| |
|

This overlay will guide you through the buttons:

पूर्वत्रासिद्धम् । ८.२.१ ।
pūrvatrāsiddham | 8.2.1 ।
pūrvatrāsiddham | 8.2.1 .
pūrvatra & asiddham
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । ८.२.२ ।
nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti | 8.2.2 ।
nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti | 8.2.2 .
nalopaḥ & supsvarasaṃjñātugvidhiṣu & kṛti
न मु ने । ८.२.३ ।
na mu ne | 8.2.3 ।
na mu ne | 8.2.3 .
na & mu (luptaprathamāntanirdeśaḥ) ne &
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य । ८.२.४ ।
udāttasvaritayoryaṇaḥ svarito'nudāttasya | 8.2.4 ।
udāttasvaritayoryaṇaḥ svarito'nudāttasya | 8.2.4 .
udāttasvaritayoḥ & yaṇaḥ & svaritaḥ & anudāttasya &
एकादेश उदात्तेनोदात्तः । ८.२.५ ।
ekādeśa udāttenodāttaḥ | 8.2.5 ।
ekādeśa udāttenodāttaḥ | 8.2.5 .
ekādeśaḥ & udāttena & udāttaḥ
स्वरितो वाऽनुदात्ते पदादौ । ८.२.६ ।
svarito vā'nudātte padādau | 8.2.6 ।
svarito vā'nudātte padādau | 8.2.6 .
svaritaḥ & vā & anudātte & padādau
नलोपः प्रातिपदिकान्तस्य । ८.२.७ ।
nalopaḥ prātipadikāntasya | 8.2.7 ।
nalopaḥ prātipadikāntasya | 8.2.7 .
na (luptaṣaṣṭhyantaḥ) lopaḥ & prātipadika (iti luptaṣaṣṭhīkam) antasya &
न ङिसम्बुद्ध्योः । ८.२.८ ।
na ṅisambuddhyoḥ | 8.2.8 ।
na ṅisambuddhyoḥ | 8.2.8 .
na & ṅisambuddhyoḥ
मादुपधायाश्च मतोर्वोऽयवादिभ्यः । ८.२.९ ।
mādupadhāyāśca matorvo'yavādibhyaḥ | 8.2.9 ।
mādupadhāyāśca matorvo'yavādibhyaḥ | 8.2.9 .
māt & upadhāyāḥ & ca & matoḥ & vaḥ & ayavādibhyaḥ
झयः । ८.२.१० ।
jhayaḥ | 8.2.10 ।
jhayaḥ | 8.2.10 .
jhayaḥ
संज्ञायाम् । ८.२.११ ।
saṃjñāyām | 8.2.11 ।
saṃjñāyām | 8.2.11 .
saṃjñāyām &
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती । ८.२.१२ ।
āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī | 8.2.12 ।
āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī | 8.2.12 .
āsandīvat (luptaprathamānta) aṣṭhīvat (luptaprathamānta)cakrīvat (luptaprathamānta) kakṣīvat (luptaprathamānta) rumaṇvat (luptaprathamānta) carmaṇvatī (luptaprathamānta
उदन्वानुदधौ च । ८.२.१३ ।
udanvānudadhau ca | 8.2.13 ।
udanvānudadhau ca | 8.2.13 .
udanvān & udadhau & ca &
राजन्वान् सौराज्ये । ८.२.१४ ।
rājanvān saurājye | 8.2.14 ।
rājanvān saurājye | 8.2.14 .
rājanvān & saurājye &
छन्दसीरः । ८.२.१५ ।
chandasīraḥ | 8.2.15 ।
chandasīraḥ | 8.2.15 .
chandasi & iraḥ
अनो नुट् । ८.२.१६ ।
ano nuṭ | 8.2.16 ।
ano nuṭ | 8.2.16 .
anaḥ & nuṭ
नाद्घस्य । ८.२.१७ ।
nādghasya | 8.2.17 ।
nādghasya | 8.2.17 .
nāt & ghasya &
कृपो रो लः । ८.२.१८ ।
kṛpo ro laḥ | 8.2.18 ।
kṛpo ro laḥ | 8.2.18 .
kṛpaḥ & raḥ & laḥ
उपसर्गस्यायतौ । ८.२.१९ ।
upasargasyāyatau | 8.2.19 ।
upasargasyāyatau | 8.2.19 .
upasargasya & ayatau
ग्रो यङि । ८.२.२० ।
gro yaṅi | 8.2.20 ।
gro yaṅi | 8.2.20 .
graḥ & yaṅi
अचि विभाषा । ८.२.२१ ।
aci vibhāṣā | 8.2.21 ।
aci vibhāṣā | 8.2.21 .
aci & vibhāṣā &
परेश्च घाङ्कयोः । ८.२.२२ ।
pareśca ghāṅkayoḥ | 8.2.22 ।
pareśca ghāṅkayoḥ | 8.2.22 .
pareḥ & ca & ghāṅkayoḥ
संयोगान्तस्य लोपः । ८.२.२३ ।
saṃyogāntasya lopaḥ | 8.2.23 ।
saṃyogāntasya lopaḥ | 8.2.23 .
saṃyogāntasya & lopaḥ &
रात् सस्य । ८.२.२४ ।
rāt sasya | 8.2.24 ।
rāt sasya | 8.2.24 .
rāt & sasya &
धि च । ८.२.२५ ।
dhi ca | 8.2.25 ।
dhi ca | 8.2.25 .
dhi & ca &
झलो झलि । ८.२.२६ ।
jhalo jhali | 8.2.26 ।
jhalo jhali | 8.2.26 .
jhalaḥ & jhali
ह्रस्वादङ्गात् । ८.२.२७ ।
hrasvādaṅgāt | 8.2.27 ।
hrasvādaṅgāt | 8.2.27 .
hrasvāt & aṅgāt &
इट ईटि । ८.२.२८ ।
iṭa īṭi | 8.2.28 ।
iṭa īṭi | 8.2.28 .
iṭaḥ & īṭi
स्कोः संयोगाद्योरन्ते च । ८.२.२९ ।
skoḥ saṃyogādyorante ca | 8.2.29 ।
skoḥ saṃyogādyorante ca | 8.2.29 .
skoḥ & saṃyogādyoḥ & ante & ca &
चोः कुः । ८.२.३० ।
coḥ kuḥ | 8.2.30 ।
coḥ kuḥ | 8.2.30 .
coḥ & kuḥ
हो ढः । ८.२.३१ ।
ho ḍhaḥ | 8.2.31 ।
ho ḍhaḥ | 8.2.31 .
haḥ & ḍhaḥ
दादेर्धातोर्घः । ८.२.३२ ।
dāderdhātorghaḥ | 8.2.32 ।
dāderdhātorghaḥ | 8.2.32 .
dādeḥ & dhātoḥ & ghaḥ
वा द्रुहमुहष्णुहष्णिहाम् । ८.२.३३ ।
vā druhamuhaṣṇuhaṣṇihām | 8.2.33 ।
vā druhamuhaṣṇuhaṣṇihām | 8.2.33 .
vā & druhamuhaṣṇuhaṣṇihām
नहो धः । ८.२.३४ ।
naho dhaḥ | 8.2.34 ।
naho dhaḥ | 8.2.34 .
nahaḥ & dhaḥ
आहस्थः । ८.२.३५ ।
āhasthaḥ | 8.2.35 ।
āhasthaḥ | 8.2.35 .
āhaḥ & thaḥ
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । ८.२.३६ ।
vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ | 8.2.36 ।
vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ | 8.2.36 .
vraścabhrasjasṛjamṛjayajarājabhrājacchaśām & ṣaḥ
एकाचो बशो भष् झषन्तस्य स्ध्वोः । ८.२.३७ ।
ekāco baśo bhaṣ jhaṣantasya sdhvoḥ | 8.2.37 ।
ekāco baśo bhaṣ jhaṣantasya sdhvoḥ | 8.2.37 .
ekācaḥ & baśaḥ & bhaṣ & jhaṣantasya & sdhvoḥ
दधस्तथोश्च । ८.२.३८ ।
dadhastathośca | 8.2.38 ।
dadhastathośca | 8.2.38 .
dadhaḥ & tathoḥ & ca &
झलां जशोऽन्ते । ८.२.३९ ।
jhalāṃ jaśo'nte | 8.2.39 ।
jhalāṃ jaśo'nte | 8.2.39 .
jhalām & jaśaḥ & ante &
झषस्तथोर्धोऽधः । ८.२.४० ।
jhaṣastathordho'dhaḥ | 8.2.40 ।
jhaṣastathordho'dhaḥ | 8.2.40 .
jhaṣaḥ & tathoḥ & dhaḥ & adhaḥ
षढोः कः सि । ८.२.४१ ।
ṣaḍhoḥ kaḥ si | 8.2.41 ।
ṣaḍhoḥ kaḥ si | 8.2.41 .
ṣaḍhoḥ & kaḥ & si
रदाभ्यां निष्ठातो नः पूर्वस्य च दः । ८.२.४२ ।
radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ | 8.2.42 ।
radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ | 8.2.42 .
radābhyām & niṣṭhāntaḥ & naḥ & pūrvasya & ca & daḥ
संयोगादेरातो धातोर्यण्वतः । ८.२.४३ ।
saṃyogāderāto dhātoryaṇvataḥ | 8.2.43 ।
saṃyogāderāto dhātoryaṇvataḥ | 8.2.43 .
saṃyogādeḥ & ātaḥ & dhātoḥ & yaṇvataḥ
ल्वादिभ्यः । ८.२.४४ ।
lvādibhyaḥ | 8.2.44 ।
lvādibhyaḥ | 8.2.44 .
lvādibhyaḥ
ओदितश्च । ८.२.४५ ।
oditaśca | 8.2.45 ।
oditaśca | 8.2.45 .
oditaḥ & ca &
क्षियो दीर्घात् । ८.२.४६ ।
kṣiyo dīrghāt | 8.2.46 ।
kṣiyo dīrghāt | 8.2.46 .
kṣiyaḥ & dīrghāt &
श्योऽस्पर्शे । ८.२.४७ ।
śyo'sparśe | 8.2.47 ।
śyo'sparśe | 8.2.47 .
śyaḥ & asparśe &
अञ्चोऽनपादाने । ८.२.४८ ।
añco'napādāne | 8.2.48 ।
añco'napādāne | 8.2.48 .
añcaḥ & anapādāne &
दिवोऽविजिगीषायाम् । ८.२.४९ ।
divo'vijigīṣāyām | 8.2.49 ।
divo'vijigīṣāyām | 8.2.49 .
divaḥ & avijigīṣāyām &
निर्वाणोऽवाते । ८.२.५० ।
nirvāṇo'vāte | 8.2.50 ।
nirvāṇo'vāte | 8.2.50 .
nirvāṇaḥ & avāte &
शुषः कः । ८.२.५१ ।
śuṣaḥ kaḥ | 8.2.51 ।
śuṣaḥ kaḥ | 8.2.51 .
śuṣaḥ & kaḥ
पचो वः । ८.२.५२ ।
paco vaḥ | 8.2.52 ।
paco vaḥ | 8.2.52 .
pacaḥ & vaḥ
क्षायो मः । ८.२.५३ ।
kṣāyo maḥ | 8.2.53 ।
kṣāyo maḥ | 8.2.53 .
kṣāyaḥ & maḥ
प्रस्त्योऽन्यतरस्याम् । ८.२.५४ ।
prastyo'nyatarasyām | 8.2.54 ।
prastyo'nyatarasyām | 8.2.54 .
prastyaḥ & anyatarasyām &
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः । ८.२.५५ ।
anupasargāt phullakṣībakṛśollāghāḥ | 8.2.55 ।
anupasargāt phullakṣībakṛśollāghāḥ | 8.2.55 .
anupasargāt & phullakṣībakṛśollāghāḥ
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् । ८.२.५६ ।
nudavidondatrāghrāhrībhyo'nyatarasyām | 8.2.56 ।
nudavidondatrāghrāhrībhyo'nyatarasyām | 8.2.56 .
nudavidondatrāghrāhrībhyaḥ & anyatarasyām &
न ध्याख्यापॄमूर्छिमदाम् । ८.२.५७ ।
na dhyākhyāpṝmūrchimadām | 8.2.57 ।
na dhyākhyāpṝmūrchimadām | 8.2.57 .
na & dhyākhyāpṝmūrchimadām
वित्तो भोगप्रत्यययोः । ८.२.५८ ।
vitto bhogapratyayayoḥ | 8.2.58 ।
vitto bhogapratyayayoḥ | 8.2.58 .
vittaḥ & bhogapratyayayoḥ
भित्तं शकलम् । ८.२.५९ ।
bhittaṃ śakalam | 8.2.59 ।
bhittaṃ śakalam | 8.2.59 .
bhittam & śakalam
ऋणमाधमर्ण्ये । ८.२.६० ।
ṛṇamādhamarṇye | 8.2.60 ।
ṛṇamādhamarṇye | 8.2.60 .
ṛṇam & ādhamarṇye &
नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि । ८.२.६१ ।
nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi | 8.2.61 ।
nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi | 8.2.61 .
nasattaniṣattānuttapratūrtasūrtagūrtāni & chandasi
क्विन्प्रत्ययस्य कुः । ८.२.६२ ।
kvinpratyayasya kuḥ | 8.2.62 ।
kvinpratyayasya kuḥ | 8.2.62 .
kvinpratyayasya & kuḥ
नशेर्वा । ८.२.६३ ।
naśervā | 8.2.63 ।
naśervā | 8.2.63 .
naśeḥ & vā
मो नो धातोः । ८.२.६४ ।
mo no dhātoḥ | 8.2.64 ।
mo no dhātoḥ | 8.2.64 .
maḥ & naḥ & dhātoḥ
म्वोश्च । ८.२.६५ ।
mvośca | 8.2.65 ।
mvośca | 8.2.65 .
mvoḥ & ca &
ससजुषो रुः । ८.२.६६ ।
sasajuṣo ruḥ | 8.2.66 ।
sasajuṣo ruḥ | 8.2.66 .
sasajuṣoḥ & ruḥ
अवयाःश्वेतवाःपुरोडाश्च । ८.२.६७ ।
avayāḥśvetavāḥpuroḍāśca | 8.2.67 ।
avayāḥśvetavāḥpuroḍāśca | 8.2.67 .
avayāḥ & śvetavāḥ & puroḍāḥ & ca &
अहन् । ८.२.६८ ।
ahan | 8.2.68 ।
ahan | 8.2.68 .
ahan (luptaṣaṣṭhyantanirdeśaḥ
रोऽसुपि । ८.२.६९ ।
ro'supi | 8.2.69 ।
ro'supi | 8.2.69 .
raḥ & asupi
अम्नरूधरवरित्युभयथा छन्दसि । ८.२.७० ।
amnarūdharavarityubhayathā chandasi | 8.2.70 ।
amnarūdharavarityubhayathā chandasi | 8.2.70 .
amnarūdharavarityubhayathā (luptaṣaṣṭhyantanirdeśaḥ) chandasi &
भुवश्च महाव्याहृतेः । ८.२.७१ ।
bhuvaśca mahāvyāhṛteḥ | 8.2.71 ।
bhuvaśca mahāvyāhṛteḥ | 8.2.71 .
bhuvaḥ (avibhaktikam) ca & mahāvyāhṛteḥ
वसुस्रंसुध्वंस्वनडुहां दः । ८.२.७२ ।
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ | 8.2.72 ।
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ | 8.2.72 .
vasusraṃsudhvaṃsvanaḍuhām & daḥ
तिप्यनस्तेः । ८.२.७३ ।
tipyanasteḥ | 8.2.73 ।
tipyanasteḥ | 8.2.73 .
tipi & anasteḥ
सिपि धातो रुर्वा । ८.२.७४ ।
sipi dhāto rurvā | 8.2.74 ।
sipi dhāto rurvā | 8.2.74 .
sipi & dhātoḥ & ruḥ & vā
दश्च । ८.२.७५ ।
daśca | 8.2.75 ।
daśca | 8.2.75 .
daḥ & ca &
र्वोरुपधाया दीर्घ इकः । ८.२.७६ ।
rvorupadhāyā dīrgha ikaḥ | 8.2.76 ।
rvorupadhāyā dīrgha ikaḥ | 8.2.76 .
rvoḥ & upadhāyā & dīrgha & ikaḥ
हलि च । ८.२.७७ ।
hali ca | 8.2.77 ।
hali ca | 8.2.77 .
hali & ca &
उपधायां च । ८.२.७८ ।
upadhāyāṃ ca | 8.2.78 ।
upadhāyāṃ ca | 8.2.78 .
upadhāyām & ca &
न भकुर्छुराम् । ८.२.७९ ।
na bhakurchurām | 8.2.79 ।
na bhakurchurām | 8.2.79 .
na & bhakurchurām
अदसोऽसेर्दादु दो मः । ८.२.८० ।
adaso'serdādu do maḥ | 8.2.80 ।
adaso'serdādu do maḥ | 8.2.80 .
adasaḥ & aseḥ & dāt & u (luptaprathamāntanirdeśaḥ) daḥ & maḥ
एत ईद्बहुवचने । ८.२.८१ ।
eta īdbahuvacane | 8.2.81 ।
eta īdbahuvacane | 8.2.81 .
etaḥ & īt &bahuvacane &
वाक्यस्य टेः प्लुत उदात्तः । ८.२.८२ ।
vākyasya ṭeḥ pluta udāttaḥ | 8.2.82 ।
vākyasya ṭeḥ pluta udāttaḥ | 8.2.82 .
vākyasya & ṭeḥ & plutaḥ & udāttaḥ
प्रत्यभिवादेअशूद्रे । ८.२.८३ ।
pratyabhivādeaśūdre | 8.2.83 ।
pratyabhivādeaśūdre | 8.2.83 .
pratyabhivāde & aśūdre &
दूराद्धूते च । ८.२.८४ ।
dūrāddhūte ca | 8.2.84 ।
dūrāddhūte ca | 8.2.84 .
dūrāt & hūte & ca &
हैहेप्रयोगे हैहयोः । ८.२.८५ ।
haiheprayoge haihayoḥ | 8.2.85 ।
haiheprayoge haihayoḥ | 8.2.85 .
haiheprayoge & haihayoḥ
गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । ८.२.८६ ।
guroranṛto'nantyasyāpyekaikasya prācām | 8.2.86 ।
guroranṛto'nantyasyāpyekaikasya prācām | 8.2.86 .
guroḥ & anṛtaḥ & anantyasya & api & ekaikasya & prācām
ओमभ्यादाने । ८.२.८७ ।
omabhyādāne | 8.2.87 ।
omabhyādāne | 8.2.87 .
om & abhyādāne &
ये यज्ञकर्मणि । ८.२.८८ ।
ye yajñakarmaṇi | 8.2.88 ।
ye yajñakarmaṇi | 8.2.88 .
ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi
प्रणवष्टेः । ८.२.८९ ।
praṇavaṣṭeḥ | 8.2.89 ।
praṇavaṣṭeḥ | 8.2.89 .
praṇavaḥ & ṭeḥ
याज्याऽन्तः । ८.२.९० ।
yājyā'ntaḥ | 8.2.90 ।
yājyā'ntaḥ | 8.2.90 .
yājyā'ntaḥ
ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः । ८.२.९१ ।
brūhipresyaśrauṣaḍvauṣaḍāvahānāmādeḥ | 8.2.91 ।
brūhipresyaśrauṣaḍvauṣaḍāvahānāmādeḥ | 8.2.91 .
brūhipresyaśrauṣaḍvauṣaḍāvahānām & ādeḥ
अग्नीत्प्रेषणे परस्य च । ८.२.९२ ।
agnītpreṣaṇe parasya ca | 8.2.92 ।
agnītpreṣaṇe parasya ca | 8.2.92 .
agnītpreṣaṇe & parasya & ca &
विभाषा पृष्टप्रतिवचने हेः । ८.२.९३ ।
vibhāṣā pṛṣṭaprativacane heḥ | 8.2.93 ।
vibhāṣā pṛṣṭaprativacane heḥ | 8.2.93 .
vibhāṣā & pṛṣṭaprativacane & heḥ
निगृह्यानुयोगे च । ८.२.९४ ।
nigṛhyānuyoge ca | 8.2.94 ।
nigṛhyānuyoge ca | 8.2.94 .
nigṛhya & anuyoge & ca &
आम्रेडितं भर्त्सने । ८.२.९५ ।
āmreḍitaṃ bhartsane | 8.2.95 ।
āmreḍitaṃ bhartsane | 8.2.95 .
āmreḍitam & bhartsane &
अङ्गयुक्तं तिङ् आकाङ्क्षम् । ८.२.९६ ।
aṅgayuktaṃ tiṅ ākāṅkṣam | 8.2.96 ।
aṅgayuktaṃ tiṅ ākāṅkṣam | 8.2.96 .
aṅgayuktam & tiṅ & ākāṅkṣam
विचार्यमाणानाम् । ८.२.९७ ।
vicāryamāṇānām | 8.2.97 ।
vicāryamāṇānām | 8.2.97 .
vicāryamāṇānām &
पूर्वं तु भाषायाम् । ८.२.९८ ।
pūrvaṃ tu bhāṣāyām | 8.2.98 ।
pūrvaṃ tu bhāṣāyām | 8.2.98 .
pūrvam & tu & bhāṣāyām &
प्रतिश्रवणे च । ८.२.९९ ।
pratiśravaṇe ca | 8.2.99 ।
pratiśravaṇe ca | 8.2.99 .
pratiśravaṇe & ca &
अनुदात्तं प्रश्नान्ताभिपूजितयोः । ८.२.१०० ।
anudāttaṃ praśnāntābhipūjitayoḥ | 8.2.100 ।
anudāttaṃ praśnāntābhipūjitayoḥ | 8.2.100 .
anudāttam & praśnāntābhipūjitayoḥ
चिदिति चोपमाऽर्थे प्रयुज्यमाने । ८.२.१०१ ।
ciditi copamā'rthe prayujyamāne | 8.2.101 ।
ciditi copamā'rthe prayujyamāne | 8.2.101 .
cit & ti & ca & upamā'rthe & prayujyamāne &
उपरिस्विदासीदिति च । ८.२.१०२ ।
uparisvidāsīditi ca | 8.2.102 ।
uparisvidāsīditi ca | 8.2.102 .
upari & svit & āsīt (kriyāpadam) iti & ca
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु । ८.२.१०३ ।
svaritamāmreḍite'sūyāsammatikopakutsaneṣu | 8.2.103 ।
svaritamāmreḍite'sūyāsammatikopakutsaneṣu | 8.2.103 .
svaritam & āmreḍite & asūyāsammatikopakutsaneṣu &
क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् । ८.२.१०४ ।
kṣiyā''śīḥpraiṣeṣu tiṅ ākāṅkṣam | 8.2.104 ।
kṣiyā''śīḥpraiṣeṣu tiṅ ākāṅkṣam | 8.2.104 .
kṣiyā''śīḥpraiṣeṣu & tiṅ & ākāṅkṣam
अनन्त्यस्यापि प्रश्नाख्यानयोः । ८.२.१०५ ।
anantyasyāpi praśnākhyānayoḥ | 8.2.105 ।
anantyasyāpi praśnākhyānayoḥ | 8.2.105 .
anantyasya & api & praśnākhyānayoḥ
प्लुतावैच इदुतौ । ८.२.१०६ ।
plutāvaica idutau | 8.2.106 ।
plutāvaica idutau | 8.2.106 .
plutau & aicaḥ & idutau
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ । ८.२.१०७ ।
eco'pragṛhyasyādūrāddhūte pūrvasyārdhasyāduttarasyedutau | 8.2.107 ।
eco'pragṛhyasyādūrāddhūte pūrvasyārdhasyāduttarasyedutau | 8.2.107 .
ecaḥ & apragṛhyasya & adūrāt & hūte & pūrvasya & ardhasya &uttarasya & idutau
तयोर्य्वावचि संहितायाम् । ८.२.१०८ ।
tayoryvāvaci saṃhitāyām | 8.2.108 ।
tayoryvāvaci saṃhitāyām | 8.2.108 .
tayoḥ & yvau & aci & saṃhitāyām &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In