| |
|

This overlay will guide you through the buttons:

मतुवसो रु सम्बुद्धौ छन्दसि । ८.३.१ ।
matuvaso ru sambuddhau chandasi | 8.3.1 ।
matuvaso ru sambuddhau chandasi | 8.3.1 .
matuvasoḥ & ru (luptaprathamāntanirdeśaḥ) sambuddhau & chandasi &
अत्रानुनासिकः पूर्वस्य तु वा । ८.३.२ ।
atrānunāsikaḥ pūrvasya tu vā | 8.3.2 ।
atrānunāsikaḥ pūrvasya tu vā | 8.3.2 .
atra & anunāsikaḥ & pūrvasya & tu & vā
आतोऽटि नित्यम् । ८.३.३ ।
āto'ṭi nityam | 8.3.3 ।
āto'ṭi nityam | 8.3.3 .
ātaḥ & aṭi & nityam
अनुनासिकात् परोऽनुस्वारः । ८.३.४ ।
anunāsikāt paro'nusvāraḥ | 8.3.4 ।
anunāsikāt paro'nusvāraḥ | 8.3.4 .
anunāsikāt & paraḥ & anusvāraḥ
समः सुटि । ८.३.५ ।
samaḥ suṭi | 8.3.5 ।
samaḥ suṭi | 8.3.5 .
samaḥ & suṭi
पुमः खय्यम्परे । ८.३.६ ।
pumaḥ khayyampare | 8.3.6 ।
pumaḥ khayyampare | 8.3.6 .
pumaḥ & khayi & ampare &
नश्छव्यप्रशान् । ८.३.७ ।
naśchavyapraśān | 8.3.7 ।
naśchavyapraśān | 8.3.7 .
naḥ & chavi & apraśān & (ṣaṣṭhyarthe prathamā
उभयथर्क्षु । ८.३.८ ।
ubhayatharkṣu | 8.3.8 ।
ubhayatharkṣu | 8.3.8 .
ubhayathā & ṛkṣu &
दीर्घादटि समानपदे । ८.३.९ ।
dīrghādaṭi samānapade | 8.3.9 ।
dīrghādaṭi samānapade | 8.3.9 .
dīrghāt & aṭi & samānapāde &
नॄन् पे । ८.३.१० ।
nṝn pe | 8.3.10 ।
nṝn pe | 8.3.10 .
nṝn (luptaṣaṣṭhyantanirdeśaḥ) pe &
स्वतवान् पायौ । ८.३.११ ।
svatavān pāyau | 8.3.11 ।
svatavān pāyau | 8.3.11 .
svatavān (luptaṣaṣṭhyantanirdeśaḥ) pāyau
कानाम्रेडिते । ८.३.१२ ।
kānāmreḍite | 8.3.12 ।
kānāmreḍite | 8.3.12 .
kān (luptaṣaṣṭhyantanirdeśaḥ) āmreḍite &
ढो ढे लोपः । ८.३.१३ ।
ḍho ḍhe lopaḥ | 8.3.13 ।
ḍho ḍhe lopaḥ | 8.3.13 .
ḍhaḥ & ḍhe & lopaḥ &
रो रि । ८.३.१४ ।
ro ri | 8.3.14 ।
ro ri | 8.3.14 .
raḥ & ri
खरवसानयोर्विसर्जनीयः । ८.३.१५ ।
kharavasānayorvisarjanīyaḥ | 8.3.15 ।
kharavasānayorvisarjanīyaḥ | 8.3.15 .
kharavasānayoḥ & visarjanīyaḥ
रोः सुपि । ८.३.१६ ।
roḥ supi | 8.3.16 ।
roḥ supi | 8.3.16 .
roḥ & supi
भोभगोअघोअपूर्वस्य योऽशि । ८.३.१७ ।
bhobhagoaghoapūrvasya yo'śi | 8.3.17 ।
bhobhagoaghoapūrvasya yo'śi | 8.3.17 .
bhobhagaḥ-aghaḥ-apūrvasya & yaḥ & aśi
व्योर्लघुप्रयत्नतरः शाकटायनस्य । ८.३.१८ ।
vyorlaghuprayatnataraḥ śākaṭāyanasya | 8.3.18 ।
vyorlaghuprayatnataraḥ śākaṭāyanasya | 8.3.18 .
vyoḥ & laghuprayatnataraḥ & śākaṭāyanasya
लोपः शाकल्यस्य । ८.३.१९ ।
lopaḥ śākalyasya | 8.3.19 ।
lopaḥ śākalyasya | 8.3.19 .
lopaḥ & śākalyasya &
ओतो गार्ग्यस्य । ८.३.२० ।
oto gārgyasya | 8.3.20 ।
oto gārgyasya | 8.3.20 .
otaḥ & gārgyasya &
उञि च पदे । ८.३.२१ ।
uñi ca pade | 8.3.21 ।
uñi ca pade | 8.3.21 .
uñi & ca & pade &
हलि सर्वेषाम् । ८.३.२२ ।
hali sarveṣām | 8.3.22 ।
hali sarveṣām | 8.3.22 .
hali & sarveṣām
मोऽनुस्वारः । ८.३.२३ ।
mo'nusvāraḥ | 8.3.23 ।
mo'nusvāraḥ | 8.3.23 .
maḥ & anusvāraḥ
नश्चापदान्तस्य झलि । ८.३.२४ ।
naścāpadāntasya jhali | 8.3.24 ।
naścāpadāntasya jhali | 8.3.24 .
naḥ & ca & apadāntasya & jhali
मो राजि समः क्वौ । ८.३.२५ ।
mo rāji samaḥ kvau | 8.3.25 ।
mo rāji samaḥ kvau | 8.3.25 .
maḥ & rāji & samaḥ & kvau
हे मपरे वा । ८.३.२६ ।
he mapare vā | 8.3.26 ।
he mapare vā | 8.3.26 .
he & mapare & vā &
नपरे नः । ८.३.२७ ।
napare naḥ | 8.3.27 ।
napare naḥ | 8.3.27 .
napare & naḥ
ङ्णोः कुक्टुक् शरि । ८.३.२८ ।
ṅṇoḥ kukṭuk śari | 8.3.28 ।
ṅṇoḥ kukṭuk śari | 8.3.28 .
ṅ‍ṇoḥ & kukṭuk & śari
डः सि धुट् । ८.३.२९ ।
ḍaḥ si dhuṭ | 8.3.29 ।
ḍaḥ si dhuṭ | 8.3.29 .
ḍaḥ & si & dhuṭ
नश्च । ८.३.३० ।
naśca | 8.3.30 ।
naśca | 8.3.30 .
naḥ & ca &
शि तुक् । ८.३.३१ ।
śi tuk | 8.3.31 ।
śi tuk | 8.3.31 .
śi & tuk
ङमो ह्रस्वादचि ङमुण्नित्यम् । ८.३.३२ ।
ṅamo hrasvādaci ṅamuṇnityam | 8.3.32 ।
ṅamo hrasvādaci ṅamuṇnityam | 8.3.32 .
ṅamaḥ & hrasvāt & aci & ṅamuṭ & nityam
मय उञो वो वा । ८.३.३३ ।
maya uño vo vā | 8.3.33 ।
maya uño vo vā | 8.3.33 .
mayaḥ & uño & vaḥ & vā &
विसर्जनीयस्य सः । ८.३.३४ ।
visarjanīyasya saḥ | 8.3.34 ।
visarjanīyasya saḥ | 8.3.34 .
visarjanīyasya & saḥ
शर्परे विसर्जनीयः । ८.३.३५ ।
śarpare visarjanīyaḥ | 8.3.35 ।
śarpare visarjanīyaḥ | 8.3.35 .
śarpare & visarjanīyaḥ
वा शरि । ८.३.३६ ।
vā śari | 8.3.36 ।
vā śari | 8.3.36 .
vā & śari
कुप्वोः XकXपौ च । ८.३.३७ ।
kupvoḥ XkaXpau ca | 8.3.37 ।
kupvoḥ XkaXpau ca | 8.3.37 .
kupvoḥ & XkaXpau & ca &
सोऽपदादौ । ८.३.३८ ।
so'padādau | 8.3.38 ।
so'padādau | 8.3.38 .
saḥ & apadādau
इणः षः । ८.३.३९ ।
iṇaḥ ṣaḥ | 8.3.39 ।
iṇaḥ ṣaḥ | 8.3.39 .
iṇaḥ & ṣaḥ
नमस्पुरसोर्गत्योः । ८.३.४० ।
namaspurasorgatyoḥ | 8.3.40 ।
namaspurasorgatyoḥ | 8.3.40 .
namaspurasoḥ & gatyoḥ
इदुदुपधस्य चाप्रत्ययस्य । ८.३.४१ ।
idudupadhasya cāpratyayasya | 8.3.41 ।
idudupadhasya cāpratyayasya | 8.3.41 .
idudupadhasya & ca & apratyayasya &
तिरसोऽन्यतरस्याम् । ८.३.४२ ।
tiraso'nyatarasyām | 8.3.42 ।
tiraso'nyatarasyām | 8.3.42 .
tirasaḥ & anyatarasyām &
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । ८.३.४३ ।
dvistriścaturiti kṛtvo'rthe | 8.3.43 ।
dvistriścaturiti kṛtvo'rthe | 8.3.43 .
dvistriścatuḥ (avibhaktyantanirdeśaḥ) iti & kṛtvo'rthe &
इसुसोः सामर्थ्ये । ८.३.४४ ।
isusoḥ sāmarthye | 8.3.44 ।
isusoḥ sāmarthye | 8.3.44 .
isusoḥ & sāmarthye &
नित्यं समासेऽनुत्तरपदस्थस्य । ८.३.४५ ।
nityaṃ samāse'nuttarapadasthasya | 8.3.45 ।
nityaṃ samāse'nuttarapadasthasya | 8.3.45 .
nityam & samāse & anuttarapadasthasya &
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । ८.३.४६ ।
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya | 8.3.46 ।
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya | 8.3.46 .
ataḥ & kṛkamikaṃsakumbhapātrakuśākarṇīṣu & anavyayasya
अधःशिरसी पदे । ८.३.४७ ।
adhaḥśirasī pade | 8.3.47 ।
adhaḥśirasī pade | 8.3.47 .
adhaḥśirasī & (ṣaṣṭhyarthe prathamā'tra) pade &
कस्कादिषु च । ८.३.४८ ।
kaskādiṣu ca | 8.3.48 ।
kaskādiṣu ca | 8.3.48 .
kaskādiṣu & ca
छन्दसि वाऽप्राम्रेडितयोः । ८.३.४९ ।
chandasi vā'prāmreḍitayoḥ | 8.3.49 ।
chandasi vā'prāmreḍitayoḥ | 8.3.49 .
chandasi & vā'prāmreḍitayoḥ
कःकरत्करतिकृधिकृतेष्वनदितेः । ८.३.५० ।
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ | 8.3.50 ।
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ | 8.3.50 .
kaḥkaratkaratikṛdhikṛteṣu & anaditeḥ
पञ्चम्याः परावध्यर्थे । ८.३.५१ ।
pañcamyāḥ parāvadhyarthe | 8.3.51 ।
pañcamyāḥ parāvadhyarthe | 8.3.51 .
pañcamyāḥ & parau & adhyarthe &
पातौ च बहुलम् । ८.३.५२ ।
pātau ca bahulam | 8.3.52 ।
pātau ca bahulam | 8.3.52 .
pātau & ca & bahulam &
षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । ८.३.५३ ।
ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu | 8.3.53 ।
ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu | 8.3.53 .
ṣaṣṭhyāḥ & patiputrapṛṣṭhapārapadapayaspoṣeṣu
इडाया वा । ८.३.५४ ।
iḍāyā vā | 8.3.54 ।
iḍāyā vā | 8.3.54 .
iḍāyāḥ & vā &
अपदान्तस्य मूर्धन्यः । ८.३.५५ ।
apadāntasya mūrdhanyaḥ | 8.3.55 ।
apadāntasya mūrdhanyaḥ | 8.3.55 .
apadāntasya & mūrdhanyaḥ
सहेः साडः सः । ८.३.५६ ।
saheḥ sāḍaḥ saḥ | 8.3.56 ।
saheḥ sāḍaḥ saḥ | 8.3.56 .
saheḥ & sāḍaḥ & saḥ
इण्कोः । ८.३.५७ ।
iṇkoḥ | 8.3.57 ।
iṇkoḥ | 8.3.57 .
iṇkoḥ
नुम्विसर्जनीयशर्व्यवायेऽपि । ८.३.५८ ।
numvisarjanīyaśarvyavāye'pi | 8.3.58 ।
numvisarjanīyaśarvyavāye'pi | 8.3.58 .
numvisarjanīyaśarvyavāye & api
आदेशप्रत्यययोः । ८.३.५९ ।
ādeśapratyayayoḥ | 8.3.59 ।
ādeśapratyayayoḥ | 8.3.59 .
ādeśapratyayayoḥ
शासिवसिघसीनां च । ८.३.६० ।
śāsivasighasīnāṃ ca | 8.3.60 ।
śāsivasighasīnāṃ ca | 8.3.60 .
śāsivasighasīnām & ca &
स्तौतिण्योरेव षण्यभ्यासात् । ८.३.६१ ।
stautiṇyoreva ṣaṇyabhyāsāt | 8.3.61 ।
stautiṇyoreva ṣaṇyabhyāsāt | 8.3.61 .
stautiṇyoḥ & eva & ṣaṇi & abhyāsāt
सः स्विदिस्वदिसहीनां च । ८.३.६२ ।
saḥ svidisvadisahīnāṃ ca | 8.3.62 ।
saḥ svidisvadisahīnāṃ ca | 8.3.62 .
saḥ & svidisvadisahīnām & ca &
प्राक्सितादड्व्यवायेऽपि । ८.३.६३ ।
prāksitādaḍvyavāye'pi | 8.3.63 ।
prāksitādaḍvyavāye'pi | 8.3.63 .
prāk & sitāt & aḍvyavāye & api
स्थाऽऽदिष्वभ्यासेन चाभ्यासय । ८.३.६४ ।
sthā''diṣvabhyāsena cābhyāsaya | 8.3.64 ।
sthā''diṣvabhyāsena cābhyāsaya | 8.3.64 .
sthā''diṣu & abhyāsena & ca & abhyāsasya
उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८.३.६५ ।
upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām | 8.3.65 ।
upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām | 8.3.65 .
upasargāt & sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām
सदिरप्रतेः । ८.३.६६ ।
sadiraprateḥ | 8.3.66 ।
sadiraprateḥ | 8.3.66 .
sadiḥ & atra & (ṣaṣṭhyāḥ sthāne prathamā) aprateḥ
स्तम्भेः । ८.३.६७ ।
stambheḥ | 8.3.67 ।
stambheḥ | 8.3.67 .
stambheḥ
अवाच्चालम्बनाविदूर्ययोः । ८.३.६८ ।
avāccālambanāvidūryayoḥ | 8.3.68 ।
avāccālambanāvidūryayoḥ | 8.3.68 .
avāt & ca & ālambanāvidūryayoḥ
वेश्च स्वनो भोजने । ८.३.६९ ।
veśca svano bhojane | 8.3.69 ।
veśca svano bhojane | 8.3.69 .
veḥ & ca & svanaḥ & bhojane &
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । ८.३.७० ।
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām | 8.3.70 ।
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām | 8.3.70 .
parinivibhyaḥ & sevasitasayasivusahasuṭ‍stusvañjām
सिवादीनां वाऽड्व्यवायेऽपि । ८.३.७१ ।
sivādīnāṃ vā'ḍvyavāye'pi | 8.3.71 ।
sivādīnāṃ vā'ḍvyavāye'pi | 8.3.71 .
sivādīnām & vā & aḍ‍vyavāye & api
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । ८.३.७२ ।
anuviparyabhinibhyaḥ syandateraprāṇiṣu | 8.3.72 ।
anuviparyabhinibhyaḥ syandateraprāṇiṣu | 8.3.72 .
anuviparyabhinibhyaḥ & syandateḥ & aprāṇiṣu &
वेः स्कन्देरनिष्ठायाम् । ८.३.७३ ।
veḥ skanderaniṣṭhāyām | 8.3.73 ।
veḥ skanderaniṣṭhāyām | 8.3.73 .
veḥ & skandeḥ & aniṣṭhāyām &
परेश्च । ८.३.७४ ।
pareśca | 8.3.74 ।
pareśca | 8.3.74 .
pareḥ & ca &
परिस्कन्दः प्राच्यभरतेषु । ८.३.७५ ।
pariskandaḥ prācyabharateṣu | 8.3.75 ।
pariskandaḥ prācyabharateṣu | 8.3.75 .
pariskandaḥ & prācyabharateṣu &
स्फुरतिस्फुलत्योर्निर्निविभ्यः । ८.३.७६ ।
sphuratisphulatyornirnivibhyaḥ | 8.3.76 ।
sphuratisphulatyornirnivibhyaḥ | 8.3.76 .
sphuratisphulatyoḥ & nirnivibhyaḥ
वेः स्कभ्नातेर्नित्यम् । ८.३.७७ ।
veḥ skabhnāternityam | 8.3.77 ।
veḥ skabhnāternityam | 8.3.77 .
veḥ & skabhnāteḥ & nityam
इणः षीध्वंलुङ्लिटां धोऽङ्गात् । ८.३.७८ ।
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt | 8.3.78 ।
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt | 8.3.78 .
iṇaḥ & ṣīdhvaṃluṅ‌liṭām & dhaḥ & aṅgāt &
विभाषेटः । ८.३.७९ ।
vibhāṣeṭaḥ | 8.3.79 ।
vibhāṣeṭaḥ | 8.3.79 .
vibhāṣā & iṭaḥ
समासेऽङ्गुलेः सङ्गः । ८.३.८० ।
samāse'ṅguleḥ saṅgaḥ | 8.3.80 ।
samāse'ṅguleḥ saṅgaḥ | 8.3.80 .
samāse & aṅ‍guleḥ & saṅgaḥ & (ṣaṣṭhyāḥ sthāne prathamā'tra vyatyayena
भीरोः स्थानम् । ८.३.८१ ।
bhīroḥ sthānam | 8.3.81 ।
bhīroḥ sthānam | 8.3.81 .
bhīroḥ & sthānam & (ṣaṣṭhyāḥ sthāne prathamā
अग्नेः स्तुत्स्तोमसोमाः । ८.३.८२ ।
agneḥ stutstomasomāḥ | 8.3.82 ।
agneḥ stutstomasomāḥ | 8.3.82 .
agneḥ & stutstomasomāḥ
ज्योतिरायुषः स्तोमः । ८.३.८३ ।
jyotirāyuṣaḥ stomaḥ | 8.3.83 ।
jyotirāyuṣaḥ stomaḥ | 8.3.83 .
jyotirāyuṣaḥ & stomaḥ
मातृपितृभ्यां स्वसा । ८.३.८४ ।
mātṛpitṛbhyāṃ svasā | 8.3.84 ।
mātṛpitṛbhyāṃ svasā | 8.3.84 .
mātṛpitṛbhyām & svasā
मातुःपितुर्भ्यामन्यतरस्याम् । ८.३.८५ ।
mātuḥpiturbhyāmanyatarasyām | 8.3.85 ।
mātuḥpiturbhyāmanyatarasyām | 8.3.85 .
mātuḥpiturbhyām & anyatarasyām &
अभिनिसः स्तनः शब्दसंज्ञायाम् । ८.३.८६ ।
abhinisaḥ stanaḥ śabdasaṃjñāyām | 8.3.86 ।
abhinisaḥ stanaḥ śabdasaṃjñāyām | 8.3.86 .
abhinisaḥ & stanaḥ & śabdasaṃjñāyām &
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । ८.३.८७ ।
upasargaprādurbhyāmastiryacparaḥ | 8.3.87 ।
upasargaprādurbhyāmastiryacparaḥ | 8.3.87 .
upasargaprādurbhyām & astiḥ & yacparaḥ
सुविनिर्दुर्भ्यः सुपिसूतिसमाः । ८.३.८८ ।
suvinirdurbhyaḥ supisūtisamāḥ | 8.3.88 ।
suvinirdurbhyaḥ supisūtisamāḥ | 8.3.88 .
suvinirdurbhyaḥ & supisūtisamāḥ
निनदीभ्यां स्नातेः कौशले । ८.३.८९ ।
ninadībhyāṃ snāteḥ kauśale | 8.3.89 ।
ninadībhyāṃ snāteḥ kauśale | 8.3.89 .
ninadībhyām & snāteḥ & kauśale &
सूत्रं प्रतिष्णातम् । ८.३.९० ।
sūtraṃ pratiṣṇātam | 8.3.90 ।
sūtraṃ pratiṣṇātam | 8.3.90 .
sūtram & pratiṣṇātam
कपिष्ठलो गोत्रे । ८.३.९१ ।
kapiṣṭhalo gotre | 8.3.91 ।
kapiṣṭhalo gotre | 8.3.91 .
kapiṣṭhalaḥ & gotre &
प्रष्ठोऽग्रगामिनि । ८.३.९२ ।
praṣṭho'gragāmini | 8.3.92 ।
praṣṭho'gragāmini | 8.3.92 .
praṣṭhaḥ & agragāmini
वृक्षासनयोर्विष्टरः । ८.३.९३ ।
vṛkṣāsanayorviṣṭaraḥ | 8.3.93 ।
vṛkṣāsanayorviṣṭaraḥ | 8.3.93 .
vṛkṣāsanayoḥ & viṣṭaraḥ
छन्दोनाम्नि च । ८.३.९४ ।
chandonāmni ca | 8.3.94 ।
chandonāmni ca | 8.3.94 .
chandonāmni & ca &
गवियुधिभ्यां स्थिरः । ८.३.९५ ।
gaviyudhibhyāṃ sthiraḥ | 8.3.95 ।
gaviyudhibhyāṃ sthiraḥ | 8.3.95 .
gaviyudhibhyām & sthiraḥ
विकुशमिपरिभ्यः स्थलम् । ८.३.९६ ।
vikuśamiparibhyaḥ sthalam | 8.3.96 ।
vikuśamiparibhyaḥ sthalam | 8.3.96 .
vikuśamiparibhyaḥ & sthalam
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः । ८.३.९७ ।
ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ | 8.3.97 ।
ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ | 8.3.97 .
ambāmbagobhūmisavyāpadvitrikuśekuśaṅ‍kvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ & sthaḥ
सुषामादिषु च । ८.३.९८ ।
suṣāmādiṣu ca | 8.3.98 ।
suṣāmādiṣu ca | 8.3.98 .
suṣāmādiṣu & ca
ऐति संज्ञायामगात् । ८.३.९९ ।
aiti saṃjñāyāmagāt | 8.3.99 ।
aiti saṃjñāyāmagāt | 8.3.99 .
eti & saṃjñāyām & agāt &
नक्षत्राद्वा । ८.३.१०० ।
nakṣatrādvā | 8.3.100 ।
nakṣatrādvā | 8.3.100 .
nakṣatrāt & vā
ह्रस्वात् तादौ तद्धिते । ८.३.१०१ ।
hrasvāt tādau taddhite | 8.3.101 ।
hrasvāt tādau taddhite | 8.3.101 .
hrasvāt & tādau & taddhite &
निसस्तपतावनासेवने । ८.३.१०२ ।
nisastapatāvanāsevane | 8.3.102 ।
nisastapatāvanāsevane | 8.3.102 .
nisaḥ & tapatau & anāsevane &
युष्मत्तत्ततक्षुःष्वन्तःपादम् । ८.३.१०३ ।
yuṣmattattatakṣuḥṣvantaḥpādam | 8.3.103 ।
yuṣmattattatakṣuḥṣvantaḥpādam | 8.3.103 .
yuṣmattattatakṣuḥṣu & antaḥpādam
यजुष्येकेषाम् । ८.३.१०४ ।
yajuṣyekeṣām | 8.3.104 ।
yajuṣyekeṣām | 8.3.104 .
yajuṣi & ekeṣām
स्तुतस्तोमयोश्छन्दसि । ८.३.१०५ ।
stutastomayośchandasi | 8.3.105 ।
stutastomayośchandasi | 8.3.105 .
stutastomayoḥ & chandasi &
पूर्वपदात् । ८.३.१०६ ।
pūrvapadāt | 8.3.106 ।
pūrvapadāt | 8.3.106 .
pūrvapadāt &
सुञः । ८.३.१०७ ।
suñaḥ | 8.3.107 ।
suñaḥ | 8.3.107 .
suñaḥ
सनोतेरनः । ८.३.१०८ ।
sanoteranaḥ | 8.3.108 ।
sanoteranaḥ | 8.3.108 .
sanoteḥ & anaḥ
सहेः पृतनर्ताभ्यां च । ८.३.१०९ ।
saheḥ pṛtanartābhyāṃ ca | 8.3.109 ।
saheḥ pṛtanartābhyāṃ ca | 8.3.109 .
saheḥ & pṛtanartābhyām & ca &
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् । ८.३.११० ।
na raparasṛpisṛjispṛśispṛhisavanādīnām | 8.3.110 ।
na raparasṛpisṛjispṛśispṛhisavanādīnām | 8.3.110 .
na & raparasṛpisṛjispṛśispṛhisavanādīnām &
सात्पदाद्योः । ८.३.१११ ।
sātpadādyoḥ | 8.3.111 ।
sātpadādyoḥ | 8.3.111 .
sātpadādyoḥ
सिचो यङि । ८.३.११२ ।
sico yaṅi | 8.3.112 ।
sico yaṅi | 8.3.112 .
sicaḥ & yaṅi
सेधतेर्गतौ । ८.३.११३ ।
sedhatergatau | 8.3.113 ।
sedhatergatau | 8.3.113 .
sedhateḥ & gatau
प्रतिस्तब्धनिस्तब्धौ च । ८.३.११४ ।
pratistabdhanistabdhau ca | 8.3.114 ।
pratistabdhanistabdhau ca | 8.3.114 .
pratistabdhanistabdhau & ca &
सोढः । ८.३.११५ ।
soḍhaḥ | 8.3.115 ।
soḍhaḥ | 8.3.115 .
soḍhaḥ
स्तम्भुसिवुसहां चङि । ८.३.११६ ।
stambhusivusahāṃ caṅi | 8.3.116 ।
stambhusivusahāṃ caṅi | 8.3.116 .
stambhusivusahām & caṅi
सुनोतेः स्यसनोः । ८.३.११७ ।
sunoteḥ syasanoḥ | 8.3.117 ।
sunoteḥ syasanoḥ | 8.3.117 .
sunoteḥ & syasanoḥ
सदिष्वञ्जोः परस्य लिटि । ८.३.११८ ।
sadiṣvañjoḥ parasya liṭi | 8.3.118 ।
sadiṣvañjoḥ parasya liṭi | 8.3.118 .
sadeḥ & parasya & liṭi
निव्यभिभ्योऽड्व्यावये वा छन्दसि । ८.३.११९ ।
nivyabhibhyo'ḍvyāvaye vā chandasi | 8.3.119 ।
nivyabhibhyo'ḍvyāvaye vā chandasi | 8.3.119 .
nivyabhibhyaḥ & aḍ‍vyāvaye & vā & chandasi &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In