Panini Sutras

Adhyaya - 8

Padaha - 3

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मतुवसो रु सम्बुद्धौ छन्दसि । ८.३.१ ।
matuvaso ru sambuddhau chandasi | 8.3.1 ।
मतुवसोः & रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ & छन्दसि &
matuvasoḥ & ru (luptaprathamāntanirdeśaḥ) sambuddhau & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   1

अत्रानुनासिकः पूर्वस्य तु वा । ८.३.२ ।
atrānunāsikaḥ pūrvasya tu vā | 8.3.2 ।
अत्र & अनुनासिकः & पूर्वस्य & तु & वा
atra & anunāsikaḥ & pūrvasya & tu & vā

Adhyaya : 8

Padaha : 3

Sutra :   2

आतोऽटि नित्यम् । ८.३.३ ।
āto'ṭi nityam | 8.3.3 ।
आतः & अटि & नित्यम्
ātaḥ & aṭi & nityam

Adhyaya : 8

Padaha : 3

Sutra :   3

अनुनासिकात्‌ परोऽनुस्वारः । ८.३.४ ।
anunāsikāt‌ paro'nusvāraḥ | 8.3.4 ।
अनुनासिकात् & परः & अनुस्वारः
anunāsikāt & paraḥ & anusvāraḥ

Adhyaya : 8

Padaha : 3

Sutra :   4

समः सुटि । ८.३.५ ।
samaḥ suṭi | 8.3.5 ।
समः & सुटि
samaḥ & suṭi

Adhyaya : 8

Padaha : 3

Sutra :   5

पुमः खय्यम्परे । ८.३.६ ।
pumaḥ khayyampare | 8.3.6 ।
पुमः & खयि & अम्परे &
pumaḥ & khayi & ampare &

Adhyaya : 8

Padaha : 3

Sutra :   6

नश्छव्यप्रशान् । ८.३.७ ।
naśchavyapraśān | 8.3.7 ।
नः & छवि & अप्रशान् & (षष्ठ्यर्थे प्रथमा
naḥ & chavi & apraśān & (ṣaṣṭhyarthe prathamā

Adhyaya : 8

Padaha : 3

Sutra :   7

उभयथर्क्षु । ८.३.८ ।
ubhayatharkṣu | 8.3.8 ।
उभयथा & ऋक्षु &
ubhayathā & ṛkṣu &

Adhyaya : 8

Padaha : 3

Sutra :   8

दीर्घादटि समानपदे । ८.३.९ ।
dīrghādaṭi samānapade | 8.3.9 ।
दीर्घात् & अटि & समानपादे &
dīrghāt & aṭi & samānapāde &

Adhyaya : 8

Padaha : 3

Sutra :   9

नॄन् पे । ८.३.१० ।
nṝn pe | 8.3.10 ।
नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे &
nṝn (luptaṣaṣṭhyantanirdeśaḥ) pe &

Adhyaya : 8

Padaha : 3

Sutra :   10

स्वतवान् पायौ । ८.३.११ ।
svatavān pāyau | 8.3.11 ।
स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ
svatavān (luptaṣaṣṭhyantanirdeśaḥ) pāyau

Adhyaya : 8

Padaha : 3

Sutra :   11

कानाम्रेडिते । ८.३.१२ ।
kānāmreḍite | 8.3.12 ।
कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते &
kān (luptaṣaṣṭhyantanirdeśaḥ) āmreḍite &

Adhyaya : 8

Padaha : 3

Sutra :   12

ढो ढे लोपः । ८.३.१३ ।
ḍho ḍhe lopaḥ | 8.3.13 ।
ढः & ढे & लोपः &
ḍhaḥ & ḍhe & lopaḥ &

Adhyaya : 8

Padaha : 3

Sutra :   13

रो रि । ८.३.१४ ।
ro ri | 8.3.14 ।
रः & रि
raḥ & ri

Adhyaya : 8

Padaha : 3

Sutra :   14

खरवसानयोर्विसर्जनीयः । ८.३.१५ ।
kharavasānayorvisarjanīyaḥ | 8.3.15 ।
खरवसानयोः & विसर्जनीयः
kharavasānayoḥ & visarjanīyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   15

रोः सुपि । ८.३.१६ ।
roḥ supi | 8.3.16 ।
रोः & सुपि
roḥ & supi

Adhyaya : 8

Padaha : 3

Sutra :   16

भोभगोअघोअपूर्वस्य योऽशि । ८.३.१७ ।
bhobhagoaghoapūrvasya yo'śi | 8.3.17 ।
भोभगः-अघः-अपूर्वस्य & यः & अशि
bhobhagaḥ-aghaḥ-apūrvasya & yaḥ & aśi

Adhyaya : 8

Padaha : 3

Sutra :   17

व्योर्लघुप्रयत्नतरः शाकटायनस्य । ८.३.१८ ।
vyorlaghuprayatnataraḥ śākaṭāyanasya | 8.3.18 ।
व्योः & लघुप्रयत्नतरः & शाकटायनस्य
vyoḥ & laghuprayatnataraḥ & śākaṭāyanasya

Adhyaya : 8

Padaha : 3

Sutra :   18

लोपः शाकल्यस्य । ८.३.१९ ।
lopaḥ śākalyasya | 8.3.19 ।
लोपः & शाकल्यस्य &
lopaḥ & śākalyasya &

Adhyaya : 8

Padaha : 3

Sutra :   19

ओतो गार्ग्यस्य । ८.३.२० ।
oto gārgyasya | 8.3.20 ।
ओतः & गार्ग्यस्य &
otaḥ & gārgyasya &

Adhyaya : 8

Padaha : 3

Sutra :   20

उञि च पदे । ८.३.२१ ।
uñi ca pade | 8.3.21 ।
उञि & च & पदे &
uñi & ca & pade &

Adhyaya : 8

Padaha : 3

Sutra :   21

हलि सर्वेषाम् । ८.३.२२ ।
hali sarveṣām | 8.3.22 ।
हलि & सर्वेषाम्
hali & sarveṣām

Adhyaya : 8

Padaha : 3

Sutra :   22

मोऽनुस्वारः । ८.३.२३ ।
mo'nusvāraḥ | 8.3.23 ।
मः & अनुस्वारः
maḥ & anusvāraḥ

Adhyaya : 8

Padaha : 3

Sutra :   23

नश्चापदान्तस्य झलि । ८.३.२४ ।
naścāpadāntasya jhali | 8.3.24 ।
नः & च & अपदान्तस्य & झलि
naḥ & ca & apadāntasya & jhali

Adhyaya : 8

Padaha : 3

Sutra :   24

मो राजि समः क्वौ । ८.३.२५ ।
mo rāji samaḥ kvau | 8.3.25 ।
मः & राजि & समः & क्वौ
maḥ & rāji & samaḥ & kvau

Adhyaya : 8

Padaha : 3

Sutra :   25

हे मपरे वा । ८.३.२६ ।
he mapare vā | 8.3.26 ।
हे & मपरे & वा &
he & mapare & vā &

Adhyaya : 8

Padaha : 3

Sutra :   26

नपरे नः । ८.३.२७ ।
napare naḥ | 8.3.27 ।
नपरे & नः
napare & naḥ

Adhyaya : 8

Padaha : 3

Sutra :   27

ङ्णोः कुक्टुक् शरि । ८.३.२८ ।
ṅṇoḥ kukṭuk śari | 8.3.28 ।
ङ्‍णोः & कुक्टुक् & शरि
ṅ‍ṇoḥ & kukṭuk & śari

Adhyaya : 8

Padaha : 3

Sutra :   28

डः सि धुट् । ८.३.२९ ।
ḍaḥ si dhuṭ | 8.3.29 ।
डः & सि & धुट्
ḍaḥ & si & dhuṭ

Adhyaya : 8

Padaha : 3

Sutra :   29

नश्च । ८.३.३० ।
naśca | 8.3.30 ।
नः & च &
naḥ & ca &

Adhyaya : 8

Padaha : 3

Sutra :   30

शि तुक् । ८.३.३१ ।
śi tuk | 8.3.31 ।
शि & तुक्
śi & tuk

Adhyaya : 8

Padaha : 3

Sutra :   31

ङमो ह्रस्वादचि ङमुण्नित्यम् । ८.३.३२ ।
ṅamo hrasvādaci ṅamuṇnityam | 8.3.32 ।
ङमः & ह्रस्वात् & अचि & ङमुट् & नित्यम्
ṅamaḥ & hrasvāt & aci & ṅamuṭ & nityam

Adhyaya : 8

Padaha : 3

Sutra :   32

मय उञो वो वा । ८.३.३३ ।
maya uño vo vā | 8.3.33 ।
मयः & उञो & वः & वा &
mayaḥ & uño & vaḥ & vā &

Adhyaya : 8

Padaha : 3

Sutra :   33

विसर्जनीयस्य सः । ८.३.३४ ।
visarjanīyasya saḥ | 8.3.34 ।
विसर्जनीयस्य & सः
visarjanīyasya & saḥ

Adhyaya : 8

Padaha : 3

Sutra :   34

शर्परे विसर्जनीयः । ८.३.३५ ।
śarpare visarjanīyaḥ | 8.3.35 ।
शर्परे & विसर्जनीयः
śarpare & visarjanīyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   35

वा शरि । ८.३.३६ ।
vā śari | 8.3.36 ।
वा & शरि
vā & śari

Adhyaya : 8

Padaha : 3

Sutra :   36

कुप्वोः XकXपौ च । ८.३.३७ ।
kupvoḥ XkaXpau ca | 8.3.37 ।
कुप्वोः & XकXपौ & च &
kupvoḥ & XkaXpau & ca &

Adhyaya : 8

Padaha : 3

Sutra :   37

सोऽपदादौ । ८.३.३८ ।
so'padādau | 8.3.38 ।
सः & अपदादौ
saḥ & apadādau

Adhyaya : 8

Padaha : 3

Sutra :   38

इणः षः । ८.३.३९ ।
iṇaḥ ṣaḥ | 8.3.39 ।
इणः & षः
iṇaḥ & ṣaḥ

Adhyaya : 8

Padaha : 3

Sutra :   39

नमस्पुरसोर्गत्योः । ८.३.४० ।
namaspurasorgatyoḥ | 8.3.40 ।
नमस्पुरसोः & गत्योः
namaspurasoḥ & gatyoḥ

Adhyaya : 8

Padaha : 3

Sutra :   40

इदुदुपधस्य चाप्रत्ययस्य । ८.३.४१ ।
idudupadhasya cāpratyayasya | 8.3.41 ।
इदुदुपधस्य & च & अप्रत्ययस्य &
idudupadhasya & ca & apratyayasya &

Adhyaya : 8

Padaha : 3

Sutra :   41

तिरसोऽन्यतरस्याम् । ८.३.४२ ।
tiraso'nyatarasyām | 8.3.42 ।
तिरसः & अन्यतरस्याम् &
tirasaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 3

Sutra :   42

द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । ८.३.४३ ।
dvistriścaturiti kṛtvo'rthe | 8.3.43 ।
द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति & कृत्वोऽर्थे &
dvistriścatuḥ (avibhaktyantanirdeśaḥ) iti & kṛtvo'rthe &

Adhyaya : 8

Padaha : 3

Sutra :   43

इसुसोः सामर्थ्ये । ८.३.४४ ।
isusoḥ sāmarthye | 8.3.44 ।
इसुसोः & सामर्थ्ये &
isusoḥ & sāmarthye &

Adhyaya : 8

Padaha : 3

Sutra :   44

नित्यं समासेऽनुत्तरपदस्थस्य । ८.३.४५ ।
nityaṃ samāse'nuttarapadasthasya | 8.3.45 ।
नित्यम् & समासे & अनुत्तरपदस्थस्य &
nityam & samāse & anuttarapadasthasya &

Adhyaya : 8

Padaha : 3

Sutra :   45

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । ८.३.४६ ।
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya | 8.3.46 ।
अतः & कृकमिकंसकुम्भपात्रकुशाकर्णीषु & अनव्ययस्य
ataḥ & kṛkamikaṃsakumbhapātrakuśākarṇīṣu & anavyayasya

Adhyaya : 8

Padaha : 3

Sutra :   46

अधःशिरसी पदे । ८.३.४७ ।
adhaḥśirasī pade | 8.3.47 ।
अधःशिरसी & (षष्ठ्यर्थे प्रथमाऽत्र) पदे &
adhaḥśirasī & (ṣaṣṭhyarthe prathamā'tra) pade &

Adhyaya : 8

Padaha : 3

Sutra :   47

कस्कादिषु च । ८.३.४८ ।
kaskādiṣu ca | 8.3.48 ।
कस्कादिषु & च
kaskādiṣu & ca

Adhyaya : 8

Padaha : 3

Sutra :   48

छन्दसि वाऽप्राम्रेडितयोः । ८.३.४९ ।
chandasi vā'prāmreḍitayoḥ | 8.3.49 ।
छन्दसि & वाऽप्राम्रेडितयोः
chandasi & vā'prāmreḍitayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   49

कःकरत्करतिकृधिकृतेष्वनदितेः । ८.३.५० ।
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ | 8.3.50 ।
कःकरत्करतिकृधिकृतेषु & अनदितेः
kaḥkaratkaratikṛdhikṛteṣu & anaditeḥ

Adhyaya : 8

Padaha : 3

Sutra :   50

पञ्चम्याः परावध्यर्थे । ८.३.५१ ।
pañcamyāḥ parāvadhyarthe | 8.3.51 ।
पञ्चम्याः & परौ & अध्यर्थे &
pañcamyāḥ & parau & adhyarthe &

Adhyaya : 8

Padaha : 3

Sutra :   51

पातौ च बहुलम् । ८.३.५२ ।
pātau ca bahulam | 8.3.52 ।
पातौ & च & बहुलम् &
pātau & ca & bahulam &

Adhyaya : 8

Padaha : 3

Sutra :   52

षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । ८.३.५३ ।
ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu | 8.3.53 ।
षष्ठ्याः & पतिपुत्रपृष्ठपारपदपयस्पोषेषु
ṣaṣṭhyāḥ & patiputrapṛṣṭhapārapadapayaspoṣeṣu

Adhyaya : 8

Padaha : 3

Sutra :   53

इडाया वा । ८.३.५४ ।
iḍāyā vā | 8.3.54 ।
इडायाः & वा &
iḍāyāḥ & vā &

Adhyaya : 8

Padaha : 3

Sutra :   54

अपदान्तस्य मूर्धन्यः । ८.३.५५ ।
apadāntasya mūrdhanyaḥ | 8.3.55 ।
अपदान्तस्य & मूर्धन्यः
apadāntasya & mūrdhanyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   55

सहेः साडः सः । ८.३.५६ ।
saheḥ sāḍaḥ saḥ | 8.3.56 ।
सहेः & साडः & सः
saheḥ & sāḍaḥ & saḥ

Adhyaya : 8

Padaha : 3

Sutra :   56

इण्कोः । ८.३.५७ ।
iṇkoḥ | 8.3.57 ।
इण्कोः
iṇkoḥ

Adhyaya : 8

Padaha : 3

Sutra :   57

नुम्विसर्जनीयशर्व्यवायेऽपि । ८.३.५८ ।
numvisarjanīyaśarvyavāye'pi | 8.3.58 ।
नुम्विसर्जनीयशर्व्यवाये & अपि
numvisarjanīyaśarvyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   58

आदेशप्रत्यययोः । ८.३.५९ ।
ādeśapratyayayoḥ | 8.3.59 ।
आदेशप्रत्यययोः
ādeśapratyayayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   59

शासिवसिघसीनां च । ८.३.६० ।
śāsivasighasīnāṃ ca | 8.3.60 ।
शासिवसिघसीनाम् & च &
śāsivasighasīnām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   60

स्तौतिण्योरेव षण्यभ्यासात्‌ । ८.३.६१ ।
stautiṇyoreva ṣaṇyabhyāsāt‌ | 8.3.61 ।
स्तौतिण्योः & एव & षणि & अभ्यासात्
stautiṇyoḥ & eva & ṣaṇi & abhyāsāt

Adhyaya : 8

Padaha : 3

Sutra :   61

सः स्विदिस्वदिसहीनां च । ८.३.६२ ।
saḥ svidisvadisahīnāṃ ca | 8.3.62 ।
सः & स्विदिस्वदिसहीनाम् & च &
saḥ & svidisvadisahīnām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   62

प्राक्सितादड्व्यवायेऽपि । ८.३.६३ ।
prāksitādaḍvyavāye'pi | 8.3.63 ।
प्राक् & सितात् & अड्व्यवाये & अपि
prāk & sitāt & aḍvyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   63

स्थाऽऽदिष्वभ्यासेन चाभ्यासय । ८.३.६४ ।
sthā''diṣvabhyāsena cābhyāsaya | 8.3.64 ।
स्थाऽऽदिषु & अभ्यासेन & च & अभ्यासस्य
sthā''diṣu & abhyāsena & ca & abhyāsasya

Adhyaya : 8

Padaha : 3

Sutra :   64

उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८.३.६५ ।
upasargāt‌ sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām | 8.3.65 ।
उपसर्गात् & सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्
upasargāt & sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām

Adhyaya : 8

Padaha : 3

Sutra :   65

सदिरप्रतेः । ८.३.६६ ।
sadiraprateḥ | 8.3.66 ।
सदिः & अत्र & (षष्ठ्याः स्थाने प्रथमा) अप्रतेः
sadiḥ & atra & (ṣaṣṭhyāḥ sthāne prathamā) aprateḥ

Adhyaya : 8

Padaha : 3

Sutra :   66

स्तम्भेः । ८.३.६७ ।
stambheḥ | 8.3.67 ।
स्तम्भेः
stambheḥ

Adhyaya : 8

Padaha : 3

Sutra :   67

अवाच्चालम्बनाविदूर्ययोः । ८.३.६८ ।
avāccālambanāvidūryayoḥ | 8.3.68 ।
अवात् & च & आलम्बनाविदूर्ययोः
avāt & ca & ālambanāvidūryayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   68

वेश्च स्वनो भोजने । ८.३.६९ ।
veśca svano bhojane | 8.3.69 ।
वेः & च & स्वनः & भोजने &
veḥ & ca & svanaḥ & bhojane &

Adhyaya : 8

Padaha : 3

Sutra :   69

परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । ८.३.७० ।
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām | 8.3.70 ।
परिनिविभ्यः & सेवसितसयसिवुसहसुट्‍स्तुस्वञ्जाम्
parinivibhyaḥ & sevasitasayasivusahasuṭ‍stusvañjām

Adhyaya : 8

Padaha : 3

Sutra :   70

सिवादीनां वाऽड्व्यवायेऽपि । ८.३.७१ ।
sivādīnāṃ vā'ḍvyavāye'pi | 8.3.71 ।
सिवादीनाम् & वा & अड्‍व्यवाये & अपि
sivādīnām & vā & aḍ‍vyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   71

अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । ८.३.७२ ।
anuviparyabhinibhyaḥ syandateraprāṇiṣu | 8.3.72 ।
अनुविपर्यभिनिभ्यः & स्यन्दतेः & अप्राणिषु &
anuviparyabhinibhyaḥ & syandateḥ & aprāṇiṣu &

Adhyaya : 8

Padaha : 3

Sutra :   72

वेः स्कन्देरनिष्ठायाम् । ८.३.७३ ।
veḥ skanderaniṣṭhāyām | 8.3.73 ।
वेः & स्कन्देः & अनिष्ठायाम् &
veḥ & skandeḥ & aniṣṭhāyām &

Adhyaya : 8

Padaha : 3

Sutra :   73

परेश्च । ८.३.७४ ।
pareśca | 8.3.74 ।
परेः & च &
pareḥ & ca &

Adhyaya : 8

Padaha : 3

Sutra :   74

परिस्कन्दः प्राच्यभरतेषु । ८.३.७५ ।
pariskandaḥ prācyabharateṣu | 8.3.75 ।
परिस्कन्दः & प्राच्यभरतेषु &
pariskandaḥ & prācyabharateṣu &

Adhyaya : 8

Padaha : 3

Sutra :   75

स्फुरतिस्फुलत्योर्निर्निविभ्यः । ८.३.७६ ।
sphuratisphulatyornirnivibhyaḥ | 8.3.76 ।
स्फुरतिस्फुलत्योः & निर्निविभ्यः
sphuratisphulatyoḥ & nirnivibhyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   76

वेः स्कभ्नातेर्नित्यम् । ८.३.७७ ।
veḥ skabhnāternityam | 8.3.77 ।
वेः & स्कभ्नातेः & नित्यम्
veḥ & skabhnāteḥ & nityam

Adhyaya : 8

Padaha : 3

Sutra :   77

इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ । ८.३.७८ ।
iṇaḥ ṣīdhvaṃluṅ‌liṭāṃ dho'ṅgāt‌ | 8.3.78 ।
इणः & षीध्वंलुङ्‌लिटाम् & धः & अङ्गात् &
iṇaḥ & ṣīdhvaṃluṅ‌liṭām & dhaḥ & aṅgāt &

Adhyaya : 8

Padaha : 3

Sutra :   78

विभाषेटः । ८.३.७९ ।
vibhāṣeṭaḥ | 8.3.79 ।
विभाषा & इटः
vibhāṣā & iṭaḥ

Adhyaya : 8

Padaha : 3

Sutra :   79

समासेऽङ्गुलेः सङ्गः । ८.३.८० ।
samāse'ṅguleḥ saṅgaḥ | 8.3.80 ।
समासे & अङ्‍गुलेः & सङ्गः & (षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन
samāse & aṅ‍guleḥ & saṅgaḥ & (ṣaṣṭhyāḥ sthāne prathamā'tra vyatyayena

Adhyaya : 8

Padaha : 3

Sutra :   80

भीरोः स्थानम् । ८.३.८१ ।
bhīroḥ sthānam | 8.3.81 ।
भीरोः & स्थानम् & (षष्ठ्याः स्थाने प्रथमा
bhīroḥ & sthānam & (ṣaṣṭhyāḥ sthāne prathamā

Adhyaya : 8

Padaha : 3

Sutra :   81

अग्नेः स्तुत्स्तोमसोमाः । ८.३.८२ ।
agneḥ stutstomasomāḥ | 8.3.82 ।
अग्नेः & स्तुत्स्तोमसोमाः
agneḥ & stutstomasomāḥ

Adhyaya : 8

Padaha : 3

Sutra :   82

ज्योतिरायुषः स्तोमः । ८.३.८३ ।
jyotirāyuṣaḥ stomaḥ | 8.3.83 ।
ज्योतिरायुषः & स्तोमः
jyotirāyuṣaḥ & stomaḥ

Adhyaya : 8

Padaha : 3

Sutra :   83

मातृपितृभ्यां स्वसा । ८.३.८४ ।
mātṛpitṛbhyāṃ svasā | 8.3.84 ।
मातृपितृभ्याम् & स्वसा
mātṛpitṛbhyām & svasā

Adhyaya : 8

Padaha : 3

Sutra :   84

मातुःपितुर्भ्यामन्यतरस्याम्‌ । ८.३.८५ ।
mātuḥpiturbhyāmanyatarasyām‌ | 8.3.85 ।
मातुःपितुर्भ्याम् & अन्यतरस्याम् &
mātuḥpiturbhyām & anyatarasyām &

Adhyaya : 8

Padaha : 3

Sutra :   85

अभिनिसः स्तनः शब्दसंज्ञायाम् । ८.३.८६ ।
abhinisaḥ stanaḥ śabdasaṃjñāyām | 8.3.86 ।
अभिनिसः & स्तनः & शब्दसंज्ञायाम् &
abhinisaḥ & stanaḥ & śabdasaṃjñāyām &

Adhyaya : 8

Padaha : 3

Sutra :   86

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । ८.३.८७ ।
upasargaprādurbhyāmastiryacparaḥ | 8.3.87 ।
उपसर्गप्रादुर्भ्याम् & अस्तिः & यच्परः
upasargaprādurbhyām & astiḥ & yacparaḥ

Adhyaya : 8

Padaha : 3

Sutra :   87

सुविनिर्दुर्भ्यः सुपिसूतिसमाः । ८.३.८८ ।
suvinirdurbhyaḥ supisūtisamāḥ | 8.3.88 ।
सुविनिर्दुर्भ्यः & सुपिसूतिसमाः
suvinirdurbhyaḥ & supisūtisamāḥ

Adhyaya : 8

Padaha : 3

Sutra :   88

निनदीभ्यां स्नातेः कौशले । ८.३.८९ ।
ninadībhyāṃ snāteḥ kauśale | 8.3.89 ।
निनदीभ्याम् & स्नातेः & कौशले &
ninadībhyām & snāteḥ & kauśale &

Adhyaya : 8

Padaha : 3

Sutra :   89

सूत्रं प्रतिष्णातम्‌ । ८.३.९० ।
sūtraṃ pratiṣṇātam‌ | 8.3.90 ।
सूत्रम् & प्रतिष्णातम्
sūtram & pratiṣṇātam

Adhyaya : 8

Padaha : 3

Sutra :   90

कपिष्ठलो गोत्रे । ८.३.९१ ।
kapiṣṭhalo gotre | 8.3.91 ।
कपिष्ठलः & गोत्रे &
kapiṣṭhalaḥ & gotre &

Adhyaya : 8

Padaha : 3

Sutra :   91

प्रष्ठोऽग्रगामिनि । ८.३.९२ ।
praṣṭho'gragāmini | 8.3.92 ।
प्रष्ठः & अग्रगामिनि
praṣṭhaḥ & agragāmini

Adhyaya : 8

Padaha : 3

Sutra :   92

वृक्षासनयोर्विष्टरः । ८.३.९३ ।
vṛkṣāsanayorviṣṭaraḥ | 8.3.93 ।
वृक्षासनयोः & विष्टरः
vṛkṣāsanayoḥ & viṣṭaraḥ

Adhyaya : 8

Padaha : 3

Sutra :   93

छन्दोनाम्नि च । ८.३.९४ ।
chandonāmni ca | 8.3.94 ।
छन्दोनाम्नि & च &
chandonāmni & ca &

Adhyaya : 8

Padaha : 3

Sutra :   94

गवियुधिभ्यां स्थिरः । ८.३.९५ ।
gaviyudhibhyāṃ sthiraḥ | 8.3.95 ।
गवियुधिभ्याम् & स्थिरः
gaviyudhibhyām & sthiraḥ

Adhyaya : 8

Padaha : 3

Sutra :   95

विकुशमिपरिभ्यः स्थलम् । ८.३.९६ ।
vikuśamiparibhyaḥ sthalam | 8.3.96 ।
विकुशमिपरिभ्यः & स्थलम्
vikuśamiparibhyaḥ & sthalam

Adhyaya : 8

Padaha : 3

Sutra :   96

अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः । ८.३.९७ ।
ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ | 8.3.97 ।
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‍क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः & स्थः
ambāmbagobhūmisavyāpadvitrikuśekuśaṅ‍kvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ & sthaḥ

Adhyaya : 8

Padaha : 3

Sutra :   97

सुषामादिषु च । ८.३.९८ ।
suṣāmādiṣu ca | 8.3.98 ।
सुषामादिषु & च
suṣāmādiṣu & ca

Adhyaya : 8

Padaha : 3

Sutra :   98

ऐति संज्ञायामगात्‌ । ८.३.९९ ।
aiti saṃjñāyāmagāt‌ | 8.3.99 ।
एति & संज्ञायाम् & अगात् &
eti & saṃjñāyām & agāt &

Adhyaya : 8

Padaha : 3

Sutra :   99

नक्षत्राद्वा । ८.३.१०० ।
nakṣatrādvā | 8.3.100 ।
नक्षत्रात् & वा
nakṣatrāt & vā

Adhyaya : 8

Padaha : 3

Sutra :   100

ह्रस्वात्‌ तादौ तद्धिते । ८.३.१०१ ।
hrasvāt‌ tādau taddhite | 8.3.101 ।
ह्रस्वात् & तादौ & तद्धिते &
hrasvāt & tādau & taddhite &

Adhyaya : 8

Padaha : 3

Sutra :   101

निसस्तपतावनासेवने । ८.३.१०२ ।
nisastapatāvanāsevane | 8.3.102 ।
निसः & तपतौ & अनासेवने &
nisaḥ & tapatau & anāsevane &

Adhyaya : 8

Padaha : 3

Sutra :   102

युष्मत्तत्ततक्षुःष्वन्तःपादम् । ८.३.१०३ ।
yuṣmattattatakṣuḥṣvantaḥpādam | 8.3.103 ।
युष्मत्तत्ततक्षुःषु & अन्तःपादम्
yuṣmattattatakṣuḥṣu & antaḥpādam

Adhyaya : 8

Padaha : 3

Sutra :   103

यजुष्येकेषाम् । ८.३.१०४ ।
yajuṣyekeṣām | 8.3.104 ।
यजुषि & एकेषाम्
yajuṣi & ekeṣām

Adhyaya : 8

Padaha : 3

Sutra :   104

स्तुतस्तोमयोश्छन्दसि । ८.३.१०५ ।
stutastomayośchandasi | 8.3.105 ।
स्तुतस्तोमयोः & छन्दसि &
stutastomayoḥ & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   105

पूर्वपदात्‌ । ८.३.१०६ ।
pūrvapadāt‌ | 8.3.106 ।
पूर्वपदात् &
pūrvapadāt &

Adhyaya : 8

Padaha : 3

Sutra :   106

सुञः । ८.३.१०७ ।
suñaḥ | 8.3.107 ।
सुञः
suñaḥ

Adhyaya : 8

Padaha : 3

Sutra :   107

सनोतेरनः । ८.३.१०८ ।
sanoteranaḥ | 8.3.108 ।
सनोतेः & अनः
sanoteḥ & anaḥ

Adhyaya : 8

Padaha : 3

Sutra :   108

सहेः पृतनर्ताभ्यां च । ८.३.१०९ ।
saheḥ pṛtanartābhyāṃ ca | 8.3.109 ।
सहेः & पृतनर्ताभ्याम् & च &
saheḥ & pṛtanartābhyām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   109

न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् । ८.३.११० ।
na raparasṛpisṛjispṛśispṛhisavanādīnām | 8.3.110 ।
न & रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् &
na & raparasṛpisṛjispṛśispṛhisavanādīnām &

Adhyaya : 8

Padaha : 3

Sutra :   110

सात्पदाद्योः । ८.३.१११ ।
sātpadādyoḥ | 8.3.111 ।
सात्पदाद्योः
sātpadādyoḥ

Adhyaya : 8

Padaha : 3

Sutra :   111

सिचो यङि । ८.३.११२ ।
sico yaṅi | 8.3.112 ।
सिचः & यङि
sicaḥ & yaṅi

Adhyaya : 8

Padaha : 3

Sutra :   112

सेधतेर्गतौ । ८.३.११३ ।
sedhatergatau | 8.3.113 ।
सेधतेः & गतौ
sedhateḥ & gatau

Adhyaya : 8

Padaha : 3

Sutra :   113

प्रतिस्तब्धनिस्तब्धौ च । ८.३.११४ ।
pratistabdhanistabdhau ca | 8.3.114 ।
प्रतिस्तब्धनिस्तब्धौ & च &
pratistabdhanistabdhau & ca &

Adhyaya : 8

Padaha : 3

Sutra :   114

सोढः । ८.३.११५ ।
soḍhaḥ | 8.3.115 ।
सोढः
soḍhaḥ

Adhyaya : 8

Padaha : 3

Sutra :   115

स्तम्भुसिवुसहां चङि । ८.३.११६ ।
stambhusivusahāṃ caṅi | 8.3.116 ।
स्तम्भुसिवुसहाम् & चङि
stambhusivusahām & caṅi

Adhyaya : 8

Padaha : 3

Sutra :   116

सुनोतेः स्यसनोः । ८.३.११७ ।
sunoteḥ syasanoḥ | 8.3.117 ।
सुनोतेः & स्यसनोः
sunoteḥ & syasanoḥ

Adhyaya : 8

Padaha : 3

Sutra :   117

सदिष्वञ्जोः परस्य लिटि । ८.३.११८ ।
sadiṣvañjoḥ parasya liṭi | 8.3.118 ।
सदेः & परस्य & लिटि
sadeḥ & parasya & liṭi

Adhyaya : 8

Padaha : 3

Sutra :   118

निव्यभिभ्योऽड्व्यावये वा छन्दसि । ८.३.११९ ।
nivyabhibhyo'ḍvyāvaye vā chandasi | 8.3.119 ।
निव्यभिभ्यः & अड्‍व्यावये & वा & छन्दसि &
nivyabhibhyaḥ & aḍ‍vyāvaye & vā & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   119

मतुवसो रु सम्बुद्धौ छन्दसि । ८.३.१ ।
matuvaso ru sambuddhau chandasi | 8.3.1 ।
मतुवसोः & रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ & छन्दसि &
matuvasoḥ & ru (luptaprathamāntanirdeśaḥ) sambuddhau & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   1

अत्रानुनासिकः पूर्वस्य तु वा । ८.३.२ ।
atrānunāsikaḥ pūrvasya tu vā | 8.3.2 ।
अत्र & अनुनासिकः & पूर्वस्य & तु & वा
atra & anunāsikaḥ & pūrvasya & tu & vā

Adhyaya : 8

Padaha : 3

Sutra :   2

आतोऽटि नित्यम् । ८.३.३ ।
āto'ṭi nityam | 8.3.3 ।
आतः & अटि & नित्यम्
ātaḥ & aṭi & nityam

Adhyaya : 8

Padaha : 3

Sutra :   3

अनुनासिकात्‌ परोऽनुस्वारः । ८.३.४ ।
anunāsikāt‌ paro'nusvāraḥ | 8.3.4 ।
अनुनासिकात् & परः & अनुस्वारः
anunāsikāt & paraḥ & anusvāraḥ

Adhyaya : 8

Padaha : 3

Sutra :   4

समः सुटि । ८.३.५ ।
samaḥ suṭi | 8.3.5 ।
समः & सुटि
samaḥ & suṭi

Adhyaya : 8

Padaha : 3

Sutra :   5

पुमः खय्यम्परे । ८.३.६ ।
pumaḥ khayyampare | 8.3.6 ।
पुमः & खयि & अम्परे &
pumaḥ & khayi & ampare &

Adhyaya : 8

Padaha : 3

Sutra :   6

नश्छव्यप्रशान् । ८.३.७ ।
naśchavyapraśān | 8.3.7 ।
नः & छवि & अप्रशान् & (षष्ठ्यर्थे प्रथमा
naḥ & chavi & apraśān & (ṣaṣṭhyarthe prathamā

Adhyaya : 8

Padaha : 3

Sutra :   7

उभयथर्क्षु । ८.३.८ ।
ubhayatharkṣu | 8.3.8 ।
उभयथा & ऋक्षु &
ubhayathā & ṛkṣu &

Adhyaya : 8

Padaha : 3

Sutra :   8

दीर्घादटि समानपदे । ८.३.९ ।
dīrghādaṭi samānapade | 8.3.9 ।
दीर्घात् & अटि & समानपादे &
dīrghāt & aṭi & samānapāde &

Adhyaya : 8

Padaha : 3

Sutra :   9

नॄन् पे । ८.३.१० ।
nṝn pe | 8.3.10 ।
नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे &
nṝn (luptaṣaṣṭhyantanirdeśaḥ) pe &

Adhyaya : 8

Padaha : 3

Sutra :   10

स्वतवान् पायौ । ८.३.११ ।
svatavān pāyau | 8.3.11 ।
स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ
svatavān (luptaṣaṣṭhyantanirdeśaḥ) pāyau

Adhyaya : 8

Padaha : 3

Sutra :   11

कानाम्रेडिते । ८.३.१२ ।
kānāmreḍite | 8.3.12 ।
कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते &
kān (luptaṣaṣṭhyantanirdeśaḥ) āmreḍite &

Adhyaya : 8

Padaha : 3

Sutra :   12

ढो ढे लोपः । ८.३.१३ ।
ḍho ḍhe lopaḥ | 8.3.13 ।
ढः & ढे & लोपः &
ḍhaḥ & ḍhe & lopaḥ &

Adhyaya : 8

Padaha : 3

Sutra :   13

रो रि । ८.३.१४ ।
ro ri | 8.3.14 ।
रः & रि
raḥ & ri

Adhyaya : 8

Padaha : 3

Sutra :   14

खरवसानयोर्विसर्जनीयः । ८.३.१५ ।
kharavasānayorvisarjanīyaḥ | 8.3.15 ।
खरवसानयोः & विसर्जनीयः
kharavasānayoḥ & visarjanīyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   15

रोः सुपि । ८.३.१६ ।
roḥ supi | 8.3.16 ।
रोः & सुपि
roḥ & supi

Adhyaya : 8

Padaha : 3

Sutra :   16

भोभगोअघोअपूर्वस्य योऽशि । ८.३.१७ ।
bhobhagoaghoapūrvasya yo'śi | 8.3.17 ।
भोभगः-अघः-अपूर्वस्य & यः & अशि
bhobhagaḥ-aghaḥ-apūrvasya & yaḥ & aśi

Adhyaya : 8

Padaha : 3

Sutra :   17

व्योर्लघुप्रयत्नतरः शाकटायनस्य । ८.३.१८ ।
vyorlaghuprayatnataraḥ śākaṭāyanasya | 8.3.18 ।
व्योः & लघुप्रयत्नतरः & शाकटायनस्य
vyoḥ & laghuprayatnataraḥ & śākaṭāyanasya

Adhyaya : 8

Padaha : 3

Sutra :   18

लोपः शाकल्यस्य । ८.३.१९ ।
lopaḥ śākalyasya | 8.3.19 ।
लोपः & शाकल्यस्य &
lopaḥ & śākalyasya &

Adhyaya : 8

Padaha : 3

Sutra :   19

ओतो गार्ग्यस्य । ८.३.२० ।
oto gārgyasya | 8.3.20 ।
ओतः & गार्ग्यस्य &
otaḥ & gārgyasya &

Adhyaya : 8

Padaha : 3

Sutra :   20

उञि च पदे । ८.३.२१ ।
uñi ca pade | 8.3.21 ।
उञि & च & पदे &
uñi & ca & pade &

Adhyaya : 8

Padaha : 3

Sutra :   21

हलि सर्वेषाम् । ८.३.२२ ।
hali sarveṣām | 8.3.22 ।
हलि & सर्वेषाम्
hali & sarveṣām

Adhyaya : 8

Padaha : 3

Sutra :   22

मोऽनुस्वारः । ८.३.२३ ।
mo'nusvāraḥ | 8.3.23 ।
मः & अनुस्वारः
maḥ & anusvāraḥ

Adhyaya : 8

Padaha : 3

Sutra :   23

नश्चापदान्तस्य झलि । ८.३.२४ ।
naścāpadāntasya jhali | 8.3.24 ।
नः & च & अपदान्तस्य & झलि
naḥ & ca & apadāntasya & jhali

Adhyaya : 8

Padaha : 3

Sutra :   24

मो राजि समः क्वौ । ८.३.२५ ।
mo rāji samaḥ kvau | 8.3.25 ।
मः & राजि & समः & क्वौ
maḥ & rāji & samaḥ & kvau

Adhyaya : 8

Padaha : 3

Sutra :   25

हे मपरे वा । ८.३.२६ ।
he mapare vā | 8.3.26 ।
हे & मपरे & वा &
he & mapare & vā &

Adhyaya : 8

Padaha : 3

Sutra :   26

नपरे नः । ८.३.२७ ।
napare naḥ | 8.3.27 ।
नपरे & नः
napare & naḥ

Adhyaya : 8

Padaha : 3

Sutra :   27

ङ्णोः कुक्टुक् शरि । ८.३.२८ ।
ṅṇoḥ kukṭuk śari | 8.3.28 ।
ङ्‍णोः & कुक्टुक् & शरि
ṅ‍ṇoḥ & kukṭuk & śari

Adhyaya : 8

Padaha : 3

Sutra :   28

डः सि धुट् । ८.३.२९ ।
ḍaḥ si dhuṭ | 8.3.29 ।
डः & सि & धुट्
ḍaḥ & si & dhuṭ

Adhyaya : 8

Padaha : 3

Sutra :   29

नश्च । ८.३.३० ।
naśca | 8.3.30 ।
नः & च &
naḥ & ca &

Adhyaya : 8

Padaha : 3

Sutra :   30

शि तुक् । ८.३.३१ ।
śi tuk | 8.3.31 ।
शि & तुक्
śi & tuk

Adhyaya : 8

Padaha : 3

Sutra :   31

ङमो ह्रस्वादचि ङमुण्नित्यम् । ८.३.३२ ।
ṅamo hrasvādaci ṅamuṇnityam | 8.3.32 ।
ङमः & ह्रस्वात् & अचि & ङमुट् & नित्यम्
ṅamaḥ & hrasvāt & aci & ṅamuṭ & nityam

Adhyaya : 8

Padaha : 3

Sutra :   32

मय उञो वो वा । ८.३.३३ ।
maya uño vo vā | 8.3.33 ।
मयः & उञो & वः & वा &
mayaḥ & uño & vaḥ & vā &

Adhyaya : 8

Padaha : 3

Sutra :   33

विसर्जनीयस्य सः । ८.३.३४ ।
visarjanīyasya saḥ | 8.3.34 ।
विसर्जनीयस्य & सः
visarjanīyasya & saḥ

Adhyaya : 8

Padaha : 3

Sutra :   34

शर्परे विसर्जनीयः । ८.३.३५ ।
śarpare visarjanīyaḥ | 8.3.35 ।
शर्परे & विसर्जनीयः
śarpare & visarjanīyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   35

वा शरि । ८.३.३६ ।
vā śari | 8.3.36 ।
वा & शरि
vā & śari

Adhyaya : 8

Padaha : 3

Sutra :   36

कुप्वोः XकXपौ च । ८.३.३७ ।
kupvoḥ XkaXpau ca | 8.3.37 ।
कुप्वोः & XकXपौ & च &
kupvoḥ & XkaXpau & ca &

Adhyaya : 8

Padaha : 3

Sutra :   37

सोऽपदादौ । ८.३.३८ ।
so'padādau | 8.3.38 ।
सः & अपदादौ
saḥ & apadādau

Adhyaya : 8

Padaha : 3

Sutra :   38

इणः षः । ८.३.३९ ।
iṇaḥ ṣaḥ | 8.3.39 ।
इणः & षः
iṇaḥ & ṣaḥ

Adhyaya : 8

Padaha : 3

Sutra :   39

नमस्पुरसोर्गत्योः । ८.३.४० ।
namaspurasorgatyoḥ | 8.3.40 ।
नमस्पुरसोः & गत्योः
namaspurasoḥ & gatyoḥ

Adhyaya : 8

Padaha : 3

Sutra :   40

इदुदुपधस्य चाप्रत्ययस्य । ८.३.४१ ।
idudupadhasya cāpratyayasya | 8.3.41 ।
इदुदुपधस्य & च & अप्रत्ययस्य &
idudupadhasya & ca & apratyayasya &

Adhyaya : 8

Padaha : 3

Sutra :   41

तिरसोऽन्यतरस्याम् । ८.३.४२ ।
tiraso'nyatarasyām | 8.3.42 ।
तिरसः & अन्यतरस्याम् &
tirasaḥ & anyatarasyām &

Adhyaya : 8

Padaha : 3

Sutra :   42

द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । ८.३.४३ ।
dvistriścaturiti kṛtvo'rthe | 8.3.43 ।
द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति & कृत्वोऽर्थे &
dvistriścatuḥ (avibhaktyantanirdeśaḥ) iti & kṛtvo'rthe &

Adhyaya : 8

Padaha : 3

Sutra :   43

इसुसोः सामर्थ्ये । ८.३.४४ ।
isusoḥ sāmarthye | 8.3.44 ।
इसुसोः & सामर्थ्ये &
isusoḥ & sāmarthye &

Adhyaya : 8

Padaha : 3

Sutra :   44

नित्यं समासेऽनुत्तरपदस्थस्य । ८.३.४५ ।
nityaṃ samāse'nuttarapadasthasya | 8.3.45 ।
नित्यम् & समासे & अनुत्तरपदस्थस्य &
nityam & samāse & anuttarapadasthasya &

Adhyaya : 8

Padaha : 3

Sutra :   45

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । ८.३.४६ ।
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya | 8.3.46 ।
अतः & कृकमिकंसकुम्भपात्रकुशाकर्णीषु & अनव्ययस्य
ataḥ & kṛkamikaṃsakumbhapātrakuśākarṇīṣu & anavyayasya

Adhyaya : 8

Padaha : 3

Sutra :   46

अधःशिरसी पदे । ८.३.४७ ।
adhaḥśirasī pade | 8.3.47 ।
अधःशिरसी & (षष्ठ्यर्थे प्रथमाऽत्र) पदे &
adhaḥśirasī & (ṣaṣṭhyarthe prathamā'tra) pade &

Adhyaya : 8

Padaha : 3

Sutra :   47

कस्कादिषु च । ८.३.४८ ।
kaskādiṣu ca | 8.3.48 ।
कस्कादिषु & च
kaskādiṣu & ca

Adhyaya : 8

Padaha : 3

Sutra :   48

छन्दसि वाऽप्राम्रेडितयोः । ८.३.४९ ।
chandasi vā'prāmreḍitayoḥ | 8.3.49 ।
छन्दसि & वाऽप्राम्रेडितयोः
chandasi & vā'prāmreḍitayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   49

कःकरत्करतिकृधिकृतेष्वनदितेः । ८.३.५० ।
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ | 8.3.50 ।
कःकरत्करतिकृधिकृतेषु & अनदितेः
kaḥkaratkaratikṛdhikṛteṣu & anaditeḥ

Adhyaya : 8

Padaha : 3

Sutra :   50

पञ्चम्याः परावध्यर्थे । ८.३.५१ ।
pañcamyāḥ parāvadhyarthe | 8.3.51 ।
पञ्चम्याः & परौ & अध्यर्थे &
pañcamyāḥ & parau & adhyarthe &

Adhyaya : 8

Padaha : 3

Sutra :   51

पातौ च बहुलम् । ८.३.५२ ।
pātau ca bahulam | 8.3.52 ।
पातौ & च & बहुलम् &
pātau & ca & bahulam &

Adhyaya : 8

Padaha : 3

Sutra :   52

षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । ८.३.५३ ।
ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu | 8.3.53 ।
षष्ठ्याः & पतिपुत्रपृष्ठपारपदपयस्पोषेषु
ṣaṣṭhyāḥ & patiputrapṛṣṭhapārapadapayaspoṣeṣu

Adhyaya : 8

Padaha : 3

Sutra :   53

इडाया वा । ८.३.५४ ।
iḍāyā vā | 8.3.54 ।
इडायाः & वा &
iḍāyāḥ & vā &

Adhyaya : 8

Padaha : 3

Sutra :   54

अपदान्तस्य मूर्धन्यः । ८.३.५५ ।
apadāntasya mūrdhanyaḥ | 8.3.55 ।
अपदान्तस्य & मूर्धन्यः
apadāntasya & mūrdhanyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   55

सहेः साडः सः । ८.३.५६ ।
saheḥ sāḍaḥ saḥ | 8.3.56 ।
सहेः & साडः & सः
saheḥ & sāḍaḥ & saḥ

Adhyaya : 8

Padaha : 3

Sutra :   56

इण्कोः । ८.३.५७ ।
iṇkoḥ | 8.3.57 ।
इण्कोः
iṇkoḥ

Adhyaya : 8

Padaha : 3

Sutra :   57

नुम्विसर्जनीयशर्व्यवायेऽपि । ८.३.५८ ।
numvisarjanīyaśarvyavāye'pi | 8.3.58 ।
नुम्विसर्जनीयशर्व्यवाये & अपि
numvisarjanīyaśarvyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   58

आदेशप्रत्यययोः । ८.३.५९ ।
ādeśapratyayayoḥ | 8.3.59 ।
आदेशप्रत्यययोः
ādeśapratyayayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   59

शासिवसिघसीनां च । ८.३.६० ।
śāsivasighasīnāṃ ca | 8.3.60 ।
शासिवसिघसीनाम् & च &
śāsivasighasīnām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   60

स्तौतिण्योरेव षण्यभ्यासात्‌ । ८.३.६१ ।
stautiṇyoreva ṣaṇyabhyāsāt‌ | 8.3.61 ।
स्तौतिण्योः & एव & षणि & अभ्यासात्
stautiṇyoḥ & eva & ṣaṇi & abhyāsāt

Adhyaya : 8

Padaha : 3

Sutra :   61

सः स्विदिस्वदिसहीनां च । ८.३.६२ ।
saḥ svidisvadisahīnāṃ ca | 8.3.62 ।
सः & स्विदिस्वदिसहीनाम् & च &
saḥ & svidisvadisahīnām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   62

प्राक्सितादड्व्यवायेऽपि । ८.३.६३ ।
prāksitādaḍvyavāye'pi | 8.3.63 ।
प्राक् & सितात् & अड्व्यवाये & अपि
prāk & sitāt & aḍvyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   63

स्थाऽऽदिष्वभ्यासेन चाभ्यासय । ८.३.६४ ।
sthā''diṣvabhyāsena cābhyāsaya | 8.3.64 ।
स्थाऽऽदिषु & अभ्यासेन & च & अभ्यासस्य
sthā''diṣu & abhyāsena & ca & abhyāsasya

Adhyaya : 8

Padaha : 3

Sutra :   64

उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८.३.६५ ।
upasargāt‌ sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām | 8.3.65 ।
उपसर्गात् & सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्
upasargāt & sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām

Adhyaya : 8

Padaha : 3

Sutra :   65

सदिरप्रतेः । ८.३.६६ ।
sadiraprateḥ | 8.3.66 ।
सदिः & अत्र & (षष्ठ्याः स्थाने प्रथमा) अप्रतेः
sadiḥ & atra & (ṣaṣṭhyāḥ sthāne prathamā) aprateḥ

Adhyaya : 8

Padaha : 3

Sutra :   66

स्तम्भेः । ८.३.६७ ।
stambheḥ | 8.3.67 ।
स्तम्भेः
stambheḥ

Adhyaya : 8

Padaha : 3

Sutra :   67

अवाच्चालम्बनाविदूर्ययोः । ८.३.६८ ।
avāccālambanāvidūryayoḥ | 8.3.68 ।
अवात् & च & आलम्बनाविदूर्ययोः
avāt & ca & ālambanāvidūryayoḥ

Adhyaya : 8

Padaha : 3

Sutra :   68

वेश्च स्वनो भोजने । ८.३.६९ ।
veśca svano bhojane | 8.3.69 ।
वेः & च & स्वनः & भोजने &
veḥ & ca & svanaḥ & bhojane &

Adhyaya : 8

Padaha : 3

Sutra :   69

परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । ८.३.७० ।
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām | 8.3.70 ।
परिनिविभ्यः & सेवसितसयसिवुसहसुट्‍स्तुस्वञ्जाम्
parinivibhyaḥ & sevasitasayasivusahasuṭ‍stusvañjām

Adhyaya : 8

Padaha : 3

Sutra :   70

सिवादीनां वाऽड्व्यवायेऽपि । ८.३.७१ ।
sivādīnāṃ vā'ḍvyavāye'pi | 8.3.71 ।
सिवादीनाम् & वा & अड्‍व्यवाये & अपि
sivādīnām & vā & aḍ‍vyavāye & api

Adhyaya : 8

Padaha : 3

Sutra :   71

अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । ८.३.७२ ।
anuviparyabhinibhyaḥ syandateraprāṇiṣu | 8.3.72 ।
अनुविपर्यभिनिभ्यः & स्यन्दतेः & अप्राणिषु &
anuviparyabhinibhyaḥ & syandateḥ & aprāṇiṣu &

Adhyaya : 8

Padaha : 3

Sutra :   72

वेः स्कन्देरनिष्ठायाम् । ८.३.७३ ।
veḥ skanderaniṣṭhāyām | 8.3.73 ।
वेः & स्कन्देः & अनिष्ठायाम् &
veḥ & skandeḥ & aniṣṭhāyām &

Adhyaya : 8

Padaha : 3

Sutra :   73

परेश्च । ८.३.७४ ।
pareśca | 8.3.74 ।
परेः & च &
pareḥ & ca &

Adhyaya : 8

Padaha : 3

Sutra :   74

परिस्कन्दः प्राच्यभरतेषु । ८.३.७५ ।
pariskandaḥ prācyabharateṣu | 8.3.75 ।
परिस्कन्दः & प्राच्यभरतेषु &
pariskandaḥ & prācyabharateṣu &

Adhyaya : 8

Padaha : 3

Sutra :   75

स्फुरतिस्फुलत्योर्निर्निविभ्यः । ८.३.७६ ।
sphuratisphulatyornirnivibhyaḥ | 8.3.76 ।
स्फुरतिस्फुलत्योः & निर्निविभ्यः
sphuratisphulatyoḥ & nirnivibhyaḥ

Adhyaya : 8

Padaha : 3

Sutra :   76

वेः स्कभ्नातेर्नित्यम् । ८.३.७७ ।
veḥ skabhnāternityam | 8.3.77 ।
वेः & स्कभ्नातेः & नित्यम्
veḥ & skabhnāteḥ & nityam

Adhyaya : 8

Padaha : 3

Sutra :   77

इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ । ८.३.७८ ।
iṇaḥ ṣīdhvaṃluṅ‌liṭāṃ dho'ṅgāt‌ | 8.3.78 ।
इणः & षीध्वंलुङ्‌लिटाम् & धः & अङ्गात् &
iṇaḥ & ṣīdhvaṃluṅ‌liṭām & dhaḥ & aṅgāt &

Adhyaya : 8

Padaha : 3

Sutra :   78

विभाषेटः । ८.३.७९ ।
vibhāṣeṭaḥ | 8.3.79 ।
विभाषा & इटः
vibhāṣā & iṭaḥ

Adhyaya : 8

Padaha : 3

Sutra :   79

समासेऽङ्गुलेः सङ्गः । ८.३.८० ।
samāse'ṅguleḥ saṅgaḥ | 8.3.80 ।
समासे & अङ्‍गुलेः & सङ्गः & (षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन
samāse & aṅ‍guleḥ & saṅgaḥ & (ṣaṣṭhyāḥ sthāne prathamā'tra vyatyayena

Adhyaya : 8

Padaha : 3

Sutra :   80

भीरोः स्थानम् । ८.३.८१ ।
bhīroḥ sthānam | 8.3.81 ।
भीरोः & स्थानम् & (षष्ठ्याः स्थाने प्रथमा
bhīroḥ & sthānam & (ṣaṣṭhyāḥ sthāne prathamā

Adhyaya : 8

Padaha : 3

Sutra :   81

अग्नेः स्तुत्स्तोमसोमाः । ८.३.८२ ।
agneḥ stutstomasomāḥ | 8.3.82 ।
अग्नेः & स्तुत्स्तोमसोमाः
agneḥ & stutstomasomāḥ

Adhyaya : 8

Padaha : 3

Sutra :   82

ज्योतिरायुषः स्तोमः । ८.३.८३ ।
jyotirāyuṣaḥ stomaḥ | 8.3.83 ।
ज्योतिरायुषः & स्तोमः
jyotirāyuṣaḥ & stomaḥ

Adhyaya : 8

Padaha : 3

Sutra :   83

मातृपितृभ्यां स्वसा । ८.३.८४ ।
mātṛpitṛbhyāṃ svasā | 8.3.84 ।
मातृपितृभ्याम् & स्वसा
mātṛpitṛbhyām & svasā

Adhyaya : 8

Padaha : 3

Sutra :   84

मातुःपितुर्भ्यामन्यतरस्याम्‌ । ८.३.८५ ।
mātuḥpiturbhyāmanyatarasyām‌ | 8.3.85 ।
मातुःपितुर्भ्याम् & अन्यतरस्याम् &
mātuḥpiturbhyām & anyatarasyām &

Adhyaya : 8

Padaha : 3

Sutra :   85

अभिनिसः स्तनः शब्दसंज्ञायाम् । ८.३.८६ ।
abhinisaḥ stanaḥ śabdasaṃjñāyām | 8.3.86 ।
अभिनिसः & स्तनः & शब्दसंज्ञायाम् &
abhinisaḥ & stanaḥ & śabdasaṃjñāyām &

Adhyaya : 8

Padaha : 3

Sutra :   86

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । ८.३.८७ ।
upasargaprādurbhyāmastiryacparaḥ | 8.3.87 ।
उपसर्गप्रादुर्भ्याम् & अस्तिः & यच्परः
upasargaprādurbhyām & astiḥ & yacparaḥ

Adhyaya : 8

Padaha : 3

Sutra :   87

सुविनिर्दुर्भ्यः सुपिसूतिसमाः । ८.३.८८ ।
suvinirdurbhyaḥ supisūtisamāḥ | 8.3.88 ।
सुविनिर्दुर्भ्यः & सुपिसूतिसमाः
suvinirdurbhyaḥ & supisūtisamāḥ

Adhyaya : 8

Padaha : 3

Sutra :   88

निनदीभ्यां स्नातेः कौशले । ८.३.८९ ।
ninadībhyāṃ snāteḥ kauśale | 8.3.89 ।
निनदीभ्याम् & स्नातेः & कौशले &
ninadībhyām & snāteḥ & kauśale &

Adhyaya : 8

Padaha : 3

Sutra :   89

सूत्रं प्रतिष्णातम्‌ । ८.३.९० ।
sūtraṃ pratiṣṇātam‌ | 8.3.90 ।
सूत्रम् & प्रतिष्णातम्
sūtram & pratiṣṇātam

Adhyaya : 8

Padaha : 3

Sutra :   90

कपिष्ठलो गोत्रे । ८.३.९१ ।
kapiṣṭhalo gotre | 8.3.91 ।
कपिष्ठलः & गोत्रे &
kapiṣṭhalaḥ & gotre &

Adhyaya : 8

Padaha : 3

Sutra :   91

प्रष्ठोऽग्रगामिनि । ८.३.९२ ।
praṣṭho'gragāmini | 8.3.92 ।
प्रष्ठः & अग्रगामिनि
praṣṭhaḥ & agragāmini

Adhyaya : 8

Padaha : 3

Sutra :   92

वृक्षासनयोर्विष्टरः । ८.३.९३ ।
vṛkṣāsanayorviṣṭaraḥ | 8.3.93 ।
वृक्षासनयोः & विष्टरः
vṛkṣāsanayoḥ & viṣṭaraḥ

Adhyaya : 8

Padaha : 3

Sutra :   93

छन्दोनाम्नि च । ८.३.९४ ।
chandonāmni ca | 8.3.94 ।
छन्दोनाम्नि & च &
chandonāmni & ca &

Adhyaya : 8

Padaha : 3

Sutra :   94

गवियुधिभ्यां स्थिरः । ८.३.९५ ।
gaviyudhibhyāṃ sthiraḥ | 8.3.95 ।
गवियुधिभ्याम् & स्थिरः
gaviyudhibhyām & sthiraḥ

Adhyaya : 8

Padaha : 3

Sutra :   95

विकुशमिपरिभ्यः स्थलम् । ८.३.९६ ।
vikuśamiparibhyaḥ sthalam | 8.3.96 ।
विकुशमिपरिभ्यः & स्थलम्
vikuśamiparibhyaḥ & sthalam

Adhyaya : 8

Padaha : 3

Sutra :   96

अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः । ८.३.९७ ।
ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ | 8.3.97 ।
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‍क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः & स्थः
ambāmbagobhūmisavyāpadvitrikuśekuśaṅ‍kvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ & sthaḥ

Adhyaya : 8

Padaha : 3

Sutra :   97

सुषामादिषु च । ८.३.९८ ।
suṣāmādiṣu ca | 8.3.98 ।
सुषामादिषु & च
suṣāmādiṣu & ca

Adhyaya : 8

Padaha : 3

Sutra :   98

ऐति संज्ञायामगात्‌ । ८.३.९९ ।
aiti saṃjñāyāmagāt‌ | 8.3.99 ।
एति & संज्ञायाम् & अगात् &
eti & saṃjñāyām & agāt &

Adhyaya : 8

Padaha : 3

Sutra :   99

नक्षत्राद्वा । ८.३.१०० ।
nakṣatrādvā | 8.3.100 ।
नक्षत्रात् & वा
nakṣatrāt & vā

Adhyaya : 8

Padaha : 3

Sutra :   100

ह्रस्वात्‌ तादौ तद्धिते । ८.३.१०१ ।
hrasvāt‌ tādau taddhite | 8.3.101 ।
ह्रस्वात् & तादौ & तद्धिते &
hrasvāt & tādau & taddhite &

Adhyaya : 8

Padaha : 3

Sutra :   101

निसस्तपतावनासेवने । ८.३.१०२ ।
nisastapatāvanāsevane | 8.3.102 ।
निसः & तपतौ & अनासेवने &
nisaḥ & tapatau & anāsevane &

Adhyaya : 8

Padaha : 3

Sutra :   102

युष्मत्तत्ततक्षुःष्वन्तःपादम् । ८.३.१०३ ।
yuṣmattattatakṣuḥṣvantaḥpādam | 8.3.103 ।
युष्मत्तत्ततक्षुःषु & अन्तःपादम्
yuṣmattattatakṣuḥṣu & antaḥpādam

Adhyaya : 8

Padaha : 3

Sutra :   103

यजुष्येकेषाम् । ८.३.१०४ ।
yajuṣyekeṣām | 8.3.104 ।
यजुषि & एकेषाम्
yajuṣi & ekeṣām

Adhyaya : 8

Padaha : 3

Sutra :   104

स्तुतस्तोमयोश्छन्दसि । ८.३.१०५ ।
stutastomayośchandasi | 8.3.105 ।
स्तुतस्तोमयोः & छन्दसि &
stutastomayoḥ & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   105

पूर्वपदात्‌ । ८.३.१०६ ।
pūrvapadāt‌ | 8.3.106 ।
पूर्वपदात् &
pūrvapadāt &

Adhyaya : 8

Padaha : 3

Sutra :   106

सुञः । ८.३.१०७ ।
suñaḥ | 8.3.107 ।
सुञः
suñaḥ

Adhyaya : 8

Padaha : 3

Sutra :   107

सनोतेरनः । ८.३.१०८ ।
sanoteranaḥ | 8.3.108 ।
सनोतेः & अनः
sanoteḥ & anaḥ

Adhyaya : 8

Padaha : 3

Sutra :   108

सहेः पृतनर्ताभ्यां च । ८.३.१०९ ।
saheḥ pṛtanartābhyāṃ ca | 8.3.109 ।
सहेः & पृतनर्ताभ्याम् & च &
saheḥ & pṛtanartābhyām & ca &

Adhyaya : 8

Padaha : 3

Sutra :   109

न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् । ८.३.११० ।
na raparasṛpisṛjispṛśispṛhisavanādīnām | 8.3.110 ।
न & रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् &
na & raparasṛpisṛjispṛśispṛhisavanādīnām &

Adhyaya : 8

Padaha : 3

Sutra :   110

सात्पदाद्योः । ८.३.१११ ।
sātpadādyoḥ | 8.3.111 ।
सात्पदाद्योः
sātpadādyoḥ

Adhyaya : 8

Padaha : 3

Sutra :   111

सिचो यङि । ८.३.११२ ।
sico yaṅi | 8.3.112 ।
सिचः & यङि
sicaḥ & yaṅi

Adhyaya : 8

Padaha : 3

Sutra :   112

सेधतेर्गतौ । ८.३.११३ ।
sedhatergatau | 8.3.113 ।
सेधतेः & गतौ
sedhateḥ & gatau

Adhyaya : 8

Padaha : 3

Sutra :   113

प्रतिस्तब्धनिस्तब्धौ च । ८.३.११४ ।
pratistabdhanistabdhau ca | 8.3.114 ।
प्रतिस्तब्धनिस्तब्धौ & च &
pratistabdhanistabdhau & ca &

Adhyaya : 8

Padaha : 3

Sutra :   114

सोढः । ८.३.११५ ।
soḍhaḥ | 8.3.115 ।
सोढः
soḍhaḥ

Adhyaya : 8

Padaha : 3

Sutra :   115

स्तम्भुसिवुसहां चङि । ८.३.११६ ।
stambhusivusahāṃ caṅi | 8.3.116 ।
स्तम्भुसिवुसहाम् & चङि
stambhusivusahām & caṅi

Adhyaya : 8

Padaha : 3

Sutra :   116

सुनोतेः स्यसनोः । ८.३.११७ ।
sunoteḥ syasanoḥ | 8.3.117 ।
सुनोतेः & स्यसनोः
sunoteḥ & syasanoḥ

Adhyaya : 8

Padaha : 3

Sutra :   117

सदिष्वञ्जोः परस्य लिटि । ८.३.११८ ।
sadiṣvañjoḥ parasya liṭi | 8.3.118 ।
सदेः & परस्य & लिटि
sadeḥ & parasya & liṭi

Adhyaya : 8

Padaha : 3

Sutra :   118

निव्यभिभ्योऽड्व्यावये वा छन्दसि । ८.३.११९ ।
nivyabhibhyo'ḍvyāvaye vā chandasi | 8.3.119 ।
निव्यभिभ्यः & अड्‍व्यावये & वा & छन्दसि &
nivyabhibhyaḥ & aḍ‍vyāvaye & vā & chandasi &

Adhyaya : 8

Padaha : 3

Sutra :   119

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In