Panini Sutras

Adhyaya - 8

Padaha - 2

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पूर्वत्रासिद्धम् । ८.२.१ ।
pūrvatrāsiddham | 8.2.1 ।
पूर्वत्र & असिद्धम्
pūrvatra & asiddham

Adhyaya : 8

Padaha : 2

Sutra :   1

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । ८.२.२ ।
nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti | 8.2.2 ।
नलोपः & सुप्स्वरसंज्ञातुग्विधिषु & कृति
nalopaḥ & supsvarasaṃjñātugvidhiṣu & kṛti

Adhyaya : 8

Padaha : 2

Sutra :   2

न मु ने । ८.२.३ ।
na mu ne | 8.2.3 ।
न & मु (लुप्तप्रथमान्तनिर्देशः) ने &
na & mu (luptaprathamāntanirdeśaḥ) ne &

Adhyaya : 8

Padaha : 2

Sutra :   3

उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य । ८.२.४ ।
udāttasvaritayoryaṇaḥ svarito'nudāttasya | 8.2.4 ।
उदात्तस्वरितयोः & यणः & स्वरितः & अनुदात्तस्य &
udāttasvaritayoḥ & yaṇaḥ & svaritaḥ & anudāttasya &

Adhyaya : 8

Padaha : 2

Sutra :   4

एकादेश उदात्तेनोदात्तः । ८.२.५ ।
ekādeśa udāttenodāttaḥ | 8.2.5 ।
एकादेशः & उदात्तेन & उदात्तः
ekādeśaḥ & udāttena & udāttaḥ

Adhyaya : 8

Padaha : 2

Sutra :   5

स्वरितो वाऽनुदात्ते पदादौ । ८.२.६ ।
svarito vā'nudātte padādau | 8.2.6 ।
स्वरितः & वा & अनुदात्ते & पदादौ
svaritaḥ & vā & anudātte & padādau

Adhyaya : 8

Padaha : 2

Sutra :   6

नलोपः प्रातिपदिकान्तस्य । ८.२.७ ।
nalopaḥ prātipadikāntasya | 8.2.7 ।
न (लुप्तषष्ठ्यन्तः) लोपः & प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य &
na (luptaṣaṣṭhyantaḥ) lopaḥ & prātipadika (iti luptaṣaṣṭhīkam) antasya &

Adhyaya : 8

Padaha : 2

Sutra :   7

न ङिसम्बुद्ध्योः । ८.२.८ ।
na ṅisambuddhyoḥ | 8.2.8 ।
न & ङिसम्बुद्ध्योः
na & ṅisambuddhyoḥ

Adhyaya : 8

Padaha : 2

Sutra :   8

मादुपधायाश्च मतोर्वोऽयवादिभ्यः । ८.२.९ ।
mādupadhāyāśca matorvo'yavādibhyaḥ | 8.2.9 ।
मात् & उपधायाः & च & मतोः & वः & अयवादिभ्यः
māt & upadhāyāḥ & ca & matoḥ & vaḥ & ayavādibhyaḥ

Adhyaya : 8

Padaha : 2

Sutra :   9

झयः । ८.२.१० ।
jhayaḥ | 8.2.10 ।
झयः
jhayaḥ

Adhyaya : 8

Padaha : 2

Sutra :   10

संज्ञायाम् । ८.२.११ ।
saṃjñāyām | 8.2.11 ।
संज्ञायाम् &
saṃjñāyām &

Adhyaya : 8

Padaha : 2

Sutra :   11

आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती । ८.२.१२ ।
āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī | 8.2.12 ।
आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त
āsandīvat (luptaprathamānta) aṣṭhīvat (luptaprathamānta)cakrīvat (luptaprathamānta) kakṣīvat (luptaprathamānta) rumaṇvat (luptaprathamānta) carmaṇvatī (luptaprathamānta

Adhyaya : 8

Padaha : 2

Sutra :   12

उदन्वानुदधौ च । ८.२.१३ ।
udanvānudadhau ca | 8.2.13 ।
उदन्वान् & उदधौ & च &
udanvān & udadhau & ca &

Adhyaya : 8

Padaha : 2

Sutra :   13

राजन्वान् सौराज्ये । ८.२.१४ ।
rājanvān saurājye | 8.2.14 ।
राजन्वान् & सौराज्ये &
rājanvān & saurājye &

Adhyaya : 8

Padaha : 2

Sutra :   14

छन्दसीरः । ८.२.१५ ।
chandasīraḥ | 8.2.15 ।
छन्दसि & इरः
chandasi & iraḥ

Adhyaya : 8

Padaha : 2

Sutra :   15

अनो नुट् । ८.२.१६ ।
ano nuṭ | 8.2.16 ।
अनः & नुट्
anaḥ & nuṭ

Adhyaya : 8

Padaha : 2

Sutra :   16

नाद्घस्य । ८.२.१७ ।
nādghasya | 8.2.17 ।
नात् & घस्य &
nāt & ghasya &

Adhyaya : 8

Padaha : 2

Sutra :   17

कृपो रो लः । ८.२.१८ ।
kṛpo ro laḥ | 8.2.18 ।
कृपः & रः & लः
kṛpaḥ & raḥ & laḥ

Adhyaya : 8

Padaha : 2

Sutra :   18

उपसर्गस्यायतौ । ८.२.१९ ।
upasargasyāyatau | 8.2.19 ।
उपसर्गस्य & अयतौ
upasargasya & ayatau

Adhyaya : 8

Padaha : 2

Sutra :   19

ग्रो यङि । ८.२.२० ।
gro yaṅi | 8.2.20 ।
ग्रः & यङि
graḥ & yaṅi

Adhyaya : 8

Padaha : 2

Sutra :   20

अचि विभाषा । ८.२.२१ ।
aci vibhāṣā | 8.2.21 ।
अचि & विभाषा &
aci & vibhāṣā &

Adhyaya : 8

Padaha : 2

Sutra :   21

परेश्च घाङ्कयोः । ८.२.२२ ।
pareśca ghāṅkayoḥ | 8.2.22 ।
परेः & च & घाङ्कयोः
pareḥ & ca & ghāṅkayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   22

संयोगान्तस्य लोपः । ८.२.२३ ।
saṃyogāntasya lopaḥ | 8.2.23 ।
संयोगान्तस्य & लोपः &
saṃyogāntasya & lopaḥ &

Adhyaya : 8

Padaha : 2

Sutra :   23

रात्‌ सस्य । ८.२.२४ ।
rāt‌ sasya | 8.2.24 ।
रात् & सस्य &
rāt & sasya &

Adhyaya : 8

Padaha : 2

Sutra :   24

धि च । ८.२.२५ ।
dhi ca | 8.2.25 ।
धि & च &
dhi & ca &

Adhyaya : 8

Padaha : 2

Sutra :   25

झलो झलि । ८.२.२६ ।
jhalo jhali | 8.2.26 ।
झलः & झलि
jhalaḥ & jhali

Adhyaya : 8

Padaha : 2

Sutra :   26

ह्रस्वादङ्गात्‌ । ८.२.२७ ।
hrasvādaṅgāt‌ | 8.2.27 ।
ह्रस्वात् & अङ्गात् &
hrasvāt & aṅgāt &

Adhyaya : 8

Padaha : 2

Sutra :   27

इट ईटि । ८.२.२८ ।
iṭa īṭi | 8.2.28 ।
इटः & ईटि
iṭaḥ & īṭi

Adhyaya : 8

Padaha : 2

Sutra :   28

स्कोः संयोगाद्योरन्ते च । ८.२.२९ ।
skoḥ saṃyogādyorante ca | 8.2.29 ।
स्कोः & संयोगाद्योः & अन्ते & च &
skoḥ & saṃyogādyoḥ & ante & ca &

Adhyaya : 8

Padaha : 2

Sutra :   29

चोः कुः । ८.२.३० ।
coḥ kuḥ | 8.2.30 ।
चोः & कुः
coḥ & kuḥ

Adhyaya : 8

Padaha : 2

Sutra :   30

हो ढः । ८.२.३१ ।
ho ḍhaḥ | 8.2.31 ।
हः & ढः
haḥ & ḍhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   31

दादेर्धातोर्घः । ८.२.३२ ।
dāderdhātorghaḥ | 8.2.32 ।
दादेः & धातोः & घः
dādeḥ & dhātoḥ & ghaḥ

Adhyaya : 8

Padaha : 2

Sutra :   32

वा द्रुहमुहष्णुहष्णिहाम् । ८.२.३३ ।
vā druhamuhaṣṇuhaṣṇihām | 8.2.33 ।
वा & द्रुहमुहष्णुहष्णिहाम्
vā & druhamuhaṣṇuhaṣṇihām

Adhyaya : 8

Padaha : 2

Sutra :   33

नहो धः । ८.२.३४ ।
naho dhaḥ | 8.2.34 ।
नहः & धः
nahaḥ & dhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   34

आहस्थः । ८.२.३५ ।
āhasthaḥ | 8.2.35 ।
आहः & थः
āhaḥ & thaḥ

Adhyaya : 8

Padaha : 2

Sutra :   35

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । ८.२.३६ ।
vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ | 8.2.36 ।
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् & षः
vraścabhrasjasṛjamṛjayajarājabhrājacchaśām & ṣaḥ

Adhyaya : 8

Padaha : 2

Sutra :   36

एकाचो बशो भष् झषन्तस्य स्ध्वोः । ८.२.३७ ।
ekāco baśo bhaṣ jhaṣantasya sdhvoḥ | 8.2.37 ।
एकाचः & बशः & भष् & झषन्तस्य & स्ध्वोः
ekācaḥ & baśaḥ & bhaṣ & jhaṣantasya & sdhvoḥ

Adhyaya : 8

Padaha : 2

Sutra :   37

दधस्तथोश्च । ८.२.३८ ।
dadhastathośca | 8.2.38 ।
दधः & तथोः & च &
dadhaḥ & tathoḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   38

झलां जशोऽन्ते । ८.२.३९ ।
jhalāṃ jaśo'nte | 8.2.39 ।
झलाम् & जशः & अन्ते &
jhalām & jaśaḥ & ante &

Adhyaya : 8

Padaha : 2

Sutra :   39

झषस्तथोर्धोऽधः । ८.२.४० ।
jhaṣastathordho'dhaḥ | 8.2.40 ।
झषः & तथोः & धः & अधः
jhaṣaḥ & tathoḥ & dhaḥ & adhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   40

षढोः कः सि । ८.२.४१ ।
ṣaḍhoḥ kaḥ si | 8.2.41 ।
षढोः & कः & सि
ṣaḍhoḥ & kaḥ & si

Adhyaya : 8

Padaha : 2

Sutra :   41

रदाभ्यां निष्ठातो नः पूर्वस्य च दः । ८.२.४२ ।
radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ | 8.2.42 ।
रदाभ्याम् & निष्ठान्तः & नः & पूर्वस्य & च & दः
radābhyām & niṣṭhāntaḥ & naḥ & pūrvasya & ca & daḥ

Adhyaya : 8

Padaha : 2

Sutra :   42

संयोगादेरातो धातोर्यण्वतः । ८.२.४३ ।
saṃyogāderāto dhātoryaṇvataḥ | 8.2.43 ।
संयोगादेः & आतः & धातोः & यण्वतः
saṃyogādeḥ & ātaḥ & dhātoḥ & yaṇvataḥ

Adhyaya : 8

Padaha : 2

Sutra :   43

ल्वादिभ्यः । ८.२.४४ ।
lvādibhyaḥ | 8.2.44 ।
ल्वादिभ्यः
lvādibhyaḥ

Adhyaya : 8

Padaha : 2

Sutra :   44

ओदितश्च । ८.२.४५ ।
oditaśca | 8.2.45 ।
ओदितः & च &
oditaḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   45

क्षियो दीर्घात्‌ । ८.२.४६ ।
kṣiyo dīrghāt‌ | 8.2.46 ।
क्षियः & दीर्घात् &
kṣiyaḥ & dīrghāt &

Adhyaya : 8

Padaha : 2

Sutra :   46

श्योऽस्पर्शे । ८.२.४७ ।
śyo'sparśe | 8.2.47 ।
श्यः & अस्पर्शे &
śyaḥ & asparśe &

Adhyaya : 8

Padaha : 2

Sutra :   47

अञ्चोऽनपादाने । ८.२.४८ ।
añco'napādāne | 8.2.48 ।
अञ्चः & अनपादाने &
añcaḥ & anapādāne &

Adhyaya : 8

Padaha : 2

Sutra :   48

दिवोऽविजिगीषायाम् । ८.२.४९ ।
divo'vijigīṣāyām | 8.2.49 ।
दिवः & अविजिगीषायाम् &
divaḥ & avijigīṣāyām &

Adhyaya : 8

Padaha : 2

Sutra :   49

निर्वाणोऽवाते । ८.२.५० ।
nirvāṇo'vāte | 8.2.50 ।
निर्वाणः & अवाते &
nirvāṇaḥ & avāte &

Adhyaya : 8

Padaha : 2

Sutra :   50

शुषः कः । ८.२.५१ ।
śuṣaḥ kaḥ | 8.2.51 ।
शुषः & कः
śuṣaḥ & kaḥ

Adhyaya : 8

Padaha : 2

Sutra :   51

पचो वः । ८.२.५२ ।
paco vaḥ | 8.2.52 ।
पचः & वः
pacaḥ & vaḥ

Adhyaya : 8

Padaha : 2

Sutra :   52

क्षायो मः । ८.२.५३ ।
kṣāyo maḥ | 8.2.53 ।
क्षायः & मः
kṣāyaḥ & maḥ

Adhyaya : 8

Padaha : 2

Sutra :   53

प्रस्त्योऽन्यतरस्याम् । ८.२.५४ ।
prastyo'nyatarasyām | 8.2.54 ।
प्रस्त्यः & अन्यतरस्याम् &
prastyaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 2

Sutra :   54

अनुपसर्गात्‌ फुल्लक्षीबकृशोल्लाघाः । ८.२.५५ ।
anupasargāt‌ phullakṣībakṛśollāghāḥ | 8.2.55 ।
अनुपसर्गात् & फुल्लक्षीबकृशोल्लाघाः
anupasargāt & phullakṣībakṛśollāghāḥ

Adhyaya : 8

Padaha : 2

Sutra :   55

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् । ८.२.५६ ।
nudavidondatrāghrāhrībhyo'nyatarasyām | 8.2.56 ।
नुदविदोन्दत्राघ्राह्रीभ्यः & अन्यतरस्याम् &
nudavidondatrāghrāhrībhyaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 2

Sutra :   56

न ध्याख्यापॄमूर्छिमदाम् । ८.२.५७ ।
na dhyākhyāpṝmūrchimadām | 8.2.57 ।
न & ध्याख्यापॄमूर्छिमदाम्
na & dhyākhyāpṝmūrchimadām

Adhyaya : 8

Padaha : 2

Sutra :   57

वित्तो भोगप्रत्यययोः । ८.२.५८ ।
vitto bhogapratyayayoḥ | 8.2.58 ।
वित्तः & भोगप्रत्यययोः
vittaḥ & bhogapratyayayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   58

भित्तं शकलम् । ८.२.५९ ।
bhittaṃ śakalam | 8.2.59 ।
भित्तम् & शकलम्
bhittam & śakalam

Adhyaya : 8

Padaha : 2

Sutra :   59

ऋणमाधमर्ण्ये । ८.२.६० ।
ṛṇamādhamarṇye | 8.2.60 ।
ऋणम् & आधमर्ण्ये &
ṛṇam & ādhamarṇye &

Adhyaya : 8

Padaha : 2

Sutra :   60

नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि । ८.२.६१ ।
nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi | 8.2.61 ।
नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि & छन्दसि
nasattaniṣattānuttapratūrtasūrtagūrtāni & chandasi

Adhyaya : 8

Padaha : 2

Sutra :   61

क्विन्प्रत्ययस्य कुः । ८.२.६२ ।
kvinpratyayasya kuḥ | 8.2.62 ।
क्विन्प्रत्ययस्य & कुः
kvinpratyayasya & kuḥ

Adhyaya : 8

Padaha : 2

Sutra :   62

नशेर्वा । ८.२.६३ ।
naśervā | 8.2.63 ।
नशेः & वा
naśeḥ & vā

Adhyaya : 8

Padaha : 2

Sutra :   63

मो नो धातोः । ८.२.६४ ।
mo no dhātoḥ | 8.2.64 ।
मः & नः & धातोः
maḥ & naḥ & dhātoḥ

Adhyaya : 8

Padaha : 2

Sutra :   64

म्वोश्च । ८.२.६५ ।
mvośca | 8.2.65 ।
म्वोः & च &
mvoḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   65

ससजुषो रुः । ८.२.६६ ।
sasajuṣo ruḥ | 8.2.66 ।
ससजुषोः & रुः
sasajuṣoḥ & ruḥ

Adhyaya : 8

Padaha : 2

Sutra :   66

अवयाःश्वेतवाःपुरोडाश्च । ८.२.६७ ।
avayāḥśvetavāḥpuroḍāśca | 8.2.67 ।
अवयाः & श्वेतवाः & पुरोडाः & च &
avayāḥ & śvetavāḥ & puroḍāḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   67

अहन् । ८.२.६८ ।
ahan | 8.2.68 ।
अहन् (लुप्तषष्ठ्यन्तनिर्देशः
ahan (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 2

Sutra :   68

रोऽसुपि । ८.२.६९ ।
ro'supi | 8.2.69 ।
रः & असुपि
raḥ & asupi

Adhyaya : 8

Padaha : 2

Sutra :   69

अम्नरूधरवरित्युभयथा छन्दसि । ८.२.७० ।
amnarūdharavarityubhayathā chandasi | 8.2.70 ।
अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि &
amnarūdharavarityubhayathā (luptaṣaṣṭhyantanirdeśaḥ) chandasi &

Adhyaya : 8

Padaha : 2

Sutra :   70

भुवश्च महाव्याहृतेः । ८.२.७१ ।
bhuvaśca mahāvyāhṛteḥ | 8.2.71 ।
भुवः (अविभक्तिकम्) च & महाव्याहृतेः
bhuvaḥ (avibhaktikam) ca & mahāvyāhṛteḥ

Adhyaya : 8

Padaha : 2

Sutra :   71

वसुस्रंसुध्वंस्वनडुहां दः । ८.२.७२ ।
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ | 8.2.72 ।
वसुस्रंसुध्वंस्वनडुहाम् & दः
vasusraṃsudhvaṃsvanaḍuhām & daḥ

Adhyaya : 8

Padaha : 2

Sutra :   72

तिप्यनस्तेः । ८.२.७३ ।
tipyanasteḥ | 8.2.73 ।
तिपि & अनस्तेः
tipi & anasteḥ

Adhyaya : 8

Padaha : 2

Sutra :   73

सिपि धातो रुर्वा । ८.२.७४ ।
sipi dhāto rurvā | 8.2.74 ।
सिपि & धातोः & रुः & वा
sipi & dhātoḥ & ruḥ & vā

Adhyaya : 8

Padaha : 2

Sutra :   74

दश्च । ८.२.७५ ।
daśca | 8.2.75 ।
दः & च &
daḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   75

र्वोरुपधाया दीर्घ इकः । ८.२.७६ ।
rvorupadhāyā dīrgha ikaḥ | 8.2.76 ।
र्वोः & उपधाया & दीर्घ & इकः
rvoḥ & upadhāyā & dīrgha & ikaḥ

Adhyaya : 8

Padaha : 2

Sutra :   76

हलि च । ८.२.७७ ।
hali ca | 8.2.77 ।
हलि & च &
hali & ca &

Adhyaya : 8

Padaha : 2

Sutra :   77

उपधायां च । ८.२.७८ ।
upadhāyāṃ ca | 8.2.78 ।
उपधायाम् & च &
upadhāyām & ca &

Adhyaya : 8

Padaha : 2

Sutra :   78

न भकुर्छुराम् । ८.२.७९ ।
na bhakurchurām | 8.2.79 ।
न & भकुर्छुराम्
na & bhakurchurām

Adhyaya : 8

Padaha : 2

Sutra :   79

अदसोऽसेर्दादु दो मः । ८.२.८० ।
adaso'serdādu do maḥ | 8.2.80 ।
अदसः & असेः & दात् & उ (लुप्तप्रथमान्तनिर्देशः) दः & मः
adasaḥ & aseḥ & dāt & u (luptaprathamāntanirdeśaḥ) daḥ & maḥ

Adhyaya : 8

Padaha : 2

Sutra :   80

एत ईद्बहुवचने । ८.२.८१ ।
eta īdbahuvacane | 8.2.81 ।
एतः & ईत् &बहुवचने &
etaḥ & īt &bahuvacane &

Adhyaya : 8

Padaha : 2

Sutra :   81

वाक्यस्य टेः प्लुत उदात्तः । ८.२.८२ ।
vākyasya ṭeḥ pluta udāttaḥ | 8.2.82 ।
वाक्यस्य & टेः & प्लुतः & उदात्तः
vākyasya & ṭeḥ & plutaḥ & udāttaḥ

Adhyaya : 8

Padaha : 2

Sutra :   82

प्रत्यभिवादेअशूद्रे । ८.२.८३ ।
pratyabhivādeaśūdre | 8.2.83 ।
प्रत्यभिवादे & अशूद्रे &
pratyabhivāde & aśūdre &

Adhyaya : 8

Padaha : 2

Sutra :   83

दूराद्धूते च । ८.२.८४ ।
dūrāddhūte ca | 8.2.84 ।
दूरात् & हूते & च &
dūrāt & hūte & ca &

Adhyaya : 8

Padaha : 2

Sutra :   84

हैहेप्रयोगे हैहयोः । ८.२.८५ ।
haiheprayoge haihayoḥ | 8.2.85 ।
हैहेप्रयोगे & हैहयोः
haiheprayoge & haihayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   85

गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । ८.२.८६ ।
guroranṛto'nantyasyāpyekaikasya prācām | 8.2.86 ।
गुरोः & अनृतः & अनन्त्यस्य & अपि & एकैकस्य & प्राचाम्
guroḥ & anṛtaḥ & anantyasya & api & ekaikasya & prācām

Adhyaya : 8

Padaha : 2

Sutra :   86

ओमभ्यादाने । ८.२.८७ ।
omabhyādāne | 8.2.87 ।
ओम् & अभ्यादाने &
om & abhyādāne &

Adhyaya : 8

Padaha : 2

Sutra :   87

ये यज्ञकर्मणि । ८.२.८८ ।
ye yajñakarmaṇi | 8.2.88 ।
ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि
ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi

Adhyaya : 8

Padaha : 2

Sutra :   88

प्रणवष्टेः । ८.२.८९ ।
praṇavaṣṭeḥ | 8.2.89 ।
प्रणवः & टेः
praṇavaḥ & ṭeḥ

Adhyaya : 8

Padaha : 2

Sutra :   89

याज्याऽन्तः । ८.२.९० ।
yājyā'ntaḥ | 8.2.90 ।
याज्याऽन्तः
yājyā'ntaḥ

Adhyaya : 8

Padaha : 2

Sutra :   90

ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः । ८.२.९१ ।
brūhipresyaśrauṣaḍvauṣaḍāvahānāmādeḥ | 8.2.91 ।
ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् & आदेः
brūhipresyaśrauṣaḍvauṣaḍāvahānām & ādeḥ

Adhyaya : 8

Padaha : 2

Sutra :   91

अग्नीत्प्रेषणे परस्य च । ८.२.९२ ।
agnītpreṣaṇe parasya ca | 8.2.92 ।
अग्नीत्प्रेषणे & परस्य & च &
agnītpreṣaṇe & parasya & ca &

Adhyaya : 8

Padaha : 2

Sutra :   92

विभाषा पृष्टप्रतिवचने हेः । ८.२.९३ ।
vibhāṣā pṛṣṭaprativacane heḥ | 8.2.93 ।
विभाषा & पृष्टप्रतिवचने & हेः
vibhāṣā & pṛṣṭaprativacane & heḥ

Adhyaya : 8

Padaha : 2

Sutra :   93

निगृह्यानुयोगे च । ८.२.९४ ।
nigṛhyānuyoge ca | 8.2.94 ।
निगृह्य & अनुयोगे & च &
nigṛhya & anuyoge & ca &

Adhyaya : 8

Padaha : 2

Sutra :   94

आम्रेडितं भर्त्सने । ८.२.९५ ।
āmreḍitaṃ bhartsane | 8.2.95 ।
आम्रेडितम् & भर्त्सने &
āmreḍitam & bhartsane &

Adhyaya : 8

Padaha : 2

Sutra :   95

अङ्गयुक्तं तिङ् आकाङ्क्षम् । ८.२.९६ ।
aṅgayuktaṃ tiṅ ākāṅkṣam | 8.2.96 ।
अङ्गयुक्तम् & तिङ् & आकाङ्क्षम्
aṅgayuktam & tiṅ & ākāṅkṣam

Adhyaya : 8

Padaha : 2

Sutra :   96

विचार्यमाणानाम् । ८.२.९७ ।
vicāryamāṇānām | 8.2.97 ।
विचार्यमाणानाम् &
vicāryamāṇānām &

Adhyaya : 8

Padaha : 2

Sutra :   97

पूर्वं तु भाषायाम् । ८.२.९८ ।
pūrvaṃ tu bhāṣāyām | 8.2.98 ।
पूर्वम् & तु & भाषायाम् &
pūrvam & tu & bhāṣāyām &

Adhyaya : 8

Padaha : 2

Sutra :   98

प्रतिश्रवणे च । ८.२.९९ ।
pratiśravaṇe ca | 8.2.99 ।
प्रतिश्रवणे & च &
pratiśravaṇe & ca &

Adhyaya : 8

Padaha : 2

Sutra :   99

अनुदात्तं प्रश्नान्ताभिपूजितयोः । ८.२.१०० ।
anudāttaṃ praśnāntābhipūjitayoḥ | 8.2.100 ।
अनुदात्तम् & प्रश्नान्ताभिपूजितयोः
anudāttam & praśnāntābhipūjitayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   100

चिदिति चोपमाऽर्थे प्रयुज्यमाने । ८.२.१०१ ।
ciditi copamā'rthe prayujyamāne | 8.2.101 ।
चित् & ति & च & उपमाऽर्थे & प्रयुज्यमाने &
cit & ti & ca & upamā'rthe & prayujyamāne &

Adhyaya : 8

Padaha : 2

Sutra :   101

उपरिस्विदासीदिति च । ८.२.१०२ ।
uparisvidāsīditi ca | 8.2.102 ।
उपरि & स्वित् & आसीत् (क्रियापदम्) इति & च
upari & svit & āsīt (kriyāpadam) iti & ca

Adhyaya : 8

Padaha : 2

Sutra :   102

स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु । ८.२.१०३ ।
svaritamāmreḍite'sūyāsammatikopakutsaneṣu | 8.2.103 ।
स्वरितम् & आम्रेडिते & असूयासम्मतिकोपकुत्सनेषु &
svaritam & āmreḍite & asūyāsammatikopakutsaneṣu &

Adhyaya : 8

Padaha : 2

Sutra :   103

क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् । ८.२.१०४ ।
kṣiyā''śīḥpraiṣeṣu tiṅ ākāṅkṣam | 8.2.104 ।
क्षियाऽऽशीःप्रैषेषु & तिङ् & आकाङ्क्षम्
kṣiyā''śīḥpraiṣeṣu & tiṅ & ākāṅkṣam

Adhyaya : 8

Padaha : 2

Sutra :   104

अनन्त्यस्यापि प्रश्नाख्यानयोः । ८.२.१०५ ।
anantyasyāpi praśnākhyānayoḥ | 8.2.105 ।
अनन्त्यस्य & अपि & प्रश्नाख्यानयोः
anantyasya & api & praśnākhyānayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   105

प्लुतावैच इदुतौ । ८.२.१०६ ।
plutāvaica idutau | 8.2.106 ।
प्लुतौ & ऐचः & इदुतौ
plutau & aicaḥ & idutau

Adhyaya : 8

Padaha : 2

Sutra :   106

एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ । ८.२.१०७ ।
eco'pragṛhyasyādūrāddhūte pūrvasyārdhasyāduttarasyedutau | 8.2.107 ।
एचः & अप्रगृह्यस्य & अदूरात् & हूते & पूर्वस्य & अर्धस्य &उत्तरस्य & इदुतौ
ecaḥ & apragṛhyasya & adūrāt & hūte & pūrvasya & ardhasya &uttarasya & idutau

Adhyaya : 8

Padaha : 2

Sutra :   107

तयोर्य्वावचि संहितायाम् । ८.२.१०८ ।
tayoryvāvaci saṃhitāyām | 8.2.108 ।
तयोः & य्वौ & अचि & संहितायाम् &
tayoḥ & yvau & aci & saṃhitāyām &

Adhyaya : 8

Padaha : 2

Sutra :   108

पूर्वत्रासिद्धम् । ८.२.१ ।
pūrvatrāsiddham | 8.2.1 ।
पूर्वत्र & असिद्धम्
pūrvatra & asiddham

Adhyaya : 8

Padaha : 2

Sutra :   1

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । ८.२.२ ।
nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti | 8.2.2 ।
नलोपः & सुप्स्वरसंज्ञातुग्विधिषु & कृति
nalopaḥ & supsvarasaṃjñātugvidhiṣu & kṛti

Adhyaya : 8

Padaha : 2

Sutra :   2

न मु ने । ८.२.३ ।
na mu ne | 8.2.3 ।
न & मु (लुप्तप्रथमान्तनिर्देशः) ने &
na & mu (luptaprathamāntanirdeśaḥ) ne &

Adhyaya : 8

Padaha : 2

Sutra :   3

उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य । ८.२.४ ।
udāttasvaritayoryaṇaḥ svarito'nudāttasya | 8.2.4 ।
उदात्तस्वरितयोः & यणः & स्वरितः & अनुदात्तस्य &
udāttasvaritayoḥ & yaṇaḥ & svaritaḥ & anudāttasya &

Adhyaya : 8

Padaha : 2

Sutra :   4

एकादेश उदात्तेनोदात्तः । ८.२.५ ।
ekādeśa udāttenodāttaḥ | 8.2.5 ।
एकादेशः & उदात्तेन & उदात्तः
ekādeśaḥ & udāttena & udāttaḥ

Adhyaya : 8

Padaha : 2

Sutra :   5

स्वरितो वाऽनुदात्ते पदादौ । ८.२.६ ।
svarito vā'nudātte padādau | 8.2.6 ।
स्वरितः & वा & अनुदात्ते & पदादौ
svaritaḥ & vā & anudātte & padādau

Adhyaya : 8

Padaha : 2

Sutra :   6

नलोपः प्रातिपदिकान्तस्य । ८.२.७ ।
nalopaḥ prātipadikāntasya | 8.2.7 ।
न (लुप्तषष्ठ्यन्तः) लोपः & प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य &
na (luptaṣaṣṭhyantaḥ) lopaḥ & prātipadika (iti luptaṣaṣṭhīkam) antasya &

Adhyaya : 8

Padaha : 2

Sutra :   7

न ङिसम्बुद्ध्योः । ८.२.८ ।
na ṅisambuddhyoḥ | 8.2.8 ।
न & ङिसम्बुद्ध्योः
na & ṅisambuddhyoḥ

Adhyaya : 8

Padaha : 2

Sutra :   8

मादुपधायाश्च मतोर्वोऽयवादिभ्यः । ८.२.९ ।
mādupadhāyāśca matorvo'yavādibhyaḥ | 8.2.9 ।
मात् & उपधायाः & च & मतोः & वः & अयवादिभ्यः
māt & upadhāyāḥ & ca & matoḥ & vaḥ & ayavādibhyaḥ

Adhyaya : 8

Padaha : 2

Sutra :   9

झयः । ८.२.१० ।
jhayaḥ | 8.2.10 ।
झयः
jhayaḥ

Adhyaya : 8

Padaha : 2

Sutra :   10

संज्ञायाम् । ८.२.११ ।
saṃjñāyām | 8.2.11 ।
संज्ञायाम् &
saṃjñāyām &

Adhyaya : 8

Padaha : 2

Sutra :   11

आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती । ८.२.१२ ।
āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī | 8.2.12 ।
आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त
āsandīvat (luptaprathamānta) aṣṭhīvat (luptaprathamānta)cakrīvat (luptaprathamānta) kakṣīvat (luptaprathamānta) rumaṇvat (luptaprathamānta) carmaṇvatī (luptaprathamānta

Adhyaya : 8

Padaha : 2

Sutra :   12

उदन्वानुदधौ च । ८.२.१३ ।
udanvānudadhau ca | 8.2.13 ।
उदन्वान् & उदधौ & च &
udanvān & udadhau & ca &

Adhyaya : 8

Padaha : 2

Sutra :   13

राजन्वान् सौराज्ये । ८.२.१४ ।
rājanvān saurājye | 8.2.14 ।
राजन्वान् & सौराज्ये &
rājanvān & saurājye &

Adhyaya : 8

Padaha : 2

Sutra :   14

छन्दसीरः । ८.२.१५ ।
chandasīraḥ | 8.2.15 ।
छन्दसि & इरः
chandasi & iraḥ

Adhyaya : 8

Padaha : 2

Sutra :   15

अनो नुट् । ८.२.१६ ।
ano nuṭ | 8.2.16 ।
अनः & नुट्
anaḥ & nuṭ

Adhyaya : 8

Padaha : 2

Sutra :   16

नाद्घस्य । ८.२.१७ ।
nādghasya | 8.2.17 ।
नात् & घस्य &
nāt & ghasya &

Adhyaya : 8

Padaha : 2

Sutra :   17

कृपो रो लः । ८.२.१८ ।
kṛpo ro laḥ | 8.2.18 ।
कृपः & रः & लः
kṛpaḥ & raḥ & laḥ

Adhyaya : 8

Padaha : 2

Sutra :   18

उपसर्गस्यायतौ । ८.२.१९ ।
upasargasyāyatau | 8.2.19 ।
उपसर्गस्य & अयतौ
upasargasya & ayatau

Adhyaya : 8

Padaha : 2

Sutra :   19

ग्रो यङि । ८.२.२० ।
gro yaṅi | 8.2.20 ।
ग्रः & यङि
graḥ & yaṅi

Adhyaya : 8

Padaha : 2

Sutra :   20

अचि विभाषा । ८.२.२१ ।
aci vibhāṣā | 8.2.21 ।
अचि & विभाषा &
aci & vibhāṣā &

Adhyaya : 8

Padaha : 2

Sutra :   21

परेश्च घाङ्कयोः । ८.२.२२ ।
pareśca ghāṅkayoḥ | 8.2.22 ।
परेः & च & घाङ्कयोः
pareḥ & ca & ghāṅkayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   22

संयोगान्तस्य लोपः । ८.२.२३ ।
saṃyogāntasya lopaḥ | 8.2.23 ।
संयोगान्तस्य & लोपः &
saṃyogāntasya & lopaḥ &

Adhyaya : 8

Padaha : 2

Sutra :   23

रात्‌ सस्य । ८.२.२४ ।
rāt‌ sasya | 8.2.24 ।
रात् & सस्य &
rāt & sasya &

Adhyaya : 8

Padaha : 2

Sutra :   24

धि च । ८.२.२५ ।
dhi ca | 8.2.25 ।
धि & च &
dhi & ca &

Adhyaya : 8

Padaha : 2

Sutra :   25

झलो झलि । ८.२.२६ ।
jhalo jhali | 8.2.26 ।
झलः & झलि
jhalaḥ & jhali

Adhyaya : 8

Padaha : 2

Sutra :   26

ह्रस्वादङ्गात्‌ । ८.२.२७ ।
hrasvādaṅgāt‌ | 8.2.27 ।
ह्रस्वात् & अङ्गात् &
hrasvāt & aṅgāt &

Adhyaya : 8

Padaha : 2

Sutra :   27

इट ईटि । ८.२.२८ ।
iṭa īṭi | 8.2.28 ।
इटः & ईटि
iṭaḥ & īṭi

Adhyaya : 8

Padaha : 2

Sutra :   28

स्कोः संयोगाद्योरन्ते च । ८.२.२९ ।
skoḥ saṃyogādyorante ca | 8.2.29 ।
स्कोः & संयोगाद्योः & अन्ते & च &
skoḥ & saṃyogādyoḥ & ante & ca &

Adhyaya : 8

Padaha : 2

Sutra :   29

चोः कुः । ८.२.३० ।
coḥ kuḥ | 8.2.30 ।
चोः & कुः
coḥ & kuḥ

Adhyaya : 8

Padaha : 2

Sutra :   30

हो ढः । ८.२.३१ ।
ho ḍhaḥ | 8.2.31 ।
हः & ढः
haḥ & ḍhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   31

दादेर्धातोर्घः । ८.२.३२ ।
dāderdhātorghaḥ | 8.2.32 ।
दादेः & धातोः & घः
dādeḥ & dhātoḥ & ghaḥ

Adhyaya : 8

Padaha : 2

Sutra :   32

वा द्रुहमुहष्णुहष्णिहाम् । ८.२.३३ ।
vā druhamuhaṣṇuhaṣṇihām | 8.2.33 ।
वा & द्रुहमुहष्णुहष्णिहाम्
vā & druhamuhaṣṇuhaṣṇihām

Adhyaya : 8

Padaha : 2

Sutra :   33

नहो धः । ८.२.३४ ।
naho dhaḥ | 8.2.34 ।
नहः & धः
nahaḥ & dhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   34

आहस्थः । ८.२.३५ ।
āhasthaḥ | 8.2.35 ।
आहः & थः
āhaḥ & thaḥ

Adhyaya : 8

Padaha : 2

Sutra :   35

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । ८.२.३६ ।
vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ | 8.2.36 ।
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् & षः
vraścabhrasjasṛjamṛjayajarājabhrājacchaśām & ṣaḥ

Adhyaya : 8

Padaha : 2

Sutra :   36

एकाचो बशो भष् झषन्तस्य स्ध्वोः । ८.२.३७ ।
ekāco baśo bhaṣ jhaṣantasya sdhvoḥ | 8.2.37 ।
एकाचः & बशः & भष् & झषन्तस्य & स्ध्वोः
ekācaḥ & baśaḥ & bhaṣ & jhaṣantasya & sdhvoḥ

Adhyaya : 8

Padaha : 2

Sutra :   37

दधस्तथोश्च । ८.२.३८ ।
dadhastathośca | 8.2.38 ।
दधः & तथोः & च &
dadhaḥ & tathoḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   38

झलां जशोऽन्ते । ८.२.३९ ।
jhalāṃ jaśo'nte | 8.2.39 ।
झलाम् & जशः & अन्ते &
jhalām & jaśaḥ & ante &

Adhyaya : 8

Padaha : 2

Sutra :   39

झषस्तथोर्धोऽधः । ८.२.४० ।
jhaṣastathordho'dhaḥ | 8.2.40 ।
झषः & तथोः & धः & अधः
jhaṣaḥ & tathoḥ & dhaḥ & adhaḥ

Adhyaya : 8

Padaha : 2

Sutra :   40

षढोः कः सि । ८.२.४१ ।
ṣaḍhoḥ kaḥ si | 8.2.41 ।
षढोः & कः & सि
ṣaḍhoḥ & kaḥ & si

Adhyaya : 8

Padaha : 2

Sutra :   41

रदाभ्यां निष्ठातो नः पूर्वस्य च दः । ८.२.४२ ।
radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ | 8.2.42 ।
रदाभ्याम् & निष्ठान्तः & नः & पूर्वस्य & च & दः
radābhyām & niṣṭhāntaḥ & naḥ & pūrvasya & ca & daḥ

Adhyaya : 8

Padaha : 2

Sutra :   42

संयोगादेरातो धातोर्यण्वतः । ८.२.४३ ।
saṃyogāderāto dhātoryaṇvataḥ | 8.2.43 ।
संयोगादेः & आतः & धातोः & यण्वतः
saṃyogādeḥ & ātaḥ & dhātoḥ & yaṇvataḥ

Adhyaya : 8

Padaha : 2

Sutra :   43

ल्वादिभ्यः । ८.२.४४ ।
lvādibhyaḥ | 8.2.44 ।
ल्वादिभ्यः
lvādibhyaḥ

Adhyaya : 8

Padaha : 2

Sutra :   44

ओदितश्च । ८.२.४५ ।
oditaśca | 8.2.45 ।
ओदितः & च &
oditaḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   45

क्षियो दीर्घात्‌ । ८.२.४६ ।
kṣiyo dīrghāt‌ | 8.2.46 ।
क्षियः & दीर्घात् &
kṣiyaḥ & dīrghāt &

Adhyaya : 8

Padaha : 2

Sutra :   46

श्योऽस्पर्शे । ८.२.४७ ।
śyo'sparśe | 8.2.47 ।
श्यः & अस्पर्शे &
śyaḥ & asparśe &

Adhyaya : 8

Padaha : 2

Sutra :   47

अञ्चोऽनपादाने । ८.२.४८ ।
añco'napādāne | 8.2.48 ।
अञ्चः & अनपादाने &
añcaḥ & anapādāne &

Adhyaya : 8

Padaha : 2

Sutra :   48

दिवोऽविजिगीषायाम् । ८.२.४९ ।
divo'vijigīṣāyām | 8.2.49 ।
दिवः & अविजिगीषायाम् &
divaḥ & avijigīṣāyām &

Adhyaya : 8

Padaha : 2

Sutra :   49

निर्वाणोऽवाते । ८.२.५० ।
nirvāṇo'vāte | 8.2.50 ।
निर्वाणः & अवाते &
nirvāṇaḥ & avāte &

Adhyaya : 8

Padaha : 2

Sutra :   50

शुषः कः । ८.२.५१ ।
śuṣaḥ kaḥ | 8.2.51 ।
शुषः & कः
śuṣaḥ & kaḥ

Adhyaya : 8

Padaha : 2

Sutra :   51

पचो वः । ८.२.५२ ।
paco vaḥ | 8.2.52 ।
पचः & वः
pacaḥ & vaḥ

Adhyaya : 8

Padaha : 2

Sutra :   52

क्षायो मः । ८.२.५३ ।
kṣāyo maḥ | 8.2.53 ।
क्षायः & मः
kṣāyaḥ & maḥ

Adhyaya : 8

Padaha : 2

Sutra :   53

प्रस्त्योऽन्यतरस्याम् । ८.२.५४ ।
prastyo'nyatarasyām | 8.2.54 ।
प्रस्त्यः & अन्यतरस्याम् &
prastyaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 2

Sutra :   54

अनुपसर्गात्‌ फुल्लक्षीबकृशोल्लाघाः । ८.२.५५ ।
anupasargāt‌ phullakṣībakṛśollāghāḥ | 8.2.55 ।
अनुपसर्गात् & फुल्लक्षीबकृशोल्लाघाः
anupasargāt & phullakṣībakṛśollāghāḥ

Adhyaya : 8

Padaha : 2

Sutra :   55

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् । ८.२.५६ ।
nudavidondatrāghrāhrībhyo'nyatarasyām | 8.2.56 ।
नुदविदोन्दत्राघ्राह्रीभ्यः & अन्यतरस्याम् &
nudavidondatrāghrāhrībhyaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 2

Sutra :   56

न ध्याख्यापॄमूर्छिमदाम् । ८.२.५७ ।
na dhyākhyāpṝmūrchimadām | 8.2.57 ।
न & ध्याख्यापॄमूर्छिमदाम्
na & dhyākhyāpṝmūrchimadām

Adhyaya : 8

Padaha : 2

Sutra :   57

वित्तो भोगप्रत्यययोः । ८.२.५८ ।
vitto bhogapratyayayoḥ | 8.2.58 ।
वित्तः & भोगप्रत्यययोः
vittaḥ & bhogapratyayayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   58

भित्तं शकलम् । ८.२.५९ ।
bhittaṃ śakalam | 8.2.59 ।
भित्तम् & शकलम्
bhittam & śakalam

Adhyaya : 8

Padaha : 2

Sutra :   59

ऋणमाधमर्ण्ये । ८.२.६० ।
ṛṇamādhamarṇye | 8.2.60 ।
ऋणम् & आधमर्ण्ये &
ṛṇam & ādhamarṇye &

Adhyaya : 8

Padaha : 2

Sutra :   60

नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि । ८.२.६१ ।
nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi | 8.2.61 ।
नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि & छन्दसि
nasattaniṣattānuttapratūrtasūrtagūrtāni & chandasi

Adhyaya : 8

Padaha : 2

Sutra :   61

क्विन्प्रत्ययस्य कुः । ८.२.६२ ।
kvinpratyayasya kuḥ | 8.2.62 ।
क्विन्प्रत्ययस्य & कुः
kvinpratyayasya & kuḥ

Adhyaya : 8

Padaha : 2

Sutra :   62

नशेर्वा । ८.२.६३ ।
naśervā | 8.2.63 ।
नशेः & वा
naśeḥ & vā

Adhyaya : 8

Padaha : 2

Sutra :   63

मो नो धातोः । ८.२.६४ ।
mo no dhātoḥ | 8.2.64 ।
मः & नः & धातोः
maḥ & naḥ & dhātoḥ

Adhyaya : 8

Padaha : 2

Sutra :   64

म्वोश्च । ८.२.६५ ।
mvośca | 8.2.65 ।
म्वोः & च &
mvoḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   65

ससजुषो रुः । ८.२.६६ ।
sasajuṣo ruḥ | 8.2.66 ।
ससजुषोः & रुः
sasajuṣoḥ & ruḥ

Adhyaya : 8

Padaha : 2

Sutra :   66

अवयाःश्वेतवाःपुरोडाश्च । ८.२.६७ ।
avayāḥśvetavāḥpuroḍāśca | 8.2.67 ।
अवयाः & श्वेतवाः & पुरोडाः & च &
avayāḥ & śvetavāḥ & puroḍāḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   67

अहन् । ८.२.६८ ।
ahan | 8.2.68 ।
अहन् (लुप्तषष्ठ्यन्तनिर्देशः
ahan (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 2

Sutra :   68

रोऽसुपि । ८.२.६९ ।
ro'supi | 8.2.69 ।
रः & असुपि
raḥ & asupi

Adhyaya : 8

Padaha : 2

Sutra :   69

अम्नरूधरवरित्युभयथा छन्दसि । ८.२.७० ।
amnarūdharavarityubhayathā chandasi | 8.2.70 ।
अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि &
amnarūdharavarityubhayathā (luptaṣaṣṭhyantanirdeśaḥ) chandasi &

Adhyaya : 8

Padaha : 2

Sutra :   70

भुवश्च महाव्याहृतेः । ८.२.७१ ।
bhuvaśca mahāvyāhṛteḥ | 8.2.71 ।
भुवः (अविभक्तिकम्) च & महाव्याहृतेः
bhuvaḥ (avibhaktikam) ca & mahāvyāhṛteḥ

Adhyaya : 8

Padaha : 2

Sutra :   71

वसुस्रंसुध्वंस्वनडुहां दः । ८.२.७२ ।
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ | 8.2.72 ।
वसुस्रंसुध्वंस्वनडुहाम् & दः
vasusraṃsudhvaṃsvanaḍuhām & daḥ

Adhyaya : 8

Padaha : 2

Sutra :   72

तिप्यनस्तेः । ८.२.७३ ।
tipyanasteḥ | 8.2.73 ।
तिपि & अनस्तेः
tipi & anasteḥ

Adhyaya : 8

Padaha : 2

Sutra :   73

सिपि धातो रुर्वा । ८.२.७४ ।
sipi dhāto rurvā | 8.2.74 ।
सिपि & धातोः & रुः & वा
sipi & dhātoḥ & ruḥ & vā

Adhyaya : 8

Padaha : 2

Sutra :   74

दश्च । ८.२.७५ ।
daśca | 8.2.75 ।
दः & च &
daḥ & ca &

Adhyaya : 8

Padaha : 2

Sutra :   75

र्वोरुपधाया दीर्घ इकः । ८.२.७६ ।
rvorupadhāyā dīrgha ikaḥ | 8.2.76 ।
र्वोः & उपधाया & दीर्घ & इकः
rvoḥ & upadhāyā & dīrgha & ikaḥ

Adhyaya : 8

Padaha : 2

Sutra :   76

हलि च । ८.२.७७ ।
hali ca | 8.2.77 ।
हलि & च &
hali & ca &

Adhyaya : 8

Padaha : 2

Sutra :   77

उपधायां च । ८.२.७८ ।
upadhāyāṃ ca | 8.2.78 ।
उपधायाम् & च &
upadhāyām & ca &

Adhyaya : 8

Padaha : 2

Sutra :   78

न भकुर्छुराम् । ८.२.७९ ।
na bhakurchurām | 8.2.79 ।
न & भकुर्छुराम्
na & bhakurchurām

Adhyaya : 8

Padaha : 2

Sutra :   79

अदसोऽसेर्दादु दो मः । ८.२.८० ।
adaso'serdādu do maḥ | 8.2.80 ।
अदसः & असेः & दात् & उ (लुप्तप्रथमान्तनिर्देशः) दः & मः
adasaḥ & aseḥ & dāt & u (luptaprathamāntanirdeśaḥ) daḥ & maḥ

Adhyaya : 8

Padaha : 2

Sutra :   80

एत ईद्बहुवचने । ८.२.८१ ।
eta īdbahuvacane | 8.2.81 ।
एतः & ईत् &बहुवचने &
etaḥ & īt &bahuvacane &

Adhyaya : 8

Padaha : 2

Sutra :   81

वाक्यस्य टेः प्लुत उदात्तः । ८.२.८२ ।
vākyasya ṭeḥ pluta udāttaḥ | 8.2.82 ।
वाक्यस्य & टेः & प्लुतः & उदात्तः
vākyasya & ṭeḥ & plutaḥ & udāttaḥ

Adhyaya : 8

Padaha : 2

Sutra :   82

प्रत्यभिवादेअशूद्रे । ८.२.८३ ।
pratyabhivādeaśūdre | 8.2.83 ।
प्रत्यभिवादे & अशूद्रे &
pratyabhivāde & aśūdre &

Adhyaya : 8

Padaha : 2

Sutra :   83

दूराद्धूते च । ८.२.८४ ।
dūrāddhūte ca | 8.2.84 ।
दूरात् & हूते & च &
dūrāt & hūte & ca &

Adhyaya : 8

Padaha : 2

Sutra :   84

हैहेप्रयोगे हैहयोः । ८.२.८५ ।
haiheprayoge haihayoḥ | 8.2.85 ।
हैहेप्रयोगे & हैहयोः
haiheprayoge & haihayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   85

गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । ८.२.८६ ।
guroranṛto'nantyasyāpyekaikasya prācām | 8.2.86 ।
गुरोः & अनृतः & अनन्त्यस्य & अपि & एकैकस्य & प्राचाम्
guroḥ & anṛtaḥ & anantyasya & api & ekaikasya & prācām

Adhyaya : 8

Padaha : 2

Sutra :   86

ओमभ्यादाने । ८.२.८७ ।
omabhyādāne | 8.2.87 ।
ओम् & अभ्यादाने &
om & abhyādāne &

Adhyaya : 8

Padaha : 2

Sutra :   87

ये यज्ञकर्मणि । ८.२.८८ ।
ye yajñakarmaṇi | 8.2.88 ।
ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि
ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi

Adhyaya : 8

Padaha : 2

Sutra :   88

प्रणवष्टेः । ८.२.८९ ।
praṇavaṣṭeḥ | 8.2.89 ।
प्रणवः & टेः
praṇavaḥ & ṭeḥ

Adhyaya : 8

Padaha : 2

Sutra :   89

याज्याऽन्तः । ८.२.९० ।
yājyā'ntaḥ | 8.2.90 ।
याज्याऽन्तः
yājyā'ntaḥ

Adhyaya : 8

Padaha : 2

Sutra :   90

ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः । ८.२.९१ ।
brūhipresyaśrauṣaḍvauṣaḍāvahānāmādeḥ | 8.2.91 ।
ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् & आदेः
brūhipresyaśrauṣaḍvauṣaḍāvahānām & ādeḥ

Adhyaya : 8

Padaha : 2

Sutra :   91

अग्नीत्प्रेषणे परस्य च । ८.२.९२ ।
agnītpreṣaṇe parasya ca | 8.2.92 ।
अग्नीत्प्रेषणे & परस्य & च &
agnītpreṣaṇe & parasya & ca &

Adhyaya : 8

Padaha : 2

Sutra :   92

विभाषा पृष्टप्रतिवचने हेः । ८.२.९३ ।
vibhāṣā pṛṣṭaprativacane heḥ | 8.2.93 ।
विभाषा & पृष्टप्रतिवचने & हेः
vibhāṣā & pṛṣṭaprativacane & heḥ

Adhyaya : 8

Padaha : 2

Sutra :   93

निगृह्यानुयोगे च । ८.२.९४ ।
nigṛhyānuyoge ca | 8.2.94 ।
निगृह्य & अनुयोगे & च &
nigṛhya & anuyoge & ca &

Adhyaya : 8

Padaha : 2

Sutra :   94

आम्रेडितं भर्त्सने । ८.२.९५ ।
āmreḍitaṃ bhartsane | 8.2.95 ।
आम्रेडितम् & भर्त्सने &
āmreḍitam & bhartsane &

Adhyaya : 8

Padaha : 2

Sutra :   95

अङ्गयुक्तं तिङ् आकाङ्क्षम् । ८.२.९६ ।
aṅgayuktaṃ tiṅ ākāṅkṣam | 8.2.96 ।
अङ्गयुक्तम् & तिङ् & आकाङ्क्षम्
aṅgayuktam & tiṅ & ākāṅkṣam

Adhyaya : 8

Padaha : 2

Sutra :   96

विचार्यमाणानाम् । ८.२.९७ ।
vicāryamāṇānām | 8.2.97 ।
विचार्यमाणानाम् &
vicāryamāṇānām &

Adhyaya : 8

Padaha : 2

Sutra :   97

पूर्वं तु भाषायाम् । ८.२.९८ ।
pūrvaṃ tu bhāṣāyām | 8.2.98 ।
पूर्वम् & तु & भाषायाम् &
pūrvam & tu & bhāṣāyām &

Adhyaya : 8

Padaha : 2

Sutra :   98

प्रतिश्रवणे च । ८.२.९९ ।
pratiśravaṇe ca | 8.2.99 ।
प्रतिश्रवणे & च &
pratiśravaṇe & ca &

Adhyaya : 8

Padaha : 2

Sutra :   99

अनुदात्तं प्रश्नान्ताभिपूजितयोः । ८.२.१०० ।
anudāttaṃ praśnāntābhipūjitayoḥ | 8.2.100 ।
अनुदात्तम् & प्रश्नान्ताभिपूजितयोः
anudāttam & praśnāntābhipūjitayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   100

चिदिति चोपमाऽर्थे प्रयुज्यमाने । ८.२.१०१ ।
ciditi copamā'rthe prayujyamāne | 8.2.101 ।
चित् & ति & च & उपमाऽर्थे & प्रयुज्यमाने &
cit & ti & ca & upamā'rthe & prayujyamāne &

Adhyaya : 8

Padaha : 2

Sutra :   101

उपरिस्विदासीदिति च । ८.२.१०२ ।
uparisvidāsīditi ca | 8.2.102 ।
उपरि & स्वित् & आसीत् (क्रियापदम्) इति & च
upari & svit & āsīt (kriyāpadam) iti & ca

Adhyaya : 8

Padaha : 2

Sutra :   102

स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु । ८.२.१०३ ।
svaritamāmreḍite'sūyāsammatikopakutsaneṣu | 8.2.103 ।
स्वरितम् & आम्रेडिते & असूयासम्मतिकोपकुत्सनेषु &
svaritam & āmreḍite & asūyāsammatikopakutsaneṣu &

Adhyaya : 8

Padaha : 2

Sutra :   103

क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् । ८.२.१०४ ।
kṣiyā''śīḥpraiṣeṣu tiṅ ākāṅkṣam | 8.2.104 ।
क्षियाऽऽशीःप्रैषेषु & तिङ् & आकाङ्क्षम्
kṣiyā''śīḥpraiṣeṣu & tiṅ & ākāṅkṣam

Adhyaya : 8

Padaha : 2

Sutra :   104

अनन्त्यस्यापि प्रश्नाख्यानयोः । ८.२.१०५ ।
anantyasyāpi praśnākhyānayoḥ | 8.2.105 ।
अनन्त्यस्य & अपि & प्रश्नाख्यानयोः
anantyasya & api & praśnākhyānayoḥ

Adhyaya : 8

Padaha : 2

Sutra :   105

प्लुतावैच इदुतौ । ८.२.१०६ ।
plutāvaica idutau | 8.2.106 ।
प्लुतौ & ऐचः & इदुतौ
plutau & aicaḥ & idutau

Adhyaya : 8

Padaha : 2

Sutra :   106

एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ । ८.२.१०७ ।
eco'pragṛhyasyādūrāddhūte pūrvasyārdhasyāduttarasyedutau | 8.2.107 ।
एचः & अप्रगृह्यस्य & अदूरात् & हूते & पूर्वस्य & अर्धस्य &उत्तरस्य & इदुतौ
ecaḥ & apragṛhyasya & adūrāt & hūte & pūrvasya & ardhasya &uttarasya & idutau

Adhyaya : 8

Padaha : 2

Sutra :   107

तयोर्य्वावचि संहितायाम् । ८.२.१०८ ।
tayoryvāvaci saṃhitāyām | 8.2.108 ।
तयोः & य्वौ & अचि & संहितायाम् &
tayoḥ & yvau & aci & saṃhitāyām &

Adhyaya : 8

Padaha : 2

Sutra :   108

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In