1.31 ।
नह & प्रत्यारम्भे &
naha & pratyārambhe &

Adhyaya : 8

Padaha : 1

Sutra :   31

सत्यं प्रश्ने । ८.१.३२ ।
satyaṃ praśne | 8.1.32 ।
सत्यम् & प्रश्ने &
satyam & praśne &

Adhyaya : 8

Padaha : 1

Sutra :   32

अङ्गाप्रातिलोम्ये । ८.१.३३ ।
aṅgāprātilomye | 8.1.33 ।
अङ्ग & अप्रातिलोम्ये &
aṅga & aprātilomye &

Adhyaya : 8

Padaha : 1

Sutra :   33

हि च । ८.१.३४ ।
hi ca | 8.1.34 ।
हि & च &
hi & ca &

Adhyaya : 8

Padaha : 1

Sutra :   34

छन्दस्यनेकमपि साकाङ्क्षम्‌ । ८.१.३५ ।
chandasyanekamapi sākāṅkṣam‌ | 8.1.35 ।
छन्दसि & अनेकम् & अपि & साकाङ्क्षम्
chandasi & anekam & api & sākāṅkṣam

Adhyaya : 8

Padaha : 1

Sutra :   35

यावद्यथाभ्याम् । ८.१.३६ ।
yāvadyathābhyām | 8.1.36 ।
यावद्यथाभ्याम् &
yāvadyathābhyām &

Adhyaya : 8

Padaha : 1

Sutra :   36

पूजायां नानन्तरम् । ८.१.३७ ।
pūjāyāṃ nānantaram | 8.1.37 ।
पूजायाम् & न & अनन्तरम्
pūjāyām & na & anantaram

Adhyaya : 8

Padaha : 1

Sutra :   37

उपसर्गव्यपेतं च । ८.१.३८ ।
upasargavyapetaṃ ca | 8.1.38 ।
उपसर्गव्यपेतम् & च &
upasargavyapetam & ca &

Adhyaya : 8

Padaha : 1

Sutra :   38

तुपश्यपश्यताहैः पूजायाम् । ८.१.३९ ।
tupaśyapaśyatāhaiḥ pūjāyām | 8.1.39 ।
तुपश्यपश्यताहैः & पूजायाम् &
tupaśyapaśyatāhaiḥ & pūjāyām &

Adhyaya : 8

Padaha : 1

Sutra :   39

अहो च । ८.१.४० ।
aho ca | 8.1.40 ।
अहो & च &
aho & ca &

Adhyaya : 8

Padaha : 1

Sutra :   40

शेषे विभाषा । ८.१.४१ ।
śeṣe vibhāṣā | 8.1.41 ।
शेषे & विभाषा &
śeṣe & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   41

पुरा च परीप्सायाम् । ८.१.४२ ।
purā ca parīpsāyām | 8.1.42 ।
पुरा & च & परीप्सायाम् &
purā & ca & parīpsāyām &

Adhyaya : 8

Padaha : 1

Sutra :   42

नन्वित्यनुज्ञैषणायाम् । ८.१.४३ ।
nanvityanujñaiṣaṇāyām | 8.1.43 ।
ननु & इति & अनुज्ञैषणायाम् &
nanu & iti & anujñaiṣaṇāyām &

Adhyaya : 8

Padaha : 1

Sutra :   43

किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्‌ । ८.१.४४ ।
kiṃ kriyāpraśne'nupasargamapratiṣiddham‌ | 8.1.44 ।
किम् & क्रियाप्रश्ने & अनुपसर्गम् & अप्रतिषिद्धम्
kim & kriyāpraśne & anupasargam & apratiṣiddham

Adhyaya : 8

Padaha : 1

Sutra :   44

लोपे विभाषा । ८.१.४५ ।
lope vibhāṣā | 8.1.45 ।
लोपे & विभाषा &
lope & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   45

एहिमन्ये प्रहासे लृट् । ८.१.४६ ।
ehimanye prahāse lṛṭ | 8.1.46 ।
एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे & लृट्
ehimanye (luptaprathamāntanirdeśaḥ) prahāse & lṛṭ

Adhyaya : 8

Padaha : 1

Sutra :   46

जात्वपूर्वम् । ८.१.४७ ।
jātvapūrvam | 8.1.47 ।
जातु & अपूर्वम्
jātu & apūrvam

Adhyaya : 8

Padaha : 1

Sutra :   47

किम्वृत्तं च चिदुत्तरम् । ८.१.४८ ।
kimvṛttaṃ ca ciduttaram | 8.1.48 ।
किम्वृत्तम् & च & चिदुत्तरम्
kimvṛttam & ca & ciduttaram

Adhyaya : 8

Padaha : 1

Sutra :   48

आहो उताहो चानन्तरम् । ८.१.४९ ।
āho utāho cānantaram | 8.1.49 ।
आहो & उताहो & च & अनन्तरम्
āho & utāho & ca & anantaram

Adhyaya : 8

Padaha : 1

Sutra :   49

शेषे विभाषा । ८.१.५० ।
śeṣe vibhāṣā | 8.1.50 ।
शेषे & विभाषा &
śeṣe & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   50

गत्यर्थलोटा लृण्न चेत्‌ कारकं सर्वान्यत्‌ । ८.१.५१ ।
gatyarthaloṭā lṛṇna cet‌ kārakaṃ sarvānyat‌ | 8.1.51 ।
गत्यर्थलोटा & लृट् & न & चेत् & कारकम् & सर्वान्यत्
gatyarthaloṭā & lṛṭ & na & cet & kārakam & sarvānyat

Adhyaya : 8

Padaha : 1

Sutra :   51

लोट् च । ८.१.५२ ।
loṭ ca | 8.1.52 ।
लोट् & च &
loṭ & ca &

Adhyaya : 8

Padaha : 1

Sutra :   52

विभाषितं सोपसर्गमनुत्तमम्‌ । ८.१.५३ ।
vibhāṣitaṃ sopasargamanuttamam‌ | 8.1.53 ।
विभाषितम् & सोपसर्गम् & अनुत्तमम्
vibhāṣitam & sopasargam & anuttamam

Adhyaya : 8

Padaha : 1

Sutra :   53

हन्त च । ८.१.५४ ।
hanta ca | 8.1.54 ।
हन्त & च &
hanta & ca &

Adhyaya : 8

Padaha : 1

Sutra :   54

आम एकान्तरमामन्त्रितमनन्तिके । ८.१.५५ ।
āma ekāntaramāmantritamanantike | 8.1.55 ।
आम & एकान्तरम् & आमन्त्रितम् & अनन्तिके &
āma & ekāntaram & āmantritam & anantike &

Adhyaya : 8

Padaha : 1

Sutra :   55

यद्धितुपरं छन्दसि । ८.१.५६ ।
yaddhituparaṃ chandasi | 8.1.56 ।
यद्धितुपरम् & छन्दसि &
yaddhituparam & chandasi &

Adhyaya : 8

Padaha : 1

Sutra :   56

चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः । ८.१.५७ ।
canacidivagotrāditaddhitāmreḍiteṣvagateḥ | 8.1.57 ।
चनचिदिवगोत्रादितद्धिताम्रेडितेषु & आगतेः
canacidivagotrāditaddhitāmreḍiteṣu & āgateḥ

Adhyaya : 8

Padaha : 1

Sutra :   57

चादिषु च । ८.१.५८ ।
cādiṣu ca | 8.1.58 ।
चादिषु & च &
cādiṣu & ca &

Adhyaya : 8

Padaha : 1

Sutra :   58

चवायोगे प्रथमा । ८.१.५९ ।
cavāyoge prathamā | 8.1.59 ।
चवायोगे & प्रथमा
cavāyoge & prathamā

Adhyaya : 8

Padaha : 1

Sutra :   59

हेति क्षियायाम् । ८.१.६० ।
heti kṣiyāyām | 8.1.60 ।
ह & इति & क्षियायाम् &
ha & iti & kṣiyāyām &

Adhyaya : 8

Padaha : 1

Sutra :   60

अहेति विनियोगे च । ८.१.६१ ।
aheti viniyoge ca | 8.1.61 ।
अह & इति & विनियोगे & च &
aha & iti & viniyoge & ca &

Adhyaya : 8

Padaha : 1

Sutra :   61

चाहलोप एवेत्यवधारणम् । ८.१.६२ ।
cāhalopa evetyavadhāraṇam | 8.1.62 ।
चाहलोप & एव & इति & अवधारणम्
cāhalopa & eva & iti & avadhāraṇam

Adhyaya : 8

Padaha : 1

Sutra :   62

चादिलोपे विभाषा । ८.१.६३ ।
cādilope vibhāṣā | 8.1.63 ।
चादिलोपे & विभाषा &
cādilope & vibhāṣā &

Adhyaya : 8

Padaha : 1

Sutra :   63

वैवावेति च च्छन्दसि । ८.१.६४ ।
vaivāveti ca cchandasi | 8.1.64 ।
वैवाव (लुप्तप्रथमान्तनिर्देशः) इति & च & छन्दसि &
vaivāva (luptaprathamāntanirdeśaḥ) iti & ca & chandasi &

Adhyaya : 8

Padaha : 1

Sutra :   64

एकान्याभ्यां समर्थाभ्याम् । ८.१.६५ ।
ekānyābhyāṃ samarthābhyām | 8.1.65 ।
एकान्याभ्याम् & समर्थाभ्याम् &
ekānyābhyām & samarthābhyām &

Adhyaya : 8

Padaha : 1

Sutra :   65

यद्वृत्तान्नित्यं । ८.१.६६ ।
yadvṛttānnityaṃ | 8.1.66 ।
यद्वृतात् & नित्यम्
yadvṛtāt & nityam

Adhyaya : 8

Padaha : 1

Sutra :   66

पूजनात्‌ पूजितमनुदात्तम् (काष्ठादिभ्यः) । ८.१.६७ ।
pūjanāt‌ pūjitamanudāttam (kāṣṭhādibhyaḥ) | 8.1.67 ।
पूजनात् & पूजितम् & अनुदात्तम् & (काष्ठादिभ्यः)
pūjanāt & pūjitam & anudāttam & (kāṣṭhādibhyaḥ)

Adhyaya : 8

Padaha : 1

Sutra :   67

सगतिरपि तिङ् । ८.१.६८ ।
sagatirapi tiṅ | 8.1.68 ।
सगतिः & अपि & तिङ् &
sagatiḥ & api & tiṅ &

Adhyaya : 8

Padaha : 1

Sutra :   68

कुत्सने च सुप्यगोत्रादौ । ८.१.६९ ।
kutsane ca supyagotrādau | 8.1.69 ।
कुत्सने & च & सुपि & अगोत्रादौ
kutsane & ca & supi & agotrādau

Adhyaya : 8

Padaha : 1

Sutra :   69

गतिर्गतौ । ८.१.७० ।
gatirgatau | 8.1.70 ।
गतिः & गतौ
gatiḥ & gatau

Adhyaya : 8

Padaha : 1

Sutra :   70

तिङि चोदात्तवति । ८.१.७१ ।
tiṅi codāttavati | 8.1.71 ।
तिङि & च & उदात्तवति
tiṅi & ca & udāttavati

Adhyaya : 8

Padaha : 1

Sutra :   71

आमन्त्रितं पूर्वम् अविद्यमानवत्‌ । ८.१.७२ ।
āmantritaṃ pūrvam avidyamānavat‌ | 8.1.72 ।
आमन्त्रितम् & पूर्वम् & अविद्यमानवत् &
āmantritam & pūrvam & avidyamānavat &

Adhyaya : 8

Padaha : 1

Sutra :   72

नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) । ८.१.७३ ।
nāmantrite samānādhikaraṇe (sāmānyavacanam) | 8.1.73 ।
न & आमन्त्रिते & समानाधिकरणे & (सामान्यवचनम्
na & āmantrite & samānādhikaraṇe & (sāmānyavacanam

Adhyaya : 8

Padaha : 1

Sutra :   73

विभाषितं विशेषवचने बहुवचनम् । ८.१.७४ ।
vibhāṣitaṃ viśeṣavacane bahuvacanam | 8.1.74 ।
(सामान्यवचनम् & ) विभाषितम् & विशेषवचने & (बहुवचनम्
(sāmānyavacanam & ) vibhāṣitam & viśeṣavacane & (bahuvacanam

Adhyaya : 8

Padaha : 1

Sutra :   74

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In